Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
Catalog link: https://jainqq.org/explore/005137/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ મારી મા કોળીયાદી હોમ - કે મણિનuહેન પણપ્રક્રિયા પ્રેહણા વિદ્યાવ્યાસંગી પૂ. મુનિરાજ શ્રા સુધણાગજી મ. ધ. વીર રાજા છે. તી. પ્રમાણ જો કે આ વાત ટાદની હીપBy શીગદા ઈંટણsaiBકને કારણે olejos દે છે, પણ જ ન રહી Page #2 -------------------------------------------------------------------------- ________________ OX ※ ※ ※ ※ ※ ※ ※ ※ ※ ※ ※ ※※ ※ ※ ※ ※ ※ ※ ※ ※ 粥 回濶回濉溪石濶回鄉回 回鄉回溯回鄉回回溯回溯回回回回溯回 卐 卐 濃叵測ㄖㄖㄖㄖㄖ回溯回鄉回溯回溯回鄉 | |回癞叵籓叵 જેની ઉત્કટ લાગણી - ભાવનાથી ગ્રન્થલેખન અને પ્રકાશન શકય અન્યા ગ્રેજયુએટ પ્રલયનઠાર પૂજય મુનિરાજ શ્રૌ સુધર્મ સાગરજી મ. સા. 豆黑豆粥 黑豆粥粥粥粥粥 ※ ※ ※ ※ ※ ※ ※ ※ ※ ※ ※ 溪口粥D 台殍回豪 莱叵豪[ Page #3 -------------------------------------------------------------------------- ________________ 粥粥粥粥哭哭哭哭哭哭粥粥粥粥粥粥粥粥 સમર્પણ 粥粥粥粥粥粥粥粥粥粥粥粥粥粥 પૂજ્ય ગુરુદેવ શ્રી સુધ સાગરજી મહારાજ સાહેબ જેઓની હાર્દિક ભાવના અંત:કરણ પૂર્વકની પ્રેરણા ઉક લાગણી બીજા ભણે તે માટે કંઇક કરવાની તમન્ના કા મેાજ વહુન ક્ષમતાં – આર્થિક આયોજન માટેના દૃઢ વિશ્વાસ – કાચ પૂર્ણ કરાવવા માટેની ધીરજ – વિદ્યા વ્યાસંગ તેમજ નિષ્કપટ અને સરલ સ્વભાવજન્ય સબંધેા થી આ સ્થ લેખત પ્રકાશન શકય બન્યા. તેઓશ્રોને કોટી કોટી વંદન સાથ સમર્પણ - BAGABEEGEARERAAAAAAAAAAAEASE.A95.A.AAAAAAAAAAAAAAAAAAAA તથા દેવોને દુ િભ, મનુષ્ય ભત્રમાં જ જેને પ્રગટ કરવાના રાજમામ પ્રાપ્ત થાય એવા સમ્યક્ દન –જ્ઞાન- ચારિત્રાદિ ભવ્ય-દિવ્યગુણ પ્રાગટ્ય માટે બાલ્યકાલથી સયમ પ્રાપ્ત કરવા ભાગ્યવંત બનેલ અને નિસ્પૃહ ભાવે વ્યાકરણ પ્રત્યેના પ્રેમથી જ પેાતાનું કામ માની ત્રીજા ભાગની પ્રેસ કેાપી-સક્રમ સાહિત્ય સામે રાખીને અક્ષરશ: તપાસી ક્ષતિરહિત બનાવા પ્રયત્ન કરનાર, પહેલેથી વચનબદ્ધ કરેલ હેાઈ જેવુ નામ નિર્દેશન ન કરી શકવાનું અત્યંત દુ:ખ રહે છે તેવા દીક્ષિત આત્માને શતશ: આભારીની સાથે સાદર સમર્પણ 焖粥粥粥哭哭哭哭哭哭哭溪溪溪粥粥米粥粥粥粥粥湯 [1] 粥粥粥粥粥湖湖粥粥粥粥粥粥冰 Page #4 -------------------------------------------------------------------------- ________________ બાલ બ્રહ્મયારી શ્રી નેમિનાથાય નમઃ શ્રી આનંદ-ક્ષમા-લલિત-સુશીલ-સુધર્માં સાગર ગુરૂભ્યો નમઃ *********************કો !!! | અભિનવ “હું મ” લઘુપ્રક્રિયા ** ***__******************A* ! * **,*647 ભાગ ત્રીજે મૂલ કૉઃ- પૂ. મહાપાચાચ વિનયવિજય ગણિવ ગ્રંથરચના પ્રેરણાદાતા વિદ્યાવ્યાસંગૌ પૂ. મુનિરાજશ્રી સુધર્મ સાગરજી મહારાજ સપાદન-અનુવાદ સસદ વિવરણુ ગ્રેજ્યુએટ પ્રવચનકાર પૂ. મુનિરાજ શ્રીસુધર્મ સાગરજી મ. સા. ના શિષ્ય પૂ. મુનિરાજ શ્રી ઠૌપરત્નસાગરજી (M.Com., M.Ed.) સવત ૨૦૪૩ **************** કિંમત-પડૅન પાર્ટન *****:*********** વીર સંવત ૨૫૧૩ સન ૧૮૮૭ Page #5 -------------------------------------------------------------------------- ________________ પૂ આગમેદ્ધારક આ દેવ શ્રી આનંદસાગરસૂરિજી મ. સા. , , ; ; ; ; ; , , , * મુદ્રક * જય જલિયાણ પ્રિન્ટસ સુતરીયા કે. સેન્ટર દિપક ટોકિઝ પાસે જામનગર * પ્રકાશક જ અભિનવ શ્રુત પ્રકાશન પ્રવિણચંદ્ર જે. મહેતા - જેસંગ “નિવાસ” હેડ પોસ્ટ ઓફિસ પાછળ જામનગર - ARR HEL ******************** પ્રકાશકનું નિવેદન ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪. લગભગ હજાર વર્ષ પૂર્વે પૂ. કલિકાલ સર્વજ્ઞ ભગવંતે રચેલ સિધહેમ વ્યાકરણને. લગભગ સવા ત્રણસો વર્ષ પુર્વે પ્રક્રિયા રૂપે ફેરવ્યા પછીનું સંભ-વિવરણ સહિતનું આ પ્રથમ ગુજરાતી પ્રકાશન છે. જે ફિલોસોફી સાથે ગ્રેજ્યુએટ થયેલા અમારા પૂજ્ય મુનિરાજ શ્રી. સુધર્મ સાગરજી મ. સા. ની અનન્ય પ્રેરણા-અંત:કરણ પૂર્વકની ભાવના/લાગણી તથા તેમના શિષ્ય પૂ. મુનિ દીપરતનસાગરજીની મહેનતને પરિપાક છે. - પ્રથમ બે ભાગના પ્રકાશન બાદ ખૂબજ સુંદર અભિપ્રાયો અને સહકાર મળતા ટુંક સમયમાં ત્રીજો ભાગ રજૂ કરતાં અમે ખૂબજ આનંદ અનુભવીએ છીએ. આ વ્યાકરણના અભ્યાસથી પર સિદધનું શુધ જ્ઞાન પામી શાસ્ત્રના અર્થની વિચારણ-ચિંતન, મનન દ્વારા પરપરાએ શાશ્વત સુખને પામે એજ શુભેચ્છા, પુસ્તક પ્રકાશનમાં અત્યંત ઉપયોગી બનેલા અને તન મન ધનથી સહકાર આપનારા શ્રી કાન્તિભાઈ-હર્ષદભાઇ-વિરૂભાઇ, વહીવટી કાર્યવાહીમાં મદદરૂપ બનેલા મહેન્દ્રભાઇ તથા અમરીષભાઈ ઉદાર હાથે ફાળો આપનાર શ્રી જામનગર જૈનસંઘ સમસ્તના આભારી છીએ. આ સમગ્ર ત્રીજા ભાગના કાગળના દ્રવ્ય સહાયક શ્રી વિશાશ્રીમાળી તપગચ્છ જૈન સંઘ-જામનગર ના આભાર સહ પ્રવિણચંદ્ર જે. મહેતા અભિનવ શ્રુત પ્રકાશન વતી (4). Page #6 -------------------------------------------------------------------------- ________________ dodade destacado dadadadaslastosastostadostasustastasadasta de desta de doctodado de dested sbestsades essaisessados desasosastostechoslusadostesse sedadlasesbastadaslastestostestastasedodoslo dostoso destadest das dadad a dado. શ્રી નેમિનાથ ભગવાન ના step. શ્રી નેમિનાથ ભગવાન નૂ ના – G+ ,કરવામ A es' ! ૬ . /ww શiGમારી માતા મામલો x 11 e - Add IT I - thધા, = 1 II, F to 1 - ' ના મા કમ ના : - wwાને તરત કે , =. wesomeone who કર નાં કે . છે ને હુને પણ છે તો દi | #RAL K L - a sec ) = " = શ્રી નેમીનાથ ભગવંત d e a wi કરી છે જામનગરના શેઠજીના દહેરાસરજીના કૃષ્ણ બલભદ્રજી પૂછત કટીના પ્રતિમા જૂના મૂળનાયકજી (જે હેરાસરનું બારણું મોટું થતું નથી (હાલ અરિહંત રૂપે ઉપર બિરાજમાન છે અને શિખર થતું નથી ) કરી પુન: પ્રતિષ્ઠા થયેલ છે) နနနနနန န န နနန်း ၈၈၈၈၈၈၈၈၈၈၈အနေ၊ બાલ બ્રહ્મચારી પ્રભુના દર્શન પૂર્વક અભ્યાસ કરતાં – અભ્યાસક નિર્મલ બ્રહ્મચર્ય પાળી પરંપરાએ શાશ્વત સુખને પામ એ શુભેચ્છા * Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ 00 પ્રસ્તાવના 0 વ્યાકરણૢ અભ્યાસ શા માટે ? 0 આ અભિનવ હેમ લઘુ પ્રક્રિયા-અભ્યાસનું મહત્ત્વ 6 0 વિષય સૂચિ ૧ સ્વાદ્વિ ગણ ૨ 0. ગ્રન્થના ઉપયોગ કઇ રીતે કરશો અઠ્ઠાદિ ગણુ 0 0 ઋણ સ્વીકાર 0 0 લઘુપ્રક્રિયા એટલે માત્ર એ બુક નહીં 00 પૂ. ગચ્છાધિપતિશ્રીના આશીર્વાદ અને શુભેચ્છા ૩ હ્રાદિ ગણ ૪ વાદિ ગણ ૫ સ્વાદિ ગણ RRRRRRRRRRRR ૬ તુટ્ઠાદિ ગણ ૭ રુધાદિ મણ ૮ તનાદિ ગણ ૯ ક્રયાદિ ગણ 0 સ્વાચિક પ્રત્યય ૧૦ ચુરાદિ મણ 0 0 પરિશિષ્ટ : અનુક્રમણિકા 0 અકારાદ્રિ સૂત્રક્રમ 0. સિદ્ધહેમ સૂત્રક્રમ 0 શુધ્ધિપત્રક પારકા RF પ્રાં 0 ધાતુરૂપાવલી-ઢ રીપ્રક્રિયા 0 સંદર્ભસૂચિ 0 0 દુલ્ય સહાયકે!-નામાવલી મૂળસૂત્ર ૧૯૩ ૬૫ ૧૫ ૧૩ પ + . [5] અંત તસૂત્રો ૪૦ × ” । ૐ । । જ છું | પૃષ્ઠાં 6779U-2 10 11 12 ૧ ૮૩ ta ૧૧૭ ૨૪ ૧૮ ૧૩૪ ૧૩૭ ૧૩૮ ૧૪૨ ૧૪૩ ૧૪૭ ૧૫૩ ૧પ૯ ૧૧ :: ૮૪ Page #9 -------------------------------------------------------------------------- ________________ **********XXXXXXXXXRU આ પ્રસ્તાવના : wwwwwwwwxxxsaif ૧૫૭-૯૫ ના સમય ગાળામાં પૂ. કલિકાલ સર્વજ્ઞ ભગવંત શ્રીમદ્દ હેમચંદ્રાચાર્ય સિધહેમ શબ્દાનુશાસનની રચના કરી. પછી તત્સમ્બધી અન્ય સંસ્કૃત સાહિત્યની રચનાઓ થઇ, જુદાજુદા વિદ્વાનોએ અષ્ટાધ્યાયી ક્રમમાં રહેલા શબ્દાનુશાસનને પ્રક્રિયા ક્રમમાં ફેરવ્યું પ છે તે બધા માં પૂ. મોપાધ્યાય વિનયવિજયજી દ્વારા ૧૧૦ માં રચાયેલ “હ મધુપ્રક્રિયા વધુ પ્રચલીત બની. આજ પર્યત તેને અભ્યાસ પૂ. સાધુ-સાદવીજીઓ કરી રહ્યા છે. લગભ ૩રપ વર્ષ થયા તેનું કઈ ભાષાતર થયું નથી. તેથી લધુપ્રક્રિયાને અનુવાદ તથા વિવિધ ગ્રન્થોના નિચોડરૂપ એવો સંદર્ભ–વિવરણ યુકત ગ્રન્થ તૈયાર કરવાની યોજનાના ભાગરૂપે- “અભિનવ હેબ લધુપ્રક્રિયા ભાગ-૩) પ્રગટ કરાય છે. બીજા ભાગનું વિમેચન અનન્ય ઉપકારી પૂજ્ય ગુરૂદેવ શ્રી સુધર્મસાગરજી મહારાજ સાહેબની નિશ્રામાં – જૈનસંઘ – જામનગરના પ્રમુખ ભાનુભાઈ દેશી ના અધ્યક્ષ સ્થાને રાષ્ટ્રપતિ સુવર્ણચંદ્રક પ્રાપ્ત કરતાં પંડિતવર્ય લાલજીભાઈ મેઢાના હસ્તે થયું. પૂ. ગુરૂદેવ મુનિરાજ શ્રી સુધમસાગરજી અનન્ય પ્રેરણા, દઢ વિશ્વાસ, કાર્ય બેજ પિતાને ખભે રાખીને મને લેખન કાર્યની સગવડ કરી આપવાને ઉત્સાહ આ ગ્રન્થ પ્રકાશનમાં સંપૂર્ણ જવાબદાર છે જ – છતાં જો તેઓએ ભાનુભાઇ દોશી સાથે સુંદર અને સચોટ આયોજનપૂર્વક તથા જામનગર શિક્ષક સંઘના સેક્રેટરી વિજય આશર અને સુવર્ણચંદ્રક ધારક લક્ષ્મણભાઇ ગઢવીના હાર્દિક સહકાર યુકત સ્વાભાવિક વાતાવરણનું સર્જન ન કર્યું હેત તો ભાગ-૨ નું વિમોચન કઈ રીતે શકય બનત ? રાષ્ટ્રપતિ સુવર્ણ ચંદ્રક પ્રાપ્ત કર્તા પંડિત લાલજીભાઇના હસ્તે વિમોચન સમયે તેમની વાગકારાથી પ્રસન્ન ગાંભીર્ય છવાયું ડીસ્ટ્રીક જજ તથા અન્ય સંસ્કૃત વિદ્વાને એ વૈવિધ્ય સભર છતા વિભિન્ન શબ્દોમાં સંસ્કૃત સાહિત્યના મહત્ત્વ દ્વારા અભિનવ હેમ લઘુપ્રક્રિયા ભા-૨ નું મહત્ત્વ પ્રતિપાદિત કર્યું, સંઘ સેક્રેટરી અને કોમર્સ કોલેજના પ્રિન્સીપાલ ભે ગીભાઈ મહેતાએ શાસ્ત્રીય દબાત સભર વિમોચન કાર્યક્રમની છણાવટ અને રજૂઆત કહી. આ રીતે ક્રમશઃ ભાગ-૩ પ્રાગટય માટે પગરણ મંડાયા. આ તકે બીજા ભાગ માટે અતિ મદદરૂપ બનેલ શ્રી જામનગર સંઘ તથા પાશાળાના ટ્રસ્ટી - વીકમભાઇ – બીપીનભાઈ કેમ ભૂલાય ? લધુવૃત્તિાના અભ્યાસકો પણ જે સંદર્ભ સાહિત્યને ઉપગ ભાગ્યે જ કરતા હોય તેવા બૃહ ન્યાસ, ન્યાય સંગ્રહ. અન્ય પાંચેક પ્રક્રિયા ગ્રન્થા. કેશ વગેરેના યોગ્ય અવતરણે અને વિવરણે સહિતને આ ત્રીજો ભાગ અને ગુજરાતી ભાષાના માધ્યમ દ્વારા કરાયેલી સરળ અને સ્પષ રજૂ આત પ્રક્રિયા અભ્યાસના અધ્યયન-અધ્યાપન તથા સિદ્ધહેમ શબ્દાનુશાસનનું સાન પ્રાપ્ત કરવામાં સહાયક બનશે તેવી અતુટ શ્રદ્ધા સહ ..... [6] Page #10 -------------------------------------------------------------------------- ________________ 第五步开拓方步步55开5万岁万万岁万岁万万岁万岁万万万岁万岁万万岁 ધ્યાકરણ અભ્યાસ શામાટે છે 劣五五五五五五五五五五五五五五五五开五五五五五五开hhhhhhhh વિદ્યાવ્યાસંગી પૂ. ગુરૂદેવશ્રી સુધર્મસાગરજી મ. સા. ની અંતકરણની પ્રેરણાથી આ અભિનવ “હેમ લઘુપ્રક્રિયા. તૈયાર તે થઇ-પણુ-વ્યાકરણ અભ્યાસની આવશ્યક્તા સમજયા વિના માત્ર ગતાનગતિક રીતે બે બુથી લઘુચત્તિનાં અભ્યાસને આપણાં નિસ્પૃહી પંહિતવર્ય શ્રી વજુમાઈ કાળી મજુરી સમાન ગણે છે –તેથી વ્યાકરણ અભ્યાસનું મહત્તવ માનસમાં પ્રતિપાદિત કરીને પેય સિધિની દિશામાં કદમ માંડવા ઉચિત ગણાય. કોઇપણ ભાષાનાં પ્રમાણિક અને સર્વાગ સંપૂર્ણ અભ્યાસ માટે તેના વ્યાકરણનું જ્ઞાન નિતાન્ત આવશ્યક છે. વાણી દ્વારા માનવ પિતાના વિચારોને આકાર આપે છે–વાણીનું નિયમન વ્યાકરણ થકી થાય છે તેથી વ્યાકરણના અભ્યાસ વિના શિષ્ટ વાણી વ્યવહાર મુશ્કેલ બને શાસ્ત્ર ગ્રન્થના અધ્યયન અને પરિશીલન માટે વ્યાકરણ જ્ઞાન આવશ્યક છે. તેથી જ કહેવાય છે કે : 0 “વ્યાકરણ એ ભાષાનું વ્યુત્પાદક શાસ્ત્ર છે. પ્રયોગનું શુદ્ધ સાચું જ્ઞાન કરાવનાર છે. ભાવમાં મૂર્ત જ્યોત પ્રગટાવનાર છે. સાલ શાસ્ત્રમાં દીપક સમાન છે ..શબ્દ ધાતુપ દરિયો છે સંજ્ઞા-પરિભાષા-ન્યા-ગણ-ધાતુઓ-કાર-અવ્ય-પ્રત્યયે આદિને પ્રતિપાદન કરનાર અનુપમ ખજાને છે. ગ્રન્થ રચનામાં સહાયક છે. અન્ય માર્ગમાં મુસાફરી કરનારને ભામિયા તુલ્ય છે.? 0 “લેકમાં અને શાસ્ત્રમાં આવતા શબ્દ જેના વડે સધાય એવું જે શબ્દ શાસ્ત્ર તેનું નામ વ્યાકરણ – આવશ્યકતિ-પૂ. હરિભસૂરિજી 0 “વ્યાકરણ ભણવાથી પદની સિદ્ધિ થાય છે. પદની સિધ્ધિથી અર્થને નિર્ણય થાય છે. અર્થ નિર્ણયથી તત્ત્વનું જ્ઞાન થાય છે તcવજ્ઞાનથી મોક્ષની પ્રાપ્ત થાય છે.” શ્રીપ્રશ્ન વ્યાકરણ સત્ર #FFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFF છે વાણું-વ્યવહારમાં પરોક્ષ બનેલી એવી સંસ્કૃત ભાષાના પથ કામ માંડવા વ્યાકરણ એક માત્ર સાધન છે. EFFFFFFFFFFFFFFF FFFFFFFFFFFFFFFFFFFFFFFFF અજાજકજજજજફરશ્ન જ જજનક ૨૦ : આ અભિનવ “હેમ" લધુકાંઠયાના અભ્યાસનું મહાલ 'કાકાના કરક જે રીતે અષ્ટાધ્યાયી (સિધહેમમાં સાત અધ્યાય) ક્રમમાં રચાયેલ વ્યાકરણને કાળક્રમે પ્રક્રિયા કમમાં પરિવર્તિત કરવાની આવશ્યક્તા ઉદ્ભવી અને જુદા જુદા પ્રક્રિયા પુસ્તકની રચના થઈ, હૈ” લઘુપ્રક્રિયાને પણ મુદ્રિત કરાવતા તેમાં “ટીપણે મુકી સ્પષ્ટીકરણે માટે પ્રયાસ થયે તે રીતે આ અનુવાદ અધ્યન અધ્યાપન કાર્યમાં તે ઉપયોગી થશે-તઉપરાંત તેમાં નિમ્નલિખિત વિશેષતાઓ સમાવિષ્ટ છે જેના વડે અભ્યાસ સાધન બનશે. 0 માત્ર બે બુક કરતાં વિશેષ જાણકારી મળે 30 સંદિગ્ધતા નિવારણ - લઘુત્તિના અભ્યાસમાં પણ ઉદ્ભવતી કેટલીક સમસ્યાઓનું અહીં બૃહદવૃત્તિ ન્યાસ, કે જેના સંદર્ભોમાંથી થયેલ ગુજરાતી અવતરણ સંદિગ્ધતા નિવારવા મદદરૂ૫ બને (1). Page #11 -------------------------------------------------------------------------- ________________ 0 અપૂર્ણ વૃતિ કે વૃતિ અભાવે પૂરતો લુત્યર્થ પૂરો પાડે :- પ્રક્રિયાકારે કેટલાંક સુત્રોની વૃતિ અપૂર્ણ રાખી છે જેમકે- ગ્વાદિ પરમૈપદી સૂત્ર: ૭૬ ચારેતામુ ની વૃત્તિમાં મમ શબ્દની વૃત્તિ નોંધાઈ જ નથી ત્યાં નૃત્ય દ્વારા વૃત્તિની અપૂર્ણતા નિવારાઈ છે .ભાદિ પર સૂત્ર ૭૧ ત્રમતાં વિદત્તર માં વૃત્તિ જ નથી ત્યાં આ ગ્રન્ય નૃત્ય દ્વારા વૃત્તિા પૂરી પાડે છે. 10 વાન જેવા શબ્દો પ્રક્રિયાની વૃત્તિમાં છોડી દેવાયા છે. પણ અર્થની દષ્ટિએ જરૂરી જણાતા તે શબ્દોને યોગ્ય સ્થાને આપેલ છે 0 એક કરતાં વધારે સૂવાની વૃત્તિમાં ગ્ય પૃથક્કરણ :- તુદાય: સૂત્ર ૮ : : માં બીજા ૨ અન્ય સૂત્રે ગોઠવેલ છે. પ્રક્રિયામાં આવા કેટલાંય સૂત્રોમાં એક કરતાં વધુ સૂત્રે આવે છેત્યાં અભ્યાસકને ગોટાળો ન થાય તે માટે “શેષવૃત્તિ” નામક અલગ વિભાગમાં આ સૂત્રે પૃથક્કત કર્યા છે 0 સુત્ર કે વૃતિના અભાવનું નિવારણ :- અદાદિ સૂત્ર: પર ITI; વાક્ષાયામ્ માં એક વધારાનું સૂત્ર શs શિસિ ગઠવેલ છે પણ વૃત્તિ નથી ત્યાં સિદ્ધહેમ વ્યાકરણાધારે વૃત્તિ નેધી છે- એ રીતે ક્યાંક સૂત્રમાં વધારાની સૂત્રની વૃત્તિ છે પણ સૂત્ર નથી ત્યાં અલગ પેટા ક્રમાંક આપી સૂત્ર નાધેલ છે 0 મૂળ સૂર બદલી દેવાયું હોય ત્યાં મૂળ સુત્ર આપવું - જેમકે નેમ વી અદા દિ સૂત્ર: ૪• માં ખરેખર બે સુત્ર છે ટૂન: ૨૩/૮૨ અને વમવી ૨/૩/૮૩ 0 સત્ર સમ્બનધી આમ કેમ જેવા પ્રશ્નોનું નિવારણ:- ચૂાદિ સત્ર: ૪ બેનિટિ માં ચિંતા સવેરને ધાતુ નેધેલ છે ખરે ખર અહીં ખલના છે ધાતુ ચિત્તિળ વૅને છે અને તે પણ આત્મને પદી છે ઉપરોકત મુવાઓ ઉપરાંત નીચેની બાબત નોંધપાત્ર છે. 0 સંદર્ભ સાહિત્ય:- ન્યાયે, લિંગાનુશાસનથી સિંગ નિર્ણય, પ્રસંગોચિત ઉણાદિ વગેરેની મૂળ સંદર્ભે સહિત નેધ કરેલ છે. 0 મૂળવુરિાઃ- લધુ પ્રક્રિયાની મૂળ વૃત્તિ હેવાથી મૂળગ્રંથની આવશ્યકતા ન રહે 0 સાનિકા:- જરૂરી સાધનિકાને લીધે સંબંધિત સત્ર સંબંધે સ્પષ્ટ બને 0 પરિશિષ્ટ - કારાદિ અને સિદ્ધહેમ સૂત્ર ક્રમથી પ્રક્રિયા અને લઘુત્તિ બંનેના અભ્યાસીઓને યોગ્ય માર્ગદર્શન મળે ધાતુ રૂપાવલી – તૈયાર રૂપે પૂરા પાડે છે સંક્ષેપમાં આ અનુવાદ ગ્રંથ માત્ર પ્રક્રિયા ઉપરાંત વ્યાકરણ ના પાંચ અંગાને યથોચિત બંધ કરાવે છે જે અધ્યાપકને પણ ઉપયોગી થશે. (8). Page #12 -------------------------------------------------------------------------- ________________ ×× :**** **************************** ***** ****સ આ ગ્રન્થનો ઉપયોગ કઈ રીતે કરશો પૂ. ગુરૂદેવશ્રી સુધ સાગરજી મ. સા. ની પ્રેરણાથી કેટલાંક દિશા સૂચને *****************************X*X******************R** (૧) મૂળ સૂત્રના ત્રણ ક્રમાંકતે! :- (1) સૂત્ર પૂર્વે' પ્રાનુસાર ક્રમાંક ૧. ૨, ૩, (2) સૂત્ર પછી સિદ્ધહેમનો ક્રમ (3) સૂત્ર પુ` થતાં નીચે સળ ંગ ક્રમ દા. ત. ઝુઝેરિ: સૂત્રને ક્રમ ૧૧૮ છે. સિદ્ધહેમને ક્રમ ૪/૧/૪૧ છે. અને સૂત્ર પુરૂ થતાં નીચે [૭૯] લઘુપ્રક્રિયાને સળ ંગ સૂત્ર કમાંક છે (૨) સૂત્ર પૃથક્કરણ :-સૂત્ર પછી સૂત્ર પૃથક્કરણ વિભાગ છે જેમાં સન્ધિ રહિત સુત્રાની તૈધ છે જેથી વૃત્તિની મદ વિના પશુ સૂત્ર મહદ્ અંશે સ્પષ્ટ બનશે જેમકે ગુનાસ્થાનેમૂર્છા-યુદ્દ નામિ આવે: અન- ર્ ૩: કયું'. (૩) શ્રૃતિ :- ત્રીજો વૃત્તિ વિભાગ પ્રક્રિયા શ્રૃતિ દર્શાવે છે જે અપ્રાપ્ય બનતી જતી હૈમ લઘુપ્રક્રિયાની જરૂરિયાત પુર્ણ કરશે. (૪) નૃત્ય :- લઘુપ્રક્રિયાની મૂળ કૃતિ શૈષવૃતિ સિવાયની) તે અનુવાદ દર્શાવે છે છતાં પ્રક્રિયામાં મૂળ વૃત્ત અભાવ, અપ્પુ'તા કે અન્ય સ દિગ્દના હૈય ત્યાં આવિશ્વાગ દ્વારા સિધ્ધહેમ શબ્દાનુશાસનની મદદ વડે પ્રત્યેક સૂત્રની વૃત્તિને સરળ-સ્પષ્ટ પુરા અર્થ અપાય છે (૫) અનુવૃતિ :- આ વિભાગ કેવળ જીજ્ઞાસુઓ માટે છે સિધ્ધહેમ વ્યાકરણ પરથી બનેલી પ્રક્રિયાએમાં અનુકૃત્તિક્રમ જળવાતે નથી. તેથી કેટલાંક સૂત્રેામાં ન જાતી ખાખત વૃતિમાં જોવા મળતાં અભ્યાસને સશય થાય કે આ બાબત વૃત્તિમાં કેમ ? જેમકે બ્લાદી સુત્ર ૧૮૮ ઇક્ષ્વસ: માં નારેઃ લખ્યુ. તેથી પૂÖવની અનુવૃત્તિ દર્શા વવા નામિ અન્યથા વર્ષાંત નેાંધવું પડયું આ સ ંજોગેામાં અનુવૃતિ વિભાગના સૂત્રેા જિજ્ઞાસા સંતાષવા દિશાસુય છે. (૬) વિશેષ વિભાગ:- વિશેષ હકિકતા માટે જ છે. સ ંદર્ભ સૂચિ મુજબના સાહિત્ય પરથી સૂત્ર સબધિ પ્રતા, ખુત્રાસા વિશેષતા, ન્યાયે, વ્યુત્પતિ વગેરેની નેધ છે. જેના અભ્યાસથી સત્રા વધુ સ્પષ્ટ થશે, સારા અવષેધ થશે, સંશય નિવારણુ શકય બનશે છતાં નૃત્ય બરાબર સમજી ને આ વિભાગ વાંચવા કેમ કે જે રીતે મધ્યમવૃતિ આનંદધિની ટીકામાં વસ્તુતૅ છે અને બૃહ્રયાસમાં ન્યા. સ. વિભાગ છે તે રીતે અડી'. 'વિશેષ છે.. .આ ઉપરાંત વિશેષ ઉદાહરણા પ્રક્રિયા સાથે સબંધ ન હેાવા માત્રથી ડી દેવાયેલા મૂત્ર સવિદ્રષ્ટાંતે તે ગૃહ્રવૃતિમાંથી અત્રે સ્થાન અપાયેલ છે... બૃહદ્વેમપ્રક્રિયામાંથી ગણુ પાઠેની તાંત્ર લીધેલી છે જેના વડે સત્રના માકી કાર્યક્ષેત્રના આધ શક્ય બનશે. (૭) પાદનોંધ:- સર્બાની પૃષ્ઠાંક સહિતની તૈધ છે જે વિશેષ માહિતી માટે અભ્યાસને મુળ સ્રોત પૂરાપાડે પાદનોંધ નિશાની આ રીતે છે. 9 (૮) મેં પવૃતિ:- મૂળ સૂત્ર ઉપરાંતના અન્ય સુત્રો કે સષિત અન્ય હકીકતા ગંત સુત્રો [ ] આક્રો સમાં સળ ંગ ક્રમ આપો નોંધેલ છે જો કે લંબાણુ ભયે વૃત્તથ' આપેક છે. આ ગ્રન્થ માં નાં સક્ષેપે :- વ્યા --- વ્યાકરણું. મારા-કારાન્ત, એ. વ.-એકવચન, દિવ.–દિવચન, ખ. વ.-બહુવચન, પ્ર.