________________
शर्ववर्माचार्यप्रणीत
पूर्वं वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते । "
(७)
स नपुंसकलिङ्गं स्यात् ।" द्वन्द्वैकत्वम् ।" तथा द्विगोः ॥ " ( ६ ) पुंवद्भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे ।" संज्ञापूरणीकोपधास्तु न ॥" कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते । " आकारो महतः कार्यस्तुल्याधिकरणे पदे ॥ २१ नस्य तत्पुरुषे लोप्यः । खरेऽक्षरविपर्ययः । कोः कत् । " का स्वीषदर्थेऽक्षे ।" पुरुषे तु विभाषया ॥ (९) याकारी स्त्रीकृतौ हस्खौ कचित् । " हस्वस्य दीर्घता । अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः ॥"
(८)
२६
२९
॥ इति पञ्चमः पादः । नाम्नि चतुष्टये समासप्रकरणं समाप्तम् ॥
8
द्वितीयेऽध्याये षष्ठः पादः ।
वाणपत्ये ।' ण्य गर्गादेः । कुञ्जादेरायनण स्मृतः । त्र्यत्र्यादेरेयण ।" इणतः ।" बाह्रादेश्व विधीयते ॥ रागान्नक्षत्रयोगाच्च समूहात्सास्य देवता । वेधीते तस्येदमेवमादेरण इष्यते ॥ तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि ॥
तदू
Jain Education International
(१०)
(२)
(३)
(४)
नावस्ता विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः । ईयस्तु हिते ।" यदुगवादितः ॥ " उपमाने वतिः । तत्वौ भावे । यण् च प्रकीर्तितः । " तदस्यास्तीति मन्त्वन्त्वीन् ।” संख्यायाः पूरणे डमौ ॥ ( ५ ) द्वेस्तीयः । " स्तृ च ।" अन्तस्थो, डे षः । कतिपयात्कतेः । विंशत्यादेस्तमद् ।” नित्यं शतादेः । षष्ट्याद्यतत्परात् ॥ (६) विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः ॥ "
१७
२४
तत्रेदमिः । रथोरेतेत् । तेषु त्वेतदकारताम् । २७ पञ्चम्यास्तस्।” त्रसप्तम्याः । इदमो हः । किमः।' अत् क च ।। (८)
For Private & Personal Use Only
(१)
(७)
www.jainelibrary.org