________________
बालशिक्षाव्याकरणस्याकाराद्यनुकमेण भाषाशम्दसूचिः।
१४५
कमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः
३८ प्रायसइ मादिशति । ५२ । ५६ उपरमइ उत्सवते, उत्पतति । ५० ३६ आरंभइ प्रारभते।
६० उपरु धइ उपरुणद्धि ४० आराधइ पाराधयति,
उपात्।
३६, ५० उपास्ते।
६१ उपरेथाई उपरिस्थाई। ४१ आलिगइ प्रालिंगति वा
६२ उपवासीउ उपोषितः। परिध्वज ति।
६३ उलकउ उदकोदंचनम् । ४२ आलोगारु प्रालीककारः।
६४ उल्लींचइ उल्लंचति । ४३ आवइ प्राङ:।
६५ उवेष (ख) इ उपेक्षते । ४४ आवइ पाङस्त्वेते, प्राङ्पूर्वा
एते धातव प्रागमने वर्तन्ते, ६६ ऊकदइ उत्कूईते । ५३ निः पूर्वा निःसरति ।।
६७ ऊकलइ उत्कर्षति वृद्धौ। ४५ आषु (खु) डइ अवस्स्वलति। ५२ ६८ ऊखेलइ उत्कीलयति । ४६ आसुरखइ प्राश्वईते ।
६९ अगइ उदस्तु ४७ आहार जाहर एहिरे याहिरे । ७० ऊगटइ उद्वर्त्तयत्येषः। ४८ उंसउ ईदृश:।
७१ अगाइ उद्गायति
७२ ऊघडइ उद्धटयति ४६ ईहाँ अत्र।
७३ ऊघडइ उन्मीलयति, उद्धटते।
७४ ऊचलउ अपरिचितः । ५० उधूयायतु ऊधूयमानम् । ७५ ऊजाइ उद्याति । ५१ उगमुगउ अवाग्मूक : ।
७६ ऊजाणो उद्यानिका। ५२ उघड दूघडउं उद्धटदुर्घटकम् । ७७ उजालइ उन्ज्वलयांत ।। ५३ उदंढइ उद्वन्धयति ।
७८ अडइ उत्तिष्ठति । ५४ उदेगइ उद्वेजयति ।
७६ ऊडइ उड्डीयते अथ उड्डयते । ५५ उन्आइ उत्क्रनाति।
८० ऊणइ ७० उदः पूर्वा । उनूति (?) ४३ , ५० ८१ उदेगइ उद्वेजयति। ५६ उपगरइ उपात् कृ उपकरोति । ५४ ८२ ऊधंधलं उधूलिकम् । ५७ उपयच्छते विवाहयति। ४८ ८३ ऊध्रकइ उध्र कते। ५८ उपयोगइ चेदुपात्। ५० । ८४ ऊपजइ उत्पद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org