________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः। अथ गणबद्धधातूनां फलम् । भ्वादी 'पुषादि-धुतादिः' इत्यादिना अद्यतन्यामण् । 'अतो वृतादि । वृतादेरिट् । 'न स्ये स्यनी'त्यत्र श्लोके फलम् ।
घटादि षानुबन्ध १४ । 'षानुबन्धभिदादिभ्यस्त्वङ् ।'
घटादि मानुबन्ध ७५ । 'घटादयो मानुबन्धा अन्वाख्याताः।' 'हेताविनि।' 'मानुबन्धानां हस्खः । 'इचि वा।'
ज्वलादि ३० । 'वा ज्वलादि दुनीभुवो णः।'
यजादि ९ । 'खपिवचियजादीनां यण् परोक्षाशीःषु ।' इति लंप्रसारणम् ।
तुदादौ भादि १३ । 'तुदभादिभ्य ईकारे।' इति वा निलोपः। रुदादि ५ । 'रुदादेः सार्वधातुके।' इत्ययव्यञ्जने इट् । जक्षादि ६। 'जक्षादिश्च ।' इत्यभ्यस्तसञ्ज्ञा । जुहोत्यादि २४ । 'जुहोत्यादीनां सार्वधातुके।' इति द्विवचनम् । दिवादी रधादि ८ । 'रधादिभ्यश्च ।' इत्यसार्वधातुके वेट् ।
अतो मुहादि ५। 'मुहादीनां वा ।' इत्यन्तस्य विरामव्यञ्जने गत्वं उत्वं च।
शमादि ८ । 'शमादीनां दी? यनि ।' पुषादि ६४ । 'पुषादी'त्यादिना अद्यतन्यामण् ।
फूड् प्राणिप्रसवे इति स्वादि ओदनुबन्ध ९। ल्वाद्योदनुबन्धाच ।' इति निष्ठातकारस्य नत्वम् ।
तुदादी मुचादि ८ । 'मुचादेरागमो नकारः । स्वरादनि विकरणे।'
तृन्फादि ८ । 'तृन्फादीनां शुन्फान्तानां अनि न च लुप्यते।' इति नलोपाभावः।
कुटादि ३५ । 'कुटादेरनिनिचट्सु ।' इति इन इच् अट् वर्ज अगुणत्वम् ।
ज्यादौ प्वादि २२ । 'विकरणे प्वादीनां हृखः।' अतो ल्वादि २१ । 'ल्वाद्योदनुबन्धाच।' इति निष्ठातकारस्य नत्वम् । एवं गणबद्धधातूनां अनुबन्धिनां च फलं प्रतिधातु ज्ञेयम् । .
पञ्चविधा धातवः-हखोपधाः १, दीर्घोपधाः २, व्यञ्जनोपधाः ३, आदिवराः ४, खरान्ताश्च ५। षष्ठा नामधातवः ६।
तत्र हखोपधेषु अकारोपधाः। यथा पठ् । वर्तमाना - पठति । पठतः। पठन्ति ।
8 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org