-પ્રથમા દ્રિ –દ્વિતીયા. તૃ —તૃતીયા ૧--~ વર્તમાના ૨-૪ સપ્તમી ૩-૫ પંચમી ૪-હ્યુ હ્યસ્તની પુ-અ અદ્યતની -પ રેક્ષા ૭ આશી: ૮ શ્ર શ્વસ્તતી ૯૬ ભવિષ્યન્તી ૧ ક્રિયાતિપતિ અહીં નાંખેલ છે અતશેષતિના સૂત્રોમાં માત્ર આટલી સૂચનાથી સ્વઅધ્યયન શકય બને તે શુભેચ્છા -દીપરત્નસાગર Page #13 -------------------------------------------------------------------------- ________________ FFFFFFFFFFFFFFFFFER છે ત્રણ ટ્યકાર છે EFFFFFFFFFFFFFFFF પૂજય મુનિરાજ શ્રો સુધર્મસાગરજી મહારાજ સાહેબ જેમની અનન્ય પ્રેરણા, પરિશ્રમ ઉત્કટ લાગણી, કાર્યબોજ વહનશક્તિ, કૃપા આદિથી આ ગ્રન્થ લેખન અને પ્રકાશન શકય બન્યા. પૂ. આ. દેવ સૂર્યોદયસાગર સૂરિજી મ. સા. | પૂ. આ. દેવ વિજય સૂર્યોદયસૂરિજી મ. સા. સંસ્કૃત માર્ગો પદેશિકાને અભ્યાસ કરાવી વ્યાકરણને પિતાના વિનિત શિષ્યને આજ્ઞા કરતા મજબુત પાયો નાખ્યો, પુસ્તકો આપ્યા “ન્યાય સંગ્રહ ને સુંદર અભ્યાસ થયો પૂ. આ દેવ વિજય થશે દેવ સુરીશ્વરજી મ. સા. જેમની વિશિષ્ટ પ્રેરણા અને આશી દિધા સિદ્ધહેમ વ્યાકરણ ભણાયું પૂ. મુનિ બી જિતરનસાગરજી. પૂ મુનિ શ્રી મુકિતરન સાગરજી, સાધવી શ્રી રમ્યજ્ઞાશ્રીજી જેઓએ પોતાની નોંધપોથીઓ એકાદ વર્ષ જે લાંબા સમય માટે પૂર્ણ વિશ્વાસથી વાંચવા આપી. પૂ. મુનિશ્રી નંદિઘોષવિજયજી:- પુરતો સમય-સુંદર છણાવટ પૂર્વક ન્યાય સંગ્રહ ભણજો નિપૂહિ વિર્ય પડેdજી જ લાલજી વાલજી ઉપાધયાય સંશય નિવારવા પત્રોના તાત્કાલિક ઉત્તરે આયા, પિતાને મુકત અભિપ્રાય આપી નિષ્ણાંત છાપ મારી પંચાંગી વ્યાકરણને બોધ કરાવ્યું. આ ગ્રન્થની પ્રેસ કે પી તપાસવા સુંદરતમ વ્યવસ્થા કરાવી. પંડિતવય છબીલદાસજી સિદ્ધહેમના સૂત્રોની વિશેષતા જણાવી અભિનવ પ્રકાશ પાડયો પંડિતશ્રી ધીરૂભાઈ (મારા, ધીરૂભાઈ (નાના), મહાદેવભાઈ- જેમનાથી સિદ્ધહેમનું જ્ઞાન મળ્યું શ્રી લાવણ્યસૂરિ જ્ઞાનમંદિર, અંધેરી ગુજરાતી સંઘે અભ્યાસ માટે પુસ્તક આપ્યા શ્રી ખુશાલભવેજ જૈન સંઘ અમદાવાદ શ્રાવક પંડિતની ૮ માસ માટે સગવડ આપી જરૂરી તમામ પુસ્તક ખરીદી આપા, એક, ન મળતા પુસ્તકની આપ મેળે ઝેરોક્ષ કરાવી આ ગ્રંથ-ઇમારતના સ્ત ભો મુક્યા સાધુ-બહુમાન વિવેક પુર્વક વાત કરવાની પદ્ધતિ સ ઘુની અનુકુળતા પ્રતિકુળતા મુજબ સગવડ કરવાની વૃત્તિ– પ્રવૃત્તિ ખુશાલ ભવન જૈન ઉપાશ્રયના ટ્રસ્ટી જેટલી બહુજ એ છા સંધના ટ્રસ્ટીમાં હશે ! ! ! [] પ્રત્યક્ષ કે પરોક્ષ રીતે સહાયક એવા તમામ પૂ શ્રમણ ભગવંતો તેમજ વ્યક્તિઓ અને છે ૪૪૪૪૪૪૪૪૫ ૪૮૪૪૪૪૪૪:૪૪૪૪૪૪૪૪૪૪ ********** * ************* **** શ્રી વંશાશ્રીમાળી તપગચ્છ જૈન સંઘ જામનગર છે આ સમગ્ર ભાગ-૩ ના તમામ કામળ માટે ઉદાર હાથે દ્રવ્ય સહાય કરી છે ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪:૪૪ ટકા***** 5XXXXXXXX45 [10] Page #14 -------------------------------------------------------------------------- ________________ બ નહીં ધરાવે છે કેટલાક વિદ્વાન પદસ્થે, શ્રાવક પચિંતા વગેરે એવા મત કે લઘુપ્રક્રિયાના અભ્યાસ હવે નિરથ*ષ્ટ છે. કેમકે લઘુપ્રક્રિયા માત્ર એ મુકથી વિશેષ કંઈ નથી પણ હૈમ સ ંસ્કૃત પ્રવેશિકા મધ્યમાં કે માર્ગાદેશિકા અને મદિરાન્ત પ્રવેશિકા કરતાં હું.મ લઘુપ્રક્રિયામાં નીચેની વિશેષતા છે. ૧ યન્ત ક્રિયા, ફૂલુબન્ત પ્રક્રિયા તથા નામધાતુ પ્રક્રિયાના મેધ થાય છે પ્રથમા અને [ એક ભ્રામક માન્યતાનું નિરસન ] લગ્નડીયા એટલે માત્ર બે ૨. દ્ધિત પ્રત્યયે!ની (મુખ્ય તથા અતત કુલ ૩૯૦ જેટલા સૂત્રો દ્વારા) વ્યવસ્થિત વિભાગીકરણુ સહિતચર્ચા બસે। જેટલા સૂત્રો દ્વારા કૃદન્ત પ્રક્રિયાની ઝીંણુવટ ભરી છણાવટ ૪ સૂત્રેાના આંતર્યંત રહસ્યાને પ્રગટ કરતી પરિભાષાઓનું સ્પષ્ટીકરણ ૫ ધાતુની અનુભ ́વ સાથે રજુઆત-દા.ત. થળુ માં ગ્ અનુંબંધન ( ૧૦ ) જીરવી ગણુ સુચવે છે. कृधच् માં ર્ અનુબંધન ( ૪ ) વિદ્યાવિ ગણુ સુચવે છે ૬ ધાતુ પારાયણના ક્રમાનુસાર ધાતુનું જ્ઞાન જે ધાતુનાર આદિ જોવામાં તથા ધાતુપાડે તૈયાર કરવામાં મદદ રૂપ અને છે ૯ ७ સિધ્ધહેમ શબ્દાનુશાનના અભ્યાસ માટે સુત્રોનુ ચોગ્ય તાદાત્મ્ય - ૮ એ ખુમાં માત્ર ૮૦૦ જેટલા સુત્રો સમાયા છે જેથી બુક કરતાં બમણાં સુત્રોનું જ્ઞાન થાય છે. લગભગ અનુસાર જ્ઞાન – સમજ જેટલા સુત્રોને સમાવેશ થાય છે. લઘુપ્રક્રિયામાં લગભગ ૧૭૦ થી ૧૮૦૦ ણાત્રણસે જેટલી ધાતુગ્માનું ધાતુરત્નાકરના ભાગેામાં થયેલ વિભાજન મુજબની પ્રક્રિયા ' ૧૦ સંસ્કૃત માધ્યમના પ્રયોગ દ્વારા સ ંસ્કૃત વાંચન ક્ષમતાની ખીલવણી. એ બુક એ “ગ્રામર ટ્રાન્સલેશન મેથડ’અનુસાર તૈયાર થયેલ પુસ્તક છે, જે સંસ્કૃત ભાષાને વ્યવહારમાં પ્રયાજવાની પ્રાથથિક ભૂમિકા રૂપ છે. તેની અને પ્રક્રિયા વ્યાકરણની તુલનાજ અસ્થાને ગણાય વળી કેટલાંક માને છે કે લઘુવૃત્તિ સિદ્ધહેમ શબ્દાનુશાન એટલે લધુવૃત્તિ-માત્ર એવે ભ્રમ પ્રવતે છે.] se ભલી જોએ પ્રક્રિયા નહી મુન્ય વિદ્વાનેને જ્ઞાન હશે જ કે લઘુભુતિ એ પૂન્ધ નથી પણ પૂર્ણતા તરફ ગતિ કરાવતા ગ્રન્થ છે . લઘુપ્રક્રિયાની જેમ લઘુવૃત્તિ એ પણ માત્ર નિર્દેન ગ્રન્થ છે. એટલેજ આ અનુવાદ ગ્રન્થમાં બૃહ્રવૃત્તિ, ન્યાયસ ંગ્રહ, શિંગાનુશાસન જેવા ગ્રન્થેના અવતરા લીધાં છે લઘુપ્રક્રિયા એટલે માત્ર મે મુક માનીને લઘુત્તિ તરફ અંગુલી નિર્દેશ કરતા વિદ્વાનેને એટલીજ વિજ્ઞપ્તિ કે જો સિદ્ધહેમનુ સુવ્યવસ્થિત જ્ઞાન પ્રાપ્ત કરવુ એજ એક માત્ર લક્ષ્ય હોય તે મૃગૃતિ ના સ્પષ્ટ જ્ઞાન અને સમજ વિના માત્ર લઘુવૃત્તિનું અધ્યાપન અથવા તે માત્ર લઘુવૃત્તિના અભ્યાસથી પૂર્ણ વ્યાકરણના મેધ થવાની માન્યતા એ પણ લધુપ્રક્રિયા એટલે માત્ર એ મુક જેવેજ ભ્રમ છે એ વાત નિર્વિવાદ સ્વીકારવી રહી. ખંભાતમાં પડિતવ છબીલદાસજી એ સાધુના દૃષ્ટાંત થકી કહેલુ કે લઘુí ભણ્યા બાદ એમ થાય કે ( પ્રત્ર મુન્ને છ નહીં આતા) હવે મને વ્યાકરણમાં કાંઇ ખબર પડતી નથી તે માનવું તે સિદ્ધહેમ શબ્દાનુશાસન વીશે કાંઈ જાણતા થયા છે. -દીપરત્નસાગર [11] Page #15 -------------------------------------------------------------------------- ________________ પંડિત વૃજલાલ વાલજી ઉપાધ્યાય વેદાન્તાચાર્ય પ્રાધ્યાપક શાતિભવન જામનગર જજ છે, Welf 露濫藥黨黨黨黨黨黨黨黨濕濕濕濕藥黨黨黨 દીપરતનસાગર દ્વારા સંપાદીત આ અભિનવ શિ - લધુપ્રક્રિયાની મહેનત પ્રશંસનીય છે કાર્ય નિર્વિને પરિપૂર્ણતાને પામે અને વધુને વધુ શ્રુત ભકિત દ્વારા બાલ જીવોને માર્ગે લાવવા પ્રયત્ન- ર આ શીલ રહે એજ ભાવના. – આ. દેવેદ્ધસાગર સૂરે 濕濕濕黨黨票濕濕濕黨黨黨黨黨選黨黨黨蒸漂漂露 麗麗聽聽聽聽 આપશ્રીની અભિનય કૃતિનાં દર્શન થયાં, વિહંગાવલોકન કર્યું અને લેખકની વિશિષ્ટ દ્રષ્ટી અને લીધેલા પરિશ્રમ વિવિધ વિશેષતાએ જે ઘણી પ્રસન્નતા અનુભવી. છેલા ૩૦/૪૦ વરસથી ઉગતા વિદ્યાથી” એને વ્યાકરણ જયારે વ્યાધીકરણ જેવું થઈ પડયું છે અને આનું મુખ્ય ક્ષેત્ર ગણાતા આપ શ્રમણ સંઘ માં તેનું મહત્વ વિસરાતું જાય છે ત્યારે અનેક શાત્રની પ્રાથમિક ચાવી જેવી આ વિદ્યાની જાત જલતી રહે એના માટે જે કાંઇ પ્રયત્નો થાય તે આની ચિંતા કરનારાઓ માટે આવકાર્ય બની રહે છે. ગુરૂનિશ્રા-કૃપા-વિદ્યાની લગન, બીજાને ઉપકારક બનવાની તમન્ના લેખકના ને અન્ય ના હિતમાં ઉપયોગી બની રહેશે – ધન્યવાદ-જ્ઞાનક્ષેત્રે કઈક લાભ આપવા વિનંતી. ચશેદેવ સૂરિની વંદના [2] Page #16 -------------------------------------------------------------------------- ________________ પૂ. કલિકાલ સર્વજ્ઞ ભગવદ્ શ્રી હેમચંદ્રસૂરિ નમઃ છે કમ્ | 9 આપ્યાર પ્રક્રિયા શ્યાયઃ આ વિભાગમાં આખ્યાત પ્રક્રિયાનું નિરૂપણ કરવાનું છે. મહત્ત – ક્રિયાપદ સામાન્ય વ્યવહારમાં લાચાન - ક્રિયાપદ તરીકે ઓળખાય છે વ્યાકરણ અભ્યાસની ભાષામાં તેના મૂળ રૂપને “ધાતુતરીકે ઓળખાવાય છે. જેમકે “નમવું એ નમવાની ક્રિયા દર્શાવતું પદ છે. તેને સંસ્કૃતમાં “ર” ધાતુ (ગણઃ ૧ – પરમૈપદ) કહેવાય છે. સંસ્કૃત વ્યાકરણમાં કુલ ૧૦ કાળ અને ૧૦ (નવ) ગણ આવે છે. દશે (નવું) ગણની મળીને કુલ ૨૦૦૦ જેટલી પાતુ તથા અન્ય (હુ વગેરે) ધાતુ મળીને રર૦૦ ધાતુને સમાવેશ થયો છે. જેમાંથી આ પ્રકરણમાં માત્ર સ્વાદ્રિ (મૂ વગેરે ધાતુના – પહેલા મણ) નું અધ્યયન આવે છે, પ્રત્યેક ધાતુને કર્તરી – કર્મણી – અનન્ત - ચડત, યલબત વગેરે પ્રક્રિયા અનુસાર ભિન્નભિન્ન રૂપો તૈયાર થઈ શકે જેમાંથી આ ત્રીજા સમગ્ર વિભાગમાં માત્ર કર્તરી પ્રક્રિયામાં જ દ ગણના રૂપને લાગના સૂત્રો પ્રક્રિયાકારે ગુંથેલ છે. ગણ – સ્વારિ, રિ-હારિ, વિવાર, સ્વાઢિ, સુરારિ, ધારિ, તનારિ, ચા, યુરારિ (કલિકાલ સર્વજ્ઞ ભગવંતે ગણ-નવ લખ્યા છે. જેમાં ગણ ર-૩ સાથે છે. વ્યવહારમા “દશગણુ” શબ્દ વધુ પ્રચલિત છે. પ્રક્ષિામાં પણ ઇંચ ધાતુને અલગ ભાગ છે માટે દશ ગણ રૂપેજ આ ગ્રન્થમાં નિરૂપણ કર્યું છે.) કાળ - વર્તમાન, સપ્તમી વિધ્યર્થ, પંચમી (આજ્ઞાર્થ), હ્યસ્તની, અદ્યતની પરોક્ષા, આશિર્વાદ, સ્તની, ભવિષ્યક્તિ, ક્રિયાતિપત્તિ. સંક્ષેપમાં કહીએ તો આ પ્રકરણમાં ગાય ગણના પરૌપદી - આતમને પદી તથા ઉભયપદી – ધાતુઓના રૂપોને ૧૦ કાળની કર્તરી પ્રક્રિયામાં શીખવાના છે. , B;'કt-iT ની આ વાત છે, આ Brer.. કરી છે સરકાર TET MIHIR , STEFLEIFET 'S ' in E! Instit/Ethis is vમ., M., , Birf 18 ન- i i -n: 1:/w: hari ચર. કf iાં Page #17 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા પૂ મહોપાધ્યાય શ્રી વિનયવિજયજી ગણિવરેલ્યો નમ: ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪******* વ્યાય: - પરમપદંભઃ શું ********************************* (૧) વિચાળે ધાતુ: ૩/૩ | પાને પામે છે તે નામ ધાતુ કહેવાય છે * સુત્રપૃથo :- ક્રિયા-અર્થ: ધાતુ: 0 સત્ર: સૌત્ર ધાતુ #g વગેરે (શ્રાવાય) તથા * વૃત્તિ :- કુતિઃ શ્રિયા નાવનારા સાથે | સ્ત્ર વગેરે જાણવી તેમજ સત્રમાં – શું – સ્વમું – यस्य स धातुः स्यात् । स च त्रेधा गणजो नामज. सौत्रश्चा ગુરુ વગેરે ગ્રહણ થાય * મારો નવધા, તથાફુ - આ પ્રત્યેક ધાતુઓ ત્રણ રીતે જાણુવા (૧) પરપદી "अदादयः कानुबन्धा श्वानुबन्धा दिवादयः । ધાતુ (૨) આત્મપદી ધાતુ (૩) ઉભયપદી ધાતુ स्वादयष्टानुबन्धाश्च, तानुबाधास्तुदादयः । હું અને દૂઘ અનુબન્ધ કર્તામાં પ્રજાય ત્યારે આત્મપદી અને દીધ તથા અનુબન્ધ વાળા ધાતુ रुधादयः पानुबन्धा यानुबन्धास्तनादयः । क्रगदयः शानुबन्धाश्च, णानुबन्धाश्चुगदयः । ઉભયપદી તથા બાકી જે રહે તે પરમૈપદી ધાતુ જાણવા ૩iાનુઘરાતા ગાય: વત્ર નામૈવ પ્રયવ | Eા વિરોષ - 0 ક્રિયા સૂચક શબ્દની ધાતુ સગ્રન્થાત્ ધાતુવં યાતિ ૩ નાવાતુ: સૌત્રા - | સંજ્ઞા થવાથી આગળ જણાવાશે તે રીતે જુદાજુદા दयो दोलण् प्रमुखाश्च । प्रत्येकमेते त्रिविधाः परस्मैपदिन પ્રત્યય લાગશે. દા.ત. મૂ + ત વર્તમાનકાળ ત્રીજો आत्मनेदिन उभयपदिन च । પુરૂષ એકવચન ૫રમૈપદીને પ્રત્યય થાય. हुनुबन्ध इदनुबन्ध काय'प्यात्मने दी धातुः 0 તિઃ = કાંતિ એવો અર્થ થાય જેમકે :ईगनुवन्धस्तूभयपदी परस्मैपदी शेष: શું કરે છે ? તે ભણે છે * વૃયર્થ :- વાચન ભોજનરૂપ કરાતી શુદ| 0 ક્રિયા = તિ: – પ્રવૃત્તિ-વ્યાપાર એ બધાં એકાક્રિયા એ જેને અર્થ છે તે “ધાતુ” કહેવાય છે | Wક શબ્દો છે. * (જેમને ક્રિયા અર્થ છે તે ધાતુ) તે ત્રણ પ્રકારે છે | 0 ક્રિયા...દા.ત. રાંધે છે – તેની આસપાસ જ બઘાં (1) TITHઃ = ગણ ધાતુ (૨) નામ: = નામ ધાતુ | કાર ગોઠવાય. જેમકે કોણ રાંધછે? ચૈત્ર, શું ? = ચોખા. (૩) સૌત્રઃ સત્ર ધાતુ શેના વડે ? શા માટે ? = મૈત્ર માટે. ક્યાં ? થાળીમાં 0 1KG: ગણુ ધાતુ નવ પ્રકારની છે (વર્તમાન ૦૧- 1 0 ફુજિત. ૩/૩/૫ સૂત્રથી હું કાર, 1 ટાર કઢંગામિનિટ વહારમાં તે દશમેદે ઉલ્લેખાય છે) ફળમાં પરૌપદી સમજવા ૧ અદ્ધિ (બીજે-ત્રીજો) ગણને ઓળખવા ૪ અનબન્ધ રુક્તિ: વરિ ૧/૩/૨૨ શું કાર અને શુ કાર કરિ ૨ દ્વિવારિ (થા) ગણને જ અનુબંધ પ્રયોગમાં આત્મપદી થાય. ૩ રવાઢિ (પાંચમા) ગણુને ટ અનુબંધ 0 જાન્ પરW ૩/૩/૧૦ આત્મપદ સિવાયના પર૪ તુફાટ (છઠ્ઠા) ગણુનો અનુબન્ધ મૈપદી થાય ૫ ધાધિ (સાતમા ગણને 1 અબબ્ધ L[૧ ] ૬ તનાઢિ (આઠમ) ગણને 5 અનબન્ધ (૨) નવાઘાનિ શતૃકવર્ પકૌમુ ૩/૩/૧૯ ૭ વાઢિ (નવમા) ગણને આ અનુબ% * સૂત્રપૃથ૦ :- નવ-વાનિ સાતૃ સ્વસ્ વ વવ . ૮ ગુરારિ (દશમ) ગણનો અનુબન્ધ છે ક વૃતિ :- સર્વાસા સ્વાતિ વિમસ્તિનામાનિ નવ વત્તઅનુબ ટુંકમાં યાદ રાખવા માટે - -૨--ત- | નાનિ અગ્રાવ = પ્રશ્ય પૌર-સંજ્ઞાનિ ટ્યુઃ ––ા-ળ અનુબન્ધ) । पराणि कानानशी चात्मनेपदम અહીં જે સ્વાઢિ ગણની વાત છે તે ગણુ ઉક્ત અનુ- • ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૫ બબ્ધ રહિત છે *1 લઘુપતિયા ટીપણ પૃ. ૨૧૮ 0 નામન: જ્યાં નામ જ પ્રત્યયના સંબંધથી ધાતુ . * 2 મધ્યમ વૃત્તિ અવસૂરિ ભાગ ૨, ૫. ૧ Page #18 -------------------------------------------------------------------------- ________________ વાય: પરૌપદ્દિનઃ માં વૃ -: આ સતિ (વત માના) વગેરે વિભક્તનાં પૂ`ના નવ-નવ પ્રત્યે તેમજ (કૃદન્તના) રતુ અને ધ્વસૢ પ્રત્યયેાની પરખૈપદ સંજ્ઞા થાય છે. વિશેષ :- ૦ાત્રાનાવતિ તુ સહ્યા ૭ ધાતુપાત ;- ગણ - (૧) સ્વારિ માં ક્રમાંક ૧ ૫૮૫ ધાતુ પૌંપદી છે. n પ/ર/ર૦ થી રાતૃ પ્રત્યય (૪) સતિ ૫/૨/૧૯ 0 તંત્ર મુદ્દાની દ્યૂતુ ૫/૨/૨ થી વસ્તુ પ્રત્યય 0 માર્ચે નવ :- કુલ ૧૮ પ્રત્યયા સાથે આવશે જુઞા | * વૃતિ -: આરા સમાપ્તયસ્તુવિષયઃ શ્વાસ મન્ मनस्र्था वर्तमाना स्यात् । સુત્ર : ૪) તેમાંના પહેલાંના નવ-નવ પ્રત્યયા તે આદ્ય –તેને પસ્મૈપદ સમજવા અને પછીના નવ તે આત્મતપદ સમજવા A વત માના ૩/૩/ परमैपदानि ર . . અન્ય, શુક્ષ્મદ્, અમાન્ ત્રણે અનુક્રમે ત્રીજો, પહેલા પુરૂષ તરીકે વ્યવહારમાં પ્રચલિત છે. તેજ રીતે નાંખ્યા છે. થી 3qq = 0 યુમ ્ = ડ્રાય તે 0 અમદ્ = ત્રીજો પુરૂષ = જે પુરૂષ તું - તમે પહેલા પુરૂષ = પેાતાને માટે હુ આપણે [948] आते असे आ मिव् वस् मस् ए वहे महे શૈષવૃતિ:- (૧) પાળિાનાનો ચામનેવવમ્ ૩૩/૬૦ વમાના વગેરે દો વિભુંટતા ખાકી રહેલા નવ-નવ પ્રત્યયા અને (કૃદન્ત ના) જાન્-આના | પ્રત્યયાની આત્મનેપદ સંજ્ઞા થાય. [૪૫૯] થયા નથી તેવા વસ્તુ વિષય તે કાળ. તેને “મમ્ વૃત્ત્વ :- આરંભ થયે છે. પણ પૂછ્યું” વત માન કહેવાય છે. વર્તમાન બનાવને સૂચવતા ધાતુથી વર્તમાન કાળ અર્થમાં વતમાના ના પ્રત્યે લાગે, * અનુશ્રુતિઃ– મે ૨ વત માના ૫/૨/૧૬ થી વર્તમાના (૩) ત્રાણિ ત્રીવયુઘ્નવિ ૩/૩/૧૭ * સૂત્રપુથ ઃ- ત્રીશ ત્રી અન્ય યુટ્ મૈં વિશેષ :- ૭ પ્રત્યયામાં ‘વ્’ત્ છે * વૃત્તિ:- સર્યામાં ત્રિપતિમાં શ્રીળિ મીન્ટેજ-ટ્વિ-મદુ- | પ્િ ચિત્ ૪/૩/૨૦ સૂત્ર માટે વિક્ પ્રત્યયેા કર્યા છે वचनान्यन्यदर्थे युष्मदर्थे ऽस्मदर्थे च यथाक्रमं स्युः । 0 વર્તમાન કાળ ચાર અ માં સમજવે *1 [૫૩] अस्मदि ૐ ઘૃત્ય :- સવ" (વર્તીમાના વગેરે દશ) – (૧) પ્રવૃત્તોપરત :– જેમકેન્દ્વમણુાં છત્ર ધાત કરતો નથી. વિભક્તિના ત્રણ ત્રણ વચના અનુક્રમે એવચન | (૨) વૃત્તાવિરત :- આ કુમારે રમે છે. બહુવચન ત્રણે * અન્ય (ત્રીજો પુરૂષ) | (૩) નિત્ય પ્રવૃત્ત ઃ- પવ'તા ઉભા છે. દિવચન * યુમદ્ (બીજો પુરુષ) અમદ્ (પહેલે પુરૂષ) ના સમજવા (૪) સામીપ્ય :- આ હું આવુ છું એટલે કે આખે અથવા આવીશ . . ખીજે, અઠ્ઠી પણ . તે, તે તિવ્રુતમ્ અન્તિ सिव् थस् थ = જેમની સાથે વાત થતી । વિશેષ :- 0 પ્રારભમાં જણાવ્યા મુજબ ભક્તિ દશ છે. વર્તમાના, સપ્તમી, પાંચમી, કુલ શૈષવૃત્તિ :– (૨) વત માના ૩/૩,૬ નીચે મુજબ હસ્તની, અદ્યતની, પરાક્ષા, આશી:, શ્વસ્તની, ભવિ− | વ’માના વિતના પ્રત્યયો છે. વ્યતી, ક્રિયાતિપત્તિ – તેના ત્રણ વચને, ત્રણ પુરૂષ | પુરુષ એ.વ વિ. – તે સમજવા સૂત્ર : ૪ માં વતમાના માં જણાવ્યા મુજબ જોવા જેમકે : ૧.વ. -M ત્રીન મા રમ અન્તિ श्री शिव्थस् थ પહેલા મિત્ર वस् मस् દા.ત. નમતિ * હીનમૂ ધાતુને તે નમે છે’ અન્યર્ (ત્રીજો પુરૂષ) એ.વ. વ્િ, દ્વિ વ. :- સ્ महे બ.વ : અન્તિ आत्मनेपदानि ते से ૩ મે,વ.િવ.ખ.વ. आते अन्ते आथे ध्वे ते से ए व ૦ ૦ . . . . . . * 1 ચાર અથ :- હૈમપ્રકાશ ઉત્તરા . . . .. - પૃ. ૪૭૭ * 2 વમાના ની જેમ દશે કાળના અલગ અલગ પ્રત્યયે આગળના સૂત્રેામાં આવશે. Page #19 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા એવા અર્થમાં વર્તમાના ને ત્રીજો પુરુષ એકવચનને | પ્રત્યય લાગે છે ફાલૂ માં કર 7 કાર બને ત છે પરૌપદી પ્રત્યય અતિ” લાગે છે – એ જ રીતે જ અનુવૃતિ :- : ફિતિ ૩/૪/૦૦ થી તિ આત્મને નદી ઘાતુમાં વતે થાય [૪૦] ક વિશષ :- 0 રાય્ પ્રત્યયમાં 7 કાર લૂ કાર [૫૫] બન્ને અને વિત કાર્યો માટે છે. (૫) પ્રતા શિતઃ ૩/૩૧૦ 0 પ્ર-પ્રાઃ :- ગણુ પાદ્રિ ( અનુબંધવાળા) (ગણ ૨ અને અંતગત ગણું : ૩ બને) ના તમામ *વૃતિ :- વર્તમાના સપ્તમી વામી દાસ્તવઃ ઘાતુઓનું વજન સમજવું - (બ્રહવૃત્તિ બા. ૧ પૃ. યા: “મૈં સત્તાયામ” | મ્ તિર્ કૃતિ ચિતે . ૨૫૦ પર પ્રકાઢિ ગણુ પાઠ આપેલ છે. કુલ ૮૫ ધાતુ છે. ક વૃત્યર્થ :- વર્તમાના, સપ્તમી (વિદ્યર્થ) અત્ થી વિ સુધી) પંચમી (આજ્ઞાથ), શ્રયસ્તની એ ચારેની “તિ” |0 અડી ન જ લખ્યું છે પણ વાસ્તવિક રીતે સન્ના થાય છે. જેતા ગણ – ૧ વાર્િ અને ગણ - ૧૦ ગુરાદ્રિ માંજ 0 મૂ સતાયામ (ગણ ૧) સ્વાદ્રિ પરમૈપદ – ક્રમાંક રા ]િ લાગશે બાકીના ગણે માટેના પ્રત્યેના 1 સત્તા હેવી, વિદ્યમાનતા હેવી. ફેરફારો હવે પછીના સૂત્રોમાં કહેવાશે. 0 ધાતુ | + પ્રત્યય તિ એ સ્થિતિ છે. 0 1*રિ કેમ કહ્યું ? * અનુવૃત્તિ :- (૧) વર્તમાના ૩/૩/૬ (૨) તમી | વરાતે - કર્મણી પ્રયોગ છે માટે “રા' ન લાગે ૩૩/૭ () અમી ૩/૮ (૪) દસ્તની ૩/૮ | 0 અનı: કેમ કહ્યું ? કવિશેષ :- 0 સૂત્ર વર્તમાના /૩૬ માં | ગરિ = તે ખાય છે. - અલ્ ધાતુ છે. વર્તમાના ના પ્રત્યયો દર્શાવાયા એ જ રીતે સૂત્ર ૩૩,૭ ષ97 થી ૩/૩/૯ માં અનુક્રમે સાતમી, શ્ચિમી, દત્તની ના (૭) નાભિને છેડ વિરતિ ૪/૩/૧ પ્રત્યયે દર્શાવાશે, સુત્રપૃથo :- નામનઃ : મ-વિટાતિ 0 મૂ + એ સ્થિતિને અર્થ મૂ ધાતુને વર્તમાના | * વૃત્તિ :- તિ-ર્િ વ વેરે નાન્સી -પરમૈપદ - ત્રીજો પુરૂષ એકવચન ને લિવું લાગે ત્યારે કેવું રૂપ થાય તેની સાધનિકાને પ્રારંભ દર્શાવેલ છે अवादेशे । स धार्मिको भवति । तौ भवतः । 0 ફિક્સ પ્રત્યયે એટલે “” અનુબંધવાળા પ્રત્યય જે “હાથાવરે” દૂર જાય છે, તે માન્તિ | હૂં મવસિ | ra ક માટે છે એટલે કે આ ચા કાળ ચિત્ છે અને આશા | મa બાકીના છ કાળ શિત્ સમજવા ક વૃયર્થ – fid દિન્ત (£ અને દુ0 | ધાતુ સર્વપ્રથમ મંગલિકને માટે છે. • ત્ છે તેવા) પ્રત્યો વર્જિત અન્ય પ્રત્ય લાગે ત્યારે [૧૪] ( નાન્સ) અને નામી સ્વર હોય તેવા ધાતુઓનાં નામી (8) कर्तर्यानद्भ्यः शव् ७४७१ સ્વર ને ગુણ થાય છે. 