________________
बालशिक्षा-सप्तमः उक्तिप्रक्रमः । भ्वादयो धातवस्तेभ्यः पराः स्युस्त्यादयो दश । विभक्तयोऽथ तद्योगे क्रियानिष्पत्तिरुच्यते ॥१॥
विभक्तयो यथावर्तमाना-ति तस् अन्ति,
ए आते इरे, सि थस् थ,
से आथे ध्वे, मि वसू मस्।
ए वहे महे । ६। ते आते अन्ते, श्वस्तनी-ता तारौ तारस्, से आथे ध्वे,
तासि तास्थस् तास्थ, ए वहे महे ।।
तास्मि ताखस् तास्मस् । सप्तमी -यात् याताम् युस,
ता तारौ तारस, यास् यातम् यात,
तासे तासाथे ताध्वे, याम् याव याम।
ताहे तास्वहे तास्महे । ७॥ ईत् ईयाताम् ईरन्,
__ आशीः-यात् यास्ताम् यासुस्, ईथासू ईयाथाम् ईध्वम्,
यास् यास्तम् यास्त, ईय ईवहि ईमहि ।२।
यासम् याव यास्म। पञ्चमी-तु ताम् अन्तु,
सीष्ट सीयास्ताम् सीरन्, हि तम् त,
सीष्टास सीयास्थाम् सीध्वम् , आनि आव आम ।
सीय सीवहि सीमहि । ८॥ ताम् आताम् अन्ताम्,
___भविष्यन्ती-स्यति स्यतस् स्यन्ति, ख आथाम् ध्वम्, ऐ आवहै आमहै ।।
स्यसि स्यथस् स्यथ, - ह्यस्तनी-दि ताम् अन् ,
स्यामि स्यावसू स्यामस्।
स्यते स्येते स्यन्ते, . सि तम् त,
स्यसे स्येथे स्यध्वे, अम् व म। त आताम् अन्त,
स्ये स्यावहे स्यामहे ।। थास् आथाम् ध्वम्, क्रियातिपत्तिः-स्यत् स्यताम् स्यन् , इ वहि महि।४। ।
स्यस् स्यतम् स्यत, एवम्-एवमेवाद्यतनी ।५।
स्यम् स्याव स्याम। परोक्षा-अट् अतुस् उस् ,
स्थत स्येताम् स्यन्त थल अथुस् अ,
स्थथास् स्येथाम् स्यध्वम् , अट् व म।
स्ये स्यावहि स्यामहि । १० । एवं वचन १८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org