________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः। पीड । पीडयति । अपीपिडत् । अपिपीडत् ।। सूच । सूचयति । 'झप्रभृतिभ्यश्चेति । सोसूच्यते । सूत्र एवम् । मार्ग । मार्गयति । मार्गति । युजादित्वाद्विभाषयेत् । इति त्यादिप्रक्रमे दीर्घोपधाधिकारो द्वितीयः।
अथ व्यञ्जनोपधाः । यथा- जल्प। जल्पति । जजल्प । अजल्पीत् । जिजल्पिषति । जाजल्प्यते । जल्पयति । अजजल्पत् ।
म्लेच्छ । म्लेच्छति । म्लिष्टमविस्पष्टम् । म्लेच्छितमन्यत् ।
मूर्छा । मूर्च्छति । मूर्तः। मूर्तमनेन । मूछितमनेन । प्रमूर्तः, प्रमूच्छितः । कथं मूञ्छितः ? मूर्छा अस्यास्तीति, 'तारकादिभ्य इतः' इति रूढितो दृश्यते । मूर्तिः। मूः । मुरौ । मुरः।
एवं हर्च्छा, स्फूर्छा।
वुण्ड (चुड्ड) दोपधोऽयम् । किपि संयोगान्तलोपे तस्य द्युतिः, चुत् । अन्यत्र च ट वर्गयोगे च ट वर्ग एव स्यात् । शुच्यी । चुच्यी । शुच्यति । शुक्तः । चुच्यति । चुक्तः।।
तुर्वी । तूर्वति । तुतू । तूर्णः । तुः । तुरौ । तुरः।
तक्ष । संतक्षति वाग्भिः । तनूकरणे तक्ष्णोति च । तष्टा, तक्षिता। इति परस्मैपदिनः। . स्पर्द्ध । स्पर्द्धते । पास्पद्यते । पास्पर्द्धि । ह्य० दी अपास्प । सौ अपास्प । अपास्पाः । वा धस्य रत्वे, रो रे लोपः स्वरश्च पूर्वो दीर्घः।
दक्ष । दक्षते । दक्षयति । अदक्षि । अदाक्षि । घटादिपाठवलाद् अनुपधाया अपि दीर्घत्वम् ।।
अदादो-चक्षिङ् । इकार उच्चारणार्थः । आचष्टे । आचक्षाते। आचक्षते । आचक्षे । आचक्षाथे । आचड्ढ्वे । असार्वधातुक० 'चक्षिङः ख्या', 'वा परोक्षायाम्', अनुबन्धत्वादुभय० आचख्यौ । आचख्ये । आचचक्षे । इत्यात्मनेपदिनः।
जङ्ख् । रुदादित्वात् जक्षिति । जक्षितः। अभ्यस्तसंज्ञकत्वात् जक्षति। ह्य० 'दिस्योरीट्', अजक्षीत्। अजक्षीः। अट् वा, अजक्षत्, अजक्षः।
तुदादौ-पृच्छ । पृच्छति। पप्रच्छ । पप्रच्छिथ । पप्रष्ठ । 'छशोश्चेति षत्वनिमित्ताभावे' इत्यादिना चस्य लोपे उपधाभूतस्याकारस्य दीर्घे, अप्राक्षीत् । प्रष्टा । प्रक्ष्यति । रु० 'आङः प्रच्छ'; आपृच्छते गुरुन्,
11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org