________________
बालशिक्षा-अष्टमः त्यादिप्रक्रमः । हु। जुहोति, जुहुतः, जुह्वति । जुहुधि । अजुहवुः । जुहवाञ्चकार । जुहाव । इति परस्मैपदिनः।।
टुञ् । स्तौति, स्तवीति, स्तुतः, स्तुवन्ति । स्तुते, स्तुवाते, स्तुवते । तुष्टाव । तुष्टुवे । तुष्टु । पक्षे 'सिचीट्' अस्तावीति ।।
खादौ-धुञ् कम्पने । धुनोति । धुनुते । प० 'सिचीट् ।' अधावीत् । इत्युभयपदिनौ।
तुदादौ-[गु] गुवति । कुटादित्वात् । गुता । गतौ भौवादिकस्य गवते। गोता।
एवं ध्रु । भौवादिकस्य ध्रवति । ध्रोता । इति परस्मैदिनः।
कुङ् । कुवते। कुता। अन्यत्र कोता । कश्चिद् दीर्घान्तमाह । "आकूतमस्याः प्रतिभाति रम्य"मिति । इत्यात्मनेपदी।
ज्यादौ-स्कुञ् । स्कुनाति । स्कुनीते । स्कुनोति । स्कुनुते ।
युञ् । युनाति । युनीते। योता । यौतेसु (स्तु ?) यविता। इत्युभयपदिनौ।
इत्युदन्ताः । ऊदन्ताः । भू। भवति । भवेत्। 'अस्तेश्च भूः।' 'भुवो वोऽन्तः परोक्षाद्यतन्योरिति विभक्तिखरे बभूव, बभूवतुः, बभूवुः । बभूविथ । घभूविव-०म। अभूत् , अभूताम् , अभूवन्। भविता। भूयते। 'भवतेरः', अत्र कर्तृनिर्देशाद् भावकर्मणोरत्वं नेक्ष्यते, तेन बुभूवे । अन्वभावि । अन्वभविषाताम् , अन्वभाविषाताम् , इत्यादि । बुभूषति । बोभूयते । बोभवीति, बोभोति, बोभूतः। बोभुवति। भुवो व्यक्त्यन्तरेऽपि सिचो लुगस्त्येव । 'अभुव' इत्यनु सः प्रतिषेधो वोऽन्तश्च नास्ति । अबोभूत्, अबोभूताम् , अबोभुवुः। बभूवान् । बभूवानः। भूत्वा। भूतः। भावयति। विभावयिषति । इति परस्मैपदी।
पू । पवते। पुपुवे। अपविष्ट। पविता। 'स्मिङ्पूडू' इत्यादि नेट् , पिपविषते। 'पूक्लिशोर्वा', पूत्वा, पवित्वा। पूतः, पवितः। झ्यादिपाठात् पुनाति । पुनीते । पूतः। पुपूषति ।
अदादौ-घूङ् प्राणगर्भविमोचने । सूते । सुवाते । सुवते। 'सूतेः पञ्चम्यामि'त्यगुणित्वम्, सुवै। चेक्रीयितलुगि सोषवाणि; सूतेरत्र तिपोक्तत्वात् तदुक्तगुणप्रतिषेधो नास्ति ।
खूङ प्राणिप्रसवे इति देवादिकस्य सूयते । 'खरति-सूति-सूयत्यूदनुबन्धादिति वेट, सोता, सविता । षूप्रेरणे इति तौदादिकस्य सुवति ।
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org