________________
४८
कहइ कथयति, आचष्टे, आख्याति, शंसति ।
सोहइ शोभते, भाति, राजति-ते, चकास्ति च ८ |
. बालशिक्षा - सप्तमः संस्कारप्रक्रमः ।
जाअइ गच्छति, याति, व्रजति, सरति, एति, अयति वा । आवइ आङस्त्वेते । आङ्पूर्वा एते धातव आगमने वर्त्तन्ते । निः पूर्वा निःसरति ।
नीकलइ निरस्तु | ऊगइ उदस्तु ९ ।
आथमइ अस्तमस्तु । त्रासइ त्रस्यति, त्रसति । हालइ चालइ चलति । त्रूट त्रुट्यति, त्रुटति १० । पूजइ पूजयति, अर्चतीति इन् भवतीत्यर्थः । मीमांसते, अंचति । स्तव नुवति, स्तौति, स्तुते, नौति, स्वीति च ११ । आप अर्पयति । वरसइ बर्षति ।
नमस्करइ नमस्यति वा नमस्करोति । आराधइ आराधयति, उपास्ते । तपु करइ तपः करोति, तपस्यति वा ।
Jain Education International
भावइ प्रतिभासते १४ । प्रतिभाति, रोचते वा ।
वीष ( ख ) र विकिरति, विक्षपति । सामरइ समः किरति । पीठइ पिञ्चयति । परिणइ परिणयति १५ । उपयच्छते विवाहयति । खंडहालइ खर्जयति । fishes आंदोलयति ।
पूरइ सरइ अलं खलु च १६ पूर्यते । निंदर जुगुप्सतें, निंदति, गर्हते । airs नाति । पडिवचइ प्रतिवक्ति तु १७ । ales विभेति । बीहावs भापयते, भीषयते । उल्लींचइ उल्लंचति ।
लाइ जिह्रेति, लज्जते, त्रपते १८ । व्रीड्यति । फिरइ भ्राम्यति, भ्रमति । अणभमइ अनुपूर्वो भ्रम । अनोस्तु | संघइ सिंघति, जिघ्रति । झाड उज्झति, जहाति च त्यजति १९ ।
सांपडइ संपद्यते ।
कुसणइ कुष्णाति । घर घर्षति ।
निरष (ख) इ निरीक्षते ऊपज उत्पद्यते ।
भेटइ सभाजयति ।
परष (ख) इ परीक्षते २० । aless निष्पद्यते ।
वीनवइ विज्ञपयति ।
उवेष (ख)इ उपेक्षते ।
सेवइ भजति - ते, सेवते, श्रयति १३ । ऊधक उधेकते । वापरइ व्यापृयते, व्यापृणोति । परामइ प्राप्नोति । नाइ नाति ।
पडी (ख) इ प्रतीक्षते २१ । प्रतिपाल
यति । बुहारइ सन्मार्जयति ।
For Private & Personal Use Only
www.jainelibrary.org