________________
१००
बालशिक्षा - अष्टमः त्यादिप्रक्रमः। मृङ् । म्रियते । रु० 'आशीरद्यतन्योश्च मृङ्', चकारादनि च, आत्मनेपदिनोऽप्यस्य नियमार्थमिदम्, अन्यत्र परस्मैपदमेव । तर्हि परस्मैपदमुद्यताम् , सत्यम् , ऋदन्तत्वात्तैः सह पठितत्वान्न दोषः। ममार । अमृत । मृषीष्ट । मरिष्यति । मुमूर्षति ।।
तनादौ- डुकृञ्। करोति, कुरुतः, कुर्वन्ति। करोषि, कुरुथः, कुरुथ। करोमि, कुर्वः, कुर्मः । कुरुते, कुर्वाते, कुर्वते । कुर्यात् । कुर्वीत । चकार, चक्रतुः, चक्रुः। चकर्थ। चकृम । 'सुड् भूषणे सम्पर्युपात्,' संचस्कार,संचस्करतुः, संचस्करुः। संचस्करिथ।संचस्करिम । अकार्षीत् । समस्कार्षीत् । पंर्यस्कार्षीत् । अडभ्यासव्यवधानेऽपि षत्वमिष्यते । रु० 'सूचनाऽवक्षे. पण-सेवन-साहस-प्रतियत्न-कथोपयोगेषु कृञ् ।' सूचनमपकारप्रयुक्तं परदोषाविष्करणम् । अवक्षेपणं तिरस्करणम् । सेवनमनुवर्तनम् । साहसं यदबुद्धिपूर्वकं करणम् । प्रतियत्नः सतो गुणान्तरापादनम् । कथा आख्यानम् । उपयोगो धर्मादिप्रयोजने द्रव्यस्य विनियोगः । सूचने अयमिदमुपकुरुते इत्यादि । अधेः शक्ती, शत्रूनधिकुरुते, तानभिभवतीत्यर्थः । 'वेः शब्दकर्मकः', क्रोष्टा विकुरुते स्वरान् । अकर्मकश्च, 'वेरियेव विकुरुते । अनुकरोति, पराकरोतीति नित्यं वक्तव्यम् ।
इति ऋदन्ताः । ऋदन्ता यथा-तृ। तरति ।ततार। तृ प्लवन-तरणयोः। 'तृ फले त्यादिना तेरतुः, तेरुः । तरिथ । अन्येषां नेत्वमभ्यासलोपश्च । अतारीत्, अतारिष्टाम् , अतारिषुः ।तरिता, तरीता । तीर्यात् । तीर्यते । अतारि । अतीर्षातां अतरिषातां अतरीषातां अतारिषातामित्यादि । तीर्षीष्ट तरिषीष्ट तारिषीष्ट।तरिष्यते तरीष्यते तारिष्यते। तितरिषति तितीर्षति । "ऋवृञ् वृडां सनीड् वा स्यात्.” अत्र श्लोके "
ऋग्वृङोऽपि वा दीर्घो०” अत्र श्लोके यदुक्तं तदिदमुदाहृतम् । तेतीयते। तातरीति। तातति । तातीतः। तातिरति । तीर्वा । वितीर्य । तीर्णः । तीणिः । तेरिवान् । तेराणः । अन्येषां तु यथा जिगीर्वान् , जिगिराणः ।
दिवादी-जु। जीर्यति । जजार, जेरतुः, जजरतुः । अजरत्, अजारीत् । जरा । जरयति । यादिकेण तृणाति । 'जुवृश्चोरिट्', जरित्वा । जीर्णः। जारयति ।
तुदादौ-कृ । किरति । 'स्मि पूङित्यादिना नित्यमिद्, चिकरिषिति । रु० अपस्किर , अपस्किरते वृषभो हृष्टः । अपस्किरते कुर्कुटो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org