________________
बालशिक्षा-तृतीयः स्यादिप्रक्रमः। इति हे उशनन् , हे उशन । पुरुदंशा इन्द्रः । अनेहा काल । हे पुरुदंशः। हे अनेहः।
दोस् । दोः दोषौ दोषः । दोषम् । दुर्गटीकायां शसादौ वा दोषन् । दोषः, दोष्णः। दोषा, दोष्णा । 'इसुस दोषां घोषवति रः।' इति षत्वं बाधकं सस्य रत्वम् । दोाम् , दोषभ्याम् । डौ-दोषि, दोष्णि, दोषणि। दोष्षु, दोःसु, दोषसु । कचित् क्लीबेऽपि । तदा-दोः दोषी दोषि, दोषाणि।
तथा च रघुवंशे-'तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः।'
पुमन्सू-पुमान् पुमांसौ पुमांसः । पुमांसम् । पुंसः । पुंसा । पुम्भ्याम् । पुस्सु । हे पुमन् ।
स्त्रीलिङ्गाः श्रोतस्-अप्सरस्-मुख्याः वेधावत् । परं अप्सरस तथा पुष्पार्थे स्त्रीलिङ्गः सुमनस् एतौ बहुवचनान्तौ।
भास-भाः भासौ । विसर्गलोपे भाभ्याम् । भास्सु, भाःसु। क्लीबाः-महस् । महः महसी महांसि ।२। एवं चेतस्-पय-मुख्याः ।
सर्पिस् - सर्पिः सर्पिषी सर्पिषि । सर्पिषा । सर्पिभ्याम् । सर्पिस्सु, सर्पिःसु।
एवं अर्चिस् - हविस्-मुख्या इसन्ताः । एवं वपुस्-वपुः वपुषी वपूंषि । २। इत्यादि । एवं धनुस्-चक्षुस्-मुख्या उसन्ताः।
अदस्-असौ अमू अमी । अमुम् अमून् । अमुना अमूभ्याम् अमीभिः । अमुष्मै । अमुष्मात् । अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमीषु । स्त्रियाम् - असौ अमू अमूः । अमूम् अमूः । अमुया। अमूभ्याम् अमूभिः । अमुष्यै । अमुष्याः।२। अमुयोः अमूषाम् । अमुष्याम् अमूषु । क्लीबे-अदः अमू अमूनि । अकि सर्वत्र अमुकः इति सर्ववत् । सौ तु असकौ अमुकः इत्यपि । अमात्परत्वात् महाप्राणस्य स्थाने श्वेत्वी च न । अमुको अमुके इत्यादि । स्त्रियाम् - असकौ अमुका अमुक अमुकाः इत्यादि । क्लीबे- अदकः अमुके अमुकानि ।२।
श्रेयन्सू-श्रेयान् श्रेयान्सौ श्रेयांसः। श्रेयांसम् श्रेयसः। श्रेयसा। श्रेयोभ्याम् । श्रेयस्सु । हे श्रेयन् । स्त्रियाम्-श्रेयसी । क्लीबे-श्रेयः श्रेयसी श्रेयांसि।२।
एवं लघीयन्सू-गरीयन्सू-मुख्याः अन्सन्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org