1 સુત્રપૃથળ :- તેર અન્ – સ્થ: શત્રુ (મૂ + + તિ એ સ્થિતિ છે. તેમાં આ સૂત્રથી * વૃનિ:- અઢાર વર્ષાઢ ધr: ૪તરિ વિદિને શિતિ મેં ના ક ને ગુણ થતાં મે થશે. મા + T () | = માડવાવ ૧/૨/૨૪ થી મો નું મ0 + ઝ થશે) ફાલૂ પ્રસ્થય: થાત્ | રા#ાર–71વિë 1 કૃત્યર્થ :- માઃિ ગણું 'ગણ: ૨) | 0 4 ધા િમવતિ = તે ધાર્મિક છે. ના ઘાતુઓને છોડીને (અન્ય તમામ ધાતુઓ ને) કતરિ | 0 ત મ તઃ = તે બે છે. પ્રગમાં ફિક્સ (વર્તમાના, સપ્તમી પંચમી, હ્યસ્તની) To તે મન્તિ = તેઓ છે. પ્રત્યય લાગે તે પહેલે [વિકગણું] પ્રત્યય રૂપે શa [૪]] (નોધ ધાતુના વર્તમાન કાળના રૂપની અહીં : શઆત છે – તેથી તેની સાધનિક “વિશેષ” માં જુઓ) ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ * “મારિવાતુ પ્રથમ પ્રયા: ધાતુપારાયણમ ૫.૧ | F વિશેષ :- 0 ગુણ થવા માટે ડરે Page #20 -------------------------------------------------------------------------- ________________ બ્રાદય: પૌપદિનઃ /૩/૨ સૂત્ર છે. તેનાથી ત્રઃ વર્ણને ત્રર્ , વર્ણને | (૬) મવથ મેં + થ = બી પુ એ.વ. - તમે છો , ૩ વણને એ થા *1 ૬૫૮] 0 ડિત વત થવાના વિદ્યાને ૩/૧૭ થી ૪૩ ૨૦ (૮) મરચા : ૪/૨/૧૧૩ સત્રમાં સિદ્ધહેમ વ્યા. માં છે * સૂત્રપૃથn :- મ - વિ મય મા: 0 વિત વત થવાના વિધાને ૪૩/૨૧ થી ૪/૩/૪૧ માં છે. * વૃતિ :- ધારે ઉદિતે મારી વાટી રે 0 નામને એમ કેમ કહ્યું ? अत आः स्यात् । अहं भवामि । आवां भवावः । वय જાતિ – તે જાય છે. વા એ નામ્યન્ત નથી. મવાની 0 બ વિકતિ કેમ કહ્યું ? अन्यदर्थादिद्वय - त्रययोगे पराश्रयमेव वचनम् । મૂત – અહીં d એ ત્િ પ્રત્યય છે. स च त्वच भवथः । स च त्वं चाहं च भवामः । મેં સત્તાવા ધાતુ ક્રમાંક | ક વૃજ્યર્થ :- ધાતુથી વિહિત એવા મ સાધનિક (૧) ક્રિય ધાતુ: ૩/૩૩ થી ધાતુ સંજ્ઞા થી ધાત ના | કારાદિ 4 કારાદિ પ્રત્યય લાગે ત્યારે અન્ય ત્ર ને મા (૨) ત્રિળિ શ્રી_...રિઃ ૩/૧૭ થી (ગ) ત્રીજો | થાય છે. મર્દ મસા = હું છું, માવા મવાવ: = વગેરે પુરૂષ અને વચને (૩) સતિ ૫/૨/૧૮ સૂત્રથી અમે બે છીએ, વર્ષ મવાન. = અમે બધાં છીએ. વર્તમાનાને વર્તમાના ના પ્રત્યયે લાગે (૪) વર્તમાન 0 એકજ વાક્યમાં પ્રવ, , માંથી બે કે ૩/૩/૬ થી તિ તર વગેરે પ્રત્યય (૫) નવરાનિ... ત્રણ પુરૂષ સાથે હોય ત્યારે જે વર – છેલ્લે હેય તેને ...૬ ૩/૩/૧૮ થી પહેલાં નવ પરપદી પ્રવે આશ્રીને ક્રિયા કરવી. જેમકે - ૩ ૪ વં = = મવથઃ (૬) gar: શિત: ૩/૩/૧૦ થી શત વંશ * 2 | અહી ગુમ ૫રમાં છે માટે બી. પુ. કિ.વ. ને થ થયે (1) મવતિ (૧) મૂતિર્ (૨) રૂ.. ૪ ૩૪૧ | સ ૪ = વયમ્ મવામ: માં મમ પરમાં થી - મૂ+રા+તિ (૩) મૂ+ગ+તિ - (કેમકે રા-1 છે માટે ૫. પુ-બ.વ. ને મજૂ થયે. અપ્રગિત છે) (૪) નામને જુળ ...તિ ૪/૩/૧ થી ૫ વિશેષ :- 9 મા કેમ કહ્યું ? ૪ ને ગુરુ થતા *3 - + 4 + તિ (૫) - Tરિનઃ અહીં યુનું પ્રત્યય પુ' ૩ છે માટે આ ન થયા તેડવા થી મઠ - મ0 + X + તિ (૬) મતિ = [ 0 (7) મતામિ = (૧) મ + મ (૨) મ7 + મિ તે છે. (ત્રી.પુ એ.વ.) (૩) આ સત્રથી પૂર્વના મને મા – મવામિ (2) મત; (૧) મસ્તસ્ (ત્રીજો પુરૂષ ક્રિ. ૧) | (8) માય: - + + વર્ (૨) ઉપર મુજબ – મવતમ્ (૩) સારા ૨/૧/૨ થી [9] મરામ – + + મમ્ માતર (૪) રૂઃ વાન્ત...ચો: ૧/૩/૫૩ થી વિસર્ગ – – વતમાના - પરૌપદ - પૂરૂ થયું – મત્રત થશે = તેઓ બે છે મેં સતાયામ - ધાતુ ક્રમાંક 1 * (3) મવત્તિ (૧) + + ગતિ (ત્રીજો પુરૂષ બ.વ.) એ.વ. દિ વ. બ.વ. (૨) મા + મ+મત્તિ- (૩) સુન...રે ૨//૧૧ ત્રી. પુ મતિ મવત: भवन्ति થી પૂર્વ મ લેપ - મવનિત = તેઓ છે भत्रसि મવથ: भवथ (4) મણિ – + + સિ - બીજે પુરૂષ એ વ | ૫. પુ માનિ અવાવઃ મવામ: | (5) મવથ: + + થમ્ - બી પુ દિ વ - તમે બે છો [૫૯] [2] विधि निमन्त्रणामन्त्रणधीष्ट संप्रश्न प्रार्थने •1 માસન પરિભાષા – ૭ - ૪ - ૧૨૦ ૫૪/૮ *? આ છ સૂત્રો ફરી વખત સાધનિકોમાં અપાયા ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ નથી - તે બધાંનુ કાર્ય થયા પછી તિ વગેરે પ્રત્ય | * અહીં મૂ ધાતુના તંરી–ગર્તમાનાના રૂપ આપેલ છે. લાગશે તેમ સમજી લેવું. અભ્યાસકે દરેક રુપે આ રીતે તૈયાર કરવા-આ ગ્રન્થમાં *3 માચત્તવામિન- ન્યાય ૫, ૬ ૭ આપેલ ધાતુ કમાંક મુજબ-ધાતુ-રત્નાકરમાં રૂપે છે. Page #21 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા ★ सूत्रथ0 :- विधि निमन्त्रण आमन्त्रण अधीष्ट । [१०] यः सप्तम्याः ४/२/१२२ स प्रश्न प्राथ ने । * वृत्ति :- आत् परम्य सप्तम्या या शब्दस्य इ: वृति -: विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी | स्यात् । शिष्यो गुरुसेवी भवेत् । भवेदसौभव्यः श्राद्भत्वात् । स्यात् । भवेताम् । - संभावनादिष्वपि सप्तमी । सप्तमी ३/३/७ । . आत्। परया म्युसे।रियमियुसौ । भवेयुः । भवे: परस्मैपदिनः आत्मनेपदिनः भवेतम् भवेत । भवेयम् भवेव भवेम । । यात् याताम् युस् ईत ईयाताम् ईरन् वृत्य -: अ था ५२ २२ सप्तमी न. यास् यातम् यात ईयास् ईयाथाम् ईश्वम् | या नो इ यायले थाम् याव याम ईय ईवहि ईमहि वृत्यर्थ :- विधि :- [पामा प्रेमा | 0 शिष्या गुरुसेवी भवेत् - शिष्य गुरु सेवी याय. 0 भवेदसो भयः श्राध्धत्वा श्रापयामा भय याय ४२११. 0 (निमंत्रण :- प्रेरणा पछी मन शये | तो होप लागे. द्विसन्ध्यम्। आवश्यक कुर्यात् - उलयास બન્ને ઉદાહરણમાં મૂધાતુને ચાર પ્રત્યય લાગે | भू + शl + यात्। - 28 (५०) अ था ५२ भा१श्य: ४२. 0 आमन्त्रण - प्रेरणा छ। मनु यात् बापायी या ना इथयो - भव + ईत् सारवती' ४१५. इह आसीत - सही मेसो. 0 अधीष्ट - 0 भवेताम् = भ + याताम् = भ +अ+ इताम् = सार पूनी प्रेरणा व्रत रक्षेत - प्रतनुरक्षण रे. संप्रश्न - प्रयोग नारनी पारणाने सगत प्रश्न - भव + इताम ५४ भवेताम् मन्यु शुई व्या४२९५ मा न्याय ? प्रायन = विनती) * अनुभूति:-आतामाते आथामाथे आदिः४/२/१२१ 0 विधि परेमा सप्तमी (मने पन्यभा) याय. यो आदिः ★मनुत्ति :- इच्छाथै सप्तमी पञ्चभ्यो ५/४/२७ | વિશેષ :- થી પર કેમ કહયું ? 卐विश५ :-0 सप्तमी (विघ) नासा अद्यात् - अद् धातु व्यसनात छे. સિદ્ધહેમ વ્યા. માં પ/૪૨૧ થી ૫૪, ૨૮ સૂત્રોમાં 0 भातुना सप्तमी [विध"] ना ३५॥ (३२३२वापासूत्र युत साधनिया) વિધાન છે. (1) भवेत् - (त्री.Y. मेव.) भू धातु - (१) विधि शिषति:- (3) सम्भावनेऽलमर्थ तदर्थानुक्तौ | निमन्त्रणा...५/४/२८ थी सप्तमी, सप्तमी 3/3/७ था ५/४/२२ ठिया ४२वानी शतिनी संभावना हाती प्रत्यये। यात् पोरे भ् + यात् (२) कतय...शव् હોય અને મર અર્થના સૂચક શક્તિવાચી શબ્દને 3४/७१ था भू + शब् + यात् (3) भव् + अ + प्रयोग नहायत तमाम मांधातुने सप्तमी ना प्रत्ययो यात् (भू ना गुरु यअव ) (४) यः सप्तम्या ४/२ લાગે १२२ था भव + इत् (५) अवर्णस्ये . लू १/२/६ या भवेत् 0 अपि मासम् उपवसेत् = महिनाना उपवास १२ । 1 (2) भवेताम् (त्री.५ ६ि..) (1) भू + याताम्। ) भवेयुः (मी.पु. ५ ) (1) भू + युस्। (४) सप्तमी 3/8/७ सप्तमी मेटले विध्ययनात्रो ) थाम्युसो: ...४/२/113 थी भू + अ + इयुस्। વચન અને ત્રણે પુરુષના પ્રત્ય : [4] भवेंः [ी ५ से.१] [१] भू + यास्। પરમૈદિન मात्मनेपहिनः [२] भ + शव् + इस [0] भव + इ [४] भवेस् यात् याताम् युसू ईत ईताम् इरन् ] सेरुः २/१/७२,रः पदान्ते...यो! 1/3/५३ था भवः यास् याताम् यात ईथास्] ईयाथाम् ईध्वम् | | [5] भवेतम [.पु. ६१.] भ + यातम् याम याव याम ईय ईवहि ईमहि [6] भवेत (मी पु ५१भ + यात मा प्रत्ययो विधि निमन्त्रण... ५/४/२८ भा61 भवेयम् [५५ मेव.] [१] भ + याम् [२] भ+ साव्या भुगर विधि वगेरे अर्थाभा या५ छ [४६२] शव् + याम् (३) याम्युसोः...सू ४/२/१२३ था भू+ [५५0] शव् + इयम् (४) भवेयम् ४६ Page #22 -------------------------------------------------------------------------- ________________ 4 . चायः ५२ौपहिनः (8) भवेव (५५ ६.प.) भू + याव शब्द 3/४७१ (३) नामिना गुणा या भ + अ+ (9) भवेम (५ . ५.१) भू + याम तु, (४) तुः। मां ये भी तथा भवतु सप्तमी ना ३५॥ * (2) मवत म् - (त्री.. शि.4.) भू + ताम् मे. हि.. (3) भवन्तु - (त्री.पु. ५.१) भू + अन्तु त्री पु. भवेत् भवेताम् भवेयुः (1) - नामिना गुणो था गुर : भय् + अ + अन्तु भी.पु. भवेः भवेतम् भवेत (२) लुगस्या...दे या पूर्व असो५ भ + अन्तु ५.५ भवेयम् भवेव भवम . शनि .- 0 आशिषि आशीः पश्चम्यौ ५/४/ - शेषवृत्रित :- (५) याम्युसोः इयमियुगौ ४/२/१२3 | 3८ (वृत्तिमा व्या भु विपि वगैरेभा सूत्रघातुना असर पछी आवक्षा सप्तमी ना याम (५५ । ५/४/२८-बाद सूत्र:- था सने आशिषि अभा मे..) ने ५४से इयुस् प्रत्य५ थाय. म भवेयुः = | 41 सूत्रया ५ भी थाय) माशी अमां पातुने તેઓ થાય. [४९) आशीः तथा पञ्चमी विकसिना प्रत्यो सायम :[9921 श्रेयस्वी भवतु श्रेया था।- मेसूत्र-3. (६) पञ्चमी 33/८ ५यमी (आशा) भां नायना (11) प्रषाऽनुज्ञावसरे कृत्य पञ्चम्यो ५/४/२८ પ્રત્યયો વપરાય છે. ★ सूत्रथ० :-प्रष अनुज्ञा अवसर प्रत्य पञ्चम्या | ताम् अन्तु ताम् आताम् अन्ताम् *कृति :- न्यत्कारपूर्विका प्रेरणा प्रपः । प्रषादिषु हि तम त स्व आथाम ध्वम् कृत्याः पञ्चमी च स्युः। | आनि आवक आम ऐ आवहै। आमहै। . विध्यादिषु आशिषि च पञ्चमी वक्तव्याः पञ्चमी परस्मैपडीमा भवतु यु [४६४] ३/३/८ परस्मैदिनः तुव् , ताम् , अन्तु । हि, तम् , त। (७) आशिषि तु-ह्यो तातक ४/२/११८ आनिव् , आव , आमव् । આશીર્વાદ અર્થમાં પંચમી વિભકિત ના તુ અને आत्मनेपदिनः - ताम , आताम् , अन्ताम । स्व, आथाम् , | हि प्रक्यने मासे तातङ् प्रत्यय वस्ये याय. भवभवम् । ऐन, आवहै , आमहैन् । अध्यनायोद्यतो भवतु तात् - (त्री.५ मे.व)- भव + तु विक्ष्ये भव + चैत्रः । भवताम् । भवन्तु । 'आशिषि तुह्यो स्तातड्. वा तारड्. = भवतात् [४६५]] आयुष्यमान् भवतु भातात् भवान् । प्रवृत्यर्थ :- प्रेषा :- नि.२४.२ पूवनी [५५२] प्रेा (अनुज्ञा :- पूनी समिति, अवसर (१२) अतः प्रत्ययाल्लुक ४/२/८५ म रवाना समय) प्रा. मनुमा असर अय +सूत्रथ०:- अत: प्रत्ययात् लुक फचमी (आशा) ना प्रत्ययो सारे ★ति :- धातोः परो योऽदन्त: प्रत्ययस्तत: परस्य 0 अध्ययनाय उद्यता भवतु चैत्रः चैत्र १ने मारे | हेलुक् स्यात् । भव ઉદ્યત થ ય - भवतात् , भवतम , भवत । भवानि भवाव, भवाम । +विशेष :- 0 मा सूत्र पञ्चमी माशाय' 5वृत्यर्थ :- धातुयी ५२ २७॥ अदन्त प्रत्यय ५७ मावन (५भी भीषु ..न) हि थारे थार ने माना विधान रेछे. मने भू धातु-1)| પ્રત્યયને લોપ થાય છે. ના રૂપ આપે છે. . भव तु या (.५ मेव.) भव + हि [शव] मे अछे (1) भवतु :- भू + तु] (श्री.Y येव.) (1) पैषा भार पछीना हि नो माय ऽनुज्ञा रे ५,४२८ या फरुवमी. पञ्चमी . तुम् वगेरे प्रत्ययो (२) भू + शा + तु! - काय अनुपात :- हु धुटो हे धिः ४/२/८3 या हे: विशेष :-0 अ या ५२ म २१ *धात२०४२ मा ५२ भुप ३५ . सन्यास प्राप्नुहि = तु भेग - 249ी उ १२ पछी हि छ પણ આ રીતે તમામ ધાતુ માટે રૂપિ તૈયાર કરવા. | માટે લેપ ન થાય Page #23 -------------------------------------------------------------------------- ________________ ८ (4)મત્ર (બી.પુ.એ.વ.) ની સાધના [૨] મૂ+ન્યૂ [z] + fહ [૩] મવું + વિષે. માતાત્ - મેં + તાતદ્ન ૪/૨/૧૧૯ યા તાત (૧) મૂ+ હે ૬ [૪] મત્ર શિષિ...રૂ. રોષવૃત્તિ :– (5) મવતમ્ (બી.પુ -.િવ.)મૃતમ્ (6) મન્નત (બી.પુ. બ.વ) - મૈં + ત (7) માનિ (૫ પુ. એ.વ.) મૂ+માનિા અહીં ત્ અપ્રયોગી છે (8) મવાવ (પ.પુ દ્વિ.વ.) = મૂ | માયા (9) મગમ (પ.પુ. બ.વ) = મુ + મા [993] (૧૭) અનદ્યતને ઘસની ૫૨/૭ - * સુત્રથ :~ અર્ – અદ્યતને થતની * વૃત્તિ :- આન્યાય્યાદુસ્થાના ન્યાયાધસ વેચનામયતઃ સા રાત્ર વાદ્યતનઃ વાસ્તતાન્યાનય− | तनस्तस्मिन् भूतार्थाद् धातो स्तनी स्वात् । રહ્યાને દયે વિજ્ઞાયતે પ્રયાસ્તુઃ રાયને परोक्षेऽपि भुतानद्यतने ह्यस्तनी स्यात् । 0 ह्यस्तनी ३ / ३ / ९ વરશૈવલિન: :- વિવ, તામ્, અર્, સિબ્તમ્, ત।| अव म । आत्मनेपदिनः त आताम्, अत । थस्, માથામ્, ધ્વમ્, । હૈં, યહિ, મહિા મૈં નૃત્ય :- [ધર્મ – નીતિ શાસ્ત્રાનુસાર] ન્યાય પૂર્વક શુધ્ધાત્યાગ [ઉઠવું] થી ન્યાયપુર્વ - શય્યા ગ્રહણ [મવું] કાલ તે અદ્યતન વ્યાજ અથવા આગલી અધી" રાત્રિ એટલે બાર વાગ્યાથી આજની રાત્રિના બાર વાગ્યાનો સમય તે અદ્યતન હા તેથી અન્ય તે અનયન ા હેવાય. તે કાળને ભૂતકાળનાં અથવાળા ધતુને હસ્તી ના પ્રત્યયા લાગે છે - * મૈં વિશેષ :– 0 મંવેરા = રામ્યા 0 ઘક્તની માં ઘમ્ = વ્યતીત કાળ અભિધાન ચિન્તામણી દેવકાણ્ડ લેા : ૩૧ ૩ નિદ્રા પ્રીત્યા રાયન' સંવેરા થાઃ પોંપદી दिव् ताम् सिव् तम् व अन् त अम्बू મ હ્યસ્તનીમાં દા.ત. પ્રમત્ અભિનવ લઘુપ્રક્રિયા આત્મનેપદી त आताम् अन्त थास् आथाम् ध्वम् - महि इ वहि [૪૬] [498] (૧૪) બડ઼ધાતા વિસ્તન્યાં ચામા1 | ૪/૪/૨૯ * સૂત્રપૃથ :- અડ્ ધાતાઃ આઃિ અજ્ઞન્યાં ૨ અમારા | * કૃતિ :– હન્તન્યામદ્યતની ત્રિજ્યાતિપત્યેાશ્ર વિષયે रिट् स्यात् न तु माङ्योगे | अभवद् ह्यो जिनाच । વિરામે વા । અમત, માતામ્ અમત્રમ્ । અમ:, અમવતમ, અમવત પ્રમત્રમ. અમાવ, અમામ । નૃત્ય ચુસ્તની, અંદ્યતની, ક્રિયાતિ । પતિના વિષયમાં-ધાતુની આદિમાં-પૂર્વ ટૂ (મ) આગમ થાય છે . જો મા ના યેગ = ન હાયતા. 0 અમવત્ હો નિનાÓ- ગકાલે જિન-પૂજા થઈ. (વિરામે ત્રા ૧ ૩/૫૧થી વિકલ્પે પ્રથમ અક્ષર થાય) અમયતૂ-(તે હતેા) વગેરે મૂ ધાતુના હસ્તન ભૂતકાળના રૂપા છે. જેની સાધના-‘વિશેષ”માં જીએ * અનુવૃત્તિ:- વાદ્યતની નિતિવયોઃ ર્ ૪/૪/૨૮ અદ્યુતની ત્રિજ્યાતિષયો: થા 0 ધાતેાવિઃ કેમ કહ્યું ? પ્રાયઃ = x + ઞ + યાઃ = તું ગયા. અહી 1 એ ધાતુ નથી, પણ યા ધાતુ છે. | શૈષવૃત્તિ:- (૧૮) જ્યાતે દ'યે ૫/૨/૮ ક્રિયા પ્રત્યક્ષ ન હાય તો પણ પ્રસિદ્ધ હોય અને પ્રયોગ કરનારથી જોઇ શકાય તેવી હોય તે તે પરે ક્ષક્રિયા સૂચવતા ધાતુને દ્યસ્તતીના પ્રત્યયેા લાગે મૈં ધાતુના હસ્તનીના રૂપની સાધનિકા (1) અમવત્ | (ત્રી.પુ.એ.વ.) તે હતા. (૧) મૂવિવ્ (૨) વિઘૂ માં વ્ અપ્રયોગી છે અને ર્ કાર ઉચ્ચારણ માટે છે તેથી સૂ+ ્ *(૩) તેય'... રાજૂ-સૂ+રા+ત્ (૪) નામિને ઝુળે [૪૬૬] | (૯) ઇસ્તની ૩/૩/૯ ઘસ્તન ભૂતકાળના પ્રતા ત્રણે | મ++ ્ (૫) અદ્યાતા ૪/૪/૨૯થી અ+મવર્ વચન અને ત્રણે પુરૂષ (2) અમગ્રતામ્ ત્રી પુ. દિ.વ.) મૂ+તામ્ F વિશેષ :- 0 માટૂ અવ્યય છે – (જીએ વાઘેાડહવે ૧/૧/૧) 0 માર્. નિષેધ કેમ ? મા માર્વિત્ – તેણે ન કર્યુ.. મા ચેગે સા વિદ્ ન થયું. h . . n . * અહીં અને અન્યત્ર ૢ ના ત્ લખ્યો છે તે માત્ર બુક ભણનારની આશ્રીને છે. ખરેખર વૅટૂ બન્ને લેવા. Page #24 -------------------------------------------------------------------------- ________________ अभवन् બ્લાદય: પરર્મપનિઃ (3 અમર (ત્રી. પુ બ.વ.) મૂ-મન (૧) ઉપર . (૧૭) અદ્યતન ૫૨/૪ મુજબ-અમ+અ+રા (૨) સુચ્છા રે થી ર લેપ * વૃત્તિ :- અદ્યતન મૂતાર્ પારઘતની પ્રમવુ+મમ્ (9) જમવામ=મૂ+મ (1) પ્રમ+++ થાત્ | (૨) મધ્યસ્થાઃ ૪,૪/૧૩ થી મા થતા પ્રમ+મા+મ ક વૃજ્યર્થ :- * અદ્યતન કાળમાં ભૂત અર્થમાં Uસ્તની–મું ધાતુના રૂપ ધાતુને વતન ના પ્રત્યય લાગે. પુરૂષ એ. વ હિં. વ. બ, વ ક વિશેષ :- છ અદ્યતન કાળને અર્થ સત્ર ત્રી. અમવત अभवताम् ૧૩ અનnતને દસ્તન માં જણાવ્યા મુજબને સમજો અમર: अभवतम् अभवत - ટુકમાં કહીએ તે અદ્યતન એટલે “આજને ભૂતકાળ ૫. ગમવમ્ अभवाव અમરામ ૬૮] . [૬૫] (૧૮) વિડિવિવામિ ૫/૨/૫ (૧૫) વિક્ષતે પ/ર/૧૪ * સૂત્રપૃથળ :- વિરોષ ગ્ર-વિલા-થાનિ * વૃતિ :- વક્ષરનાવિવક્ષિતે વરસે મૂતાનને * વૃતિ :- અગ્રતના િવિરોઇ ડવિવજ્ઞાયાં મળે દાની થાત્ | અમર વીર: | च सति भूनार्थाद् धातोरधनी स्यात् । ક વૃત્વર્થ :- પરીક્ષાની વિવક્ષા ન કરી હોય અદ્યતની // ત્યારે પરોક્ષ બનાવ હેયતે પણ અનદ્યતન કાળમાં ઘરમૈટિના- રામ, બન્ ! સિતમે , તો મમ્, વ, ની ધાતુને સ્તનના પ્રત્યય લગાડવા. કારમનેવદિનઃ - ત. પ્રાતા, અને થાકુ માથામ, 0 મમવત્ ર્વર:- વીર ભગવાન થયા (પરેશ ઘટના છે. | . | | | રુ, વદિ, મલ્ટિ | છતાં વિતક્ષા નથી કરી માટે હ્યસ્તની લાગ્યું) ર વર્ષ -: અદ્યતન હ્યસ્તન કે પરીક્ષાની * અનુવૃતિ :- વરે વિશેષ વિવેક્ષા ન હોય ત્યારે અને વ્યામિશ્ર - બે કાળા ર વિશેષ :- સ્પષ્ટ. ભેગા થયેલા જણાવવા માટે - ભૂત અર્થમાં ધાતુને C[999] ૩મતની ના પ્રત્યે લાગે (૧૬) એ વર્તમાના પરિ/૧૬ ર વિશેષ :- 0 વ્યામિશ્રકાળ :- અગ્ર હો વૃત્તિ - મૂતાગ્રતને વર્તમાના વાતે: રમે જુહી | વા અમુમટિ - આજે અથવા મલે અમે ખાધું નોકરે વર્તન ના થાત ! વિષ્ણાસ્તવ મવતિ હ્મ | | 0 વિશેષાવિવક્ષા કેમ ? મવિવાન વ: - અમે દુધ પીધું અહીં હસ્તની છે. જ ક વૃત્યર્થ - અનદ્યતન ભૂતકાળમાં વર્તતા | શેષ વરિ :- (૧૦) અઘતની..૩/૩/૧૧ અદ્યધાતુની સાથે જે મ અને પુરા વગેરે શબ્દોને સચોગ | તનીમાં નીચેના પ્રત્યય લાગે. હેય તે (ભૂતકાળ છતાં) વર્તમાન ના પ્રત્યય લાગે છે પરૌપદી આત્મપદી પુરા મવતિ–પહેલાં હતું, શિષ્ણાસ્તવ મવન્તિ H = તારા [स्तव भवान्त स्मादि ताम् अन् त आताम् अन्त શિ હતા (બંને ઉદાહરમાં ભૂતકાળ અર્થ છે सि तम् त थास् आथाम् ध्वम् પુરા મવતિ એટલે અમવત અર્થ થાય.) अम् व म इ वहि महि અનુવૃત્તિ :- વાદ્યની પુરતી ૫/૨/૧પથી પુરા વગેરે | | નોંધ :- અઘતની ના પ્રત્યે હસ્તની જેવા જ છે. ક વિશેષ :- 0 પુરાવી માં માહિ શબ્દનું. પણ વાસ્તવમાં વપરાય ત્યારે ઘણા ફેરફાર થાય છે. [૪૮] ગ્રહણ કયોય અનુસરણ માટે છે. * [૬૯] [૪૭] * અવતન - હાસ્યની સુધી ચાર કાળ રિાત કાળ હતા * માહિ-મધ્યમવૃત્તિ અવગૂરી ભા. ૨, ૫ ૧૯૩ |- હવેના છ કાળ મશિત કાળ છે. पुरा भवति 1 હા - ના રાત હા ૦ ૦ ૦ 111" ૦ ૦ નવા1 ૦ ૦ ૦ on Page #25 -------------------------------------------------------------------------- ________________ અભિનવ લુપ્રક્રિયા (૧૯) સિનાતચામું ૩/૪/૧૩ | 0 ઉદાહરણ :- ( fજૂ લેપ અંગેના) * સૂપૃથળ :- સિન્ અદ્યતન્યામ્ – ૩ + 1 + + + ત = અeતેણે પીધું * છાત્ત :- બન્યાં પૂરાં પા: પૂરઃ સિનું થાય છે - કર + 4 + + = ચાર = તેણે દીધુ રુર વાળા': ૨ # વિરો નાઈ: સ્થા – + + + ર = પ્રથા = તે રહો - ક વયર્થ :- અધતની ના પ્રત્યે લાગ્યા C૪૭). ” ત્યારે ધાતુથી પર (મૂળધાતુ પાસે) સિગ્ન (૨) (ર૧) મત્ર: સિરિ ૪૩૧૨ ઉમેરાય છે. - સિદ્ગુ માં ૨ કાર ઉચ્ચારણ માટે છે. | * સુત્રપૃથ0 :- મતે: સિવું સુવિ અને 7 કાર વિશેષ અર્થમાં છે. તેમ ધાતુ મ + + | * વૃતિ – વિમા મર્તન ન થાતુ . અ૪ + હિ એ રીતે સમજવું). धानारित्यडागमे । अभूत् अद्य वृष्टिः । अभूनाम् * અનુવૃતિ - ઘાત .. -તત્તમ ૩, ૪/૪૬ થી ધાતઃ | ક વૃર્થ : તિર્ ને લેપ થતા મેં ધાતુ પર વિશેષ :- 0 સૂચન - મયર્ન ના રૂપમાં | ને ગુણ થતા નવા પ્રધાને ૪/૪/૨૯ થી ૧ આગમ વિર ને આગમ-પ વગેરે થયા બાદ રૂપે કઈ રીતે થતા મન રૂપ બન્યું અમૃત મા વૃષ્ટિ: આજે વરસાદ તયાર થાય તે આગળના સૂત્રોમાં દર્શાવે છે. છતા | થયો (હો). તેની વ્યવસ્થિત સમજ માટે “હંમ સંસ્કૃત પ્રવેશિકા * અનુવ્રત – (૧) નાભિને વિદતિ ૪/૩/૧થી મધ્યમા - પાઠ ૨૭-૨૮-૨૯ માં આપેલા ૭ પ્રકારે Tળ (૨) 3 ૪૩ ૧૧ થી ન ઈ જવા ક વિશેષ :- અમલ માં સિત્ત પ્રત્યયને લેપ [૪૭] થયે છે માટે મેંનું મો થયું નહીં. (૨૦) વિતિ ા મૂથ: શિવે પાણી ન વૈ | 0 મતે સૂત્રમાં પ્રત્યકાન્ત મતિ શબ્દ મુકવાથી ૪/૩/૬૬ - ] અડ-લુન્ત પ્રગમાં આ સૂત્ર લાગશે નહીં. એટલે * સુત્રપૃથo :- વિ - Uતિ-વા-મૂ-થા લિવ યુ' કે મ ને ગુણ થઈ શકશે. * परस्मै न च इट् - મું પ્રાતની ની સાધનિકા :૪ વૃત્તિ :- તે ( સ સ ધાત: | g: gu| 'T (1) તત્રી.