________________
१३०
बालशिक्षाग्याकरणस्याकाराद्यनुक्रमेण धातुरूपसूचिः ।
क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः
६६
५३० स्पर्द्ध, स्पर्द्धते ५३१ स्पृश, स्पृशति ५३२ स्पृह, स्पृहयति ५३३ स्फायी, स्फायते ५३४ स्फायी, स्फायते ५३५ स्फुट, स्फोटते ५३६ स्फुट, स्फुटति-स्फोटयति ५३७ स्फुटिर्, स्फोटति-स्फुटति ५३८ स्फूच्र्छा (स्फूछत) ५३६ स्मिङ्, स्मयते ५४० स्मृ, स्मरति ५४१ स्यम (शब्दे), स्यमति ५४२ स्वन (शब्दे), स्वनति ५४३ स्वृ, स्वरति-संस्वरते ५४४ हद, हदते
५४५ हन, हन्ति-पाहते ५४६ हसे. हसति ५४७ हिसि, हिनस्ति ५४८ हु, जुहोति ५४६ हू . हर्च्छति ५५० ह (प्रसह्यकरणे), जहत्ति । ५५१ ह, हरति-हरते ५५२ हृञ् (गत्यनुकरणे), अनुहरन्ते ५५३ हष, हर्षति ५५४ ह.ष, हृष्यति ५५५ हेड्, हेडत्ति ५५६ ह नुड , अपह नुते ५५७ ह्री, जिहति • ५५८ ह्लादी, ह्लादते ५५६ ह्येन , ह्वयति-ह्वयते अाह्वयते
निह्वयते
~
॥ इति श्रीबालशिक्षाध्याकरणस्याकाराद्यनुक्रमेण धातुरु पसूचि. ॥
Jain Education International
ernational
For Private & Personal Use Only
www.jainel
www.jainelibrary.org