________________
बालशिक्षा-सप्तमः संस्कारप्रक्रमः । सोषुप्यते । साषोप्ति । अत्र इडागमाभावहेतुः रुदधातौ द्रष्टव्यः। सुप्त्वा । सुप्तः । स्वापयति । असूषुपत् । सुष्वापयिषति । घञन्तादिनि असुषुपत्। सिष्यापयिषति । ___श्वस् । सार्वधातुके पूर्ववत्, किन्तु 'खसेर्वेति सप्तम्यां विकरणस्य लुगभावे विश्वसेदित्यपि । अश्वसीत् । श्वसितः। व्याङ्भ्यां वा विश्वस्तः। विश्वसितः।.
भस् । बभस्ति । बभस्तः । बभसति । अबभत् । अबभस्ताम् । अबभसुः। अन उः सिजभ्यस्तविदादिभ्योऽभुवः।
धन् । दधन्ति । दधन्तः । दधनति ।
जन् जनने । जजन्ति । कश्चित् धुटि खनिसनिजनामिति नस्यात्वे जजाति । जजन्तः। जज्ञति । 'ईड्र जनोः सध्वे च' इति इट् । जञ्जनिषि । जजान । जज्ञतुः। जजुः। जजनिथ । इति परस्मैपदिनः।
वस् आच्छादने । वस्ते । वसाते । वसते । वत्से । वसिता। वसित्वा। इत्यात्मनेपदी।
दिवादी-दिवादेर्यन् । कस् । कस्यति। कस्येत् । हौ कस्य । कसयति । त्रसी । त्रस्यति । त्रसति । तत्रास । त्रेसतुः । तत्रसतुः।
व्यम् । अगुणे सन्ध्यक्षरे सम्प्रसारणम् । विध्यति । विव्याध । विविधतुः। विविधुः। विव्यत्थ । व्यद्धा । वेविध्यते । विद्धः।।
रध हिंसायाम् । चकारात् संराधनेऽपि । रध्यति । स्वरे नागमः । ररन्धतुः। ररन्धुः । 'रधादिभ्यश्चे'त्यसार्वधातुके चेट्यपि । परोक्षायां कसौ च । सृवृभृ इत्यादिनियमान्नित्यमिट् । ररन्धिव । ररन्धिम । कश्चित् रेध्व, रेम इति । पुषादित्वादण् । अरधत् । रद्धा । रधिता।
णश। प्रणश्यति। अनशत् । मस्जिनशोधुटि नागमे नंष्टा, नशिता। नंक्ष्यति, नशिष्यति । नंष्ट्वा, नशित्वा । नष्टः।
शमु । शमादीनां दी? यनि । शाम्यति । अशमत् । शान्त्वा, शमित्वा । शान्तः। एवं दमु तमु श्रमु भ्रमु क्षमु लमु । तत्रापि वि० - शमयति रागान् । दर्शने तु निशामयति रूपम् । दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ता इति निपातनात् शान्तः, शमितः।
दमयति । दान्तः । दमितः।
क्षमू । क्षाम्यति । भौवादिकोऽपि भ्रमिरस्ति । भ्रम्यति । भ्राम्यति । बभ्राम । भ्रमतुः। बभ्रमतुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org