________________
कातन्त्र व्याकरणसूत्रपाठः
४०
४१
लघोः । अत् त्वरादीनां च । इतो लोपोऽभ्यासस्य । " सनि मि मीमा-दा-रभ-लभ-शक-पत-पदामिस खरस्य । आनोतेरीः । दन्भेरिश्च । " दिगि दयतेः परोक्षायाम् - इति तृतीयः पादः ।
-
&
तृतीयेऽध्याये चतुर्थः पादः ।
१५
सपरखरायाः संप्रसारणमन्तः स्थायाः । ग्रहि-ज्या वयि व्यधि-वष्टिव्यचि-प्रच्छि-व्रश्चि-भ्रस्जीनाम गुणे । स्वपि वचि-यजादीनां यणपरोक्षाशीः । परोक्षायामभ्यासस्योभयेषाम् । व्यथेश्च । न वाव्योरगुणे च । स्वपि स्यमि-व्येत्रां चेत्रीयिते । स्वापेश्वणि । ग्रहि स्वपि प्रच्छां सनि । चायः किचेक्रीयिते ।" प्यायः पिः परोक्षायाम् ।" श्वयतेर्वा । " कारिते च संश्चणोः । ह्रयतेर्नित्यम् ।" अभ्यस्तस्य च । द्युति-स्वाप्योरभ्यासस्य ।" न संप्रसारणे ।" वशेश्चक्रीतेि ।" प्रच्छादीनां परोक्षायाम् ।” सन्ध्यक्षरान्तानामाकारोऽविकरणे । न व्ययतेः परोक्षायाम् । " मीनाति - मिनोति-दीडां गुणवृद्धिस्थाने । सनि दीङः । स्मि-जि-क्रीडामिनि । २४ सृजि-हशोरागमोऽकारः स्वरात्परो धुटि गुणवृद्धिस्थाने | M दीsisन्तो यकारः खरादावगुणे । आ लोपोऽसार्वधातुके ।" इटि च । " दा-मा- गायति- पिबति- स्थास्यति - ज हातीनामीकारो व्यञ्जनादी ।" आशियेकारः । अन उस् सिजभ्यस्त - विदादिभ्योऽभुवः ।" इचस्तलोपः । हेरकारादहन्तेः। नोश्च विकरणादसंयोगात् । उकाराच्च । उकारलोपो मोर्वा । करोतेर्नित्यम् ।" ये च । अस्योकारः सार्वधातुकेऽगुणे । रुधादेर्विकरणान्तस्य लोपः । " अस्तेरादेः । " अभ्यस्तानामाकारस्य । त्र्यादीनां विकरणस्य । उभयेषामीकारो व्यञ्जनादावदः । * इकारो दरिद्रातेः । लोपः सप्तम्यां जहातेः । धुटि हन्तेः सार्वधातुके ।" शासेरिदुपधाया अण व्यञ्जनयोः ।" हन्तेर्ज हो । दास्योरेऽभ्यासलोपश्च ।" अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् |" थलि च सेटि । ५२ तृ-फल- भज-प- श्रन्थि-ग्रन्थि-दन्भीनां च । न शस दद वादिगुणिनाम् । ४ खरादाविवर्णो वर्णान्तस्य धातोरियुवौ । अभ्यासस्यासवर्णे 15 नोर्विकरणस्य । य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य । इणश्च ।" नोर्वकारो विकरणस्य ।" जुहोतेः सार्वधातुके ।" भुवो वोऽन्तः परोक्षाऽद्यतन्योः । गोहेरूदुपधायाः । दुषेः कारिते । " मानुबन्धानां ह्रस्वः । ६५ इचि वा । ६ जनि-बध्योश्च । " ओतो यिन्- आयी खरवत् । " औतश्च ।" नाम्यन्तानां यण- आयियिन्- आशीवि चेक्रीयितेषु ये
४२
४६
४७
५४
५८
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org