________________
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । ऋत्विग्दधृक्स्रदिगुष्णिहश्च । ४।३।७३ ओदौद्भ्यां कृद्यः स्वरवत् । ४।१।३१ ऋदन्तस्यैरगुणे। ३।५।४२ ओसि च ।
२।१।२० ऋदन्तात्सपूर्वः । २।१।६३ औ आव् ।
१।२।१५ ऋदन्तानां च । ३।५।११ औकारः पूर्वम् ।
२।११५१ ऋदन्तानां च । ३।६।१६ औतश्च ।
३।४।६९ ऋदुपधाच्चाक्लपित्रुतेः । ४।२।२४ औ तस्माजमशसोः । २।३।२१ ऋमतो रीः। ३।३।३४ औरीम् ।
२।२।९ ऋवर्णव्यञ्जनान्ताद् ध्यण् । ४।२।३५ औरीम् ।
२।१।४१ ऋवर्णस्याकारः। ३।३।१६ औ सौ।
२।२।२६ ऋवर्ण अर् ।
१२।४ क इति जिह्वामूलीयः ।। १।१।१७ ऋषिदेवतयोः कर्तरि । ४।४।६५ कखयोर्जिह्वामूलीयं न वा । १।५।४ ए अय् । १।२।१२ कतिपयात्कतेः।
२।६।२० एककर्तृकयोः पूर्वकाले। ४।६।३ कतेश्च जस्शसोर्लक् । २।१७६ एकारादीनि सन्ध्यक्षराणि । १।१८ करणाधिकरणयोश्च ।
४।५।९५ एकारे ऐ ऐकारे च। १।२।६ करणे।
४।६।२१ एजः खशू । ४।३।३० करणेऽतीते यजः ।
४।३।८१ एतस्य चान्वादेशे द्वितीयायां
करणेऽयोविद्रुषु ।
४/५/६१ चैनः। २।३।३७ करोतेः ।
३।५।४ एतेर्थे । ३।८।२० करोतेः प्रतियत्ने ।
२।४।३९ एत्वमस्थानिनि । २।३।१७ करोतेर्नित्यम् ।
३।४।३७ एदोत्परः पदान्ते लोपमकारः । १।२।१७ कर्तरि कृतः ।
४१६४६ एद् बहुत्वे त्वी। २।३।४२ कर्तरि च।
२।४।३३ एयेऽकवास्तु लुप्यते । २।६।४७ कर्तरि रुचादिङानुबन्धेभ्यः । ३।२।४२ एवमेवाद्यतनी। ३।१।२८ कर्तर्युपमाने।
४।३।७७ एषसपरो व्यञ्जने लोप्यः।। १।५।१५ कर्तुरायिः सलोपश्च ।
३।२।८ एषां विभक्तावन्तलोपः। २।३।६ कर्तृकर्मणोः कृति नित्यम् । । २।४।४१ ऐ आय् ।
१।२।१३ कर्तृकर्मणोश्च भूकृञोः। ४।५।१०३ ओ अन् ।
१।२।१४ कत्रों वपुरुषयोनशिवहिभ्याम् । ४।६।२७ ओकारे औ औकारे च । १।२७ कर्मणि चाण् ।
४।४।७१ ओतो यिन् आयी खरवत् । ३।४।६८ कर्मणि चोपमाने ।
४।६।२० ओदन्ता अ इ उ आ निपाताः
कर्मणि धेटः ष्ट्रन् ।
४।४।६९ खरे प्रकृत्या ।
.१।३।१ कर्मणि हनः कुत्सायाम् । ४।३।८२
तापश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org