________________
१५२
बालशिक्षाण्याकरणस्याकाराद्यनुक्रमेण माषाशयसूचिः ।
क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः / क्रमाङ्क: शब्दरूपाणि पृष्ठाङ्काः
४८
३५२ पूछइ पृच्छति।
४६ ३५३ पूजइ पूजयति, अर्चतीति
इन् भवतीत्यर्थः।
मीमांसते, अंचति । ३५४ पूरइ सरइ अल खलु च १६ पूर्यते ।
४८ ३५५ पेलइ नुदति, प्रेरयति प्रपि।
३८,५० ३५६ पेलाविलि प्रेराप्रेरिः। ४७ ३५७ पोअइ प्रवयति प्रात् वै। ५० ३५८ पोसइ पुष्यति, पुष्णाति । ५३ ३५६ प्रसवइ सौति. प्रसवति,
प्रसुवति- सूते। ३६० असोजइ प्रस्विद्यति । ३६१ प्रहुइ प्रमृज्जति । ३६२ प्रासुइ प्रस्नुते।
३७४ फूटइ स्फटति । ७६,५२ ३७५ फूटरउं स्फुटतरम्। ४६ ३७६ फेडइ अपनयति, स्फेटयति, अपास्यति ।
३५४६ ३७७ बइसइ उपविश्यति
निषीदति। ३७८ बलअलइ बलाललूलति । ३७६ बलद ज्वलति। ३८० बलीबलोउ वाचालः वाचाटः। ४६ ३८१ बसबसइ बहुस्यन्दति भूः। ५१ ३८२ बांधइ वन्धाति । ३८३ बालइ ज्वालयति । ३८४ बाहिरि बहिः, बाह्य। ३८५ बोहुपरि द्विधा इत्यादि । ३८६ बौछलइ वेस्तु। ३८७ बीछोहइ विरहयति । ३८८ बीहइ बिभेति। ३८६ बीहावइ भापयते, भीषयते। ४८ ३६० बुहारइ सन्मार्जयति । ४८ ३९१ बुझइ बुध्यते चापि। ४७ ३९२ बूडइ बुडति, मजति । ५० ३९३ बोलइ जल्पति, निगदति, वक्ति,
वदति, भाषते, ब्रवीति, पाह
ब्रुते। ३६४ मंजवाडू भंगपातः। ३६५ बडहडइ भटतः
भटकरोति।
देता
३६३ फटइ फटति । ८७,५३ ३६४ फड़फडइ पटपटायते ध्वजा। ५३ ३६५ फरकइ स्फरति। ९८५४ ३६६ फांफुरीइ फारस्फूर्जते हि। ५० ३६७ फांटिउ पाक्तिकः। ३६८ फाटइ विदीर्यते। ३६६ फिरइ भ्राभ्यति, भ्रमति । ३७० फिराइ स्पृहाते। ३७१ फोटइ स्फिटते। ३७२ फुईहाईउ पितृष्वस्त्रीयः। ४६ ३७३ फूकइ फूतः।
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org