પુ. એ વ મ+હ (7) (1) હિનાના सिंच परस्मैग्दे लुप् स्यात् , लुब योगे न चेट ૪૫૩ થી મૂક્તિ (૨) fiઐતિ કા મેલ્ય... ક વૃયય :-વિન્ન આદેશવાળી , ધાતુ (TI | ૪/૨, ૬૬ થી સર લેપ-+ત્ (૩) મો: સિગર વાતિ - રક્ષણ કરવું નહીં ) તિ, રૂ, ૧ ધાતુ, ૪૩ ૧૨ થી ગુણ થાય. (૪) બંધાતો .. સંજ્ઞાવાળા ધાતુ, મેં અને થા ધાતુઓને લાગેલ સિગ્ન ને | ૪૪/૧૮ થી મદ્ આગમ થતા અમૂ+ત લેપ થાય છે. અને લુ૫ થવાથી દુર આગમ થતું નથી. (2) અમુતમ મુ+તા ઉપર મુજબ. (સ્વાધરાતે ત્રેરિત થી રુદ્રની પ્રાપ્તિ હતી). [૬૭] ક વિશેષ :- સૂત્રમાં સુ ન કરતા હુજૂ કર્યું 1: ક્ષિાડ થતોઃ ૪/૨/૪૩ તે સ્થાનિયત ભાવની અપ્રાપ્તિ માટે છે. 0 2 સંજ્ઞા વાળા ધાતુ :- સાબુ = દેવું, રે= પાલન સુત્રપૃથળ :- મુવઃ ૩: રેરાલા-અધત: કરવું દુર = આપવું, ક્ષેત્ર = છેદન કરવું, =* વૃતિ :- મુવા વનોનાથ વસાવતનું મેળવવું, સુધાંજ = ધારણ કરવું | स्यात् । अभूवन् 0 પરસ્મ એમ કેમ કહ્યું ? અમૂ, અમૂતમ, અમૂર્ત | અમૂવ , અમૂવ, અમૂના - સાત યાંતિ રીગ – કમણી પ્રયોગ – અભ-1 ET વ્યર્થ :- 5 અને છે તેવા મેં ધાતુ નેપદ છે. માટે શું લેપ ન થયો. 0 ઢા સજ્ઞક કેમ કહ્યું ? * ન્યાય :- તિવ ફાવાનવન .. ને સુવિ-વાયअदासित् भोजनम् ૧૮, પૃ. ૧૮ Page #26 -------------------------------------------------------------------------- ________________ વાય; પરૌંપનિ: હતા ના ઉપાન્ય સ્વરના ત્ () થાયછે. અદ્યતનીમાં જેમકે :- મૂવન્ તે ધાતુનું પ્રથમ ધાતે રિત્ર† ૨/૧/૫૦ થી અને આ સૂત્રથી મૂવ થશે. * અનુવૃતિ (૨) ૩વાયસ્ય ૪/૨/૩૫ ww -- - પરાક્ષાઅહીં મૂ મુ થયું (૧) ર્ સુવા નૌ૪/૨/૪• થી णवू थव् 5 વિશેષ :- 0 ર્ અન્ય કેમ કહ્યું ? ઋમૃત :- અહીં ર્ અન્ય નથી માટે આ નિયમ ન લાગ્યો | વ્ 0 રેાક્ષાડવતન્યા: કેમ ધ્યુ ? भविष्यति થશે. ભવિષ્યકાળ છે. = રાષવૃતિ (3) અમૂલન્ – ત્રી.પુ બ.વ. નૂ+ અન્ [૧] નિયતથામ્ ૩/૪/૫૩ થી મૈં + ર્િ મન [૨] વિત્રતા...ચેર્ ૪/૩/૬૬ થી મૈં + અર્[૩] ધાતે રિવો ૨/૧/૫૦ થી મુક્ + અન્ [૪] મુવા યઃ ચે૪: ૪/૨/૪૩ થી મન થયું. [૫] શ્રદ્ધાતેા...ૐા | ૪/૪/૨૯ થી ૩૬ + સૂયન્ (4) મૂ: બી.પુ. એ.વ. - + + સિ (5) અમૃતમ્ બી.પુ. .િવ. નૂ + સમ્ - * વૃત્તિ :– ભૂતાનદ્યતને રેાક્ષાર્થાત્ ધાતા: વશક્ષા યાત્ દક્ષા ૩/૨/૨૨ થાવુ, અનુસૂ, સ્। થય્, નથુત્ " 0 કરેલી વાત છૂપાવવા કે વિસ્મરણ થતાં પરાક્ષ ન હોવા છતાં વાલા ના પ્રત્યયો લાગે છે * 1 ઇ, મતે, રૂરે । સે, આર્થે, ક્વે । શયા :માં ત્રણે વચન – પરમૈપદી | T, F વિશેષ :- 0 પરેક્ષાની વિવક્ષા ન હોય તે! ચુસ્તની કે અદ્યતની ના પ્રયોગ થાય. परस्मैपदिनः વુ, વ્, મેં { आत्मनेपदिनः વહે, મદે । | ૢ વ્રુત્ય : અનદ્યતન ભૂતકાળમાં પરાક્ષ0 અય’માં ધાતુને વા ના પ્રત્યયેા લાગે છે. (પરાક્ષભૂતકાળના એવા બનાવ જે કઇ રીતે જોઈ શકાતા ન હોય તે અભ્ભા: વરઃ - આંખથી પર) ( ઉદાહરણુ-૨૭ માં સૂત્રમાં) * અનુવૃતિ :– અનઘટને ઘસ્તન પ/૨/૭ થી अनद्यतने अतुस् Xyl व भ + णव् (૨૪) fànતુ: (૧૧) પરેક્ષા...૩/૩/૧૨ પરાક્ષા પુરૂષના પ્રત્યયે 5 મૃત્ય :- પરીક્ષા પ્રત્યયેા લાગ્યા ઢોય, તથા ૩ (૪) પ્રત્યય (નિ શ્ચિ ૬...૪: તથા જે વેર્લા૩/૪/૫૮-૫૯) લાગ્યો હેાય ત્યારે ધાતુને દ્વિર્ભાવ થાય (7) મૂવમ્ પ.પુ એ.વ. * + અર્ સાધનિકા મૈયત્ મુજબ આ રીતે નવે રૂપે સમજી લેવા છે. એટલે કે બે વખત ખેલાય છે.જો સ્વરાદિ પ્રત્યય [03] લાગ્યા હોય તે સ્વરનું કા" કરતા પૂર્વે દ્વિર્ભાવ કરવે પછી સ્વર નિમિત્તક દાય' કરવું જેમકે :- મૈં + વ્ (૪) = મૂમૂવ્ (૨૩) વરસે ૫/૨/૧૨ म એ સ્થિતિ થશે. उस् अ | X સૂત્રપૃથ :- ટ્ઠિ: ધાતુ: વશક્ષા આત્મનેપદી ए आते से आये एव પ્રા તુ સ્વર્ स्वरविधेः * વૃતિ :- રેાક્ષાય છે ૨ રે ધાતુ- ટ્વિ: ત્। स्वरादौ द्वित्वनिमिते स्वरस्य कार्यात् प्रागेव । [908] પક્ષ શેત્રા તુ સ્વરે વિષે: ૪૧/૧ | કા વિશષ :- 0 દિર્જોવ ધાતુને થાય –– ઉપસગા ન થાય, 0 સ્વર કાય* પૂર્વે^ જ દર્ભાવ થવાથી ગુણ – - વૃદ્ધિયી અનિષ્ટરૂપ ન થાય. જેમકે :- નિનાય-ની નું નિની થયું. જો સ્વરાથી વૃદ્ધિ કરે તેા ની થાય. પ્રાતુ પરે વિષે – એ *અત્રિકાર વચન છે જે સિદ્ધહેમ વ્યા. ના ૪/૧/૧૨ સૂત્ર સુધી સમજવાનું છે. 0 પ્રાવો કેમ કહ્યું ? ઝેથ્રીને-તે ધણું સુધે છે. – લૅટ્વી+યતે અહીં ચડ્. પ્રત્યય છે- સ્વરાદિ નથી તેથી ત્રાના આને પ્રમેય રી ૪/૩/૯૮ થી કરી પછી દિર્ભાવ કર્યાં. | ગૃહવૃત્તિ ન્યાસાદિ યુક્ત • ૫/૨/૧૨ 2 અધિકાર – હેમપ્રકાશ ઉતરા - ध्ये महें [૪૬૯] - . . પંચમેાધ્યાય સૂત્ર પૃ. ૪૮૫ Page #27 -------------------------------------------------------------------------- ________________ ૧૨ અભિનવ કશુપ્રક્રિયા (२५) भू स्वपोरदुतौ ४/१/७० 卐वृत्यथ :- नाम्यन्त धातु अनेकलि हलि ★ सुत्रथ0 :- भू- स्वपोः अद्-उतौ वलितनाम धातुनो जित् । णित् प्रत्यय लागता यातुन *ति :- भूस्वपाः परोक्षायां द्वित्वे पूर्वस्य यथास અન્ય નામિ સ્વરની વૃદ્ધિ થાય છે. ख्यमदुतौ स्याताम् । भूधातु-भ+अ (ण)- स्त्रया वृक्ष यता बभौ+अ प्रत्यर्थ :- भू अने स्वप् धातुने परीक्षा (ओदौतो था) बभाव (भवो वः परीक्षा...) बभवવિભક્તિના પ્રત્યય લાગતા કિર્ભાવ થાય ત્યારે અનુ શ્રી વીર થવા (શા ત્રથી જાણીએ છીએ પણ પરોક્ષ છે.) मे अत् , उत् , या -सावनिक्षमा . "विशेष"ti (भूभू + णवू = भभू + णव् - सत्र का भा*मनुत:- (1) णिति ४/0/५. (२) मृजोऽस्य याय) - मेरा रीत स्वप्नु सुस्वप् याय. वृद्धि ४/४/४२ था कि *मनुवृत्ति :- पराक्षायाम्...४/1/14 卐विशेष :- 0 कलि, हलिनुं 401 यु 卐विशेष :-0 परीक्षा मनमो ? | अचकलत् त कलि रामोसतो - ही बुझ्षति - सनन्त नो प्रयोग छ. सन् या क नी qय ५४ का न यो થય માટે a ન થયો. 0भ परीक्षा न ३पानी सपनि :[५७५] (1) बभव :- श्री.पु. मे.व. (१) परोक्षे ५/२/१२ या परीक्षा नो प्रत्यय - भू + ण (अ) (२६) द्वितीयतुत योः पूर्वी ४/१/४२ । (२) द्विर्धातु परीक्षा ४/५/१ था भूभू + अ *वृत्ति:- द्वित्वे सति पूर्वयादितीय-तुय याय था- (3) भस्वपो.. तो ४/५ ७. या भभू + अ संख्यमाद्य-तृतीयौ स्याताम् । (४) द्वितीय तुर्य यो ४/१/४२ या बभ + अ वृत्यर्थ :- बित्व यये छते ()/(५) नामिना...४/3/41 - २ या वृधि, बभौ+अ पूना मी अने योया पनी मनुने प्रथम अने | (6) ओगतो... - बभाव तृतीय (वर्गीय व्यint) या५. . त. भूना विर्भाव (७) भवावः परीक्षा ५/२/४3 या बभव भूभू थयो तथा पूना तृतीय बूभू याय. (2) बभूवतुः - भू + अतुस् - त्री.Y. वि.व. *अनुपात :- पूर्वस्य अस्वे स्वरे प्वाः इयुत् | बभू + अतुस् - (किंद्वत् यता धातोरीवर्णो था बभुन्। ४/1/30 40 पुर्वस्य ही बभूव + अतुस् (3) बभूवुः - भू+उस् - ३५२ भु स् नौ (सारुः विशेष:- 0 तुर्य :- येयोच लुक् च | 2/1/७२). २ नो सिम (रः पदान्ते...1/4/५३या) । ७१/११४ या चतुर ने य प्रत्यय बासीन चानासोर पतi तुर्य न्यु [५७८] 0 द्वितीय-तुर्ययोः भायं ?* | (२८) स्क्रस्मृवृभृस्तुद्रु श्रुस्रो अनादेः परोक्षायाः पपाच-46 प्रयम Cla यो में ४/४/८१ [५७७] * सूत्र५५० :- स्क अ-स् वृ भृ स्तु द्रु जु स्रोः (२७) नामिनो 5 कालि हलेः ४/3/41 व्यञ्जनादे: पराक्षायाः * सूत्रथ० :- नामिनः अ-कलि-हलेः *वृत :- स्कृगः स्रादिवजेभ्यश्च सर्व धातुभ्यः परस्या * कृति :- नाम्यन्तस्य धातोर्नाम्ना वा कलि हलि | व्यञ्जनादेः परोक्षाय आदिरिट् स्यात् । बभूविय वजस्य णिति वृद्धिः स्यात् । तत आवादेशे भुवो व - बभूवथुः. बभूव । बभूव, बभूविव, बभूविम । इत्युत्वे च । बभूव श्री वीरः । बभूवतुः, बभूवुः । 5 वृत्यर्थ :- स, वृ, भृ, स्तु, द्र, श्रु भने ० . . . . . . . . . . . . . . . . . स्र सिवायना तमात धातुमने तमन्न स् र युत कृ * द्वितीय...१०६३त्ति मा. . १२९१ | (कृ) पातुने ५शक्षाना या प्रत्यय लागे सारे Page #28 -------------------------------------------------------------------------- ________________ ૧૩ જાદય: પરૌપદિનઃ પ્રત્યયની આદિમાં ર થાય છે. મુનર્વ=મુવિ -તું | 0 નાદું નામ – હું કિલિંગ ગ જ નથી * થયા હતા. * અનુવૃતિ :- અનદ્યતને ઘરની ૫/ ૨ / ૭ થી * અનુવૃતિ – ૬ ર્ ૪૪૯થી રૂર્ | મનાતને ક વિશેષ - હું એવા નિર્દેશથી ૬ વાળી | F વિશેષ :- 0 સિદ્ધહેમ વ્યા ની વૃત્તિમાં ધાતુનું ગ્રહણ થશે માત્ર ધાતુનું નહીં. જેમકે જણાવ્યા મુજબ મનને મૃત અર્થમાં પક્ષના વત્ર માં હું ન લાગે. પ્રત્યય થાય 0 મણુ વગેરે કેમ કહ્યું ? 0 વિટાd- વિ- ધાતુ ૫ પુ. એ.વ (1) વિનસ્ટકૂટ, કનૃવ- અમે બે (વનમાં) સર્યા અહીં -પરોક્ષાને (૨) એ નથ... ૪ ૧૪૪ થી વિ+૮ +નવું વ્યંજનાદિ પ્રત્યય છે. પણ શુ નું વજન છે માટે ૨ | () વૃદ્ધિ થતાં ઉદાસ થવું. ન થાય. 0 નામ્ - અમ્ ધાતુ (૧) મૂ+(૨) Tદે ગં: 0 મૂ ઘાતુના બાકીના પેની સાધનિકા ૪/૧/૪૦ થી કામ+4 () વૃદ્ધિ થતાં નામ થયું. (4) યમુવિથ :- મૂજ – બી પુ એ વ. 0 પહેલા પુરુષ એ વ. માં પરેશાન ક્ષેત્રને શક્ય (૧) દિર્ધાતુ જે ક્ષા...૪/૧/૧ થી મમ્ + થઇ બનાવવા માટે આ વિકલ્પ છે. (૨) દ્વિતીય તુ ...૪/૧૪ર થી ચૂમ્ + B [૬૮૭ (૩) મૂળ્યા .તૌ – ૪/૧/૭૦ થી ઘમ + થL (૩૦) : પદ્મભ્યૌ ૫૪ ૩૮ (૪) Jવું ..ગા: ૪/૪/૮૧ થી ૨મૂ+ + B (५) नामिनोगुणो - आदौतोवा बभा + इथ * સુત્રપૃથ૦ - પ્રશિપ મા – પન્ની (૬) મ વ: વેલા ૪/૨/૪૩ થી વમવિય *વૃતિ – ઘરઘેદાફા સનમાર્થાત્ વાર્તાઓ : (5) વમૂવથુ: બી.પુ. દિ.વ. – મ + અથુ મૂમ્ पञ्चम्यौ स्याताम् । + મથુમ્ = મું + થ = વમ્ + પશુન્ = મુવ પૌવાનિ:- Wત, + ગયુ = વૈમૂવથ = મૂવથ: તાં, ચામુ, ચા , ઉપર મુજબ સાધના સમજવી. જ્યારૂં, યાત, , સ્વ, wામ | | आत्मने पदानि :- संट सीयानां सीग्न् सीष्ठा, सीया. (6) (7) વમૂત્ર – બી પુ. બ.વ. અને ૫ ૫ એ.વ. - બને ત્રી.પુ એ વ મુજબ | Dાં, સીવે | સી, સીર્દિ નહિ | (8) વવવ (૧) રવિન - બન્ને ઉપર મુજબ 1 જુળનિવેધાથ: | મૂલાત્મત્ર સાઃ | (ક ને કમ્ - ધાતરવળ – ૨/૧/૫૦ થી) માસ્તા, મૂળામુ: | મૂળા, મૂવાત , મૂળાસ્તા મૂ[૬૭૯] સમ્, વાવ, મેંગારમાં | | નૃત્યર્થ :- અન્યના ઈષ્ટની ઈચ્છા અને (૨૯) કૃતામળાગતિનિäવે પરક્ષા પરિ/૧૧ આશીર્વાદ અર્થમાં ધાતુને મારી વિભક્તિના (માઈ: - સવપ્રથo :- વૃત કમળ અતિ નિદવે ઉરક્ષા] ૩'૩/૧૩) તથા પંચમી વિભક્તિના (ga[ ૩/૩/૮) ક વૃત્તિ :- નારાવિ મતે રેક્ષા થાત ! પ્રત્યય લાગે છે. જેમકે :सुप्तोऽह किल लिलाप । नाह कलिङ्ग जगाम । । મૂસા મä સભ્ય – સંત પુરૂષનું કલ્યાણ થાઓ વર્ષ – (જાતે) કરેલ (ક્રિયા વગેરેનું), મ ને યોગે ચતુર્થ થઈ છે . વિસ્મણ (ભૂલાઈ જવું) તથા અતિ જુઠું બોલવું, 1 વિશેષ - 0 : કેમ કહ્યું ? એ અને અર્થમાં અપક્ષ હોવા છતાં પણ ભૂતકાળ' વિર નિવસિ ત્રઃ-મૈત્ર લાંબુ જીવે છે. અહીં આશીર્વાદ નથી માં ક્ષા ના પ્રત્યય લાગે છે, ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ • 1 0 zinડ દિર વિટT | ખરેખર ! સુતા એવા મેં | * કોઈ પ્રશ્ન કરે કે તારા વડે કલિંગમાં બ્રાહ્મણ હણાયે વિલાપ કર્યો હોય. (અહીં ઉંધમાં થયેલ રૂદનનું સ્મ-1-તે કર્તા કહે કે હું ગયો જ નથી. (જુઠું બોલવું)રણ તને નથી) લઘુપ્રક્રિયા ટીપણ- ૨૨૮ Page #29 -------------------------------------------------------------------------- ________________ क्यात्, क्यासू भी.पु. भूया. १४ અભિનવ લધુપ્રક્રિયા .शषति :- (१२) आशी:...3/3/13 भाशा नात्र ५३५ मने पचनना प्रत्ययो વાંદ સૂચક પ્રત્યે ત્રણે પુરૂષ-વચન ५२पी આત્મપદી પરમૈપદી ता तारौ तारस् ता तारी तारम् तासि तास्था! तास्थ तासे तासाथे तावे क्यास्ताम् क्यासुसू तास्मि तास्वम् तारमम् ताहे तास्वहे तास्महे क्यास्तम् क्यास्त [४७१] क्यासम् क्यास्व क्यास्म આભનેપદી [५८२] सीष्ट सीयास्ताम् सीरन् (३२) स्ताद्यशितोऽत्रोणादेरिद ४/४/31 सीष्ठासू सीथास्थाम् सीध्वम् *सूत्र५५० :- स्-तू-आदि-अशितः अत्र उणादेः इट् सीय सीवहि सीमहि * वृति:- धातोः परस्य सादेस्तादेवाऽशित आदि रिट् 0 भूना ३पानी सावनिहा: स्यात् , न तु त्र प्रत्यये उणादिषु च । भविता श्वः पूजानांध :- भू धातुने मा प्रत्ययो सीधा सागरी. सवः । भविनागणे, भवितारः भवितासि, भवितास्थः, भवि કોઈ ફેરફાર થશે નહીં. પ્રત્યયમાં મુકેલો “ કાર ગુણ तास्था भवितारिम, भवेताश्वः, भवितास्मः । निषध भाटे छे. तथा भू+क्यात् = भूयात् मान रीते जवृत्यर्थ :- घातुने बागेला सारा નવે રૂપે સમજવા. त्रा अशित् प्रत्ययानी माहिमा इद (इ) यायले. मे.. म. 4. પણ “a” પ્રત્યય તથા ઉણાદિ પ્રત્યયોને છોડીને. श्री.पु. भूयात् भूयास्ताम् भूयासुः 10 भविता श्वः पूजे त्सवः सावतीनन उत्सवयशे भूयास्तम् भूयास्त અહીં મૂ ધાતુને ન કરાદ એવો તા પ્રત્યય લાગે છે ५. पु. भूयासम् भूयास्व भूयास्म | मारे भू+इ+ता यधने भविता मन्यु. [५८१] भविशेष :- 0 विशेष:-0नध:-त् ११२ नेयु - १ राहि माटे गुमे। सूत्र : 33 (31) अनद्यतने श्वस्तनी ५/3/५ 0 त्रनुभायु ? +वृत्ति:- अनद्यतनेभविष्यदर्थाद् धातोः श्वस्तनी स्थात् ।। शस+त्र-शस्त्र (नी दाव् शस्। त्रट ५/२/८८) - श्वस्तनी ३/३/१४ 01 यु ? परस्मैपदिन:- ता, तारो, तारस् । तासि तास्थर तास्था । वद+सम्वत्सः * तास्मि, तास्वर , तास्मस् 10 શ્વસ્વનીના રૂપની સાધનિક आत्मने दिनः ता, तारो, तारस् , तासे, तासाथे, ताश्वे । | नांव :- ६२६ ३५नी पूर्व इ सागाने साधी प्रत्यय लागे. ताहे, तास्वहे, तास्महे । भविता श्री ५ मे.व. (1) अनद्यतने बस्तनी था भ+ता 卐वृत्त्यथ :-0 अनद्यतन मारण्य मथमा (२) स्ताद्यशितो...४/४/३२ या भ + इ + ता घातुने श्वस्तनी (3/3/१४)ना प्रत्ययो साग ७. | (3) नामिनो गुणा ४/३/१ या भो + इ + ता (अनद्यतन - मावती हासन भण) ४) ओदौतावावया भ + इ + ता-(2-1-1-1) ॐ विशेष :- 0 व्यामिश्रे - वियती भने 2.4. हि.प. प. प. વસ્તુની અથવા આવતા ૨૪ કલાક અને તેની પછીને | | श्री.पु. भविता भवितारौ भवितारः દિવસ બંને સાથે હોય તે વસ્તુની ન થાય. भनितासि भवितास्थः भवितास्थ * न विद्यते अद्यतनो यत्र इति अनद्यतन | ५.५. भवेतास्मि भवितास्वः । भवितास्मः -शेषवृत्ति:- (१3) श्वस्तनी...3/3/१४ श्वस्तनी [५८3] ०० ० . ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ०. ०० ०००.. * अनद्यतन - भप्राश - उत्तराध - पृ. ४८७ ।* Bell सुत्र: ५६४ भावावद्यः...सः [४७०] | भी. Page #30 -------------------------------------------------------------------------- ________________ चायः ५२ौपहिनः (33) भविष्यन्ती ५/3/४ वत मानाना प्रत्ययो सागेछ. - पुरा भवति-पहेला छ ★वृति - सामान्यतो भविष्यदर्थाद् धाते। भविष्यन्ती | () यावद् भवति - arti सुधा छ (4) स्यात् । |★ अनुवृति :- भविष्यन्ती ५/३/४ . भविष्यन्ती ३/३/१५ भविशेष :- 0 * पुरा ४.६ अघतन भी परस्मैपदिनः स्थति, स्यतस् , स्यन्ति । स्यसि, स्यथा, [सने यावत सध्द भाथ मां बत' छ. स्यथ । स्यामि,स्यावसू ,स्यामस् । आत्मनेपदिनः स्यते, स्येते, शेषवृत्ति :- (१५) कदा-कोः नवा ५/3/८ स्यन्ते । स्वसे, स्येथे, स्यध्वे । स्ये, स्यावहे, स्यामहे ।। कदा भने कर्हि शहोनां सम भविष्यणना इडागमे । भविष्यति, भविष्यतः भविष्यन्ति-इत्यादि । । मयमा धातुने पतमानाना प्रत्ययो विस्था५. कदा 卐वृत्यर्थ:- सामान्य रीत धातुमाने भविष्य | भवति-पारे यनार के लिये कदा भग्यिति ध्यारे 40. गणना अमा भविष्यन्तीना प्रत्यय लागे. (भावि सन रीत कहिं भवति भविष्यति ध्यारे थनार छ। भाटभविष्य परा) :- भविष्यति-ते यशे. यशे. [४७३] 卐विशेष :- 0 २५८ [५८५] .शेषवृत्ति :- (१४) भविष्यन्ती...3/3/१५ (३५) माड्-यद्यतनी ५/४/3८. ભવિષ્યન્તીના ત્રણે પુરુષ અને વચનના પ્રત્ય *सुत्रथ० :- माङि अद्यतनी પરમૈપદી આભને પદી *कृति:- माङ्युपपदे धातोरद्यतनी स्यात् । सर्वविभस्यति स्यतस् स्यन्ति स्यते स्येते स्यन्ते | क्त्यपवादः माड्. योगेऽडागमाभावः । मा भूत् । स्यसि स्यथर। स्यथ स्यसे स्येथे स्यध्वे 卐वृत्य -: माड्. (मा भव्य चादयोऽसत्वे स्यामि स्यावस्। स्यामस्। स्ये स्यावहें स्यामहे | 1/1/31) नो योग काय ते पातुने मघतनाना प्रत्ययो भूपातुना भविष्य-तीन ३५॥: खाणे. मा सुत्रस' वितिना सा छे. मा (1) भविष्यति त्री पु. मे.१. (१) भविष्यन्ती ५/3/४५0 અવયવના યોગે પ્રર્ આગમ થતું નથી. भू+स्यति (२) स्ताद्यशितो...४/४/०८ या भू+इ+स्यति मा भूत् = नहाय. - मघतनी त्री.पु. मे.व. ना दि (3) नामिनो गुणो ..४/3/12ी भो+इ+स्यति (४) ओदौ- પ્રત્યયય લાગે છે तोवाव् १/२/२४ थी भव+इ+स्थति (५) नाम्यन्तस्था... 卐 विशेष :- 0 (1) भू + दि (२) सिज२/३/१५-भविष्यति मा शत रे ३॥ साधा श14. द्यतन्याम् 3/४/१३ या भू+ सिच + दि (3) पिबतिदा त्रीy. भविष्यति भविष्यत: भविष्यन्ति भा.पु. भविष्यसि भविष्यथः ...चेट् ४/3/६६ था सिच् सो५ यता भू + दि = भविष्यथ ५५ भविष्यामि भविष्यावः भविष्यामः भूतू ययु. 0 સામાન્યથી એટલું જ યાદ રાખવું કે વર્તમાનાના [५८9] प्रत्यय पू स्य सागता भविष्य-ताना प्रत्ययो याय. (38) सरमे ह्यस्तनी च ५/४/४० [५८४] *वृत्ति:- सस्मे माड्-युपपदे ह्यस्तनी अद्यतनी च स्यात् । (३४) पुरायावतार्वर्तमाना ५/3/७ मा स्म भवत् । मा स्म भूत् ।। वृत्यर्थ :- स्म सलिन माड्. (मा) ना ★सुत्रथ० :- पुरा - यावतोः वत'माना એગમાં હ્યસ્તની, અદ્યતનીના પ્રત્યય લાગે. * वृति:- अनयोरुपपदयोभविष्यदर्थाद् धातोर्वत माना मा स्म भवत् । मा स्म भूत् = नहुय. स्यात् । पुरा भवति । यावद् भवति । भविष्यतीत्यर्थ: . कदाकटोन वा । कदा भवति । कदा भविष्यति ।।*मनुत:- माङि अद्यतनी ५'४/38 कर्हि भवति । कहि भविष्यति । भविशेष :-0 भू + दिव् (वस्ती ) प्रवृत्यर्थ :-धातुनी साथे 'पुरा' भने 'यावत्' __ . .... . . . . . . . . . . . . . . . शहने। सं५ लाय तो भविष्यण मय'भा ५९] | * पुरा...