________________
कातन्त्रसूत्रपाठस्याकाराधनुक्रमेण सूचिः। कर्मण्यण् । ४।३।१ कूल उद्रुजोद्वहोः।
४।३।३७ कर्मण्यधिकरणे च । ४।५/७१ कृञः श च ।
४/५/७७ कर्मण्याक्रोशे कृञः खमिञ् । ४।६।७ कृञः सुपुण्यपापकर्ममन्त्रपदेषु । ४।३।८४ कर्मण्युपमाने त्यदादौ
कृञश्च ।
४।३।९० दृशष्टक्सको च। ४।३।७५ कृशोऽव्ययेऽयथेष्टाख्याने क्त्वा च । ४।६।४२ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते । २।५।२० कृशोऽसुट ।
३७३७ कर्मप्रवचनीयैश्च ।
२।४।२३ कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककर्मवत् कर्मकर्ता।
३।२।४१ कलहगाथावैरचाटुसूत्रमन्त्रपदेषु। ४।३।२२ कर्मव्यतीहारे णच् स्त्रियाम् । ४।५।४० कृत् ।
४।२७ कवर्गस्य चवर्गः।
३।३।१३ कृत्ययुटोऽन्यत्रापि च । ४।५।९२ कषादिषु तैरेवानुप्रयोगः। ४।६।३० कृपे रो लः ।
३।६।९७ कसिपिसिभासीशस्थाप्रमदां च । ४।४।४७ कृवृषिमृजां वा ।
४।२।२९ का त्वीषदर्थेऽक्षे ।
२।५।२५ कृष्टपच्यकुप्ये संज्ञायाम् । ४।२।३४ कादीनि व्यञ्जनानि ।
१।११९ के प्रत्यये स्त्रीकृताकारपरे काम्य च।
३।२।६ पूर्वोऽकार इकारम् । २।२।६५ कारयति यः स हेतुश्च । २।४।१५ के यण्वच्च योक्तवर्जम् । ४।१७ कारितस्यानामिड्विकरणे। ३।६।४४ कोः कत् ।
२।५।२४ कारिते च संश्चणोः । ३।४।१३ तक्तवन्तू निष्ठा ।
४।१८४ कार्याववावावादेशावौकारौकारयोरपि। २।६।४८ क्तोऽधिकरणे ध्रौव्यगतिप्रत्यकालभावयोः सप्तमी । २।४।३४ वसानार्थेभ्यः ।
४।६।५३ कालसमयवेलाशक्त्यर्थेषु च । ४।५।१०७ क्रमः परस्मै ।
३।६।६८ काले । ३।१।१० ऋव्ये च ।
४।३।७२ काले किंसर्वयदेकान्येभ्य एव दा । २।६।३४ क्रियाभावो धातुः ।
३।१।९ किमः ।
२।६।३१ क्रियासमभिहारे सर्वकालेषु किम् कः।
२।३।३० मध्यमैकवचनं पञ्चम्याः ।। ३।१२१ किम् की। ४।६।६७ क्रीजस्तदर्थे ।
४।१।३३ किरो धान्ये।
४।५।२० क्रुधिमण्डिचलिशब्दार्थेभ्यो युः । ४।४।३० कीर्तीषोः क्तिश्च । ४।५।८६ नयादीनां विकरणस्य ।
३।४।४३ कुञ्जादेरायनण् स्मृतः। २।६।३ कणो वीणायां च ।
४।५।४९ कुत्सितेऽङ्गे। २।४।३१ कन्सुकानौ परोक्षावच्च ।
४।४।१ कुटादेरनिनिचट्सु। ३।५।२७ किप् च ।
४।३।६८ कुमारशीर्षयोणिन् । ४।३।५२ क्विब् ब्रह्मभ्रूणवृत्रेषु ।
४।३।८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org