________________
शर्ववर्माचार्यप्रणीत -
आत्मेच्छायां यिन् । काम्य च । उपमानादाचारे । कर्तुरायिः सलोपश्च । इन् कारितं धात्वर्थे । धातोश्च हेतौ ।" चुरादेश्च ।" इनि लिङ्गस्यानेकाक्षरस्यान्त्यखरादेर्लोपः ।" रशब्द ऋतो लघोर्व्यञ्जनादेः । ३ धातोर्यशब्दश्चेत्रीयितं क्रियासमभिहारे ।" गुपूधूप - विच्छि-पणि-पनेरायः । " ते धातवः । चकास - कासप्रत्ययान्तेभ्य आम् परोक्षायाम् ।" दययासश्च ।" नाम्यादेर्गुरुमतोऽनृछः । उष - विद - जागृभ्यो वा । " भीह्री भृ-हुवां तिवच्च । " आमः कृञनुप्रयुज्यते । अस-भुवौ च परस्मै । सिज अद्यतन्याम् | २४ सण अनिटः शिडन्तान्नाम्युपधाददृशः । श्रि-दुस्रु - कमि -कारितान्तेभ्यश्चण कर्तरि । अणू असु वचि - ख्याति - लिपिसिचि व्हः । २७ पुषादिद्युताद्य्ऌकारानुबन्धार्ति - शास्तिभ्यश्च परस्मै । " इजात्मने पदेः प्रथमैकवचने । भाव-कर्मणोश्च । सर्वधातुके यण ।" अन् विकरणः कर्तरि । दिवादेर्यन् । नुः खादेः । २४ श्रुवः श्रु च ॥१५ स्वराद् रुधादेः परो नशब्दः । तनादेरुः । ३७ ना त्र्यादेः । आन व्यञ्जनान्ताद्धौ । आत्मनेपदानि भाव- कर्मणोः । कर्मवत् कर्मकर्ता । " कर्तरि रुचादि - ङानुबन्धेभ्यः । चेक्रीयितान्तात् | आय्यन्ताच्च । इन्-अ-यजादेरुभयम् ।५ पूर्ववत् सनन्तात् । शेषात् कर्तरि परस्मैपदम् । - इति द्वितीयः पादः ।
४४
४६
४७
८.
तृतीयेऽध्याये तृतीयः पादः ।
१५
द्विर्वचनमनभ्यासस्यैकस्वरस्यायस्य । स्वरादेर्द्वितीयस्य । न न बदराः संयोगादयोऽये । पूर्वोऽभ्यासः । द्वयमभ्यस्तम् ।" जक्षादिश्च । चण्परोक्षा चक्रीति - सनन्तेषु । जुहोत्यादीनां सार्वधातुके ।' अभ्यासस्यादिर्व्यञ्जनमवशेष्यम् । शिपरोऽघोषः ।" द्वितीयचतुर्थयोः प्रथमतृतीयौ ।" हो जः । कवर्गस्य चवर्गः । न कवतेश्चेत्रीयिते । " ह्रस्वः ।" ऋवर्णस्याकारः । दीर्घ इणः परोक्षायामगुणे । " अस्यादेः सर्वत्र ।" तस्मान्नागमः परादिरन्तश्चेत् संयोगः ।" ऋकारे च ।" अश्नोतेश्च ।" भवतेरः । " निजि - विजि-विषां गुणः सार्वधातुके । भृञ- हाड़माङामित् । " अर्ति-पिपत्यश्च । सन्यवर्णस्य । उवर्णस्य जान्तः स्था - पवर्गपरस्यावर्णे । " गुणश्चक्रीयिते । दीर्घोऽनागमस्य । वन्चि स्रन्स ध्वन्सिभ्रन्सि-कसि- पति-पदि स्कन्दामन्तो नी ।" अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य । " जपादीनां च । चर - फलोरुच्च परस्यास्य । ऋमतो रीः । अलोपे समानस्य सन्वल्लघुनीनि चणपरे । दीर्घो
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org