मध्यमति सक्यूरि- २, ५. २१० Page #31 -------------------------------------------------------------------------- ________________ ૧ અભિનવ લધુપ્રક્રિયા *+વ્ + વિવું (ત''નમ્યઃ રાજ્ ) મયૂ + અ + ત્ | ધાતુ સમ્બન્ધ હોતે છતે તહિત પ્રત્યયા કાલભૈદે સિદ્ધ (નામને રોજ, વીતાવાવું ) સૂત્ર મુજબ−મામ મવત્ | થાય છે. *' જેમકે : -ોામાન્ મવિતા-ગાયવાળા ચરશે. [૬૭] (૩૭) ગતિ નૃત્યથે મવિષ્યન્તી ૫/૨/૯ * સૂત્રપૃથા :- અર્થાત્ સ્મૃતિ-પ્રયે મવિષ્યન્તી * વૃત્તિ ઃ- નૃત્યયે" ધાતાનુવરે મૂતાનતનાથે વિ. यन्ती स्यात् । न तु यद्योगे । स्मरति साधा | सिद्धाद्रौ तपस्विनो भविष्यामः । यद्योगेतु स्मरसि यत् तत्र तपस्विनोऽभवाम મૈં નૃત્ય :- મૃત્યય ક ધાતુના યોગ હોય ત્યારે અનદ્યતન ભૂતકાળ અથમાં ધાતુને વિષ્યન્તી ના પ્રત્યયા થાય છે. પણ વ્ના યોગ ન હેાયા. 0 મત સાવે ! સિદ્ધાન્રોતસ્વિના મંત્રિધામઃ-હું સાધુ ! તમને યાદ છે સિદ્ધગિરિમાં આપણે તપસ્તી હતા. (અહી Æનાં યોગમાં ભૂતરાળમાં તપસ્વી હતા તે વાત છે.) અનુદાતે - અનદ્યતને હસ્તની ૫/૨/૭થી અનદ્યતને મૈં વિશેષ :- 0 થવું તું વજ્ર'ન કૅમ યુ* ? ર િયત્ તત્ર તર્વાસ્થનાડમામ-અહીં થય્ યાગ છે, તેથી ભવિષ્યન્તીને બદલે ઘસ્તની પ. પુ. બ. વ. તે પ્રત્યય લાગ્યા. 0 મૃત્ય’ક પ્રયોગ :– * સ્મૃતિ, મિજ્ઞાનાતિ, યુથસે, चेतयसे, अध्येष, अवगच्छसि [૬૮] (૩૮) ધાતે: સમ્બન્ધે થયા: ૫/૪/૪૧ * શ્રૃતિ :- પાતર્ધાનાં ધરોવળ વિરોળમાવે ત અયથારાજમવિ પ્રત્યયા: સાધયઃ સ્યુ: । વિશ્વદચડય પુત્રૉ માતા। भात्रि कृत्यमासित् । ધ નૃત્ય - ધાતુના અથ'ના સબ ંધ જોતાં વિશેષણ-વિશેષ્ય ભાવ હોય ત્યારે પ્રયયાદા (જે કાળમાં પ્રત્યયા બતાવ્યા નથી તે કાળમાં) પણ પ્રત્યયા સિદ્ધ થાય છે. 0 1 વિશ્વદમ્બ્રાડથ પુત્રઃ માંત્રતા – આના પુત્ર વિશ્વને જોનારે થશે. મૈં વિશેષ :- 0 વિશ્વદલ્લા :- વિશ્વ દર્થાત · વિશ્વદ+વનિવું = વિશ્વધન નું પ્રથમા એ વ.વિશ્વદલ્લા 0 પ્રત્યયા: બહુવચનથી અધાતુ અધિકાર વિહિત છતાં | .. . . .. 。 ૭. . સ્મૃત્ય'♦ – મધ્યમવૃત્તિ અવસૂરિ-૨, ૧૯૨ - . . . ૭. રાખવુ તેના :-* 2(૧૬) ૩: નિપૂ ૫/૧/૧૬૬ દશ ધાતુને ભૂતકાળમાં ધ્વનિપ્ લાગેછે. (તેને ઉપરોક્ત વિશ્વદા ઉદાહરણમાં ભવિષ્યકાળમાં સમજવું) [૪૭૪] (૧૭) ચલ તિ 'શર્મન’ આર્િ: ૫/૩/૧ નમી વગેરે શબ્દને ભવિષ્યકાળમાં ન, નિર્ પ્રત્યયેા થયેલા છે. માવિ (ામ થઇ ગયું. તમે ત્યારે આવે તો નામ હતું) નૃત્યામાંસીસ્--થનારૂ કામ હતું—અહીં ભવિષ્યત્ અય માં લાગેલ ગેર્ પ્રત્યય ભૂતકાળમાં સમજવા-કેમકે વાયમાં મીત્ પદ ભૂતકાળનું છે. હવે જો માત્ર શબ્દ અને આત્ વચ્ચે વિશેષણ -વિશેષ્ય ભાવ ધટાવવે। હોય તે ધાતા: સમ્બન્ધે સૂત્રથા માત્રિ શબ્દમાં લાગેલ બિન્ ને ભૂતકાળમાં લાગેલા સમજવા. [૪૭૫] [૬૯] (૩૯) પ્રયે નત્રા સામાન્યથ= ૫/૪૪૩ * સૂત્રપૃથ :- પ્ર-યે નવા સામાન્ય अर्थस्य भार्थानां च समुच्चये गम्ये सामान्यार्थस्य * વૃતિ ધાતેઃ સંબંધતિ ધાને વૌ હિચી - સભ્યમૌ સર્ युष्मदि वा स्याताम् । व्रीहीन् वा लुनीहि पुनीहि इत्येवं યતે થપત વા । વહે વત જીનાલીયેયં યતતે યસ્યતે વા। સૂત્રમયી વ-ક્ષેત્રમવીતે પક્ષે સૂત્રમધીતે-ઘેવમથીતે । यथाविधि धातोः सम्बन्धे सति भृशाभीक्ष्ण्येऽप्येवम् । लुनीहि लुनीही येवायं लुनाति । अधीष्वाधीष्वेत्येवमयमधीते રૂસ્થાનિ। જણાતો હોય ત્યારે સામાન્ય અન્ય વાળા ધાતુનો સ ંબંધમાં H નૃત્ય :- અનેક ધાત્વર્થાના સમુચ્ચય ધાતુથી પર (પરૌપદ એ.વ.) નંદ અને આત્મને એ.વ માં સ, ઉપર મૈપૂ .વ. ) તે અને આત્મને બ વ. માં પ્રત્યયેા વિકલ્પે લાગેછે. તથા તે પ્રત્યયેા યુધ્મર્ વિકલ્પે લાગે છે. ध्वम् માં પડ્યું 0 ↑ :- પ્રીદિન વા लुनीहि - पुनीहि इत्येवं यतते થવતે વા | ચાખા તું વાવેછે, તું લણેછે, તું સાફ કરેછે એ રીતે યત્ન કરે. અથવા કરાય છે. પક્ષે’” વતિ જીનાતિ...તે વાવેછે, તે ક્ષણેછે, તે સાફ કરે. એ રીતે * 1પ્રત્યયા :– બૃત્તિ ભા. ૧, પૃ. ૩૯૬ * 2શેષવૃત્તિ ઃવૈમપ્રકાશ ઉત્તરાધ, પૃ. ૪૯૩ Page #32 -------------------------------------------------------------------------- ________________ વાદય: પરૌપદિનઃ યત્ન કરે છે અથવા કરાય છે“વશે” વપતિ સુનાતિ .. - ક વૃત્યય :- સપ્તમી અર્થના નિમિત્ત એવા તે વાવે છે, તે લણે છે, તે સાફ કરે છે. એ રીતે યત્નહેતુ ફળ વગેરે સામગ્રી હોતે છતે ક્યારેક વિગુણપણથી Cી છે અથવા કરાય છે. | ક્રિયા ન થયે તે સપ્તમીના અર્થમાં ક્રિયાતિપત્તિ '0 4 :- સૂત્રમધષ્ય.. :- તું સૂત્ર ભણે છે. નિયુક્તિ થાય છે (ક્રિયાનું અતિપત્તન એટલોક ક્રિયાને અભાવ ભણે છે, ભાષ્યને ભણે, એ રીતે ભણે છે અથવા ભણય - એટલેકે કોઈ કારણથી ક્રિયા થઈ નથી અથવા થવાની છે. “પણે” તે સૂત્રને ભણે છે, નિયુક્તિને ભણે છે, નથી એમ જણાય ત્યારે ધાતુથી સાતમીના અર્થમાં ભાષ્યને ભણે છે – એ રીતે ભણે છે અથવા ભણાય છે. | ક્રિયાતિપત્તિના પ્રત્યય થાય છે.) * અનુવૃતિ :- મુશામીકળે હિ...... તમ|િ0 સુષ્ટિન્વેત... સુષ્ટિ થઈ હેતલે સુકાળ થાત. ૫/૪/૪૨ થી હિં–ા...યુતિ * વિશેષ :- 0 ક્રિયા + અતિપત્તિ ક વિશેષ :- 0 સામાન્ય :- એક સ્વરૂપ ક્રિયાને વિનાશ – એક બીજી પર આધાર રાખનાર અર્થવાળા, દરેક કાળ, દરેક વિભક્તિ, દરેક વચનમાં બે ક્રિયાઓ થઈ હોય ત્યાં કઈ કારણથી બન્ને ક્રિયાઓ આ સૂત્ર ભાગે. ન બને ત્યાં ભૂત કે ભવિષ્યકાળ અર્થમાં આ પ્રત્ય 90 સમુચ્ચય :- એક ધાતુને જે અર્થ થતો હોય તે વપરાય છે. અને તેવા બીજા ધાતુઓને સમુચ્ચય કહેવાય. જેમકે | | રોષવરિ :- (૧૯) ક્રિયાતિપત્તિ ...૩/૩/૧૬ વા, નાદિ, પુનીટિ લેવં ચત તે - વાવ, કાપ સફિ| કિયા થતી અટકી જતી જણાય તેના સૂચક પ્રય કરવામાં પ્રયત્ન કરે – તે અહીં વા વગેરેને સમુચ્ચય! ત્રણે વચન- પુરૂષ કહેવાય. - અહીં ય ક્રિયાપદ ત્રણેમાં ઘટેછે. પરમૈ પડી આમનેપદી શેષવૃત્તિ – (૧૮) મરામwથે સ્વિી યથા–| અત્ ચતમ ન્ રાત તામ્ સ્ત विधि त्व-ध्वमौ च तशुष्मदि ५/४/४२ डिपार्नु मा. | स्यस् स्यतम् पत स्यथास् स्येथाम् स्यध्वम् ધિય કે ક્રિયા વારંવાર કરાતી હોય ત્યાં ધાતુને તમામ स्यम् स्याव स्याम स्ये स्यावहि स्यामहि કાળમાં અને તમામ વિભક્તિ વચનોને બદલે દિ અને મ્ ના રૂપની સાધનિકા સ્ત્ર પ્રત્યે લાગે છે - સંબંધિત કાળ-વચનને અનુ- | | 0 વમવિષ્યન ત્રી.પુ. એ.વ. પ્રવેગ હે યત. 0 સુનાહિ સુનિટિ - એ પ્રમાણે લાગે છે | (1) ક ર્થે...૫/૪/૯ થી મ્ + અન્ત 0 મળે અવિવ – એ પ્રમાણે ભણે છે. (તે છે (૨) તાશિ ...૪૪/૩૨ થી મેં + સ્ + રાત તું ભણે છે. હું ભણું છું એવા બધા અર્થો નીકળે (૩) નામને જી...૪/૩/૧ -- મે + + 7 [૪૯] [૪૬]] (૪) મેલીૌવાન્ – મન્ + ડું + સત (૪૦) સતસ્થર્યો ત્રિશાતિપત્તૌ શિયારિત્તિ પાટ | | (૫) કરાતોરારિ...૪/૪/૨૯ - અમર્ + ચતુ * સુત્રપૃથo :- સમી મ ચિત્તિવત્ત ક્રિયાવિત્તિ | આજ રીતે બધા રૂપે સધાશે વૃતિ:- સત્તસ્થા માં નીમિત્ત દેતુFારિણામથી | ૫ એ.વ. દિ.વ. બ.વ. कृतश्चिद् वैगुण्यात् क्रियानभिनिवृतौ सत्यामेष्यदर्थाद धातोः अभविष्यत् अभविष्यताम् अभविष्यन् સ્થળે ક્રિતિતિ: રાત્રી अभविष्यः अभविष्यतम् अभविष्यत क्रियातिपक्तिः ३/३/१६ ५. अभविष्यम् अभविष्याव अभविष्याम ઘરૌવનઃ પાન, થતાન, ચન્ થર્, ચતમ્, શતા | નોંધ :- ધાતુના દશ કાળના રૂપે અહી પુરા થાય છે -જે ધાતુ રૂપાવલિમાં પણ આપેલ છે. – આજ રીતે માનવજીવન: ચત, તામ્, ચત | થથાત્, કામ, | | બધી ધાતુઓના રૂપ રૂપાવલિમાં હેવાથી – અહીં હવે માત્ર સંબંધિત રૂપની સાધનિકાજ દર્શાવેલ છે. એવમ્ / હૈ, વદિ, ચમ િ सुवृष्टिश्चेदभविष्यत् सुमिसमभविष्यत् । अभविष्यताम्... (૪૭૭] [૬૯] Page #33 -------------------------------------------------------------------------- ________________ भय આપવું જેવું १८ અભિનવ લઘુપ્રક્રિયા (४१) श्रौतिकृवुधिवुपाध्राध्मास्थाम्नादाम्दृश्यार्तिशदसदः | धातु ગણુ કમ श्रुकृधिपिबजिधधमतिष्ठमनयच्छपश्यछ शीय सीदम् । ष्ठां-गति निवृतौ १.वाल 5 ४/२/100 म्नां-अभ्यासे અભ્યાસ કરવો ૧-ળ્યાદિ છે वृति :- श्रोत्यादीनां त्रयोदशानां शिति श्र प्रभृतय दाम्-दाने 1-4IE 7 दृश -प्रेक्षणे स्त्रयोदशादेशाः स्युः । १.वा8491 ऋ-प्रापणे पिबति, पिवतः, पिबन्ति १ । पिबेत् , पिबेताम् , पिबेयुः । મેળવવું 1-4626 शनल-शातने पिबेः, पिबेतम् , पिबेत । पिबेयम् , पिषेव, पिबेम २ । છોલવું 1वाह 967 पिबतु । पिबतात् , पिबताम् , पिबन्तु । पित्र । पिबतात् , षद्लू-विशरण गत्यव. स.g-tg1-1996 पां-पाने साधन पिबतम् , पिबत ३ । अपिबत् , अपिबताम् , अपिबन् ४ । पिबैतिदेति सिलोपे अपातू , अपाताम् । (1) क्त भाना :- पा+तिव् - (भूनी म०४ ) वृत्यर्थ :- शित् प्रत्ययो मायाखाय त्यारे | (१)श्रौतिकृयु सीदम् ४/२/१०८ था पिब+ति (२) पिब+शन श्रु (श्रौति) ना शु, कृवू नो कृ, घिव ने घि, पा न | (अ)+ति (3) अत: या असो५ पि+ अ + ति पिब् , घ्रा ने जिध्र, ध्मा ने धम् , स्था ना तिष्ठ, म्ना | (४) पिबति - श्री. पु. से प. नो मन् , दा ना यच्छू, दृश् । पश्य, ऋनो ऋच्छू | (2) सप्तमी :- पिबेत् - त्री. ५. स. १. पा+यात् शद ने शीय् भने सद् न। सीद् माहेश थायछे. (1) श्रौतिकृवु ४/२/10/या दियात् (3) पिक+शव 0 धातु : पां-पाने-पीj (n: -भ्वादि ५२२ौ. | (अ)+यात् (४) यः सप्तम्याः ४/२/१२२या पिब+इतू भ -2) ना ३५० मा भूत्र मतगत सभावाया (3) ५यमी :- पिबतु - श्री पु. मे. पु. 01:वत माना :- पिबति - ते पाये छे. (4) स्वरतनी - अपिबत्* - श्री ५. ने.प. पा+दिव् 2: सप्तमी :- पिबेत् - तेरी पाने (1)=(१) पिन + शव+1 (२) अधातो:या अ-अपिबत् 3: ५यभी:- पिबतु - ते पाये 4: बस्तनी :- अपिबत् - ते पाधु (5) अधतनी :- अपान् श्री.Y. मे.व. पा+दि (१) આ રીતે મેં ની જેવા બધાં રૂપ થશે. सिजद्यतन्थाम् 3/४/५30 पा+सिचूहा (२) पिगैतिदा... ४/385 पा+ (मिच् सा५ (3) अधातो .. ४/४/२४ *मनुवृत्ति :- अतः शित्युत् ४/२/८८ थी शिति | अ+पा+l (शित् नया मारे पि माहेश न याय. विशेष :-0 • यङ् प्रत्ययन सो५ यो| 0 अपाताम :- श्री.हि.प. पा + ताम् હોય ત્યાં આ આદેશ થતા નથી, માટે અને કદ ને [५८२] तिब् प्रत्यय तथा कृधि,दा,दृश से अनुमघयुतबीयाछे. (४२) सिविदो ऽ भुवः ४/२/१२ 0यातु।:ધાતુ અર્થ ગણુ ક્રમ *सुत्र20 :- सिज् - विदः अभुवः श्रुद-श्रवणे साल ५-२वार 1296 *वृत्ति :- अभुवः सिच्प्रत्ययान्ताद् विदश्च धातोः कृवुट्-हिंसाकरणे हिंसा ४२वी ५-२वाह | परस्थानः पुस् स्यात् 1310 प्रवृत्यर्थ :- भ प्रत्यय सिवाय सिचू प्रत्यय धिवुर-गतो गति ४१ ५-स्वा 1311 पां-पाने १-बालि व पा 2 तथा विद् धातु। ५२ अन् नो पुस् (उस्) આદેશ થાય છે. ध्रां गन्धोपादने सुध 3 मां-शब्दादि धम 1-वाह 4 ★ अनुभूति :- वा द्विषातः अनः पुस् ४/२/1 संयोगयोः . . . . . . . . . . . . . . . . ० ० ० ० ० ० ० ० ० . ०० .० ० . . • तिवा शवानुबन्धेन...यड्-लुपि न्याय सह, न्याय : *स्थरतनी मद्यतनामा पहेवा द्यावे ३५ तैयार या मा ૧૮, પૃ ૧૮ | | ન મુકાય-છતાં અહીં બુકવાળાને આશ્રીને પહેલેથી – કર્યો. ૧-ગ્વાદિ थी अनः पुस् Page #34 -------------------------------------------------------------------------- ________________ वाय: ५२ौपहिनः विशेष :- 0 अभुवः म यु ? अपा: - मा.पु. म.व. - पा +सि (1) पा+मिच जीपु.म.व. भू धातुभां अभूवन ३५ याय. +सि (२) पा + मि (3) अ + पा +२ 0 पिद् - यस्तनी श्री.पु. 1.4 - अविदुः अडीमा ते माना ३५॥ साधना विद् + अन् । विद् + पुर। थयोछे. [५८४] [५८3] (४४) हुस्वः ४/१/3 (४७) इडेत्पुसि चातो लुकू ४/3/४४ *वृति :- दित्वे सति पूर्वस्य हम्वः स्यात् *सुत्रथ0 :- इट-एत्-पुसि च आत: लुक् 卐वृत्यर्थ :- दिव या पछी ५ मा ★त्ति :- विङत्यशिति स्वरे इटि एति पुसि च परे मावा हीच नाव २२२ थाय (BEL. जुन्या आदरस्थ धातोरन्तस्य लुक् स्यात् । अपुः सूत्र : ४६ म) - अपाः, अपातम् , अपात । अपाम , अपाव, अपाम । अनुकृति :-द्विर्धातु पराक्षा...४/१/१ या द्विर्भार, 卐वृत्यर्थ:- मशित् (एताः शितः 3/3/ | पुर्वस्यास्वे स्वरे व्याः इयुका ४/५/७ था पूर्वस्य १० सिवायना) वा स्वाति कित् , ङित् प्रत्ययो मन 卐 विष :- 0 २५४ इट् , एत् मने पुस्! प्रत्ययो माया होय त्यारे आ रान्त धातुना आ नो सा५ यायचे. हात. अपुः - [५८47 त्री.. . - भद्यतनी पा + अन् = पा + पुर। (४५) आतो णव औः ४/२/१२० = अ + पा + उस्! या सूत्रया आ ५ यतां अ |* सूत्रथ0 :- आतः णवः औः + पू + उ = अपुः = तमास पाधु ★ वृत्ति :- आतः परस्य णव औः स्यात् मनुति:- दीय दीङः क्ङिति स्वरे ४/3/03 या जवृत्त्यर्थ :- धातुना आ थी ५२ ण विति स्वरे प्रत्ययना (परोक्षाना) औ थाय छे. 0 पा धातु+गा प्रत्यय पापा-दित्व च्या मा मा भूत्रथी + विश५ :- 0 २२ मशित् किंत् पपुः | औ-पापा+औ हाः ४/१/3८५ पपौ ५शे (शुमे। (५२क्षिात्री '. पव.) पा + उस्! सूत्र : ४६) 0 इट :- पपिथ (५२२क्षा की पु. स.व.) पपा + इ न विशेष :-0 आम यु ? + थव् = पप् + इथ = पपिथ | 0 बभूव - पराक्षा त्री.पु. मे.व. भही भूभां ऊ छे मारे 0 अशित् म थु | णव ने। औ न थाय. या + अन्ति = यान्ति -तेमाबजयछे. सही माना [५ ] (रित् ) न प्रत्यय छे. (४६) इन्ध्यस योगान् परोक्षा किद्वान ४/3/२१ 0१२ । भयु: ग्ल यते - ग्ला + य + ते - २१२ नथा. ★ सुत्रथ0 :- इन्धि-असंयोगात्। परीक्षा कित्। वत्। 0 * अपुः मद्यतनी श्री. म.प. साधनि *वृति:- इन्वेग्संयोगान्ताच्च परा अवित्परीक्षा किद्वत | स्यदिति कित्वादिडेत्पुसीत्यलुक् । पपौ, पपतुः पपुः । (1) पा + अन् (२) सिजद्यतन्याम् 3/४/५३ - पा+ 卐वृत्यर्थ :- इन्धू अने (मन्ते सयोग सिच + अन् (3) सिविदो...४/२/८२ पा + सिच | परना) असंयोगात् धातुया ५२ हेक्षा अवित्त परीक्षाना + पुस्४ फिौति...चेट ४/३/१६ पा + पुस्। (५) | प्रत्ययो कि नवा याय छ. कित्यवायी इडेत्पुसिचातोलुक अधात ४/४/२८ अ + पा + उ (6) इडेत्पुसि ४/३/८४ सूत्र बासी सत्य आना थाय. .../3/८४ अ + प् + उस्! (७) अपुः शेषवृत्ति :- अद्यतनी भी पा धातना अन्य पो * मनुपात:- शिर अवित्। ४/3/२० थी अवित नी साधान: 卐वशेष :-0 अति मथु? ० ० ० वित् प्रत्यय डायता कित् वत् यता नथी हात निनयिथ ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० * साधनि।:- जियारत्न सभुश्यय - नी + थal = निनी + था = निने + इ +था Page #35 -------------------------------------------------------------------------- ________________ २० ધાતુ = निनयिथ (किंतू न थतां गुश था सहयो) 0 पा परीक्षाना ३यो :01 पपौ - श्री. पु... पा + व् (१) द्विर्धातु परोक्षा ४/१/१ था पाना + व् (२) ह्रस्वः ४/१/३५ था पपा + णवू (3) आतो णव औ: ४/२/१२० - पपा + ओ (४) ऐदौत् सन्ध्य. १/१/१२ - पपौ - 02 :- पपतुः श्री. पु. हि. . - पा + अतुस् (1) पपा + अतुस् - ३५२ ४५ (२) इन्य संयोगात् ४/३/२१ कित्-वत्, इडेत्पुसि ४ / ३ / ७४ पपू+अतुस् (3) सोरुः, रः पदान्ते थी पपतु: 0 पपुः पा + उसू उपर भुन्म. [५८७] (४७) सृजिदृशिस्कृस्वरात्वज् नित्यानिटस्थवः ४/४/७८ ★ सुत्रपृथ० :- सृजि - दृशि - स्क्रू - स्वर अत्वतः तृजू - नित्य - अनिट: थवः ★ वृत :- सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृजि नित्यानिटा विहितस्य व आदिरिङ् वा स्यात् । पपाथ, पपिथ, पपथुः पप पपपप पविम । મૈં વૃત્ત્વ :- सृजू, दृशू, स्कृ धातुयोने तथा मेने तुच् प्रत्यय लागता नित्य इट् नथी बागतो ( अनिट् ) मेवा स्वरांत तथा मां अछे वा अनिट् धातुयोवीथ पूर्वे विहस्ये इट् थाय छे. नेमहे :नाथ पक्षे पथ-तें पीधु तु पा + थव् - जी. पु. मेव (खो विशेषमां - साधनिमा ) અભિનવ વધુપ્રક્રિયા या :- यया+थव्ययाथ दिइ लागे तो ययिथ = तुं गया. 0 पा पक्षानी साधनिष्ठा : 4 : पपाथ पक्षे पपिथ श्री ५ मे.व. o ०० ० ० ० ०००... * स्वरान्त... मध्यभवृत्ति अवरिला. २ - ५. १४७. (1) पा + थव (२) द्विर्षातु परोक्षा ४ / १/१ पापा + था (3) हस्व : ४/१/३८ पपा + थ (४) सृजिदृशि ...थ ४/४/७८ या विदये इटू લાગે તે ન લાગે तो पपाथ ३५ थाय. - आगे तो इडेत्पुसि ४/४/७८ थी आप प् + इ + थ थतां पपिथ जनशे. 6:- पप श्री. पु. ५.१ - पा + अ, पापा + अ, पपा + अ, पपू + अ 8 :- पवित्र :- पा + व पपा + व पपा + इ + व बगेरे (4) पक्षाना ३५ छे. ५.५. जे.व. पापा+व, पपिव [५८८] (४०) गापास्थासादामाहाक: ४/३/८९ ★ अनुवृति :- स्ताद्यशितोऽत्रोणा हेरिट् ४/४/३२ थी मनुवृति :- संयेोगादे: वा आशिषि ए: ४ / ३ /७५ इटू, वृतः नवानाशी.... च ४/४/३२ थी नवा थी आशिषि ए पप् + इव ★वृति::- एषां विइत्याशिष्येः स्यात् । पेयात्, पेस्याताम्, पेयासुः । पेया, पेयास्तम्, पेयास्त । पेयासम्, पेयास्म । पेयास्व, 5 મૃત્ય :- गा, पा, स्था, सा, दा, मा, हा धातुने आशी: विभक्तिना कित्, ङित् प्रत्ययो ग्या होय त्यारे आनो ए थाय छे. (क्यात वगेरे प्रत्ययाभां कू-भप्रयोगी छे भाटे कितु श्रवाथा आनो ए थशे. ) 0 (1) पा + स्यात् = पे+यात् = पेयात् त्री पु. व. मेन ते (2) पेयास्ताम्-त्री द्विव. वगेरेमा खान रीते आ नो ए थाय. विशेष :- 0 थव् हे यु 0 पथुः - पा + अथुस् छे. 0 *સ્વરાન્ત કહેવાથી રૂ ધાતુંનું ગ્રહણ થઈજ જાય छांने अक्षगद्ध युछे ते ऋतः ४/४/८० સત્રના પ્રતિષેધને બાધન (અટકાવવા) માટે છે. विशेष :- 0 पा धातु पहेला गणना सेवानो छे, डेम गा भने स्थातुं सादयय छे. 0 हा धातुभांक - इत् छे. तेथी यङ् लुनन्त भां आ नो ए न थाय. वणी ફરી હાવાથી હા ધાતુ परस्मैपट्टी थशे यइसुमन्तभां "जहायात् " ३५ थशे. OPEL FEEL SH by ? 0 उदाहरण : सृजुः- ससृज्+थव्=ससर्ज'+इ+थ=ससर्जिथ = ते] सन्नयु". | पा+सीष्ट आत्मनेपछी - श्री. पु. भे व. नु ं पासीष्ट ३५ थशे. 0 अन्य उदा५२५ : गा - गेयात् स्था - = - स्थेयात् Page #36 -------------------------------------------------------------------------- ________________ સ્વાદય: પરÊપનિઃ ગાવુ ૧-જ઼્યાદિ - 37 ૧-વાદિ – 2 0 ધાતુ પરિચય :(1) † – ગીત (ર) વાં – પાને – પીવું (૨) શું – શાવો - શાષણુ રવું (૩) સ્થા–તિનિવૃતૌ ઊભા રહેવુ (૪) ↑ – ય ક્ષય પામવુ ૪) વન-અન્ત-ક્રમા વિનાશ કરવા. ૪-દિવાદિ-1150 - આવવુ. ૧-બ્નાદિ − 7 (૫) ૐi — •વાને (૬) માં – માને માપ કરવું ર્--અાદિ-1073 (૭) એહાંક્યો – ત્યજવું ૩-અદાદિ-હ્વાદિ 1131 0 પેયાત્ વગેરે (૬) ઞાશિઃ વિભક્તિના રૂપાની સાધનિકામાં આ એકજ સૂત્ર મહત્ત્વ છે. આા ના જ્ યાય છે. [૯૯] (૪૯) CREત્રાનુવરતઃ ૪/૪/૫૬ * સૂત્રપૃથ :- વરાત્ અનુસ્વારેત: * વૃતિ :– વાવનુસ્વારેતે ધાતેસ્તાયશ્ચિત ફર્ન સ્થાત્ । પાતા, પાતારી, વાતાર: । પાતિ, વાસ્થતઃ, પાયન્તિ अपास्यत्, अपास्यताम्, अपास्यन् इत्यादिवत् । ત્રાં ન્યાવાવને નિવૃતિ સ્ | નિવ્રત ૨ | નિતુ | નિપ્રાત્ રૂ। અનિત્ ૪ । | | માંં નૃત્ય :- જે ધાતુ એક સ્વરવાળા હોય અને (ધાતુપાઠમાં) અનુસ્વાર ા વાળા હોય તેવા ધાતુએને મરાત્ એવા સ્ કારાદિ त् કારાદિ પ્રત્યયાની પૂર્વ" રર્ આગમ થતેા નથી, જેમકે :- (૮-સ્તની) વાતા પાતા - તે પીશે. ત્ ારાદિ પ્રત્યય છે. સ્તાદ્યશિતા ...