________________
बालशिक्षा-सप्तमः संस्कारप्रक्रमः। अपठिषि । अपठिष्वहि । अपठिष्महि ।
'न मा-मास्मयोगे' इत्यडभावे मा भवान् पठीत् । परोक्षा-पपाठ । पेठतुः । पेटुः।
पेठिथ । पेठथुः। पेठुः। अटि उत्तमे वा पपाठ । पपठ । पेठिव । पेठिम । पेठे । पेठाते । पेठिरे। पेठिषे । पेठाथे । पेठिध्वे ।
पेठे । पेठिवहे । पेठिमहे । श्वस्तनी-पठिता । पठितारौ । पठितारः। इत्यादि। आशी:- पठ्यात् । पठिषीष्ट । इत्यादि । भविष्यन्ती-[पठिष्यति] इत्यादि । क्रियातिपत्तिः-अपठिष्यत् । इत्यादि ।
'कन्सुकानौ परोक्षावच्च ।' परस्मैपदि आत्मनेपदि सार्वधातुकवत् ।
शन्तृङानशी तोत्वेऽनुगच्छतः । पेठिवानसौ । अनेन पेठानम् । पठन्नसौ पव्यमानमनेन । पठित्वा । पठितः। पठितवान् । पिपठिषति । पिपठिषांचकार । पिपठिषामास । पिपठिषांबभूव । अपिपठिषीत् । पिपठिषिता।
कर्मणि-पिपठिष्यते। अपिपठिषि । 'चेक्रीयितान्तात् ।' इत्यात्मने पदम्। 'पापव्योभयस्याननि।' इति व्यञ्जनाद् यलोपे पापठांचके। पापठामासे । पापठांबभूवे । ।
'असूभुवौ च परस्मै।' इति कर्तरि परस्मैपदं चातिदिश्यते । पापठामास । पापठांबभूव । इत्यपि । अपापठिष्ठाः । पापठिता।
कर्मणि-पापव्यते । 'प्रत्ययलुकां चानाम् ।' इति प्राप्त्यभावे अपापठि । पापठिषति । 'वालुक् चेक्रीयितस्य ।' इति तल्लुकि अदादित्वं परस्मैपदं च। 'चर्करी ताद्वतिकावित्' इति सार्वधातुके गुणिनि व्यञ्जने ईट् च । पापठीति । अघोषे प्रथमः। तवर्गस्य षटवर्गाट् टवर्गः। पापहि पापहः। पापठन्ति। 'व्यञ्जनादिस्योः।' इति सिलोपः। अपापट,०पड् । अपापट्टाम्। अपापटुः । अपापठीत् । हेत्विनन्तादुभयपदम् । पाठयति-०यते, पाठयांचकार । पाठयामास । पाठयांबभूव । अपीपठत् । पाठयिता
कर्मणि-पाठ्यते । अपाठि । अपाठयिषाताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org