________________
. कातन्त्रव्याकरणसूत्रपाठः त्सार्वनामिकम् । तृतीयासमासे च । बहुव्रीहौ ।३५ दिशां वा।३६ श्रद्धायाः सिर्लोपम्। टोसोरे। संयुद्धौ च । हस्खोऽम्बार्थानाम् । औरीम् ।उवन्ति यै यास् यास् याम् ।२ सर्वनाम्नस्तु ससवो हस्त्रपूर्वाश्च ।३ द्वितीया-तृतीयाभ्यां वा । ४ नद्या ऐ आसू आसू आम् ।४५ संबुद्धौ हखः । अम्-शसोरादिलॊपम् । ईकारान्तात् सिः। व्यञ्जनाच ।४९ अग्नेरमोऽकारः ।५० औकारः पूर्वम् ।" शसोऽकारः सश्च नोऽस्त्रियाम् ।५२ टा ना ।५३ अदोऽमुश्च ।५४ इरेदुरोजसि ।५ संबुद्धौ च ।५६ डे ।५७ ङसि-ङसोरलोपश्च ।५८ गोश्च ।५९ डिरौ सपूर्वः । सखिपत्योर्डिः ।' उसि-ङसोरुमः ।६२ ऋदन्तात् सपूर्वः ।६३ आ सौ सि लोपश्च । अग्निवच्छसि ।६५ अझै ६६ धुटि च। धातोस्तृशब्दस्यार।६८ स्वस्रादीनां च । आ च न संवुद्धौ। हखनदी-श्रद्धाभ्यः सिर्लोपम् । आमि च नुः ।२ वेस्त्रयश्च ।७३ चतुरः। संख्यायाः ष्नान्तायाः।७५ कतेश्च जस-शसोलक । नियो डिराम् ।- इति प्रथमः पादः। .
द्वितीयेऽध्याये द्वितीयः पादः। न सखिष्टादावग्निः। पतिरसमासे। स्त्री नदीवत् । ख्याख्यावियुवौ वामि । हस्खश्च ङवति । नपुंसकात् स्यमोर्लोपो न च तदुक्तम् । अकारादसंबुद्धौ मुश्च । अन्यादेस्तु तुः। औरीम् । जस्-शसोः शिः। घुट्स्वराद् घुटि नुः।" नामिनः खरे। अस्थि-दधि-सक्थ्यक्ष्णामन्नन्तष्टादौ । भाषितपुंस्कं पुम्वद्वा। दीर्घमामि सनौ। नान्तस्य चोपधायाः। घुदि चासंबुद्धौ। सान्त-महतो!पधायाः। अपश्च।" अन्त्वसन्तस्य चाधातोः सौ। इन-हन्-पूषार्यम्णां शौ च।" उशन:पुरुदंशोऽनेहसां सावनन्तः ।२२ सख्युश्च ।२३ घुटि त्वै ।२४ दिव उद् व्यञ्जने ।२५ औ सौ ।२६ वाम्या। युजेरसमासे नुर्बुटि ।२८ अभ्यस्तादन्तिरनकारः।" वा नपुंसके। तुदभादिभ्य ईकारे। हनेहेंर्धिरूपधालोपे।३२ गोरौ घुटि । अम्-शसोरा ।३४ पन्थि-मन्थ्यभुक्षीणां सौ।३५ अनन्तो घुटि । अघुट्खरे लोपम् । व्यञ्जने चैषां निः। अनुषङ्गश्चाक्रुश्चेत् । पुंसोऽन्शब्दलोपः। चतुरो वाशब्दस्योत्वम् । अनडुहश्च।४२ सौ नुः ।३ संबुद्धावुभयोह्रखः । ४ अदसः पदे मः।४५ अघुट्खरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् ।१६ श्व-युव-मघोनां च । वाहेर्वाशब्दस्यौ। अन्चेरलोपः पूर्वस्य च दीर्घः।" तिर्यङ् तिरश्चिः।° उद उदीचिः।१ पात्पदं समासान्तः।५२ अवमसंयोगादनोऽलोपोऽलुप्तवच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org