૪/૪/૨ થી દૂની પ્રાપ્તિના આ સૂત્ર નિષેધ કરેછે. (૯–ભવિષ્યન્તિ) વા + ત = વાચતે તે પીશે. – स् કારાદિ પ્રત્યય છે. માટે ર્ ન થાય. (૧૦-ક્રિયાતિપત્તિ) T + ચત્ = અવાયત્ . .તા તેણે પીધુ હાત. ૧-વાદિ - 47 L ૧-જ્વાદિ – 5 ૧-બ્લાદિ - 44 – (આ રીતે સૂત્ર ૪૧, ૪૩, ૪૬ થી ૪૯ મળીને પા ધાતુના દરો કાળના રૂપો પૂરા થયા) = 5 વિશેષ :- 0 વાત્ કેમ કહ્યું ? અવધીત – તેણે વધ કર્યો. 0 1*અનુસ્વાર્ કેમ શું ? ત્રિ- • श्वयिता શેષરૃતિ :– 2*ધ્રાં ન્યાવાવને સુંધવું ગણુ-૧-બ્બાદિ પરૌં. ક્રમાંક-3 શ્રતિ... ૪/૨/૧૦૮ થી શ્રાના નિવ્ર માદેશ શિત કાળામાં થાય, ( ૧ - વત’માના ) નિતિ તે સંધે છે. ત્રા + રાજ્ (અ) - તિવ્ર ( મૈં ની જેમજ ) (૨ સપ્તમી ) નિત । - ધ્રા + ચાત, નિઘ્ર+રાજૂ (૪)+ યતું, ,નિત્ર++ગ+1 (ય: સતમ્યા: ૪/૨/૧૨૨થી યાની ફૅ) ( ૩ - પંચની ) પ્રિતુ પક્ષે નિવ્રતાન ત્રા+તુ =નિત્ર+રામ1 +31 વિકલ્પે (આશિવિ તુ-દ્દોસ્તાનનૂ ૪/૨/૧૧૯ ધા) નિવ્ર+રાવ્+તાત્ ( ૪ – ઘુસ્તની ) ત્રિવ્રત્ – તેણે મુક્યું. [000] (૫૦) પૂર્વે પ્રાણાાત્તાત્રા ૪/૩/૬૭ 5 વિશેષ :- 0 આ સત્રથી વિકલ્પે વિષ્ણુ ન લાગે તે ફ્રૂટ્ પશુ ન લાગે. 0 ધાતુ પરિચય :જો | (૧) ત્રે નાને પીવું – ધાવવું (૧) - શ્વાદિ 28 (૨) બ્રાં–વે પાને-સુ ધવું(૧)-વાદિ-પરમે 3 7 | (૩) સૂતક્ષણે--છેલવું (૪) દિવાદિ-પરમૈ (૪) એપ્-છેતે - છેવું (૪) દિવાદિ-પરૌં 1149 (૫) વેતંત્રનું અન્ત મળિ – વિનાશ કરવા (૪) દિવાદિ પરસ્ત્રે 1150 [૭૦] * અનુશ્રુતિ સ્વાયંશિતૉડમેળવેર્ ૪/૪/૩૨ થી નવૃક્ષ્ય: ૪/૪/૫૫ થી 7. ૨૧ * સુત્રપ્રુથ :- ટ્લે - ધ્રા – રા – છા - સ: વા * વૃત્તિ – મ્યઃ પદ્મ: વરસ્ય સિવ: સ્મરે જીવ્ વા સ્થાત્ | ચાત્ | પક્ષે સઃ | ધ નૃત્ય :- ટ્વે, (ષા), ધ્રા, રા, છા અને સા ધાતુને પરખૈપદમાં લાગેલ સિક્ પ્રત્યયને વિકલ્પે લેાપ થાયછે. અન્ ત્રા + વિ(૫) (સિર્ અદ્યતન્યામ્ યી) અદ્યતનીમાં સિર્ (વ્) લાગે. પ્રા+દ્ - સૂત્રથી વિષૅ લાપ થાયતા પ્રાત્ રૂપ થાય. લેપ ન થાયતો પ્રાણિક્ રૂપ થાય. (જુએ સૂત્રઃ ૫૩) *અનુવૃત્તિ થી સિપૂ વિષે રૂ વી ન ચેર્ ૪/૩/૬૬ : 1* * અનુસ્વાર—સેટ–અનિટ કારિકાનું પરિશિષ્ટ ખાસ જેવું. 2* ધાતુ પારાયણમ્ - પૃ. ૭ ધાતુ – ૩ Page #37 -------------------------------------------------------------------------- ________________ અભિનવ વધુપ્રક્રિયા (૫૧) : સિત્તેોિ : ૪/૩/૬પ બાર્સ:, કોબ્રાતમું | શાલિટમ, ઉઘાત, અષ્ટાસિડ્યું, * સુત્રપૃથo :- સ: રિસર્-૩૫-સ્ત: ટિસ્થાઃ अघ्राम । अनीसिष्म । परोक्षायां घाघ्रा * વૃતિ – સિગન્નાત વારતેશ્ચ પૂદિયે રાત્રિનાં કે વર્ષ :- ૩ઃ પછી સિદા આવેલ હોય અને પછી હું પ્રત્યય હોય તે સિર ને લેપ થાય છે. ક વૃત્યર્થ :- શું અને હોય તેવા સિગ્ન જેમકે ઘનત તે સુવું–અહીં અદ્યતનીના ત્રી પુ. અન્તવાળા ધાતુથી તેમજ તે ધાતુથી – ફિ અને પ્તિ એ વ નું રૂપ છે તેમાં તિર પુર્વે ૩ અને પછી ત પ્રત્યય લાગે ત્યારે તે પ્રત્યયોની પૂવે* ફુ આગમ પ્રત્યય હોવાથી મિર ને લેપ થયે છે. (સાધનિકાથાય છે. (ઉદા. સૂત્ર ૫૩ માં) વિશેષમાં) * અનુવૃતિ :- તૃહૃઃ ના ન્ ૪/a/દર થી 0 1 | * અવાર :- | ૪૩/૭૦થી ૩ ના વિશેષ :- 0 નોંધ :- ૩ પ્રત્યય કરતાં ક વિશેષ :- 0 વિર ને લેપ થવા છતાં અલગ પ્રત્યય દર્શાવવા ર કારવા ત પ્રત્યય કર્યો છે.' હે લખ્યું તે સ્થાનીવત કરવા માટે નહીં તે સિર લેપ થતા તે નિમિત્તને ત પણ લે પાય 0 જૂિ અને કેમ કહ્યું ? 0 આ સૂત્ર માત્ર સેર ધાતુઓને જ લાગશે. અમૂળે - મુ પછી શું નથી. 0 ટૂ કેમ કહ્યું ? 0 ધાતુ ગણ: ૨-મારિ ને લે. 17 – ૬ ધાતુ અનિટુ છે તેથી ટૂ ન લાગતા અ - પ્ર +ઢિ () અદ્યતની ત્રી. પુ. એ. વ. | મામ્ + + ર = માસી = તે હતા. બિર પણ ન લે પાય. ST શેષવૃત્તિ :- * ઘા – અદ્યતની – સાધના (1) ગદ્યાત વિષે જાણીત – ત્રી. પુ એ. વ. (૫૨) ચમનમાન્યાત: સાડત્ત ૪/૪૮૬ (૧) ઘ + દિવ (ત). * સુત્રપૃથ0 – યમ નમ મ માતઃ સમત: ૨ | (૨) ઘા + સન્ + – રિઝાન્યામ ૩/૪/૫૩ * વૃત્તિ :- ખ્યાદ્વિત્રિષ્ણ મજોગ ઘરી (૩) એ + ઘા + સિ + 7 – માંધાતા -૪/૪/૨૯ सिच आदिरिट्र स्यादेषां च स् अन्तः । (૪) ઘ----રી ૪૩૬૭થી સિને લેપ ક વૃત્ય :- ગમ્, , નમ ધાતુ તથા મા | (૪) મઘા + [ + – 1: દિગસ્તે ૪૩/૫ કારાન્ત ધાતુઓને લાગેલા પરીપદના સિર પ્રત્યયની | (૫) ઉઘા + સ્ + ? - ગિર + 1 + ત આદિમાં રુ થાય છે. અને મેં તથા મા પછી ઈ ઉમેરાય છે. મનમ...-૪૪/૮૬ થી જૂ-૩ ઉદા. સૂત્ર : ૫૩ માં) (૬) 3 + + ૩ +- +લૂ - ફુટ ઊંતિ ૪/૩/૭૧ * અનુવૃતિ :- ૬ ફેં થે મઢઃ ૪/૪૮૦ થી ટુ (७) अघ्रामीत કા વિશેષ:- 0 ઉદા- મન સી તે નમે. | | (2) વાતામ પક્ષે – પ્રવાસ દામ્ ત્રી. પુ. દિ. વ. નમ અદ્યતની ત્રી પુ. એ વ. ના+ર્ (રા) , પ્રા + . – (૩ઘાત્ ની જેમ) – વિકલ્પ ) ઘા + તમ્ ન+ - રૂચિ - (અ. સૂત્રથી સિદ્દ પૂર્વે રૂટુ અને | (૨) 4 + 2 + સિદી + તા ( ઉપર મુજબ) આગમ) અ +7+ + ફ + + +7 અનંસીત | (૩) + ઘ ર+ -મિનગિ....૪૪૮૬ (શિ ને રૂટ ઊંતિ થી લાપ) થી સ્ - ૨ [ ૭૦૩] (૪) અછાનિ + 7T૧ - નાગ્યુન્તા થી , (૫૩) રૂટ તિ ૪/૩/ળ (५) अघ्रासिष्टार-तर्गश्चवर्ग' थाटू * વૃત્તિ :- રૂટઃ પૂરસ્થ સિવ પતિ ઘરે સુન્ન થાત્ | | (3) : વિષે મuag: ત્રી. પુ. બ. વ. अघ्रासीत् 0 ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ L પ્રઘાતા બઘાસEામ, બંગ્ર: ગાલપુ: અપ્રાઃ |“ઘ– અદ્યતની – યિારના સમચ્ચ ' Page #38 -------------------------------------------------------------------------- ________________ वाय: परस्पानः (1) घ्रा + अन् खतुं (पुर सूत्र : ५४ wi) गघ्रा ३५ तु. या सत्रया (२) अ + प्रा + सिच् + अन् (७५२ भु०४५) गनो ज यतां जघ्रा + औ प्रत्ययया जधौ श्यु (3) अघ्रा+सिच्+पुस् (सिज्विदा ४/3/८२41)अन्नापुस्★ अनुकृति:- द्विर्धातु परीक्षा ४/१/१ था द्विः (४) अन+उस्!-ट्धे घ्राशा...४/३/९७ वि मिच् सोय 卐 विशेष :- 0 S२६५ :- धातु हस्! (५) अम्रः-इडेत्पुसि...४/3/६४ आ सो५ १ि८५ 4 - हहम् + ण = जहासू - तेहस्या. (४) अघ्रा++इस+सिन्+उस्-यमिरमि...४/४/८६ (६-५२क्षा) - घ्रा नी साधनि स्- इट् जघ्रौ - प्रा + ण त्री.५ मे.व. (५) अघ्रासिपुः - स्नो २ नो पिसा | (१) द्विर्धातु परीक्षा ४११ - घाघ्रा + णव આ રીતે બધા રૂપે સમજવા (२) हस्वः ४/1/26 - प्रघ्रा + णवू परीक्षा - नानु बित्व घ्राघ्रा (3) पञ्जनस्या - ४/१/४४ - घना + णव् [७०४] (४) द्वितीय तुय'यो -४/१/४२ - गघ्रा + णवू (५४) (द्वित्वे) व्यञ्जनस्यानादेलुंकू ४/१/४४ ।। (५) गहान': ४/१/४० जना + णव् * सुत्रथ० :- द्वित्वे व्यञ्जनस्य अन्आदेः लुक् (६) आताण ४/३/१२० जना + औ * वृति :- द्वित्वे पूर्वस्यानादेव्यञ्जनस्य लुक् स्यात् । (७) जवौ - १/२/१२ ऐदौत् सन्ध्य. द्वितीय-तुर्ययोः पूर्वी इति घस्य गत्वे । 2 - जघ्रतुः -घ्रा + अतुस् - श्री. ५. हि.प. कृत्यर्थ:- (परीक्षा वगेरेमा) घातुनी (1) जघ्रा + अतुस्! - 8५२ भुराम દ્વિર્ભાવ થયા બાદ પૂર્વમાં આવેલા અનાદિ વ્યંજનને | (२) इन्ध्यसंयोगा ४/3/-१ या कित्वत् सो५ थायछे. (द्वितीय-तुर्य यापूर्व ४/१/४२ था घना ग इडेन्पुसि ४/3/८४ था जघ्र + अतुस्। थशे) धातु :- घ्रा, द्वित्व घाघ्रा- व - ध्रुघ्रा, मा3- जवः - ध्रा + उस्त्री .पु. . ५२ भु સૂત્રથી લાગી અનાદિ વ્યંજન (૬ + ૨) ૨ ને લેપ [७०५] यतां - प्रघ्रा, गघ्रा ययु. (६) सयोगादेर्वाशिष्येः ४/3/८५ अनुवति:- (1) द्विर्धातु परे।क्षा...४/१/१ या द्विः | * सुत्र५५० :- संयोगादे: वा आशिषि ए: (२) पूर्वस्यास्वे ४/१/३७ था पूर्वस्य |*त्ति :- संपोगादेरादन्तस्य विडत्याशिष्येर्वा स्यात् । प्रविशेष :-0 नांध :- सिम व्या. मां | 'यात् / घायात् , नेयास्ताम / घ्रायास्ताम् , प्रेयासुः । द्वित्वे शत्रमा नथी. प्रडियाहारे अनुवृत्ति भाटे भुसछे ब्रायासुः । ७ 0 અનાદિ વ્યંજનને લેપ કેમ કહ્યું ? नाता ८। ध्रास्यति ९ । अघ्रास्यत् १० । पच् - पचूपच - पपच मही चा५यो नही ध्मांशब्दाग्निसंयोगयोः । धमति १ । धमेत् २ । धमतु । કેમકે તે આદિ છે. धमतात् ३ । अधमत् ४ । अध्मासीत् ५ । दध्मौ ६। 10 વ્યંજનને જ લેપ થાય સ્વરને નહીં. ध्मेयात् / धमायात् ७ । ध्माता ८ । ध्मास्थति ९ । [७०५] अध्मास्यत् १० । 卐वृत्यर्थ :- माहिना सयोगqाणा मेवा (५५) गहार्ज: ४/१/४० आ ॥२॥ त धातुने आशिः विमस्तिना हित-•ि प्रत्ययो ★सूत्रथ० :- ग-हाः जः લાગે ત્યારે અન્ય મા ને શુ વિકલ્પ થાય છે. જેમકે *वृति:- द्वित्वे सति पूर्वयोग' हाज': स्यात् । जघी | घ्रा+क्यात्-आशा-त्री ५ मे.व.-प्रायात् विपे धेयात् जघ्रतुः जनः । (आभिां ध्र से घू२ सयोग छे. धातु आश छे. वृत्त्यर्थ :- हत्व ५७ पु ना ग | क्यात् मे हित प्रत्यय छ, मारे आ ने ए पि४५ ययो.) અને ૮ ને ન થાયછે. मेरीत त्री...वभ घ्रायास्ताम् ५ घ्रयास्ताम् (1-५२क्षा) घ्रा नुं त्री.पु. मे.व. जधौ - तेरे सुथु । यशे. Page #39 -------------------------------------------------------------------------- ________________ ૨૪ અભિનવ વધુપ્રક્રિયા *અનુવૃતિ - પુસિવાટ ૪/૯૪થી માતા, ક વૃન્યર્થ :- ધાતુ પાઠમાં ધાતુની આદિના ઢી દર: વિતિ રે ૪/૩/૯૩ થી નિતિ મુર્ધન્ય qને બદલે દન્ય સ્ સમજ. આ નિયમ .. ટિ અને ar¥ને લાગતું નથી. (*નિમિત્તના અભાવે જ વિશેષ :- 0 સંગ કેમ કહ્યું ? નૈમિતિકને પણ અભાવ થાય છે) મુન્યને સ્થાને અન્ય ગાયત્ત જાય. વા ધાતુમાં સંયોગ નથી. 0 માર: વિભક્તિ કેમ કહ્યું ? થતાં દૃને પણ ( દત્ય) ગૂ થશે. ધાતુ-ચા-બનશે. #ાતા-શ્વસ્તની છે. માટે વિકલ્પ રૂપ ન થાય. | 0 zi mત નિવૃત્ત ઉભવું ગણ:- (૧) – જ્વાદિ – પરપદી - કમ 5 0 ક્રિતિ કેમ કહ્યું ? 0 શ્રતિ 94 ... ૪/૨/૧૦૮ થી 7 કાળમાં ચા ને રાસષ્ટ - પ્રત્યય કિન્ત હિન્દુ નથી. તિષ્ટ આદેય થશે તેથી ( -- વર્તમાના) તિત વગેરે શષવારિો :- પ્રા (૭) આશીભક્તિના રૂપ -| ચારે કાળમાં એ વૃત્તિ મુજબ થશે. દરેટમાં તિ પ્રત્યય છે તેથી બધાંજ બલ્બ રૂપે થશે યાત / પ્રાયજેવા. * અનુવૃતિ :- કે વાવાળે ન: ૨/૩/૯૭થી (૮) શ્વસ્તતી :- ઘાત + ઘા + તા | કે ઘાવ: લેવું (૯) ભવિષ્યન્તી :- રાત - ઘ + તિ કા વિશેષ - 0 આદિમાં ૬ કેમ કહ્યું ? (૧૦) ક્રિયાતિપતિ :- અપ્રાથર્ - ઘા + અંત ઢતિ – તે અભિલા કરે છે અહીં આદિમાં 9 નથી, આ રીતે શ્રા ના રૂપે સમાપ્ત થાય છે. સૂત્ર :-10 ગતિ કેમ કહ્યું ? ૪૦ થી ૫૬ તૈયાર રૂપિ-રૂપાવલી પરિશિષ્ટમાં જુઓ. | યતિ – તે +1મી જાય છે... અહીં ને શું ન થયે, 0 માં – શાન્નિ- હાંજા :- ધમવું ગણ -૧| 0 ધાતુ પરીચય :વારિ પરૌપદી - ક્રમ 4 | (1) --Fiઘ તે -જામવું ૧-ળ્યાદિ પર 39 0 માં -”ારિ – મુખેથી વગાડવું જેમકે – શંખ, (૨) કિટ-વિનં-થુવું ૧-જ્વાદિ–પર 463 amdn – ધમવું – જેમકે સોની સેનાને ધમે છે. | (૩) – nતી = જવું ૧-ભવાદિ-પર 629 ૧- પા ના રૂપ ઘા જેવા જ થાય છે. માત્ર અદ્યતનમાં 10 અદ્યતની પ્રથા ની સધનિકા :કેકાર છે. તેમાં જે વિકલ્પ સિન્ લેપાય છે તે વ્હામાં | +ઢ (ત) – ઝવતન ૫૨/૪ ન લપાતા માત્ર એક – એક રૂપ જ થશે. જેમકે :- | Wા +7 - g: ......૨/૩/૯૮ અબ્બાસન, પ્રમાષ્ટિમ્ વગેરે. સ્થા +સિ +7 - f મ્ ૩/૪/૧૩ ૨ -શિત કાળમાં મા ને ધમ્ આદેશ થશે - શ્રીતિ | થr + - વિ4તિ 21......૪/૩/૬૬ ...૪/૨/૧• સૂત્રથી, અસ્થાન - ગંધારાદ્રિ ૪/૪/૨૯ ૩ – ધમતિ, ધર્મ, વગેરે વૃત્તિમાં દર્શાવ્યા મુજબના બાકી સધનિક મુ ની જેમ સમજવી. ત્રી ! દશે કળના રૂપે છે. પરિશિષ્ટમાં આપ્યા છે. બ વ. માં સિલિડ મૂવઃ ૪/૨/૯૨ થી પુરું પ્રત્યય થતા – [ ૭૭૭] T(પ–અ) મત – ગાતામ્ – સ્થ: (૫૭) ૫: સોડદિકara: ૨/૩/૮ [૭૦] * સૂત્રપૃથ0 :- g: a: - - fટ - | (૫૮) સ્થાનિસેવૂ સિઝૂમણાં ટ્રિક ૨/૩/૪ * વૃત્તિ :- કે ધાત્વા: ઘઃ સ: યા તુ ટિ * સુત્રપૃથળ :- ધા સેનિ સંધુ નાં દૂિ યર ઘLETHI (નિમિત્તામાં નૈમિત્તિયાણ માવ સૃતિ ) | * વૃતિ :- ૩૧ATUાનાઃ ઉgi ચાલનાં : ૧ ठम्य थत्वे स्था । स्यात् द्वित्वे ऽपि । अधष्ठात् , अध्यष्ठाताम् अध्यष्ठुः 1 તિeતે ? | તિàત્ ૨ | તિકતુ / તિeતાત્ ૨ || - વૃત્ય :- ઉપસર્ગમાં રહેલાં નામીસ્વર ( अतिष्ठत् ४ । अस्थात् अस्थाताम् , अस्थुः ५ । | અંતસ્થા અને વર્ગ પછી આવેલા થા,સેનિ, વિધુ સિગ્ન, * માં – હેમપ્રકાશ ઉતરાર્ધ - પૃ. ૫૦૫ | *નિમિત્તામા – ન્યાય ૨૯, પૃ. ૨૭, Page #40 -------------------------------------------------------------------------- ________________ ૨૫ माय: परस्पहिनः सञ्ज घातुमाना स्ना ५५ ष् थाय छे. द्वित्व थयबा | नुकृति:-व्यञ्जनस्यानादे लुक ४/१/४४ थी लुक सुन ५५ याय छे. ( मने थातुनी पथ्य द्विर्धात पराक्षा 7/1/1 આવેલા આગમ છતાં ને q થાય છે.). 卐विशेष :- 0 व्यञ्जनस्य...४/१/४४ सूत्रनुं 0 अधि + स्था (1) अध11 श्री.पु. मे.व. अधि+स्था | આ અપવાદ મૂત્ર છે + त् (२) अधि+स्था + सिचु+1 (3) अधि + अ 0 अघोष भब्यु ? + स्था + २ मा सूत्रथा स् नो । यता : सस्नो - स्ना + णव - ५२मान्छे ते अधोष नथा. अध्यष्ठार , अध्यष्ठातात् , अध्यष्टुः 0 शिट् मेम भ यु ? + अनुवृत्ति:- उपसर्गात् सुग् सुवास्तु-स्तु-भाऽ- पप्सौ – प्सा + ण! - माहिभाशि नयी. ट्यप्य द्वित्त्वे २//3८ था उपसर्गात् ..अट्यपि .शेषवृत्ति:- अधि+ स्था+ ण! नाम्यन्तस्था क वर्गात् २/3/१५ પરોક્ષા ત્રી પુ એ વ. ની સાધનિકા. नामिनस्तयोः षः २/3/८ था षः (1) अधि+स्थ स्था+ णा विशेष :-0दि - (५रे.क्षात्री ५ (२) शिट्या५ अधि + थास्था + ण मे.) अधि+स्था अधितष्ठौ | (6) ५०५ अधि + तास्था + ण 0 धातु पश्यिय : (४) २३ अधि + तस्था + णव् षिधू गत्याम् (सिध् ) गति ४२वी. १- I ५२२ 320 | | (५) स्थ सेनि...२/३४० या अधि + तष्ठा + णव् विंचीत्क्षरणे (सिच् )-४२ -तु६ि-५२२ौं 1321 | (6) आतो णव औ थी अधि + तष्ठा + औ पञ्ज सङ्ग (सञ्ज)-२४२३1. 1-4॥ ५२२ 173 | (७) अधितष्ठौ - एदौ १/२/१२ [७०८] (७) माशाविमति:- स्थयातू स्था + यात् (गापास्था...४/३/४६ था नित्य ए यता (५) अघोष शिटः ४/१/४५ | स्थेयात् वगेरे *ति:- द्वित्वे पूर्वस्य शिटस्तत्संबधीन्येवाघोषे (८) वस्तनी: स्थाता - स्था + ता लुक् स्यात् । तस्थौ अधितष्ठी | (e) भविष्य-ती :- स्थास्यति - स्था + स्यति तस्थनः तस्थुः ६ । स्थेयात्। , स्थेयास्ताम, स्पेयासुः ७।। (१०) लियातिपत्ति :- अस्थास्यत् - स्था + स्यत् स्थाता, अधिष्ठाता ८ । स्थास्यति, अधिष्ठास्यति ९ ।। 0 म्नां अभ्यासे - म्ना - पातु मनन २१, अस्थास्यत् , अध्यष्ठ,स्यत्। १० । | वियाग्रं (१) ५२में उभर 6 म्नां अभ्यासे । मनति १ । मनेत्। २। मनतु // * अभ्यास: पारमय वृत्तिः मनतात् ३ । अमन ४ । अम्नासित्। ५ । मम्नौ ६ ।। म्ना ना ३ मा धातु का यरी. वृत्तिना भ भुष म्यात / स्नाया। ७ । म्नाता ८ । म्नास्यति ९ ।। (१) वतभाना थी (१०) (ध्यातिपत्ति सभाला अम्नास्यत्। १० । दाम् - दाने - दा - धातु - माग : १ ____ दाम् दाने । यच्छति १ । यच्छेत्। २ । यच्छतु ३ । | वाहि-५२२. उभरी। अयच्छत्। ४ । शिमा स्थानीमश्रौति कृ...४/२/१०८था दाना प्रवृत्यर्थ :- ६३ ये पूना शिट् | यच्छु माहेश व्यसनना पछा सवाष व्यसन माता ना५ यार छ. (१)-यच्छति-यच्छन:- यच्छन्तिमरीत्यारेणना - ધિત્વને જ અષ વ્યંજન પરમાં આવતા લેપ કરવો | ३॥ याय. [७20] ओम स्था न विस्था स्था, द्रस्वः सूत्रथी स्थस्था भने આ સૂત્ર મુજબ પરમાં અષ છે જેને તેવા (શિ) (१०) अवौ दाधौ दा 3/3/५ ૬ ને લેપ થશે તેથી થથા થશે. *वृति:- अविती दाघारूपौ धातू दा संज्ञौ स्यातामिति (1-परीक्षा) स्था + ण = तस्थौ - मोतो. ०००००००००००००००००० अधि + स्था = अधितष्ठौथशे. | * अभ्यासः - प्रशउत्तराध' -पृ. ५०७ Page #41 -------------------------------------------------------------------------- ________________ ૨૬ અભિનવ લઘુપ્રક્રિયા दा संज्ञत्वात् पितीत्यादिना सि यु । अदात् विद्वर्जनात् दांबू व इत्यादेन' दासंज्ञा Æ નૃત્ય :- સમાન સંજ્ઞાવાળો સ્વર જેને મન્તુ હોય તેને પરૌંપદી વિષયમાં વ્યક્તિ એવા સિક્યૂ પ્રત્યય લાગ્યા હોય તે તે સમાન સ્વરના વૃદ્ધિ થાય છે. કૌપીન સિ+તિ (1 ) અદ્યતની ત્રી પુ એ.વ + ઘટા ટૌ ૬ । વાવસ્થાસાવામિત્યેવે, વેચાતુ ૭ | રાતા ૮ | दास्यति ९ | अदास्यत् १० નિ મિમયે । ગતિ ? | નક્ષેત્ ૨ | થતુ/ | નિર્િ+1-મહીં સિન્દૂ લાગ્યો હોવાથી ત્નિના રૂ ની વૃદ્ધિ થતાં (ત્તે થશે) બ+1+તિર્સ્તુ (n: નિતેરિયાઃ ૪/૩૬૫થી તે) - +î+સૂ+:+-નૈવીતે એજ રીતે ઔષ્ટામ-ત્રી.પુ દિવ નિ+તામ્ ત્ર+ના+સિચુ+તામ્ વગેરેમાં નની વૃદ્ધિ આ સુત્ર વડે થઇ. * અનુવૃતિ :- મૃઽમ્ય વૃદ્ધિ ૪/૩/૪૨ થી વૃદ્ધિ जगतात् ३ । अजयत् ४ । " વૃત્ત્વ :- કવિત્ (વ્ જેમાં ર્ નથી તે) | - | એવા વા અને ધા સ્વરૂપ ધાતુઓની [ સંજ્ઞા થાયછે ઢા સત્તા થવાથી ( વિૌવા ૪, ૩૮ ૬૬ સૂત્રથા ) અદ્યતનીના સિરૢ પ્રત્યયને લેપ થરો. વાનૂ - તેણે આપ્યું. 1 + સિરૢ + ત્ – લાખ થતાં યા + સ્ ભૂતકાળ દર્શાવતાં + વાસ્ થયું. વિત્તું વર્જીન કરવાથી વાંર્ અને હૈયુ બન્ને ધાતુની ” સંજ્ઞા ન થાય. * 7 ક્ત વિશેષ :- 0 ા સાત ધાતુષ :(૧) ૪- ને-આપવું (૧) જ્વાદિ-પરસ્ત્ર (૨) દુત્ વાને-આપવું. (૩) હ્રાદિ-પરસ્ક્રૂ 1138 (૩) ૨૫ -તે-વાજને-પાળવું ૧) શ્વાદિ-આત્મને 604 (૪) તેાંચ-છેન-ખંડિત કરવું (૪, દિવાદિ પરમૈં 1148 (૫) ઘે-પાને-પીવુ (૧) બ્લાદિ-પરમૈ (૬) દુધાંlજૂ (ધા) ધારણ કરવું (૩) હ્રાદિ-પરૌં 1139 0 રૂ ધાતુના રૂપો સ્થા જેવા છે, તેથી તેની સાધનિકા રાની જેવી થશે, માત્ર સંયેગ ન હોવાથી ટ્વિસ્ટમાં 28 લેપ ન થાય – વૃત્તિમાં ( ૬ થી ૧૦ ) – અદ્યતનીથી ક્રિયાતિપત્તિનુ ત્રી, પુ. એ વ. નુ રૂપ આપેલ છે. 0 નિ - મિમવે - જય પામવુ - ( પરાજય કરવા ૧૦-ધાદિ-પÅ ક્રમાંક ૪. (અનુસ્વાર તૂ હાવાથી રૂટ્ (સેફ્ ) થશે નહીં. 0 શીત્ કાળના રૂપો મૂ-મત્ત જેવા થશે. જેમકે :(૧) વમાના – ગતિ [૭૧] (૬૧) મિચિવો સમાનાર્થાંતિ ૪/૩૪૪ * સુત્રપૃથ सिंचि परस्मै समानस्य अ - ङिति | * વૃતિ :- સમાનાર્થે ધાતે: પવન વિષે સિનિ अङिति वृद्धिः स्यात् अजैपीत्, अजेष्टाम, अजैषुः । વૈવા: પ્રૌષ્ટમ, કોષ્ઠ | ગૌતમ, બૌઘ્ન, ગૌમ બા . તુ . .. ટા મધ્યમવૃત્તિ O .. . O O . . . અવચૂરિ - ભા ૨, પૃ. ૩. . મૈં વિશેષ :- 0 વૃદ્ધિ :- વૃદ્વિારૌઢાત્ ૩/૩/૧ ઞ - માર્ – ત્ - કૌર = 0 સમાન :-- સા: સમાના: ૧/૧/૯થી ત્ર-બાજૂ (૧૦) સા 0 આ સૂત્રની વૃત્તિમાં થતની ના નિધાતુના રૂપે આપેલા છે. જેમાં વૃદ્ધિ થવાનું સૂત્ર જ નવું છે. 