________________
१५६
बालशिक्षाब्याकरणस्याकारानुक्रमेण भाषाशम्दसूचिः ।
क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः
४६
६१,५३
४॥
५४१ सांखइ संख्याति ।
५६४ स्तवइ नुवंति, स्तीति, स्तुते, ५४२ सांचई सेचिनुते, संचिनोति।। स्तोति, स्तवीति च । ११,४८ समस्तु ।
५६५ स्पर्धइ स्पर्द्धते, मिषति । ५० ५४३ सांपडइ संपद्यते।
४८
५६६ हकारई प्राकारयति ५४४ सांभरइ स्मरति चाध्येति च । ४७
माह्वयत्यपि । ५४५ सांभलइ निशाम्यति, मृणोति,
५६७ हडहडइ हठाद्धसति ६१,५१ - प्राकरर्णयति एषः। ४६
५६८ हणइ हिनस्ति हेति ५४६ सामरइ समः किरति । ४८
व्यापादयति एषः। ५४७ सांमुहइ सज्जति, समहति । ५२
५६६ हथीयार हस्ताधार । गोलग... ५४८ सांसुहिउ सज्जितः।
वेला (?)। ५४६ साहई अवलंबते । ५८,५१
५७० हाकइ हात.।
.५४ ५५० सिणमिणइ शनैमिनोत्यब्दः। ५१
५७१ हालइ चालइ चलति । ५५१ सीमइ सिध्यति। ५०
५७२ हिणहिणइ हेषायते। ५५२ सीदाबइ सीदति । ५७,५१
५७३ हियांविउ हृदयापितम् । ५५३ सीवइ पिनष्टि ।
५७४ हिवडां इदानीम्, प्रधुना, ५५४ सोष (ख)इ सिक्ष्यते। ५,४७ संप्रति, सांप्रतम् । ५५५ सुहाइ सुखादेमम् । ४६ ५७५ हिवडानं आधुनिकम्, ५५६ संघइ सिंघति, जिघ्रति । ४८ सांप्रतीनाम् । ५५७ सूअइ निद्रायति वा शेते,
५७६ हीडइ विचरति हिंडते स्वपिति।
चसति।
८४,५३ ५५८ सूकइ शुष्कति, शुष्यति। ५७७ होडोलइ अांदोलयति । ४८ ५५६ सूझइ शुध्यति ।
५७८ हीयापइ हृदयार्पति। ५१ ५६० सूजइ स्वति ।
५७६ हुअइ भवति जायते। ३०,४९ ५६१ सूजवइ शोफयति ।
५८० हुणइ जुहोति - ५६२ सेवइ भजति-ते सेवते,धयति१३,४८ ५८१ हेतुडइ कृ अधस प्रधःकरोति । ५४ ५६३ सोहइ, शोभते, भाति, राजति-ते ५८२ हेवाउ वेवाकः । घकास्ति च। ८,४८ । ५८३ केंद्रइ ह्लादते
॥ इति बालशिक्षाग्याकरणस्याकाराखनुब मेण भाषाघवसृचिः ॥
५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.jainelik