________________
शर्ववर्माचार्यप्रणीत - कातन्त्रव्याकरणसूत्रपाठः।
*R >प्रथमं सन्धिप्रकरणम् ।
प्रथमेऽध्याये प्रथमः पादः। सिद्धो वर्णसमानायः। तत्र चतुर्दशादौ खराः। दश समानाः। तेषां द्वौ द्वावन्योन्यस्य सवर्णी । पूर्वो हसः। परो दीर्घः। खरोऽवर्णवों नामी। एकारादीनि सन्ध्यक्षराणि । कादीनि व्यञ्जनानि । ते वर्गाः पञ्च पञ्च पञ्च । वर्गाणां प्रथम-द्वितीयाः शषसाश्चाघोषाः।" घोषवन्तोऽन्ये । अनुनासिका ङ-अ-ण-न-माः।३ अन्तःस्था य-र-लवाः। ऊष्माणः श-ष-स-हाः। अः इति विसर्जनीयः।६xक इति जिह्वामूलीयः। *प इत्युपध्मानीयः। अं इत्यनुखारः ।" पूर्वपरयोरर्थोपलब्धौ पदम् । व्यञ्जनमस्वरं परं वर्णं नयेत् । अनतिक्रमयन् विश्लेषयेत् । लोकोपचाराद् ग्रहणसिद्धिः। - इति प्रथमः पादः ।
प्रथमेऽध्याये द्वितीयः पादः। समानः सवर्णे दीर्धीभवति परश्च लोपम् ।' अवर्ण इवणे ए। उवणे ओ। ऋवणे अर। लवणे अल् । एकारे ऐ ऐकारे च। ओकारे औ औकारे च । इवों यमसवणे न च परो लोप्यः। वमुवर्णः। रमृवर्णः । लम्लवर्णः।" ए अय् ।२ ऐ आय ।३ ओ अव् । औ आव् ।५ अयादीनां य-वलोपः पदान्ते न वा लोपे तु प्रकृतिः ।१६ एदोत्परः पदान्ते लोपमकारः । न व्यञ्जने स्वराः संधेयाः"- इति द्वितीयः पादः ।
प्रथमेऽध्याये तृतीयः पादः । ओदन्ता अ-इ-उ-आ निपाताः खरे प्रकृत्या।' द्विवचनमनौ।' बहुवचनममी। अनुपदिष्टाश्च । - इति तृतीयः पादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org