________________
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। अनुपदिष्टाश्च । १।३।४ अभ्यासाच्च ।
३।६।३० अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः। ४।६।११५ अमनुष्यकर्तृकेऽपि च ।
४।३।५४ अनुषङ्गश्चाक्रुश्चेत् । २।२।३९ अमावस्या वा ।
४।२।४५ अनेकाक्षरयोस्त्वसंयोगाद्यवौ। २।२।५९ अमौ चाम् ।
२।३।८ अन्चेरलोपः पूर्वस्य च दीर्घः । २।२।४९ अभ्-शसोरा ।
२।२।३४ अन्जेः सिचि। ___३७८ अम्-शसोरादिलॊपम् ।
२।१।४७ अन्तःस्था यरलवाः ।
१।१।१४ अयादीनांयवलोपःपदान्ते न वा 'अन्तर्घनोद्घनौ देशात्याधानयोः । ४।५।६० लोपे तु प्रकृतिः ।
१।२।१६ अन्तस्थो डे!ः। २।६।१९ अयीयें।
३।६।१९ अन्त्वसन्तस्य चाधातोः सौ।। २।२।२० अौं।
२।१६६ अन्त्यात्पूर्व उपधा । २।१।११ अति-पिपोश्च ।
३।३।२५ अन्यतोऽपि च ।
४।३।४९ अर्तिल्धूसूखनिसहिचरिभ्य इत्रन् । ४।४।६३ अन्यत्रापि च । ४।३।९२ अति-सोरणि।
३।६।११ अन्यथैवंकथमित्थंसुसिद्धाप्रयोगश्चेत् । ४।६।९ अर्तिह्रीब्लीरीक्तूयीक्ष्माय्यादन्तानामन्तः अन्यस्माल्लुक् ।
२।४।३ पो यलोपो गुणश्च नामिनाम् । ३।६।२२ अन्यादेस्तु तुः ।
२।२।८ अर्तीण्घसैकखरातामिवन्सौ। ४।६।७६ अन्येभ्योऽपि दृश्यन्ते । ४।३।६७ अर्तेर्ऋच्छः ।।
३६७७ अन् विकरणः कर्तरि ।
३।२।३२ अर् पूर्वे द्वे सन्ध्यक्षरे च गुणः। ३८।३४ अपरो लोप्योऽन्यवरे यं वा । १।५।९ अर्यः खामि-वैश्ययोः । ४।२।१७ अपश्च । २।२।१९ अर्वन्नर्वन्तिरसावन ।
२।३।२२ अपात् क्लेशतमसोः । ४।३।५१ अर्हः प्रशंसायाम् ।
४|४|१३ अपादाने परीप्सायाम् । ४।६।३५ अर्हतौ तृच् ।
४।५।१०८ अपां भेदः । २।३।४३ अर्हश्च ।
।४।३।१३ अभिविधौ भाव इनुण् । ४।५।३९ अलं-खल्वोः प्रतिषेधयोः क्त्वा वा। ४।६।१ अभ्यस्तस्य च ।
३।४।१५ अलोपे समानस्य ... अभ्यस्तस्य चोपधाया नामिनः , सन्वल्लघुनीनि चण्परे ।। ३।३।३५
खरे गुणिनि सार्वधातुके। ३।५।८ अल्पखरतरं तत्र दूधम् । । २।५।१२ अभ्यस्तादन्तिरनकारः । २।२।२९ अल्पादेर्वा ।
२।१।३१ अभ्यस्तानामाकारस्य । ३।४।४२ अव-न्योराकोशे ।
४।५।२४ अभ्यस्तानामुसि ।
_३।५।६ अवमसंयोगादनोऽलोपोऽलुप्तवच्च अभ्यासस्यादियञ्जनमवशेष्यम् । ३।३।९ पूर्वविधौ ।
२।२।५३ अभ्यासस्यासवर्णे । ३।४५६ अवर्ण इवणे ए।
१।२।२
च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org