0 1સન્ન પરિભાષા મુજબ વૃધ્ધિ લેવી તેથી રૂ ને અે થયે [022] (૬૨) :િ મન વશક્ષા: ૪/૧/૩૫ - * સૂત્રપ્રુથ :- ૐ: શિઃ સન્—શાયદઃ ત્તિ :- સન - પરેશાયદઃ વાઘે સતિ પૂર્વાર્ परस्य जेर्गि स्यात् । (नामिनो ऽकलिहले रिति वृद्धिः ) जिगाय योऽनेकस्वरस्य | जिग्यतुः । जिगयिथ जिगेथ, जिग्यथुः નિય | પ્રત્યયેા લાગ્યા હોય H નૃત્ય ત્યારે ત્નિ થયેલા અને પૂર્વથી :- સદ્ પ્રત્યય અને પરાક્ષાના પર રહેલા એવા નિ ના ત્તિ થાય છે. (નામના...૪/૩/ ૫૧ થી વૃધ્ધિ થઇ છે તે બાય થશે) નિ + ળજ્જ પરાક્ષા ત્રી.પુ. એ.વ. વિ થતા નિનિ + ૪ આ સત્ર ભાગી પછીના ત્રાTMિ થશે તેવી વિ।િ+ = − વૃધ્ધિ થતા जिगै + अ = जिगाय તે જિત્યેા હતા. બેતુમ્ Æ વિશેષ :- 0 સન્ નું ઉદાહરણ :1-ff+8નું+તિ આ સૂત્રથી નિશિત થરો – 0 સન્—લયા કેમ કર્યું ? जेजियते શૈષવૃત્તિ :- નિ પરાક્ષાની સાધનિકા જ્ઞાયત્રી. ૩. એ. વ 9 + વ્ Page #42 -------------------------------------------------------------------------- ________________ य: ५२२ पहिनः (1) जिजि + ण - द्विधातु परीक्षा ४/५/१ 0 जिगाय | जिगय नी साधान :(२) जिगि + णवू - जेर्गिः सन् ४/५/३५ जि + णः - ५.५ मे. '(3) जिगै+ अ - नामिनो...४/३/५१ (१) जिजि + णा - द्विर्धातु परीक्षा ४/1/1 (४) जिगाय - एदतोयाय् - १/२/२३ (२) जिगि + ग - जेर्गि सन्-पराक्षयोः ४/१/३५ जिगयिथ / जिगेय भी. ५. से.. (3) जिग + ण - णिद्वान्त्या ४/3/५८ नामिनोऽकलिहले (1) जि + थव् (४) जिगायू + अ - ओदौंतावा। (२) जिगि+ 2 -- B२ भुरम (3) जिगे + ण - विक्ष्ये णित् न यायत (3) जिगि + इ + थ - सृजिशि...४,४,७८ (४) जिगयू + अ - एदौतोयाय १/२/२६ ५- इट् न वागेत जिगि + थी रहे. nશેષવૃત્ત :- સાધનિકા (४) जिगे+इथ पक्षे जिगे+थ-नामिना...४/3/1 0 जिग्यिव + जि+व - ५५ द्विव. (५) निगयिय ५२ जिगेथ. (1) जिगि + व - ७५२ भुस जिग्य - भी. पु . 4. - जि+अ (२) जिगि + इ + व - स्क्रसृवृ...४/४/41 (1) जिगि + अ - 8५२ भुरण (3) जिग्र + ई + व - योऽनेक...२/1/18 (२) जिग्य - योऽनेकस्वरस्य २/२/४९ (४) जिग्थिव [७१3] या शतवृति भुगम-७माशी दीघनिच्च ४/३/१०८ થી ની દીર્ધ ૮ શ્વસ્વની, (१७) णिद्वान्त्यो णवू ४/3/५८ 0 जि + ता - गुण यता जेता (एक स्वरातू ४/४/५६ । ★सुत्रथ० :- गिद् वा अन्त्यः णव् થી હું આગમન થયું. *वृत्ति :- पराक्षाया अन्त्यो णा गिद्वा स्यात् । स्मृ चिन्तायाम-यितन ४२, २५२९५ ४२ (१) all जिगाय/जिगय -18 (न्त धातु) (1) क्तभाना-स्मरति-ते जिग्यिव, जिग्यम ६ । दीघच्चीति दीघे जीयात | यात्र भर रेसेस (२)सप्तमी-स्मरेत वगेरे जीयास्त म जीयासुः ७। जेता ८। जेस्यति ९ ।। | (५) स्मृ अघतनाना ३५॥ अजेष्यत् १० । स्मृ + दि (त्) - स्मृ + सिच् + त् स्म चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु/ (स: सिजस्ते ४/1/34) - स्मृ + स्+ ई + तू सरतात ३ । अस्मरस ४ । अस्मपीत् , अस्माष्टाम् , I (सिचि परस्मै ४/8/४४) स्मा२ + ष् + ईत् - अस्माष:। अस्मार्षाः, अस्माष्टम, अस्माष्ट' । (अड्यातो - ४/४/२९) अस्मार्षीत् अस्मार्षम, अस्मार्च, अस्मार्म | सारीत। अस्माष्टम् वगेरे ३॥ याय. 卐वृत्यथ :- ५शक्षा विना अन्त्य [७१४] ५५. मे.प. णा वि१६ णित्याय छे. (विक्ष्ये वृधि पामे ७.) जिगाय पक्षे जिगय ने णित् छ तेभ (१४) ऋतोऽत् ४/१/3८ गामे तो (नामिनो...४/3/8121) यि यतां गिनुं सूत्र20 :- ऋत. अर गै य/ जिगाय मने. ले णित् नाय । गिने गुण★ति :-- द्वित्वेसति पूर्वस्य ऋताऽत्र । सस्मार । य गे यता जिगय मने. 卐वृत्यर्थ :- दिप या पछी पूq'ना ऋ रना अ यायछे म स्मृ धातु - द्विप यता रभस्म प्र विशेष :-0 परीक्षा त्री.मे.व. मा ण। थशे. (द्वित्वे व्यंजनस्य...४/१/४४) सृस्मृ यु. भा ની પ્રાપ્તિ જે નિત્ય હતી તે આ સત્રથી ૫ પુ. એ વ.] सूत्र बागी ऋन अ - सस्मृ + णा वृद्धि यतi .. માં વિક૯પે થઈ. सस्मा२ + अ = सस्मार थशे. 0 अन्त्य भयु? स पाच = तशीय प्यु - मीत्री... सन्त्यमा *मनुवृति:- पूर्व स्या स्व स्वरे...४/1/3७ या पूर्वस्य (५.५) नसी. । ऊ विशेष :- 0 २५'८ [७१५] Page #43 -------------------------------------------------------------------------- ________________ २८ અભિનવ લધુપ્રક્રિયા (१५) संयोगादशैंः ४/3/1. | पूर्व इट् नी प्राप्ति ती तना ही निषेध थ्यो.) ★ सुत्रथ० :- संयोगा ऋत् अत्रैः *मनुत:- सजदृशिस्कृस्वरात्वतः तृजूनित्यानिट: * वृत्ति :- संयोगात् परा य ऋ तदन्तस्यात श्वाकि | थवः ४/४/८ तृनित्यानिटः थः (२) न वृदभ्यः पराक्षायां गुणः स्यात् । सस्मरतुः, सस्मरुः । ४/४/५५ यीन 卐वृत्यर्थ :- धातुने मतसयोग(अक्षर) शेष :-0नित्य मनिट् भ? (नांध५० (७४) हाय अथवा ऋ धातु डाय तेने | परिशिटमा में अनि PिM)-स्वर+थक्-हित्य परेशानी अकिंत (कित् नहोय तेव।) प्रत्यय सातो सस्वर++थ-सस्व रेथ- सवाल यो. - सही स्वर तेनी गुण पाय 0 स्मृ + अतुस् ५।क्षा त्री.Y. वि.व. धातु औ-अनुवा ॥ छ तेया ४ि८ इट् थाय छे. = सस्मृ + अतुस् = सस्मर + अतुम् (मा सूत्रमा (या सूत्र घुगौदि : ४४७८) अन्य ऋन गुष्य थय।) + सस्मरतुः - ते ये 0 ऋतःभ यु ? २भरय यु. - सी अतुस् प्रत्यय कित् विभेदिथ-ते मे तुं-भि धातु १ नथी. 0 स्मृ + उसू = सस्मर + उस् = सस्मरुः तमामे0 थव् म ४यु ? स्मरण यु. सस्मरिष-स्मृ+व-व प्रत्यय नया भाटे इलाग्यो. ★ मनुवृति:- (१) स्कृ-ऋत: अकि परोक्षायाम् | 0 ५रे.क्षा - स्मृ धातु = साधना ४/3/4 - अकि परोक्षायाम् सस्मथ-सी मे.व. --स्मृ+थव (२) नामिना ४/3/१ था गुणः (1) सस्मृ+थ - ३५२ भुम (२) सस्मर + थ - संयोगा...४/७/४ ॐ विशेष :- 0 अयोगात् भ यु ? (३) समर्थ - अतः ४/४/७८ था इट् न मागे च: यु. कृ-धातु-संयोग नथी. सस्मार पक्ष सम्मर - स्मृ + णवू – ५.५. मे.व. 0 किंत संज: परीक्षा प्रत्ययो-कान, क्वसु (१) स्मृ-स्मृ+ णव् सस्मृ + णवू सस्मृ + ण 0 ગુસ્મૃતિષેધને અટકાવવા આ સૂત્ર છે. (२) णिद्वान्त्यो जव्या पि यता, पछि थाय तो 08 :- ऋ धातु-ऋ+उस् = अ२+उसू आरुः । सरमार+अ भने वृधिन याय ते गुरु थतां-सस्मार+ तेगा गया. अ 40. 0 सस्मरतः परीक्षा त्रीपुहि.ब. साधान। स्मृ+अतुम् | सस्मरिख - ५.५. वि.प. - स्मृ +व (१) हि यता-स्मृस्मृ+ अतुस् । सस्मर + व - (०५२ भु ), सस्मर + ई + व (२) सृस्मृ+अतुस् - व्यञ्जनस्य...४/१/४४ (स्क्र सू वृ...४/1/01 था इट (3) सस्मृ+ अतुस् - ऋतोऽत् ४/१// -: स्मृ पक्षाना ३५॥ ५२। सूत्र 3 या ६६ :(४) सस्म२ + अतुस् - संयोगा...४/3/ [७२७] (५) सस्मरतुः - सोरुः - रः पदान्ते (१७) क्ययङाशीये ४/3/10 [७१५] | सूत्रथ० :- क्य-यङ-आशी: ये (68) ऋतः ४/४/७५ * वृति :- सस्योगात् परो य ऋत् तदन्तस्याते'श्च क्ये * वृत:- ऋदन्ता तृजि नित्या ऽ निटो विहितस्य थव | थङपाशीयेच गुणः स्यात् । स्मर्यात् , स्मर्यास्ताम् स्मृर्यासः ७॥ आदिरिड् न स्थात् । सस्मर्थ - स्मर्ता ८ । - सम्मरथुः, सस्मर । सस्मार | सस्मर, सस्मरिव, सस्मरिम । वृत्त्यर्थ :- सयोगथी ५२ सेवा त्यर्थ :- तुच ५२ तां नित्य अनिट् | ऋदन्त धातु तथा वण ऋ घातुना क्य (भाग-भावे ( इट लागतान नया) तवा व रातभूय) प्रत्यय, यङ् प्रत्यय मन माशी: विमस्तिनीय घातया विदित थव (परीक्षा भी.Y )ी माहिमा २६ प्रत्यक्षात ऋना गुण याय छे. (७) आशी: इट थती नथी. सस्मथ-म-थव ( नाहि प्रत्यय | स्मृ + क्यात् श्री ५. स.व. मा सूत्रथा गुण स्मर+यात Page #44 -------------------------------------------------------------------------- ________________ २८ चाय: ५२२ौपहिनः स्मर्यात् - ते भर ४रे में। रीत श्री . ६.प. ५वृति :- तु - प्लवन - तरणयोः = तरस्मर्यास्ताम , ५.१. स्मर्यासुः | 0 1 वाEि - ५२२ौ. - 27 * मनुवृति :- संयागादशैंः ४/3/ (1) पत'भाना - तरति (२) सप्तमी - तरेतु विशेष :-0 नामिना गुणो ४/3/1 सूत्रया |(3) ५ यमी - तरतु, (४) बरतनी - अतरत् किन प्रत्ययन प्रतिषेधतो तेनी मही अपवारे. (५) घतनानी साधान :0 • अते': भा तिव् नि । यो तथा ५३.तुम-तमा | अतरीन् - श्री.पु. मेव. - तृ + दि (त्) આ સૂત્ર ન લાગે, (1) तृ • सिच् + त् - सिजद्यतन्याम् 3/४/५3 0 BIRe] : (२) तृ + सिच् + ईत् + त् - सः सिजस्ते ४/३/१५ ऋ + यात् = अर्यात् 0 आशीः ने। य म स्यु ? (3) तृ + इट् + सिच् + ईत् + त् - स्ताद्यशितो ४/४/३२ स्मृषीष्ट - माशावित छ - य नथा. (४) तु + इट् + ईत् + त् - इट् ईति ४/3/७१ शेषवृत्ति :- स्मर्ता - स्मृ + ता श्वरतनी श्री ५ (4) तार + इ + ई + त् - सिचिपरस्मै ४/3/४४ अ.प. - *ने गुए) अ२ ययो. (६) अतारीन् अघातो ४/४/२८ 0 अरिष्टाम् -- अ+तृ + इट् + सिचू+ ताम् - @५२ [७१८] મુજબ સાધનિક (१८) हनृतः स्यस्य ४/४/४८ 0 अतारिषु : तृ + अन् – अ+तृ + इट् + सिच् + उस् ★सुत्रथ० :- हन् ऋतः स्यस्य ( सिज्विदो...४/२/८२ था पुस् - उस ) ★ वृत्ति :- हन्तेऋ'दन्ताच्च परस्य स्यस्यादिरिट् स्यात् । (१) ततार - परीक्षा श्री.पु. मे.प. तृणम् - तृ तृ+ णव् स्मरिष्यति ९ । अस्मरिष्यत १० । तगर -- ( सस्मार - नीम । तू प्लावन तरणयोः तरति ४ । अतारीत्, अतारिष्टम्। [७१८] अतारिषुः ५ । ततार । प्रवृत्यर्थ :- हन् धातु भने २५ *रान्त (१८) स्कृच्छतोऽकि परोक्षायाम् ४/3/८ धातुने (वयन्त सने यातिपत्तिना) स्य माहिवाणा * सुत्रथ० :- स्कृ ऋच्छू ऋत: अ-कि प्र.५५ वागता इट् थाय छे. पराक्षायाम् (L-विष्य-ती) स्मरिस्थति त्री.५ मे स्मृ+स्यति-|* वृत:-स्कृ ऋच्छोऋदन्तानां च पराक्षायां गुणः या सूत्रथा इट् सागता स्मृ+इ+स्थति - ऋना गुरु स्यान्न तु कापलक्षितायां तस्याम् । तर इति जाते स्म२ + इ + स्यति - ते या ४२शे. 卐वृत्यथ :- स्कृ (सयुक्त कृ), ऋच्छु (1.-यातिपत्ति)-अस्मरिस्थत श्री ५..व. स्म+स्यति | सने ही भारान्त धातुयाना (अन्त्यश्वरना) परीक्षा -(०५२ भुम) ना प्रत्ययो वागता गुरुयाय ५२ क Baक्षित (कित *मनुति:- स्ताद्यशितो ऽत्राणदेरिट् ४/४ સંજ્ઞક પરિક્ષાના પ્રત્યે હેતે નહીં (कित् – क्वसु, कान) 0 तृ - धातुनो गुण त२ (मो सूत्र-७० तेरू: 4 विशेष:-0 तुरनो सूत्रमा निश -तमाता ४२वाथी (अते') नुं यथरी नथा. 0 हन्-हन कू-हिंसागत्याः गए : २ - AEE | * अनुवृति:- नामिनो गुणो ४/3/1 भ 1100. 5 विशेष :- 0 पातु :- स्कृ डुकुग करणे। हनिष्यति - हन् + स्यति - मा सूत्रथा इ कृ-४२j (1) all-888 स् पूq ४ क ऋच्छू - (ऋच्छत् - इन्द्रिय प्रलय) भन्द्रिय प्रक्षय-(6) * अते': = हत्ति मा. १, पृ. २४२ - 1342 थी इटू Page #45 -------------------------------------------------------------------------- ________________ અભિનવ વહુપ્રક્રિયા 0 3 ની આદિમાં શું કાર પર: પુન: સ ૪૪/૯૧ ૪ સૂત્રપૃથo :- શ્રેષ્ઠતાં પ્રિતિ ફેર થી થયો છે. * વૃતિ :- સવાટન 0 ઉદાહરણ : ક વૃયર્થ – સ્પષ્ટ છે (“દીધ ઋ કારાન્ત છૂ – સંવર_:, શ્રશ્ન – માનશું ધાતુને ક્રિ દિન (કુ અથવા રૂ. ૨ત હોય તેવા) પ્રત્ય [૭૨] લાગે ત્યારે ત્ર નો દુર થાય છે. તૃ તૈ=તિ+યાત થાય કેમકે તે – અપ્રિયેગી છે) (૭૦) zત્રપ૪મગામ ૪/૧/૧૫ * સૂત્રપૃથળ :- =ા પર મનામું F વિશેષ :- 0 જિતિ કેમ કહ્યું? .| તાતિ -- અહીં તુ ને તિવ્ર પ્રત્યય લાગે તેથી ગુણ થયો. एषां चतुर्णामवित्परोक्षा-सेट-थवाः परयोः 0 * *તાન એવું બહુવચન લાક્ષણિક ત્ર૬ ના સંગ્રહ વસ્થ g: થાન 1 દ્વિ: | તેરતુ: તેર: | તીરથ દ્ : વૃયર્થ :- તૃ-ત્ર-૨ - મનુ ધાતુઓને માટે છે તેનાથી વિતિ થઈ શક્યું કેમકે વદના: અવિન-( રુત ન હોય તેવા) પરક્ષાના પ્રત્યય તેT - યુરે ૪/૧/૧ ૮૪ થી દીધુ કરાયેલ છે. સેટ થવું પ્રત્યય લાગેલા હોય ત્યારે ધાતુઓના સ્વરૂપ [૭૨] મને થાય છે અને ધાતુઓને દિર્ભાવ થતો નથી | (૭૨) અર્જામિન સી અને ર/૧/૬૩ જેમકે :- (૫-૫) ત્રી પુ. દિ.વ. – તેરતુ: - + પ્રભ| સુત્રપૃથળ :- : નામિન: હર્ષ: ૨ ઃ અને (ગુણ) ત૨૧ તુર્-આ સત્રથી મને થતાં તરતુઃ | વૃત્તિ :- વાય ર તાઃ યેસ્તીવ થયું. - એ જ રીતે – नामिना ईघ: स्यात् व्यञ्जने परे । तीर्यात् । 0 + ૩ = તેર: - તેઓ ત્ય (૬-૫) બી.પુ એ.વ. | ક વૃયર્થ :- મૂ વગેરે જે સમગ્ર ધાતુઓમાં તેરથ - તું તર્યો અહીં થર્ પ્રત્યય છે. # સુ ઘુ મ| જે ધાતુમાં ૨ અથવા ટૂ વ્યંજન આવેલ હોય અને ૪/૪/૮૧ થી આગમ થતાં થવું પ્રત્યય બન્યું છે. | ત્યારબાદ કોઈ વ્ય જન આવેલ હોય તે ૨ કે ૩ તેથી ને શુ થયો. પૂવે ને નામિ સ્વર દીર્ધ થાય છે જેમકે - તીન* અનુવૃતિ - અવિત જિલ્લા સેટુ રે ૪/૧/૨૩] તૃસ્થાન–૩ ને મિત્ર ૧૭ થી તિરૂ થયો આ સૂત્રથી તીર T F વિશેષ :- 0 ઉદાહરણ : | એવું દીધું થયું કેમકે હું પછી ૨ વ્યંજન છે. દેવુ - +રશ્ન- તેઓ ફળ્યા મેનિથ - મા-+થવું- | ક વિશેષ :- 0 ઉદા. :- ટીતિ – તે ક્રિડા તે સેવા કરી. કરે છે - દ્વિ + 4 + તિ 0 ધાતુઓ : 0 ખ્યાદિ કેમ કહ્યું ? ag - (ત્રિષિ ઝાલામ) શરમાવું (1) ગ્વાદિઆભને | કુરીતિ - કુરકુરીયાને ઇચ્છે છે. ગુરુ નામ પરથી 762, ટૂ- (ગિરા વિરાળ) -વિરાવું.(૧)ખ્યાદિ, | ધાતુ બને છે માટે ; દીધું ન થાય. પર્મ – 414 સ્થા 0 નામન: કેમ કહ્યું ? ( પત્ર – નિષતૌ ) - ફળવું (૧) ભાદિ 428 | સ્મત – પૂર્વને સ્વર મ – નામિ નથી. મન - (મનાં – લેવાયા) - ભજવું. (૧) ગ્વાદિ | 0 ૨૬ કેમ શું ? પર - 895 યુnતે અહીં છું અને ત્ ને સંયોગ છે શૂ નહીં 0 *સૂત્રમાં જે બ.વ. મુક્યું છે તે બને પત્ર ધાતુમાં 10 સાધનિકા :ગ્રહણને માટે છે. (૭ -મા) તુ + ચાત્ ત્રી પુ. એ.વ. [૭ ] [(૧) મિર ૪૪/૧૧૬ થી તિર + વાત (૭) ત્રાતાં વિદતાં ૪/૪/૧૧૬ અથ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦|*વધુ પ્રકિયા - દી૫ણાધારે * દુવરને – બ્રહવૃદ્ધિ -૧ ૫. – ૨૬• ' તમિ. હેમપ્રકાશ - ઉત્તરાર્ધ - ૫૧૨. Page #46 -------------------------------------------------------------------------- ________________ નાદય: પરૌપદિનઃ ૩૧ (२) भ्वादेर्नामिना २/1/१३ थी तीर + यात् 0 * સુત્રમાં – એ – કાર નિર્દેશ કરવાનું કારણ એજ રીતે તીસ્તા વગેરે બધાં રૂપે થરો. એ છે કે માત્ર ૬ ના ગ્રહણથી ઘુ ના સાહચર્યને કારણ ૭ર૩] રા ધાતુનું ગ્રહણ થાત પણ ત્રદ કારાન્ત ધાતુ (૭૩) મૃતો નવાડનારી: સિજૂ ૪/૪/૫ || નહીં તે એવા પ્રયોગથી શ્ર ધાતુનું ગ્રહણ થશે. 1 શષવૃત્તિ :- ને – (બે) પીવું. ધાવવું * સુત્રપૃથo :- વૃ-ત્રાત: નવા બન્ - બારીઃ સિન્ (1) ગ્વાદિ-28 પરઐ, (–4.) પતિ-તે પીએ છે. परस्मै च ઘે++તિ = ધર્મ+તિ = ધતિ – ચારે સિત કાળના * વૃતિ :- ડ્રખ્યામૃત્તેખ્ય% ઘર હોવો વી થાત્ | રૂ મૂ-મત માફક સમજવા. = 1 ક્ષિત્તિ: રિ િવીરે તરતા-તરતા તર-[ 0 નેધ :- ન શિતિ ૪/૩/૨ સત્રથી રાત કાળમાં ध्यति । तरीष्यति । अतरिष्यत्-अतरीष्टत् સ ક્ષરને આ ન થાય. . धे पाने । धयति - ક વૃ ર્થ :- ગ્રામ – કૃ — વૃદ્. (ઓઢવું ! (૭૪) આદિક્ષાલ્ય ૪/૨/૧ કરવું) ધાતુઓને તથા દીર્ધ આ કારાના ધાતુઓને લાગેલા રૂને દીર્ધ વિકલ્પ થાય છે પણ વૃક્ષા તથા [૪ સૂત્રપૃથ0 :- મા સરસ સારી. ના પ્રત્યામાં અને પરૌપદને સિગ્ન હોય તે !* વૃત્તિ- ઘાત સરકારાન્તી મા યા ન તુ આ નિયમ ન લાગે शिति परे । ततश्च दा संज्ञा (૮ ) તરતા પક્ષે સરિતા – તે તરશે. કવૃત્યર્થ :- (ધાતુપાઠમાં) જે ધાતુ અને (८-१.) तरिष्यति ५क्षे तरीष्यति સધ્યક્ષર વાળા જે. (તેને પ્રયોગમાં લેતા) સધ્યક્ષરને (૧—ક્રિ) તરત પક્ષે મધ્ય મા થાય છે. { ત્રણે ઉદાહરણેમાં ધાતુ સેટ હોવાથી સુ લાગે | (૨૦) ન તિ૪/ર/૨ શિતકાળના પ્રત્યે લાગ્યા હોય છે તે વિકલ્પ દીધી છે. ત્યારે મા ન થાય. [૪૭૮] * અનુવૃતિ :- ગળાડ સાયાં હાઈ: ૪/૪/૪ છે, તેની (વૌ સાથી ૩/૩/૫ થી) 1 સજ્ઞા થાય છે - ઉદા. માટે જુઓ સૂત્ર – ૭૫ या अपरोक्षायां दीघः _વિશેષ :- 0 ધાતુ- ટૂ- વા (૩) F વિશેષ :- 0 સધ્યક્ષર - છે એ ગૌ. વરવું. ગણ – (૫) સ્વાદિ – પર – 1294 0 શિત :- વર્તમાના, સપ્તમી, પંચમી, હ્યસ્તની 0 ધાતુને પહેલા આ કારા કરી ત્યારપછી આ કારાને 0 વૃ૩- - સમતૌ - સેવા કરવી. (૯) કથાત્રિ | આશાને તમામ કાર્યો થાય. આભને – 1567 0 પરોક્ષાદિનું વજન કેમ કર્યું ? 0 ધાતુ જ કેમ ? મ્યમ્ - નામ છે. તેરિથ - પરીક્ષા બી. પુ. એ. વ. છે. [૭ર૧ ] ag - આર્શીવિભક્તિ છે. (૭૫) ૩/૪/૫૯ 0 દીર્ઘ 8 કાર કેમ કહ્યું : જ મુત્રપૃથo :– સૂવે છે: વા - ઋરિષ્યતિ - હસ્વ + કારા છે. * વૃત્તિ :- માખ્યાં કાચાં શેવ ર I દ્રિ0 સાધનિકા : तुरिति द्वित्वे पूर्व इस्वत्त्वे दत्वे च । अदधत्। अदधताम् ધ:- તૃ + તા (ત્રી. પુ એ. વ) અર્ધનું ! (૧) નાાિને જુજ ૪/૩/૧ તર્ + તા .धेघाशाच्छासेो वेति सिज्लप विकल्पे अधार अधाताम् (૨) તાશિત...૩ ૪૪/૩૨ ત૨ + + તા અg: પશે બધાસી અધાસિટામ્ અધાતળુ: | સધી ૬ | (૩) વૃતનવ...... ૪/૪/૩૫ થી વિક૯પે દીધ થતા तरिता ५३ तरीता | * - બૃહત્તિ ભા ૨ લઘુન્યાસ Page #47 -------------------------------------------------------------------------- ________________ म અભિનવ લઘુપ્રક્રિયા घेयार ७ । धाता ८ । धास्यति ९ । अधास्यत् १०।। ध्यौंचिन्तायाम्-ध्यान-चिंतन (1) वादि भौं चिन्तायाम् ध्यायति ४ अध्यासीत् ५ दथ्यौ, दध्यतुः, दध्युः ।। ५२२ - 30 दध्यिथ ६ । ध्येयार ध्यायात् । अर्च पूजायाम । अचति | 0 ध्यायति-ध्यै+अ+ति=(1-4. श्री ५ मे.वा.)ध्याय वृत्यर्थ:- दधे सने श्चि धातुन त अ+ति = ध्यायति शीतन ३५॥ “शेषवृत्ति" भुकम પ્રયોગમાં યાતની ના પ્રત્યય લાગે ત્યારે પ્રત્યય પૂર્વે’ | અને આરિત કાળના રૂપ માં ધાતુની જેમ જાણના) ङ (अ) विक्ष्ये थाय छे... हु थाय तो - "स्वरान्त स्वाय पातुमा पू" (1) द्विर्धातु परोक्षा ४/१/१ था द्वित्व यतां धातुं धाधा (२) द्रस्वः ४/1/16 थी घधा (3) द्वितीय तुर्याया पूजायाम्-पूल ४२वी-(1) NIE५२२-104 ४/१/४२ था दधा-सा सूत्रया टु वागता अदधत | अच'ति-त पूल रे छे. (तेरे पीg) ३५ यु. अही आनी साप इडेत्पसि (1-4) अचंति (२+स) अर्चेत् चातो ४/3९४थी थयो छ. (3-५) अचंतु | तात्। - पोरे भूव। थशे. ★ अनुकृति :- (१) णि श्रि द्रु स कमः कत'रि [७२५] ङः ४/3/५८ थी कतरि ङः (७६) स्वरादेस्तासु ४/४/31 (२) सिजद्यतन्याम् ४/४/५३ यी अद्यतन्याम ★ सुत्र५५0 :- स्वरादेः तासु विशेष :- 0 पातु :- श्वि-टूबोश्वि गति |+ ति:-स्वरादेर्धातोरादेरद्यतनी-ह्यस्तनी क्रियातिपत्ति बद्धयो:-ति वृद्धि भय (1) वाह-५२२भ 997 | वृद्धिः स्यात् । आत् शपवृत्ति :- अद्यतनी न॥ ३॥ धे धातुमा प्रवृत्यर्थ :- २१२॥