________________
४।४।११
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । दिगि दयतेः परोक्षायाम् ।। ३।३।४२ द्वन्द्वैकत्वम् ।
२।५।१६ दिव उद् व्यञ्जने। २।२।२५ द्वयमभ्यस्तम् ।
३।३।५ दिवादेर्यन् ।
३।२।३३ द्वितीयचतुर्थयोः प्रथमतृतीयौ । ३।३।११ दिशां वा ।
२।१।३६ द्वितीयातृतीयाभ्यां वा । । २।११४४ दिहिलिहिश्लिषिश्चसिव्यध्यतीण
द्वितीयायां च ।
४।६।३६ ... श्यातां च । ४।२।५८ द्वितीयैनेन ।
२।४।२२ दीडोऽन्तो यकारः स्वरादावगुणे। ३।४।२६ द्वित्वबहुत्वयोश्च परस्मै । ३१५/१९ दीर्घ इणः परोक्षायामगुणे। ३।३।१७ द्विर्भावं वरपरश्छकारः । १॥५॥१८ दीर्घमामि सनौ।
२।२।१५ द्विर्वचनमनभ्यासस्यैकवरस्याद्यस्य । ३।३।१ दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे । ४।१।२० द्विवचनमनौ ।
१।३।२ दीर्घोऽनागमस्य ।
३।३।२९ द्विषः शत्रौ । दी| लघोः ।
३।३।३६ द्विघिपुष्यतिकृषिश्लिष्यतिविपिपिषि. दीधीवेव्योरिवर्णयकारयोः। ३।६।४१ विषिशिषिश्रुषितुषिदुषेः षात् । ३।७।२८ दीधीवेव्योश्च । ३।५।१५ द्वेस्तीयः ।
२।६।१७ दीपिकम्प्यजसिहिंसिकमिस्मिनमा रः। ४।४।५० धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु दुषेः कारिते। ३।४।६४ हेर्वा ।
४।३३१५ दुहः को घश्च।
४।३।६३ धातुविभक्तिवर्जमर्थवल्लिङ्गम् । २।१।१ दृग्दृशदृक्षेषु समानस्य सः। ४।६।६५ धातुसंबन्धे प्रत्ययाः । ४।५।११३ दृशेः कनिम् । ४।३।८८ धातोः ।
४।२।१ दृशेः पश्यः ।
३।६।७६ धातोर्यशब्दश्चेक्रीयितां दृशो णम् साकल्ये । ४।६।११ क्रियासमभिहारे ।
३।२।१४ देववातयोरापेः ।
४।३।२८ धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् । ३।२।४ देविक्रुशोश्चोपसर्गे । ४।४।२९ धातोश्च हेतौ ।।
३।२।१० दोऽद्वेर्मः । २।३।३१ धातोस्तृशब्दस्यार् ।
२।११६८ द्यतिस्यतिमास्था त्यगुणे। ४।११७६ धातोस्तोऽन्तः पानुबन्थे । ४।१।३० द्यादीनि क्रियातिपत्तिः ।। ३।१।३३ धात्वादेः षः सः ।
३।८।२४ द्युतिगमोर्दै च । ४।४।५८ धुटश्च धुटि ।
३।६।५१ धुतिखाप्योरभ्यासस्य । ३।४।१६ धुटां तृतीयः ।
२।३।६० द्रवघनस्पर्शयोः श्यः । ४।१।४६ धुटां तृतीयश्चतुर्थेषु ।
३२८१८ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां
धुटि खनिसनिजनाम् । ४।१।७१ वापि यो भवेत् । २।५।११ धुटि बहुत्वे वे ।
२।१।१९ द्वन्द्वस्थाच्च ।
२।१।३२ धुटि हन्तेः सार्वधातुके । ३१४१४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org