________________
अं इत्यनुखारः । अः इति विसर्जनीयः । अकर्तरि च कारके संज्ञायाम् । अकारादसंबुद्धौ मुश्च । अकारे लोपम् ।
अकारो दीर्घं घोषवति ।
अकृते कृञः ।
अग्निवच्छसि ।
अग्रमोऽकारः ।
अघुट्खरादी सेट्स्यापि वन्सेर्वशब्दस्योत्वम् ।
अघुट्खरे लोपम् ।
अघोषवतोश्च ।
अघोषे प्रथमः । अघोषेष्वशिटां प्रथमः । अच् पचादिभ्यश्च ।
अजय संगते च ।
अजे ।
कातन्त्रसूत्रपाठस्य अकाराद्यनुक्रमेण सूचिः ।
अत् क च ।
अत् त्वरादीनां च । अत् पञ्चम्यद्वित्वे ।
Jain Education International
१।१।१९ अथ परस्मैपदानि ।
१।१।१६ अदसः पदे मः ।
४|५|४ अदसश्च ।
२२७ अदादेर्लुग् विकरणस्य । २|१|१७ अदाबू दाधौ दा ।
२।१।१४ अदितुदिनुदिक्षुदिखिद्यति विद्यतिविन्दति - विनत्तिछिदिभिदिहदिशदिसदि
४।६।१९
स्कन्दिखिदेर्दात् । अदेर्घस्ल सनद्यतन्योः ।
अदोऽट् ।
२।२।४६ अदोऽनने । २।२।३७ अदोऽमुश्च ।
११५१८ अदोऽमूः ।
२।३।६१ अद्यतन्यां च ।
३।४।८३
३२८९ अदू व्यञ्जनेऽनक् ।
२।३।३५
४।२।४८ अन उसू सिजभ्यस्तविदादिभ्योऽभुवः | ३ | ४|३१
२२४२
२।१।६५
२ १/५०
अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु । अणि वचेरोदुपधायाः । अग् असुवचिख्यातिलिपिसिचिह्नः । ३।२।२७ अनसि डश्च । अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य । ३ | ३ | ३१ अनि च विकरणे ।
२।६।३२ अनिडेकखरादातः ।
४।२।१९ अनडुहश्च ।
३।४।९१ अनतिक्रमयन्विश्लेषयेत् । अनन्तो घुटि ।
३।१।१
२/२/४५
२/३/३९
३।४।९२
३|१|८
३।३।३७ अनिदनुबन्धानामगुणेऽनुषङ्गलोपः । २|३|१४ अनुनासिका ङञणनमाः
For Private & Personal Use Only
३/७/२१
३।४।७९
३।६।९२
४।३।७१
२।१।५४
४।६।६८
३।८।१६ अनपादानेऽन्चेः ।
४।६।१०८
३।६।९४ अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः । २/५/२९
४।३।६२
३/५/३
३/७/१३
३।६।१
१।१।१३
१।१।२२
२।२३६
www.jainelibrary.org