________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः ।
स्वादौ - धिवि । 'धिन्विकृण्व्योर्धि कृ चे 'ति वा वक्तव्यम् । धिनोति, धिनुतः, धिन्वन्ति । दिधिन्व | कृषि | कृणोति ।
दम्भू । दनोति, दनुतः, दनुवन्ति । ददम्भ । देभतुः । देभुः । ददम्भिथ । धिप्सति, धीप्सति । दिदम्भिषति । दब्ध्वा दम्भित्वा । दब्धः ।
८४
तुदादी - तृम्प | 'तृम्पादीनां शुभान्तानामनि न च लुप्यते' इति तृम्पति । तरीतृष्यते ।
रुधादौ - भञ्जो भनक्ति, भङ्कः, भञ्जन्ति । भनक्षि । भञ्ज्यात् । 'भङ्गधि भनजानि । ह्य०दिस्योः अभनक् । अभाङ्क्षीत् । भङ्का । भज्यते 'भञ्जेरिचि वा' अभाञ्जि, अभञ्जि । भक्त्वा, भक्त्वा । भग्नः ।
तुहि हिसि । गुणिनि व्यञ्जने तृहेरिद्धिकरणात्, तृणेदि । तृण्ढः । हन्ति । तृणेक्षि । तृष्टि । अतृणेट् । हिनस्ति, हिंस्तः, हिंसन्ति । ह्य० दौ अहिनत् । सौ अहिनत्, अहिनः ।
यादौ - बधबन्धने । बध्नाति, बध्नीतः, बध्नन्ति । हौ बधान । अभान्त्सीत् । बन्द्वा । श्रन्थ विमोचनप्रतिहर्षणयोः । श्रनाति । शश्रन्थ । श्रेथतुः । श्रेथः । शश्रन्थि । श्रथित्वा श्रन्थित्वा ।
एवं ग्रन्थ सन्दर्भे। रु० ‘श्रन्थि - ग्रन्थी कर्मकर्त्तृस्थौ', श्रीते, ग्रीते मालाः स्वयमेव ।
afe शैथिल्ये, ग्रथि वकि कौटिल्ये इति भौवादिकाभ्यां श्रन्थते, ग्रन्थते । श्रन्थ ग्रन्थ सन्दर्भे इति यौजादिकाभ्यां श्रन्थयति, श्रन्थति, ग्रन्थयति, ग्रन्थति ।
स्तम्भुस्तुम्भु स्कम्भु स्कुम्भु एते सौत्रा धातवः । स्तनाति, स्तनोति । स्तब्ध्वा, स्तम्भित्वा । स्तब्धः । एवं स्तुभ्वादयः । स्तम्भेस्तु 'श्विस्तम्भे'त्यादिना अस्तभत्, अस्तम्भीत् । इति परस्मैपदिनः ।
इति त्यादिप्रक्रमे व्यञ्जनोपधाधिकारस्तृतीयः ।
*
अथ आदिखराः यथा - अट् । अदति । आट । आटतुः । आहुः । आटिथ । आटीत् । आटिष्टाम् । आटिषुः । मा भवानटीत् । अव्यते । आटि । आटिषाताम् । आटिषत । आदिदिषति । खरादित्वाच्चेक्रीयिता प्राप्तावत्रैव 'ऋप्रभृतिभ्यश्चेति अटाव्यते । आटयति । आटिटत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org