________________
बालशिक्षा-तृतीयः स्यादिप्रक्रमः । त्रिंशत् चत्वारिंशत् पश्चाशत् एते स्त्रीलिङ्गाः एकवचनान्ताः । योषिद्वत् । शतं क्लीवम् । सहस्रमित्यादि । दशगुणसंख्यायां कोटिवर्ज पराद्धं यावत् । पुं-नपुंसकाः। लक्षशब्दः स्त्रीलिङ्गोऽपि । यदुक्तम्
"कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कियती।'
शंकु-वारिधी तु पुंलिङ्गावेव । यदा तु विंशत्यादीनामेव गणनं तदा सर्वाणि वचनानि स्युः। यथा-द्वे विंशती, तिस्रो विंशतयः। इत्थं विंशत्यादयः।
अथान्यपदार्थे त्रि प्रभृतयः । प्रियास्त्रयः पुरुषाः, प्रियाणि त्रीणि कुलानि वा यस्य यस्या वा कुलस्येति विग्रहे प्रियत्रिः सुबुद्धिवत् । गौणत्वादामि त्रयादेशो नास्ति । यदा तु प्रियास्तिस्रो यस्य यस्या वा कुलस्येति विग्रहे स्त्रियांप्रवृत्तत्वात् 'तिस-चतस्रौ त्रि-चतुरोः स्त्रियाम् ।' इति तिस-चतस्रौ भवतः। तदा प्रियतिस पुं-स्त्रियोः प्रियतिस्रा। 'तौरं खरे।' प्रियतिस्रौ । आमि प्रियतिसृणाम् । हे प्रियतिस्रः । क्लीवे स्यमोस्तदुक्तप्रतिषेधो वा । प्रियत्रि प्रियतिस प्रियतिसृणी प्रियतिसृणि । २। टादौखरे पुंवद्वा । प्रियतिमृणा । प्रियतिस्रेत्यादि ।
प्रियाः चत्वारः पुरुषाः, प्रियाणि चत्वारि कुलानि वा यस्य यस्या वा यस्येति विग्रहे प्रियचत्वार । पुं-स्त्रियोः प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः। प्रियचत्वारम् । अघुट् स्वरव्यं० चतुरो वा शब्दस्योत्वम् । प्रियचतुरः । प्रियचतुरा । प्रियचतुाम् । अप्राधान्यादामि नुर्नास्ति । प्रियचतुराम् । प्रियचतुषु । हे प्रियचत्वः। क्लीवे प्रियचतुः प्रियचतुरी प्रियचत्वारि । २ । यदा प्रियाश्चतस्रः स्त्रियो यस्य यस्या वा कुलस्येति विग्रहः, तदा चतस्रादेशे प्रियचतर प्रियतिसृवत् । क्लीवे स्यमोस्तदुक्तप्रतिषेधो वा । प्रियचतुः। प्रियचतम् ।
प्रियाः पञ्च पुरुषाः स्त्रियो वा प्रियाणि पञ्च कुलानि वा यस्य यस्या वा कुलस्येति प्रियपश्चन् । बहुरोमन्वत् । अलोपे चस्य योगे नस्य अत्वे प्रियपश्चः। प्रियपश्चा । एवं प्रियसप्तन् प्रभृति अष्टादशन् यावत् नान्ताः । नस्य तु अत्वं न।
प्रियषष्-प्रियषट्,प्रियषड् प्रियषषौ प्रियषषः। इत्यादि वर्णमुष्वत्।
प्रियाष्टन् आत्वपक्षे पुं-स्त्रियोः प्रियाष्टाः। प्रियाष्टौ २। प्रियाष्टाम् । प्रियाष्टौ २। प्रियाष्टाभ्याम् । प्रियाष्टाभिः प्रियाष्ट। प्रियाष्टाः२। प्रियाष्टोः। प्रियाष्टाम् । प्रियाष्टे । प्रियाष्टासु। क्लीवे स्यमोस्तदुक्तप्रतिषेधात् आत्वं न । प्रियाष्ट । ओप्रभृतिष्वात्वं क्लीवत्वात् । ह्रस्वत्वं वा । प्रियाष्टे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org