________________
बालशिक्षा - प्रथमः सज्ञाप्रमः । वृद्धि ३ । आर् । ऐ । औ । 'आरुत्तरे च वृद्धिः। [वृद्धिसज्ञा। एवं आख्याते सञ्ज्ञा १७। 'क्त क्तवन्तू निष्ठा।' निष्ठासञ्ज्ञा । 'त्तवा मकारान्तोऽव्ययम् ।' अव्ययसञ्ज्ञा। 'सप्तम्युक्तमुपपदम् ।' उपपदसञ्ज्ञा । 'कृत् ।' कृत्प्रत्ययसञ्जा।
तेषां मध्ये तव्य । अनीय । य । क्यप् । ध्यण । एवं कृत्य ५। 'ते कृत्याः।' कृत्यसञ्ज्ञा।
'आनोत्रात्मने ।' आत्मनेपदसञ्ज्ञा ।
एवं कृति सञ्ज्ञा ६। एवं वृत्तिसञ्ज्ञा ६४॥ ७॥ ग्रन्थाग्रं श्लोक ४१ अक्षर २४॥ ॥ इति ठ०सङ्ग्रामसिंहविरचितायां बालशिक्षायां
सञ्ज्ञाप्रक्रमः प्रथमः।
[द्वितीयः सन्धिप्रक्रमः। अ आ अवर्णः। अवर्णे परे 'समानः सवर्णे दीर्धीभवति परश्च लोपम्। 'अवर्ण इवणे ए। 'उवणे ओ।' 'ऋवणे अर् । 'लवणे अल् ।' 'एकारे ऐ ऐकारे च।' 'ओकारे औ औकारे च।' एवं अवर्णान्तस्य सूत्र ६।
इई इवर्णः। इवणे परे 'समान' इत्यादिना दीर्घः । अन्यखरे 'इवर्णो यमसवर्णे न च परो लोप्यः।'
उऊ उवर्णः । उवणे परे 'समान' इत्यादिना दीर्घः । अन्यखरे 'वमुवर्णः।' असवणे न च परो लोप्यः।
ऋऋऋवर्णः। ऋवणे परे 'समान' इत्यादिना दीर्घः । अन्यखरे 'रमृवर्णः।'
ल ल लवर्णः । लवणे परे 'समान' इत्यादिना दीर्घः। अन्यखरे 'लम्लवर्णः। 'समानादन्योऽसवर्णः। अतः सन्ध्यक्षराणां समानवर्णत्वाभावात् खरे परे 'ए अय् ।' 'ऐ आय् ।' 'ओ अव् ।' 'औ आ ।' एवं खरसन्धिसूत्र १५।
'अयादीनां यवलोपः। पदान्तेन वा लोपे तु प्रकृतिः।' इति विधिनिषेधयोः सूत्रम्। ___ 'एवोत्परः पदान्ते लोपमकारः।' इति विशेषसन्धिसूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org