________________
१२०
बालशिक्षायाकरणस्याकाराद्यनुक्रमेण सूत्रसूधिः ।
क्रमाङ्काः सूत्राणि
पृष्ठाङ्क: क्रमाङ्काः सूत्राणि
पृष्ठाङ्काः
४३ उर्वी, उर्वति ४४ उष (दाहे), प्रोषति ४५ ऊयो, ऊयते ४६ ऊणु, प्रोर्णोति-प्रोणुते ४७ ऊह, ऊहते-समूहति-समूहते
४८ (गतौ), ऋणाति ४६ ऋ (गतौ), इति ५० ऋ (प्रारगरणे), ऋच्छति
समियते-समृग्छति ५१ ऋच्छ, ऋच्छति-समृच्छते ५२ ऋज, अर्जते ५३ ऋण, ऋरपोति ५४ ऋत, ऋतीयते ५५ ऋधु, ऋध्यति-ऋध्नोति
६७ कित, चिकेत्ति ६८ कु, कौति-कुवति-कवति ६६ कुङ्. कवते ७० कुङ, कुवते
६७ ७१ कुट, कुटति ७२ कुथ, कुथ्यति-कुथ्नाति ७३ कुप, कुप्यति ७४ कुर, कुरति ७५ कुष्, कुष्णाति ७६ कूज, कूजति ७७ कृती (छेदने), कृन्तति ७६ ७८ कृती (वेष्टने), कृरणन्ति ७६ कृपू. कल्पते ८० कृवि, कृणोति ८१ कृश, कृश्यति ५२ कृष्, कृषति-कृषति-कर्षति ८३ कृ, किरति-अपस्किरते १०० ८४ के, कायति-कायते ८५ वनस्. क्नस्यात ८६ क्नूयी, क्नूयते ८७ क्रमु, कामति-क्रम्यति-क्रम्यते
क्रमते ८८ क्रो, कीरणाति-क्रीगीते
परिकीरणीते ८६ क्रीड्, क्रोडति-क्रोडते १० अध, क्रुध्यति ६१ कुश, क्रोशति &? क्लमु, क्लाम्यति
७७
८६ ६७
७६
५६ एज, एजति ५७ एध, एधते ५८ अोल. पोखति ५६ अोहाक्, जहाति-हाङ्, जहोते ६० कथ, कथयति ६१ कनी, कनति ६२ कमु, कामयते ६३ कम्पि, कम्पते ६४ का, काशते-काश्यते ७ ६५ कास (शब्दकुत्सायाम्), कासते ७६ ६६ कि, चिकेति
७६
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org