________________
१०४
बालशिक्षा- अष्टमः त्यादिप्रक्रमः।। दिष्ठादिप्रत्ययेषु बोद्धव्यम् । 'सत्यार्थवेदानामन्त आपकारित एवं' सत्यमाचष्टे सत्यापयति, अर्थापयति, वेदापयति । कथं कारापयति एवमन्येऽपि घअन्ताः, यथा-पठनं पाठः, पाठस्यापः, तं करोतीति पाठापयतीत्यादि।
इति त्यादिप्रक्रमे षष्ठः प्रत्ययान्तनामाधिकारः। ग्रं० ९१०॥
इति ठ. संग्रामसिंहविरचितायां बालशिक्षायां त्यादिप्र क्रमोऽष्टमः । सर्वग्रं० १८५० ।
सदोपकार्यात्साध्योऽयं लक्षणद्रव्यसंग्रहः।
सार्द्राष्टादशशत्यंकोऽप्यक्षयः सन् तदर्थिनाम् ॥१॥ मुश्चन्ति मुक्ता जलजन्तवोऽपि, स्वात्यम्भसां तल्ललितं न तेषाम् । यचोपला अप्यमृतं श्रवन्ते, तद्वल्गितं चन्द्रमसः कराणाम् ॥२॥ सतां प्रसादः स हि यन्मयापि, श्रीमालवंश्येन कृतिः कृतेयम् । साढाकभू-ठकुरकूरसिंहपुत्रेण षट्त्रिंत्रियुतैकवर्षे (१३३६)॥ बहूनि शास्त्राणि विलोक्य तावत्, विनिर्मितेयं महतोद्यमेन । संशोधिता सद्भिरथापि शोध्या, सल्लक्षणं क्षोदसहं सहैव ॥ ४॥ यावद्धत्ते गगनसरसी राजहंसप्रचारं
मेरुश्चाग्निर्वरदिनवधू शर्वरी मङ्गलानि । तावद्बोधं भृति विदधती बालशिक्षा सदैषा जीया योगादतिमतिमतां वर्द्धमानाधिकश्रीः ॥५॥
॥ इति प्रशस्तिः परिपूर्णा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org