________________
१२४
बालशिक्षाव्याकरणस्याकाराद्यनु मेण पातुरूपसूचिः ।
क्रमाङ्काः धातुरूपाणि
पृष्ठाङ्काः । क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः
२६२ ध्वज, ध्वजति २६३ ध्वन् (शब्दे), ध्वनति
ध्वनयति-ज्वानयति
२३८ दृशिर, पश्यति-सम्पश्यते-दृश्ये ७१ २३६ दृहि, दृहति २४० धुत, द्योतते २४१ दू, द्रवति २४२ द्रुह, द्रुह्यति २४३ द्विष्, द्वेष्टि
२६४ नट, नाटयति २६५ नवि, नन्दति २६६ नाथ (माशिषि). नाथते.
नाथति २६७ नुन, नुदति-नुदते २६८ नृती, नृत्यति
9
६७
:
m
२४४ धन, दधन्ति २४५ धवि, धण्वति २४६ धाञ् दधाति २४७ धावु (गतिशुद्धयोः), धावति ८० २४८ धिवि, धिनोति २४६ धुन (कम्पने), धुनोति
धुनुते २५० 5 (विधूनने), धुवति २५१ धूञ् (कम्पने), धुनाति
धूनयति-धुनीते-भवति
धुनोति धवते-धुनुते २५२ धूप, धूपायति २५३ धृङ् (प्रवध्वंसने), धरते २५४ धृङ (प्रवत्थाने) त्रियते २५५ धृञ् (धारणे), धरति २५६ धृजु, धर्जति २५७ धृषा, धृष्णोति २५८ घेट, धयति २५६ मा, धमति-ध्मायते २६० ध्रु, ध्रवति २६१ ध्वसु, ध्वंसते
१८
२६९ पच (व्यक्तीकरणे), पचते ६४ २७० पचष् (पाके), पति-पचते ६५ २७. पठ, पठति २७२ पण, पणायते २७३ पत्ल् पतति २७४ पद् पद्यते २७५ पन, पनायते २७६ पा, पाति २७७ पा (पाने), पिबति २७८ पिश्. पिशति २७६ पिष्ल, पिनष्टि २८० पीड, पौडयति २८१ पूङ, पवते-पुनाति-पुनीते २८२ पूज् पूजयति २८३ पूयो, पूयते २८४ पूरी, पूर्यते २८५ पुष, पुष्यति-पोषति पुष्णाति ७४
७६
८२
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org