________________
कातन्त्रव्याकरणसूत्रपाठः। लुगचि। ततो यातेर्वरः। कसि-पिसि-भासीश-स्था-प्रमदां च । मृ-जीण-नशां कर । गमस्त च । दीपि-कम्प्यजसि-हिंसि-कमि स्मिनमा रः। सनन्ताशंसिभिक्षामुः। विन्द्विच्छू च ।५२ आदृवर्णो. पधालोपिनां कि₹ च । तृषि-धृषि-स्वपां नजिङ्।५४ शृवन्द्योरारुः ।५५ भियो रुग्-लुकौ च ।६ क्विब् भ्राजि-पृ-धुर्वीभासाम् । युति-गमो. च। भुवो डुर्विशंप्रेषु । कर्मणि धेटः ष्ट्रन् ।६० नी-दाप्-शसु-यु-युज-स्तुतुद-सि-सिच-मिह-पत-दंश-नहां करणे। हल-शूकरयोः पुवः ।६२ अर्तिलू-धू-सू-खनि-सहि-चरिभ्य इत्रन् । पुवः संज्ञायाम् । ऋषि-देवतयोः कर्तरि । ञ्यनुबन्ध-मति-बुद्धि-पूजार्थेभ्यः क्तः। उणादयो भूतेऽपि । भविष्यति गम्यादयः ।८ वुण-तुमौ क्रियायां क्रियार्थायाम् । भाववाचिनश्च । कर्मणि चाण् । शन्त्रानो स्य-संहितौ शेषे च ।७२ -इति चतुर्थः पादः।
चतुर्थेऽध्याये पञ्चमः पादः । पद-रुज-विश-स्पृशोचां घञ्।' मृ स्थिर-व्याध्योः। भावे। अकर्तरि च कारके संज्ञायाम् । सर्वस्मात् परिमाणे । इङाभ्यां च । उपसर्गे रुवः । समि दुवः । यु-द्रुवोरुदि च । श्रि-नी-भूभ्योऽनुपसर्गे । क्षु-श्रुभ्यां वौ।" स्त्रश्च प्रथनेऽशब्दे । प्रे चायज्ञे।३ छन्दोनानि च । प्रे द्रु-स्तु-श्रुवः ।५ नियोऽवोदोः ।६ निरभ्योः पूल्वोः ।" यज्ञे समि स्तुवः।" उन्योगिरः।" किरो धान्ये । नौ वृनः।" उदि श्रि-पुवोः।२२ ग्रहश्च ।३ अवन्योराक्रोशे।४ प्रे लिप्सायाम् ।२५ समि मुष्टौ। परौ यज्ञे। वावे वर्षप्रतिबन्धे । प्रे रश्मौ । वणिजां च । वृणोतेराच्छादने । आङि रु-प्लुवोः । परौ भुवोऽवज्ञाने । चेस्तु हस्तादाने ।३४ शरीर-निवासयोः कश्चादेः।३५ संघे चानौत्तराधर्ये ।३६ परिन्योर्नीणोख़्ताभ्रषयोः। व्युपयोः शेतेः पर्याये। अभिविधौ भाव इनुण । कर्मव्यतीहारे णच स्त्रियाम् । वर-वृ-दृ-गमि-ग्रहाम् अल्। उपसर्गेऽदेः।४२ नौ ण च । मदेः प्रसमोहर्षे । व्यध-जपोश्चानुपसर्गे। स्वन-हसोर्वा । यमः संन्युपविषु च । नौ गद-नद-पठ-स्वनाम् । कणो वीणायां च ।४९ पणः परिमाणे नित्यम् । समुदोरजः पशुषु ।' ग्लहोऽक्षेषु । सर्तेः
Jain Education International
www.jainelibrary.org|
For Private & Personal Use Only