________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः ।
फडफडइ पटपटायते ध्वजा । शप शपति तु शप्यति । कडकडइ कटकटायते चक्षुः ८० । ऊकदइ उत्कूर्द्दते ।
कुदकुअइ कुत्परः । सन्यसइ संन्यस्यति ।
रंजइ रंजयत्ययम् ८१ । बीछोहइ विरहयति । मद्रम द्रद्रमति । तडफडइ तत्पदति । डड तृटत्तृटति । ८२ ।
झासवइ तर्जयति ।
षु (खु) सइ गोपायते लीयते । विलीजवर वेः ।
ऊदेगइ उद्वेजयति ।
fiss विचरति हिंडते चलति ८४ ।
देख पश्यति । जोअर अवलोकते बीक्ष्यते अवलो
कयति ।
लोटइ लुट्यति लोटति । नाथइ नाथति, वृषं तु नस्तयति ८५ । स ध्वंसते । पाठवइ प्रस्थापयत्ययम् । प्रहिणोति प्रेषयति । षो(खो)त्रइ क्षतयत्यसौ ८६ । पोसह पुष्यति पुष्णाति । पुहुचइ प्रभवति । ससइ वसति ।
नीससइ नेस्तु । वीस वेस्तु, विभते । फड फटति ८७ ।
ऊपडइ उदः ।
चोपडइ अभ्यंगयत्ययम् ।
Jain Education International
ऊवटइ उद्वर्त्तते। नीट निवर्त्तते ८८ वर्त्त वर्त्तते ।
आवइ आङः
करांष (ख) इक्रंदति ।
गूंथइ ग्रंथयति ग्रनाति गुंफति ८९ । झंपावइ झंपयति झंपामाप्नोति 1 sies गाहते ।
अडूआलइ अवात् । मांक मंकते ९० ।
गाजर गर्जति ।
५३
भांजइ भनक्ति । वाइ वाति । विहाइ विभाति । सीवर सीव्यति । पीसइ पिनष्टि ।
घोस घोषयति ।
हणइ हिनस्ति ९१, हंति व्यापादयति
एषः ।
मारइ मारयति । आभिडइ आभ्यटति । पलचइ प्रलुच्यति ९२ । ऊभूआइ उद्भवति ।
गिलगिलावर किलगिलापयति । चांपइ संवाहयति । हिहिणइ हेषायते । मइ वमति ९३ ।
बइसइ उपविश्यति निषीदति । ऊलखइ उपलक्षयति । ओहटइ अपसरति विरमति । संझोरइ विसर्जयति ९४ । मोकलावर मुत्कलापयति आपृच्छति
अपि च ।
For Private & Personal Use Only
www.jainelibrary.org