________________
मो धमः ।
व्याप्योः ।
न कवर्गादि व्रज्यजाम् ।
नकवी |
धुस्वराद् घुटि नुः ।
धुड् व्यञ्जनमनन्तःस्थानुनासिकम् । २।१।१३ न वेज्योर्यपि । धूयप्रीणात्योर्नः ।
धृञः प्रहरणे चादण्डसूत्रयोः । धेड्दृशिपाघ्राध्मः शः ।
नद्या ऐ आस् आस् आम् । न नबदराः संयोगादयोऽये ।
नाम दीर्घम् ।
निष्ठादिषु ।
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः ।
नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्व
बुद्ध ।
भूततद्भावे कृञः ख्युट् करणे । ४ | ३ |५७ न संयोगान्तावलुप्तवच्च पूर्वविधौ । नञ्यन्याक्रोशे । ४/५/९१ न सखिष्टादावग्निः । न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः । ४ । ६ । ९० ३/५/७
न णकारानुबन्धचेक्रीयितयोः ।
न सेटोऽमन्तस्यावमिकमिचमाम् । नस्तु कचित् । ४।१।६२ नस्य तत्पुरुषे लोप्यः ।
ति दीर्घश्च । नदाद्यन्चिवाह्वयन्स्यन्तृसखिनान्तेभ्य ई ।
नहेर्धः ।
नन्द्यादेर्युः । न पादादौ ।
चतुर्थी । न मामास्मयोगे ।
३३
१।५।१६
४|१|४९
११२।१८
३।४।२१
३।६।२
३|४|५४
३/५/४५
४।६।७९
३।४।१७
२/३/५७
२।३।५८
२।२1१
४|१|३
२|६|४५
२/५/२२.
३।६।५८
२/४/५०
ना यादेः ।
३।२।३८
२।१।४५ नाडीकरमुष्टिपाणिनासिकासु ध्मश्च | ४ | ३ | ३२ ३।३।३
नान्तस्य चोपधायाः ।
२२।१६
नान्यत्सार्वनामिकम् |
२।१।३३
नामिकरपरः प्रत्ययविकारगमस्थः
सिः षं नुविसर्जनीयषान्तरोऽपि । २।४।४७
नामिनः स्वरे ।
२२।१२
३१५/२
४|१|२१
३|८|१४
१/५/१२
३।६।४२
३/२/५
२/५/१
२।३।२७
२।४।४२
४।२।४९
२।३।४
नपुंसकात्स्यमोर्लोपो न च तदुक्तम् । २२२/६
४/५/९३
नपुंसके भावे कः । नमःखस्तिखाहाखधालंवष योगे
न यान्तसूददीपदीक्षाम् । नयोः पदाद्येोर्बुद्धिरागमः ।
लोपश्च ।
नव परायात्मने ।
न वायोरगुणे च ।
२२११ न विसर्जनीयलोपे पुनः सन्धिः ।
५
Jain Education International
३।६।२४ न व्यञ्जने खराः संघेयाः । ४ | ३ | १४ न व्ययतेः परोक्षायाम् । ४/२/५३ न शब्दाच्च विकरणात् । ३।६।७२ न शसददवादिगुणिनाम् ।
४।१।५४ न शास्वृदनुबन्धानाम् । ४।६।५८ न वर्णवृत्तां कानुबन्धे । ३|३|१४ न संप्रसारणे ।
नामिनश्चोपधाया लघोः ।
नामनोऽम् प्रत्ययवच्चैकखरस्य । २।४।२६ नामिनोर्वोरकुर्छुरोर्व्यञ्जने । ३।८।२१ नामिपरम् । ४|४|३३ नामिव्यञ्जनान्तादायेरादेः । २/६/५० नाम्न आत्मेच्छायां जिन् । ३।६।४६ नाम्नां समासो युक्तार्थः । ३।१।२ नाम्नि तृभृवृजिधारित पिदमिसहां
३|४|६
संज्ञायाम् ।
For Private & Personal Use Only
:
४।३।४४
www.jainelibrary.org