________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः। बालइ ज्वालयति।
छउंटइ आक्षिपति । आङः। बलइ ज्वलति।
खरवलइ अपस्किरति । २८ । पीअइ पिबति ।
संधूखइ संधुक्षते। समारइ समारचयति ।
अमायइ अमायते। मुलह मृदु लुनाति, मृदुलयति । पुढइ प्रोढायते। विढइ विध्यति, कलहायते।। चिणइ नुःखादेः चिनोति-ते। व्यापइ अश्रुते, व्यामोति च । सांचा संचिनुते, संचिनोति।समस्तु । दीष(ख)इ दीक्ष्यते । २३ ।
चूंटइ अवचिनोति, अवात् । वांछइ वांछति, कांक्षति। अउगनाइ अपकर्णयति । तूसइ तुष्यति ।
ऊजालइ उज्जवलयति। रूसइ रुष्यति।
प्रासुइ प्रस्तुते। पूछइ पृच्छति।
हुअइ भवति ३०, जायते । मूहइ मुह्यति।
पू(खू)भइ क्षुभ्यते, क्षोभते। नाचह, नृत्यति।
चूयह श्चोतति-ते। माचइ माद्यति । २४ ।
हादइ हादते। ऊगाइ उद्गायति ।
गांठइ ग्रंथते। पीडइ पीडयति, बाधते, तुदति।। थीजइ स्त्यायते। दूमइ दुनोति, दुःखाकरोति, दुःख- भीजइ क्लिद्यते। । यति २४।
ध्यायइ ध्यायति तु द्वयोः। .. सुहाइ सुखादेयम् ।
ऊकलइ उत्कर्षति । वृद्धौ । सांभलइ निशाम्यति, शृणोति, आक- वाधइ वर्द्धते ३२, एधते । र्णयति एषः।
लूहइ पुंसयते। विगूपइ विगुप्यति २५।
षी(खी)लइ कीलति । नरनरइ नदति ।
ऊमटइ उन्मजति, गग्घति ३३ । थवह स्थगयति ।
वींधइ विध्यति । कडच्छइ कटिस्थयति ।
पढइ अधीते, पठति च । करडइ, काटइ कुंतति ।
मायइ माति, मिमीते। लाषइ अस्यति, निरस्थति, क्षिप- प्रसवइ सौति, प्रसवति, प्रसुवति, ति २६ ।
सूते। नीखइ निर्निस्यति, निःक्षयति । सूअइ निद्रायति वा शेते ३४, स्वपिति। धोअइ प्रक्षालयति।
नांगइ व्यंगयति, अनंगीकरोति । पीछलइ वेस्तु।
फेडइ अपनयति, स्फेटयति, अपास्यपातइ निःक्षिपति, प्रक्षिपति। ति ३५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org