________________
__कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। सनि चानिटि । ३।५।९ सर्तेर्यश्च ।
४१५/७८ सनि दीङः ।
३।४।२३ सर्वकूलाभ्रकरीषेषु कषः । ४।३।४० सनि मिमीमादारभलभशकपत
सर्वत्रात्मने ।
३।५।२१ . पदामिस वरस्य । ३।३।३९ सर्वनाम्नस्तु ससवो हवपूर्वाश्च ।। २।१।४३ सनीण्इडोर्गमिः । ३।४।८६ सर्वस्मात् परिमाणे ।
४।५/५ सन्ध्यक्षरान्तानामाकारोऽविकरणे । ३।४।२० सर्वेषामात्मने सार्वधातुकेसन्ध्यक्षरे च ।
३।६।३८ ऽनुत्तमे पञ्चम्याः । ३।५।१८ सन्यवर्णस्य ।
३।३।२६ सस्य सेऽसार्वधातुके तः। ३।६।९३ सपरखरायाः संप्रसारणमन्तःस्थायाः। ३।४।१ सस्य ह्यस्तन्यां दौ तः । ३।८।१५ सप्तमी । ३।१।२५ सहराज्ञोयुधः ।
४॥३८९ सप्तमीपञ्चम्यन्ते जनेर्डः। ४।३।९१ सहश्छन्दसि ।
४।३।६० सप्तम्यां च ।
३।५।२३ सहसंतिरसां सध्रिसमितिरयः। ४६७१ सप्तम्यां च प्रमाणासत्त्योः। ४।६।३३ सहिवहोरोदवर्णस्य ।
३२८७ सप्तम्युक्तमुपपदम् ।
४।२।२ सांनाय्यनिकाय्यो हविर्निवासयोः। ४।२।४२ समजासनिसदनिपतिशीसुविद्यटिचरि- सातिहेतियूतिजूतयश्च ।
४१५/७३ मनिभृञिणां संज्ञायाम् । ४।५।७६ सान्तमहतो!पधायाः । २।२।१८ समर्थनाशिषोश्च । ३।१।१९ सामाकम् ।
२।३।१६ समाङोः सुवः। ४।२।५६ सामीप्येऽभेः ।
४।६।९७ समानः सवर्णे दीर्धीभवति
सार्वधातुकवच्छे ।
४।१५ परश्च लोपम् । १।२।१ सार्वधातुके यण् ।
३।२।३१ समासान्तगतानां वा
सावौ सिलोपश्च ।
२।३।४० ___ राजादीनामदन्तता। २।६।४१ साहिसातिवेद्युदेजिचेतिधारिपारिसमासे भाविन्यनञः क्त्वो यः । ४।६।५५ लिम्पविन्दां त्वनुपसर्गे । ४।२।५४ समि ख्यः। ४।३।८ सिचः ।
३।६।९० समि दुवः।
४।५।८ सिचि परस्मै खरान्तानाम् । ३१६६ समि मुष्टौ । ४।५।२६ सिचो धकारे ।
३।६।५० समि सृजिपृचिज्वरित्वराम् । ४।४।२३ सिजाशिषोश्चात्मने ।
३।५।१० समुदोरजः पशुषु । ४।५।५१ सिज् अद्यतन्याम् ।
३।२।२४ समुदोर्गणप्रशंसयोः। ४।५।६४ सिद्धिरिज्वद् णानुबन्धे । ४।१।१ समूले हन्तेः। ४।६।२० सिद्धो वर्णसमाम्नायः ।
१।११ सर्तेः प्रजने। ४।५।५३ सुञो यज्ञसंयोगे।
४|४|१२ सर्तेर्धावः।
३।६।७८ सुड् भूषणे संपर्युपात् । ३७३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org