________________
बालशिक्षा-द्वितीयः सन्धिप्रक्रमः । 'न व्यञ्जने खराः सन्धेयाः।' तथा 'ओदन्ताः।' इत्यादि सूत्र ४। इति निषेधसूत्राणि।
॥ इति सन्धिप्रक्रमे प्रथमः खराधिकारः ॥
'वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् ।' 'पञ्चमे पञ्चमांस्तृतीयान वा।"वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं च न वा।' 'तेभ्य एव हकारः। पूर्वचतुर्थं न वा।' एवं वर्गप्रथमानां सूत्र ४।।
पररूपं 'तकारो लचटवर्गेषु ।' 'चं शे।' इति तकारान्तसूत्र २ । प्राक् चतुष्टयसमं षट् ।
'ङणना हखोपधाः खरे द्विः।' ङणनान्तसूत्रम् । ___ 'नोऽन्तश्चछयोः शकारमनुखारपूर्वम् ।' 'टठयोः षकारम् ।' 'तथयोः सकारम् ।' 'ले लम्।' 'जझाशकारेषु अकारम् ।' 'शि न्चौ वा।' 'डढणपरस्तु णकारम् ।' एवं नकारान्तस्य सूत्र ८।
'मोऽनुखारं व्यञ्जने ।' 'वर्गे तद्वर्गपञ्चमं वा।' इति मकारानुस्वारान्तयोः सूत्र २ । एवं व्यञ्जनसन्धिसूत्र १६ ।
पदचतुष्टयवर्गान्तं तकारान्तं पदद्वयम् । अष्टसंख्यं नकारान्तं मकारान्तं पदद्वयम् ॥
॥ इति सन्धिप्रक्रमे द्वितीयो व्यञ्जनाधिकारः ॥
- "विसर्जनीयश्चे छ वा शम् ।' 'टे ठे वा षम्।' 'ते थे वा सम् ।' 'कखयोर्जिह्वामूलीयं न वा।' 'पफयोरुपध्मानीयं न वा।' 'शे षे से वा वा पररूपम् ।' एवं अघोषे परे विसर्गसूत्र ६। _ 'उमकारयोर्मध्ये।' 'अघोषवतोश्च।' 'अपरो लोप्योऽन्यवरे यं वा।' एवं अकारात्परविसर्गसूत्र ३। ___ 'आभोभ्यामेवमेव खरे।' 'घोषवति लोपम्।' इत्याकार-भोशब्दपरविसर्गसूत्र २।
'नामिपरो रम् ।' 'घोषवत्स्वरपरः।' इति नाम्यन्तपरविसर्गसूत्र २॥ 'रप्रकृतिरनामिपरोऽपि ।' इति रेफविसर्गस्य अनघोषे रेफः।
'एषसपरो व्यञ्जने लोप्यः।' इति विशेषसन्धिसूत्र २ । एवं विसर्गसन्धिसूत्र १५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org