________________
बालशिक्षा-सप्तमः संस्कारप्रक्रमः । कुर । कुरति । अकुत्सारोरत्र दीर्घप्रतिषेधे करोतेरेव ग्रहणोपदेशात्
कूर्यते।
वृहू । वृंहति । वा, वर्हिता। वृढः । ऋतो दी| न स्यात् । एवं तृहू स्तुहू।
कुट् । कुटति । चुकोट । कुटादेरनिनिचट्सु, इन इच अट वर्ज अन्यत्र गुणो न स्यात् , अकुटीत् । कुटिता । चोकुटिता। कुंटादेरत्र गणोक्तत्वात् गुणनिषेधो नास्ति, चेक्रीयितलुगन्तानां न स्त्यनुबन्धेत्यादिवचनात् ।
इत्थं कुटादयः । इति परस्मैपदिनः । तुद् । तुदति-०ते । तोत्ता । तुन्नः । नुद् । नुदति-०ते । नोत्ता । नुन्नः । दिश। दिशति-ते । देष्टा । क्षिप् । क्षिपति-०ते । दिवादि पाठात् क्षिप्यति । क्षेप्ता।
कृष् । कृषति-०ते । भ्वादि पाठात् कर्षति । चकर्ष । अकाीत, अक्राक्षीत् , अकृक्षत् । कर्टी, ऋष्टा । कयति, ऋक्ष्यति । चिकृक्षति ।
मुच्ल मुञ्चति-०ते । मोक्ता । मुमुक्षति-०ते । मुचेरकर्मकस्योट् वा मोक्ष्यते । मुमुक्षते वा वत्सः स्वयमेव ।
लुप्ल । लुम्पति-०ते । लोप्ता । अलूलुपत्, अललोपत्।
लिए । लिम्पति-०ते । अलिपत् । लिम्पादीनामात्मनेपदे वा । अलिपत् । अलिप्त । लेप्ता ।
पिचिर । सिञ्चति-०ते । असिचत् । असिचत । असिक्त । सेक्ता ।
रुधादौ-रुधिर् । रुणद्धि । रुन्द्धः। रुन्धन्ति । रुन्छे । रुन्धाते । रुन्धते । हौ रुन्छि । दौ अरुणत् । सौ अरुणः। अरुणत् । अरुधत् । अरौत्सीत् । अरुद्ध । रोद्धा ।
भिदिर । भिनत्ति । भिन्ते । भेत्ता । इत्यादि पूर्ववत् । एवं छिदिर, क्षुदिर् । क्षुणत्तीत्यादि । रिचिर् । रिणक्ति । रिङ्क्ते । अरिणक् । रेक्ता।... एवं विचिर।
एवं युजिर् । युनक्तीत्यादि । युज समाधाविति देवादिकेन युज्यते। रु० खराद्यन्तादुपसर्गादयज्ञपात्रेषु । युजिर् । उपयुङ्क्ते । प्रयुङ्क्ते । यज्ञपात्रं प्रयुनक्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org