धातुने मयतानी, बरतनी વિકલ્પ ત્રણ પ્રકારે છે. અને ક્રિયાતિપત્તિ ને પ્રત્યય લાગે ત્યારે આઘ (१) कु साग-बित्व याय (२) सिच् साणे (3) सिच् | २५२नी वृद्धि यायछे. म :- अच' + दिव् (त्) લાગીને લેપાય. = आर्चत् ते पुरी- आध२५२ अनी आयो अदधत् ५ अधासीत् पक्षे अधात् । 0 (५ अ.) अच्+दि (त्) त्रीपु. मे.प.आर्चीन् । 0साधना :- +दि (त्)-आत् सभ्य ४/२/१था | अर्च+ ताम त्री. ५ दि. 4. आचिष्टाम धा+त् - पिया (1) ड. साग- धा+ड.(अ)त्स नुवृत्ति:- एत्यस्ते वृद्धिः ४/४/30 (२) द्विर्धात...डे. ४/१/१ धाधा + अत् (3) इस्वः । (२) अडू घातोरादिः हस्तन्यां चामाङा ४/४/२८ ४/५/३१ या धाधा+अत् (४) द्वितीय तु यो ४/१/४२ | (3) (वा) अद्यतनी - क्रियात्तिपत्योः ४/४/२८ थी दधा+अत् (५) इडेत्पुसि चातो ४/3/८४ थी दध+ अत् (6) अधातो ४४२८ थी अधत्..... विदये 卐 विशेष :- 0 बृद्धि आसन्न परिभाषा (२) अधासीत वि८५ (6) अधात पन्नती साधानहानीटना स्वरभां थाय नमः अनी आ. इनी ऐ वगैरे ध्रा नी म समावी. 0 સૂત્રમાં અમારી ની નેંધ થઈ નથી પણ સિદ્ધહેમ वि६५-२:- अधासीत् अधासिष्टाम् अधासिषु: व्या, नीतिभा नांव. तथा मा स्म भवान् अटत् वि८५-3:- अधात्। अधाताम् अधु: માં ને બા ન થાય. (१-५) दधौ-धा + ण त्री.५ से . 0सायनित:(७-आ) धेयात् - धा + क्या त्री.. मे.व. (प-अ) (१) अ + दि () = (८-श्व.) धाता - धा + ता - त्री पु. .. (२) सिजद्यतन्याम् ३/४/५3 47 अच' + (3) सः (-1) धास्यति - धा+ स्यति - श्री ५. स. प. | सिजस्ते...४/3/६५ अच' + सु + ई +1 (४) स्ता(10-18) अधास्यत् - अ+धा+स्यत्। त्री५ मे.व. स्यता भी थे.व. शितो ४/४/36 - अच् + इ + मू + ई + ઉપરોક્ત બધા રૂપે થા જેવા થશે. પ્રત્યયની | (५) इट ईति ४/3/01 - अच् + इ + ईत् मामा इट् न भेराय १२ एकरवरादनुस्वारेतः (१) स्वरादे...४/४/31 - आर्चीत् ४/४/५६ [७२७] Page #48 -------------------------------------------------------------------------- ________________ સ્વાદય: પરૌપદિનઃ S: વાળ ૧ | | * | " ધાતુ છે. (૭૭) નાતો નશ્ચાત્ત ત્રતા સંચT ૪/૧/૬૯) (૮-ધ) તા - તા (૯-ભ) ર્વષ્યતિ -- ' + ચતિ (૧૦-ક્રિ) ગાર્નિગર્ -મર + સ્વત્ સૂત્રપૃથo :- મન – ગાત: 7: ૧ પ્રત: સંતુ | 0 ચન્નદાનૌ-ત્યાગ કરવો (૧) ગ્વાદિ પરમૈ–172 आदि - अशी संयोगस्य । વનતિ–તે તરે છે–* 1 અનુસ્વાર રૂતુ હેવાથી અનિદ્ - ऋदादेरश्नोते: संगगान्तस्य च पराक्षायां द्वित्वे पूर्वस्यादेरत आत्स्थानादन्यस्य आ: स्यात् कृतातो नान्तश्च । आन! आनर्चतुः आनचु: ६। (૭૮) રચનાનામનિટ ૪/૩૪૫ - अात् ७ । अर्चिता ८ । अर्चिष्यति ९ अर्चि જ સુપૃથ0 :- વ્યનાનામ્ અનિટિ प्यत् १० त्यज हानौ । त्यजति ४ । * વૃતિ :- ચશ્વનાથ પાતા: વરઐવિડિનિટ ર્થ :- જેની આદિમાં ઋ છે તેવા | लिचि समानस्य वृद्धिः स्यात् । च ज: कगमिति जस्य गत्वे, ધાતુ, પાંચમાગણને બર ધાતુ તથા સંયેગાન્ત ધાતુને अधोषे प्रथमो शिटि इति गस्य कत्वे, नाम्यन्तस्पेति सत्य પરીક્ષામાં ધિત્વ થયે છતે પૂર્વમાં–આદિમાં રહેલા અને पत्त्वे, अत्याक्षीत् । આ થાય છે. પણ તે એ એ વ: સૂત્રથી કરાયેલ કા નૃત્યર્થ - વ્યંજનાન્ત ધાતુને પરસેપદમાં આ ને મેં ન હોવો જોઇએ. આ કરાયેલ માને અન્ત – | | નિદ્ સિ (પ્રત્યય) લાગે ત્યારે સમાન સંજ્ઞા વાળા વજનને આગમ થાય છે. (ટુંકમાં માન પ્રત્યય થશે.) | સ્વરની વૃદ્ધિ થાય છે. (૬-) ધાતુ – દ્વિવ મ ળવું અનાદિ | (: ૨/૧/૮૬થી ને , અને પ્રથમેટ્રિક લેપ – ગ મ + મ આ સૂત્રથી ગાન થશે. | ૧, ૩/૫૦ થી ૧, ૩, નાયુન્તા ૪ વ ૨/૩/૧૫ એ જ રીતે પરક્ષા ત્રી પુ. િવ માનતુ: બ. વ. | * થી નૈ ૬ કરતાં). માનવું: થશે. 0 ચન્ન +7 (૫– એ – ત્રી. પુએ વ.), | (અહીં પૂર્વને ૩ દ્વિત્વને જ છે તેથી માન મુકયું) | (૧) સિંખ્યામ્ ૩૪/પ૩ થી સિર (સૂ) પ્રત્યય લાગશે. * અનુવૃતિ :- મયારા: રિક્ષાયામ ૪/૬૮ ધાતુ અનિદ્ છે માટે નિર્ટ સિર થતા- ના ૩૫ ને ર વિશેષ :- 0 ઉદાહરણ : આ થશે – સત્ય + | +1- અત્યાસીન (સઃ સિનત્તેહિં ૪૩/૬૫ થી શું લાગે છે.) ધુ - વધવું – શ્રદ્ + ૩રમ્ = 25ધુ + રજૂ = અત્રગ્ધ + ડમ્ = માતૃધુ: – તેઓ વધ્યા | અનુવૃતિઃ - (૧) લિવિ સમાનરા ૪૩/૪૪ કાશ-વ્યાપવું - અગરા+U = માનસ્ + = માનો- | (૨) Jાડ વૃદ્ધિ ૪ ૩/૪૨ થી વૃદ્ધિ તે વ્યાપ્ત થયો. ક વિશેષ :- 0 થનાના બ.વ કેમ કહયું ? 0 8ા: કેમ કહ્યું ? બહુવચન જાતિ અર્થમાં છે તેના વડે અનેક -આtaઃ તે બે ગયા–અંહીં ધાતુ % છે. આદિમાં નથી બે જનાન્તનું વ્યવધાન સમજવું 0 * મ – સૌ કાર કેમ કહ્યું ? 0 મનિટ સિ કહ્યું હોવાથી સેટ સિર માં આ સૂત્ર પાચમાં ગણને જ લગ્ન ધાતુ લે છે ન લાગે – તફરી તી * ગૌ અનુબંધ છે. માટે 0 સંગાન્ત કેમ કહ્યું ? વેદ્ ધાતુ થશે આટતુ. – અર્ ધાતુ સંયોગાન નથી. 0 સમાન કેમ કર્યું ? 0 અનાન – કેમ કહ્યું ? મા – લાંબું કરવું – અહીં ધાતુને ધિત્વ થયા ર થી જુ સુધીના સૂત્રમાંજ આ નિયમ લાગે. સન ક્ષમાં ન ૩ઢામ તે બે જણે વિવાહ કર્યો. ૧૬ બાદ હસ્વ થતા ૩ર થયા છે. બાહ્ષમા ક્ = એ બા થશે. નું થાત્ થયું છે. [૨૯] શેષત્તિ :- (૭-મા ) અથોત - ૩ + ૧ | O ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ • • ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦| * અનુસ્વારેતાઃ-ધાતુપારાયણ–ોપસ વિવરણ પૃ. ૨૫ • મ – બૃહદવૃત્તિ ભા. ૧, – પૃ. ૨૬૬ * 2 ગૌ-અનુબંધ-કાશ્મિા-લઘુત્ત-પૂ દક્ષસૂરિજી સંપાદિત Page #49 -------------------------------------------------------------------------- ________________ અભિનવ લઘુમઢિયા उम (७८) धुइ-हस्वाल्लुगनिट स्तथोः ४//७0 | वृद्धिः स्यात् । तत्त्याज ★सूत्रथ0 :- धुट् ह्रस्वात्लुम्। अनिटः त-थोः तत्त्व जतः । तत्यजिथ, तत्यक्थ ६ । त्यज्यातू ७ ॥ * वृत्त:- धुडन्ता। द्रस्वान्ताच्च धातोः परस्यानिटः त्वक्ता ८ । त्यक्ष्यति ९ । अत्यक्ष्यत् १० । सिचस्तादौ थादौ च लुक् स्यात् । अत्याक्ताम् अत्याक्षुः । ब्रजगते । ब्रजति अत्याक्षीः । अत्याधम । ५ 'वृत्यर्थ :- जित् भने णित् प्रत्ययो सा! 卐वृत्यर्थ:-धुटू ०५नान्तसरातार त्या३ धातुना 641-4 अनी वृद्धि थायछ त्यता ધાતુ પછી આવેલા નિ નિ પ્રત્યને પુરમાં તકારાદિ |+गय परीक्षा श्री.५ मे.व. - तत्यजू+णव-तत्याज+अ:थाह प्रलयो आवतोप थाय छे. त्य+ताम् | तत्याज - तेथे त्याग ध्यो. (अही णव् प्रत्ययन। ण 1 अत्याक+सि+ताम् (सिजद्यतन्याम था सिच)-मा सूत्रथा | "इन" छे भारी वृद्धि २४.) सियो५ शे तथा अत्याक्ताम्-ते मे येत्या यों | * नुमति :- (1) मृाऽस्य वृद्धि ४/३/४२ या ★ अनुवृत्ति :- पिवैति दाभूम्थः सिचो लुप्परौ न | पृद्धि (२) अतः ४/3/४७ चेट ४/३/११ या सिचाः भावश५:- 0 २५५ :- पाक-प+ विशेष :-0 २२ : ध: सूत्रथी वृद्धि-पाच्+अ = क्ते अनिटः...घिति । 013वनय ४२ प्रत्यय :-- कृ+थासू अकृ+सिचू+ ४/1/1112ी क-पाक् थशे. थासू-अकृथाः ध्यु ( मा सूत्रथा सिच् लाप) 0मितिम धु? 0 अनिट् सिच् भ? पच् + तिय = पचति - ते ५४वे छे. क्षि न थाय. સેટ કર્ પ્રત્યયમાં સિન લેપાય. | शेषवृत्त :- (६-प.) भी.Y. थे.व. तत्यजिथ विद्युत व्यधातिष्ट ययुः वि४८ तत्यक्थ-(१) त्यज्+थव् (२) द्विर्धातु परोक्षा () लुक अधिकथा सिच् नो से५ छतां स्थानावत् | ४/१/-त्या त्या थव् (3) व्यञ्जनस्य....लुक् ४/१/४४ भाव थाय छे. तत्य +थव (४) सृजि दृशि स्कृ...थवःया वि४८ ईट् 0 तथा :- मेम दि.. भूत्रमा मुस्ता यथासमयम् । थशे तथा तत्वजिथ - इट् न सात जनो चजः मेवो भय म शे. क-गम् साथी क यता तत्त्यक्थ ३५ थाय. 0 1 सायानि : (७-आ.) त्यज्यात् - त्यज + यात् (५-अ) श्री.Y. ६ि.व. अत्याक्ताम - (८ -- *व.) त्यक्ता - त्यजू + ता (1) त्यज + ताम् - (२) सिजद्यतन्याम 3/४/५3 -चजःक गम्था ना ग २४ अवोपे प्रथमोथागनी त्यज् + सि + ताम् (3) बुहस्वाल्लुग् ४/३७. थकू यता त्यक + ता सिसा५ - त्यजू+ताम् (८-१) त्यक्ष्यति-त्स+स्यति-त्यकृतस्यति-नाम्यन्तस्था अड धातो . ४/४/२८ अत्यज् + ताम् | यो स् ने। ष् यश. - त्यक - प्यति (५ व्यञ्जनानाम् ..४/३/४५ अत्याक् + ताम् [७32] (१) अत्याक्ताम् - (८१) वदव्रजल्लः ४/3/४८ शेरवृति:- (५-अ) त्री. . प. प. अत्याक्षुः | सत्रyथ :- बद व्रज ल रः त्यजाअन् - अत्या+सिंच अन् सिज्विदा...४/४/२५ |+ति:- वद ब्रजालन्तरन्तयोचोपान्त्यस्य परस्मैपदे अत्यावर+उप्=अत्याक्++उस्-अत्याधु: सेटि मिचि वृद्ध: स्यात् अत्राजीत् ,अब्राजिष्टाम् अत्राजिषु: ५। (५--अ) ५. ५. थे. 4. अत्याक्षम् - अमे त्याग ध्यासजा + म् *माश - जियारत्न समुच्य५ - ५ ५८ धातु ५२।[७30] यम ५. २५. ने अनिट ४ारिस भुश त्यज धान (८०) णिति ४/3/५० मनिट छ भाटे त्यक्ता नु त्यजिता कोरे न याय छता * वृति :- अिति णिति च परे धातोरुपान्तस्याता | पानामा इट् भुत्यु ते समातुं नया - ! ? ? Page #50 -------------------------------------------------------------------------- ________________ Vवाय: ५२२ौपहिनः वबाज ६ । व्रज्यात् ७ । ब्रजिता ८ । व्रजिष्यति ९ । | 0 परिणिपद्यते -- ते निपन्न याय छे. अवजिष्यत् १० । पलू पथे गतौ । पतति ८ परि +नि + पट् + य + ते वृत्यर्थ:- वद भने व्रत धातुमाना तथा 10 प्रणिति - ते लय छे. प्र+ नि+ या + ति ल ४२१. रा . धातुमाना जपा-त्य अनीने ५२२ 0 अन्तणिमिमिते - ते ४२ ४२ अपा० ४रे छे. पहने से सिच बागेत वृद्धि थायछे अवाजी - ते| अन्तर + नि + मिमीते । गयो (अध त्री . सेव.) व्रज + दि (त् ) = अव्रज | 0 रणांनो २/3/६३ सूत्रमारे न् ना ना निषेध + इट् + सिच् + ईत् + त् -- 29ी इट् भने सिच् | यो तेने २५५०1 छे. भन्ने हाथा पूर्व अ नोआ या अवाज अने] 0 धातु मा भने दा भेटसे मा संश: भने दा संज्ञा सि सोपाता अव्राजीन मे ३५ शे सवा. -- मा संशमा मा ३५वाणा भने इनिशान0 अब्राजिष्टाम गध. श्री. ह.4. पाम इ.मा शम्था समापा. व+ताम् -- अ+व+ इट+सिच् + ताम् = 10 याति वगेरे धातुभने ति भु ले तेनायी यह. अव्राजिष्टाम थशे. सुगन्तवाणा मापातुन सेवा - तेरी शत वपू, वह पोरेभा मनु छे मारे ते पण यह. सुमन्तां न 卐 विशेष :- 0 S२१ : ને | ન થાય તેમ દર્શાવે છે. 0 वद् - अवादीत् - ते मोस्यो. 0 ज्वल् - अज्वालीत् - तेहाप्यो. [७33] 0 ઉપન્ય ચ ની જ વૃદ્ધિ થાય, (८3) लादेातादिपुष्यादेः परस्मै 3/४/६४ - शेषवृत्ति:- वना विविधना ३५॥ | सूत्रथ० :- लूत् इत् द्युत-आदि पुष्य-आदेः परस्मै (1-प) वव्राज (७-मा) व्रज्यात् परे । *वृति :- लुदिता द्युतादेः पुष्यादेश्च परस्मैपदेऽद्यतन्या0 पल-पथे गतौ- ५४ (१) le- ५२२ौ 962 | मङ्गः स्यात् । पतपि - ते ५ छे. भवृत्यर्थ :- पातुपामा शावमा ल इत् [७32] होय तेवा धातु, द्युतादि (२३) धातु तथा पुष्। बोरे (१७) (८२) नेड्-र्मा दा पतपदनदवपीबही शभ चिग्या- ५२२५६मा अद्यतनी ना प्रत्यया बागे त्यारे अड़. यायछे. तिवाति द्वाति प्साति स्यति हन्ति देग्धौ २/3/७५ | (Gl२५ जुमे। सूत्र-८४) ★ सुत्र५५० :- नेड्-र्मा-दा-पत-पद-नद-गद- वपी वहीं | ★ अनुवृति:- (१) शास्त्यस् वक्ति ख्यातेरड्. -शमू-चिग -याति-वातिन्द्राति-प्साति-स्यति-हन्ति-देग्धौ | 3/४/९. या अड्. + वृत:- अदुरुपसर्गान्तस्थाद्रादेः परस्यैषां सप्तदशानां (२) सिजद्यतन्याम् 3/४/५३ था अद्यतन्याम् संबंधिना नेरुपसर्गस्य नो णः स्यात् । प्रणिपतति ।। 卐विशेष :-0 GR२५ :卐वृत्यर्थ:- दु२ सियायना सभा मन 10 गम्ल - गम् + त् - अद्यतनी श्री ५ सव. अन्त२ मा २२२ २, ऋ४ प् वा पछा न | अ+गम् + अ + त् = अगमत् उपस ४ मा, दा, पत्, नद्, गद्, वप्, वह | 0 शुत् - द्युत् + त् = अद्युत् + अ + २ = शम् , चि, या, वा, द्रा, प्सा, सेा (स्य), हन् भने दिह | | अद्युतत् - तेरे प्राशयो. पातु मावेना होय तो नि न न नो ण् थाय 2.0 | 0 नादि ग :- पातु मा ८७ थी ८५८ ..त. प्रणिपतति - ते नभे छे. प्र+नि+पत्+अति-2461 (241 गए 1-वामिने। पेट र छ ) नि उपसग पू पत् पातु छ. प्रना २ ५७ नि छ द्युत् , रुच , धुट रुट्, लुट् , लुटू, श्वित् , भिद्, क्ष्विद् , માટે નૂ ને થ. स्विद् शुभ्, क्षुभ्, नभू , तुभ , सम्भ, भ्रश, , मनुति :- (१) अदुरुप्रसर्गान्तरो ण २/३७७ ! __ व स् , वृत, स्यन्द् . वृध, शुध् , कृप (२) वर्णान्नौ ण: लटचत वर्ग' शसान्तरे २/8/13 भविशेष :- 0 SIR२९५ : । * तिवाशवानु . न यलुपि न्याय-१८, ११८ Page #51 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા ૩૬ 0 મુખ્યાતિ ધાતુ ક્રમાંક ૧૧૭૫ થી ૧૨૪૧ ( મા ગણ - ૪ વિદ્યાવિ ગણુના પેટા ગણુ છે ) વૈધુ - 4 + વધૂ + X + ર્ - વાવત્ તે ખેલ્યો, ા શૈષવૃત્ત :- વવત્ - ( -૫ ત્રીપુએ વ. ) પુષ, રજૂ, ટ્, બ્રિર્, વિર્, મિત્, વિદ્, ક્ષુલ્લૂ, | વ+ન્યૂ+=વવર્+=વવાનૂ+ગ=વવાનું- તે પડયો. શુભ્રૂ, ધૂ, વિદ્, 1, 2, Ü, તૃ, દ, યુ, શુ, યુ, વ્, જીવ, ,િ ', મ, જી, મ્, તેમ, ન, શૂ, મગ, ત્રશૂ, વા જ, પૂ, ક્રૂ, જૂ,, જૂ, દ, ચ, ન્યુર્, પ્યુમ્, પુણ્, વિમ્, કુલ્લૂ, અમૂ, યમ્, મ, તમ્, સ્ વસ્, વુર્, મુખ્, મસ્, રામ્, મ, તેમ, श्रम्, भ्रम्, क्षम्, मद्, क्लम, मुह, द्रुहू, ष्णुहू, हि 0 Øઅનુબ ધવાળા ધાતુ પ્રયાગાનુસાર જાણવા. [૭૩૪ ] નય (૮૪) યય સૂચવત: શ્વાોપવઘ્નમ્ ૪/૩/૧૦૩ | * સુત્રપૃથ :- શ્રુતિ અમૂ વજ્ર વત: - ૨૪ મ્ય वोच पप्तम् * વૃતિ :- હાં ચતુર્ભાŕજી રે યથાસદ इति पप्तादेशे अपतत् अप्तताम् अपतन् पपात् ६ 5 નૃત્યથ :- અર્ પ્રત્યય લાગ્યા હોય ત્યારે ધિ ના શ્ર, ત્રી નું અથ, વ તુ વાજા અને વત્તું વન્ થાયછે. (પ-૪) પત્+વિ (ત્) = અવતંત્ તે પડયા. સ્ ને ( સૂત્ર ૮૩ થા) મટ્ટુ લાગશે કેમકે ધાતુ વસ્તુ છે. અને આ સૂત્રથી વણ્ આદેશ થશે, અનુવૃતિ :- નોન શ્ વારિયા િ ન્યાય: ફ્યુઃ (૮૫) અનવેશાયેરેજ ૫-૪નમધ્યેડત: ૪/૧/૨૪ [૭૩૫] * મુત્રપૃથ :- અન્ ન આવેશદ્વાન – मध्ये अतः * વૃત્ત :- અવિŘક્ષા સેથવેશ: પાડિમાવેશ વિ र्घातुस्तत्संबंधिनाऽकारस्यासंयुक्तव्यञ्जनमध्यगतस्य स्थान तु दिः । प्राक् तु स्वरे स्वरविघेरिति कृतमति द्वित्व निवर्तते इत्यर्थः । पेततुः । पेतुः । पेतिथ ६ | पत्यात् ७ । पतिता ८ સાથ]વાત્રિ | – ગતિ । પ્રશિનતિ ૪ માં વૃત્ત્વ :- અવિત્ પરાક્ષા અને સેર્થવ્ (ૐ + થર્ ) પ્રત્યય લાગ્યો હોય ત્યારે જે ધાતુને આદિમાં કાજ આદેશ થતો ન હોય તે ધાતુના બે અસ યુક્ત વ્યંજનની વચ્ચે આવેલા સ્વરરૂપ ૬ ને TM થાયછે. પછી દિર્ભો થતો નથી. (પહેલાં સ્વરવિધિ કર્યા પછી પણ દિર્જાવ ન થાય તે અથ છે.) 0 શ્વેતતુ: - પરેલા ત્રી પુ. ક્રિ. વ. અતુલ્- આ સૂત્રથી અને છુ થતાં પે+અનુર્ ર્પતતુઃ તે બે પક્ષા હતા. 0 વેતુઃ પરેક્ષા ત્રી પુ. બ. વ. વર્તે = રજૂ 0 શ્વેતથ: પરાક્ષા ખી. પુ. એ. વ. વતૅ + થવ્ ( સ ટ્ટ ટ્ટ રેક્ષાયાઃ ૪/૪/૮૧ થી ટ્) पत् + इ + थ = पेतिथ * અનુવૃત્તિ :- અવિપક્ષા સેવાઃ ૪/૧/૨૩ - વિશેષ :- 0 ત્ર ૮૩ માં અર્ પ્રત્યયનું વિધાન કયું". અદ્યતની ના આ એક પ્રકાર છે એટલે જ્યાં અર્. લાગે ત્યાં સિઘ્ધ પ્રત્યય (સિનદ્યતન્યામ ) ન લાગે .. હૈમ સ ંસ્કૃત પ્રવેશિકામાં અદ્યતની ના છ પ્રકાર બતાવેલ છે. (૧) સેટૂ સિક્ (૨) અનિર fસર્ (૩) અનિદ્ સ (૪) પરÊપદી ૬-૪-તિ (પ) પરઐ- | ૫૬ મા લેાપ (( મનૢ (૭) : (4) પ્રવેશિકા મધ્યમાં ખાસ જુએ મૈં વિશેષ :- 0 આદેશ કેમ કહ્યું ? મન્ વમળતુઃ – તે બે ભણ્યા અહીં ! ના વૃ આદેશ થયા છે અસંયુક્ત કેમ કહ્યું ? ป | 0 તા – તતલનુઃ તે બે બેલેટ્ટે. તથ્ ધાતુમા સંયુક્ત વ્યંજન વચ્ચે ત્ર છે. 0 * કેમ શું ? 0 ધાતુઓ : दिव् 0 (*) ધિ-તિવ્રુન્દ્રયોઃ - સૂઝવું 1-વાદિ પરÖ- 997 | (મા) અસૂર્વે શેરો—ફેંકવું ૪-દિવાદિ પરૌં 1221 ( ૬ ) વર્ષ –માળે ખેલવું ૧-વાદિ પરઐ-1096 0 ઉદાહરણ : શ્રિ - ત્ર + f* + ગટ્ટ + ત્ - ઋૠતુ તે સૂઝી ગયેા વિવિતુ: તે એ રમ્યા અહીં ત્ર નહીં પણુ રૂ છે. ઋત્રિય કેમ કર્યું ? अहं पपच - અહીં નવૂ પ્રત્યય છે. 1 શેષવાર્તા ઃતે પડે - (૭-મ.) ત્રી. પુ એ. વ. पत्यात् 0 ની વગેરે ત્રણે કાળમાં સાયરિતા..૪/૪/૩૨ સીધાં જ પ્રત્યે લાગે Page #52 -------------------------------------------------------------------------- ________________ स्वाध्यः परस्मैपदिनः थी इटू लागता पतिता - पत् + इ + ता () (गद्) गढ़ व्यक्तायां वाचि - मोस (1) स्वाहि ५२-1 - 297 गदति - ते छे. [७३५] ४/३,४७ (८६) व्यञ्जनादेवपान्त्यस्यात् : ★ सूत्रपृथ० :- व्यञ्जन - आदेः वा उपान्त्यस्य - अतः ★ वृति :- व्यञ्जनादेर्भ्रातरुपान्त्यस्यातः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अगादीत् अगदीत्, अगादि ष्टाम् अगदिष्टाम्, अगादिपुः - अगदिषुः ५ । जगाद ६ । गद्यात् ७ । गदिता ८ । दिध्वति ९ । अगदिष्यत् १० । णिदु कुत्सायाम् । पाठे धात्वादेर्णोनः । वृत्यर्थ :- ले परस्मैपहना सेट् सिच् साग्यो होय तो महिमां व्यंजनवाणी धातुयोना उपान्त्य अनी वृद्धि विहये थाय छे. मडे गद् धातु अद्यतनी श्री. पु. ब. गद् + दि (तू) - अगदीत् विरुपे वृद्धि थाय तो अगादीत् ते मोह -०४श-ते अगादिष्टाम् विये अगदिष्टाम् अने श्री. पु. ५. व भां अगदिषुः पक्षे अगादिषुः तेथे मोस्या ( अहीं अन् ने पुसू महेश थयो छे. ) ★ अनुवृति :- मुजोऽस्य वृद्धिः ४ / ३ / ४२ छे. विशेष :- 0 व्यंजनाहि हेम भ्यु ? मा भयान् अटित्-लटी नहीं हीं अटू સ્વરાદિ ધાતુ 0 उपान्त्य अभ यु ? अवधीत् वध धातु अ द्वारा ते उपान्त्य धू थशे. 0 सेट् सच् अनिट् धातुने या नियम न लागे 0 गद् ना इयोनी साधनिम : (4- अ) अगदीन् पक्षे अगादीन् - गद्+दि= अ + गद्+ इ+स्+ई+त्=अ+गद्+इ+ई+त्– सूत्र वृद्धि थशे ते अगादीत् पक्षे अगदीत् थाय 0 अगदिष्टम् पक्षे अगादिष्टम् - गद्+ताम् अ+गद्+ इ+स्+ताम् – अगदि + ष् +टाम् = या सूत्रयी विरुदये अने। आ शेषवृत्ति :- ( १ - प. ) जगाद ते मोस्यो गद्+णव्_ = गद्गद्+णव् – गगद् + णबू = (गहेोर्ज: ४ / ५ / ४० (i) जगद् + णवू = ( मिति ४ / ३ / ५० ) = जगाद् + अ ( ७ - आ ) गद्यात् ( ८ - श्व ) गदिता गद् + यात् गद् + इ + ता 0 अद्' - गति याचनयोः (१- स्वाहि) परस्मै 301 યાચના કરવી, માંગવુ (१-व) अदति - ते मांगे है. वगेरे हशे गणना ३यो अर्चू धातु (104) सूत्र ७६-७७ मुल समन्वा 0 for (fra) (a stal (1) calle परस्मै 311 (२१) पाठेधात्यादेनिः २/३/८७ धातु पाठमा णू अरवाणा धातुना हि णूनो न् हरव। णिदु - नुं निदु श्राय. U ३७ [030] (८८) उदितः स्वरान्नोऽन्तः ४/४/६८ ★ सुत्रपृथ० :- उदित: स्वरात् न अन्तः ★ वृति :- उदितो धातो: स्वरात् परा नोऽन्तः । धुवन्त्योऽपदान्ते । निन्दति ४ हिमां प्रेम [४७८ ] इटईतीति सिला । अनिन्दीत् अनिन्दिष्टाम्, अनिन्दिपुः, अनिन्मि ५ अनिन्दि ६ । निन्द्यात् ७। निन्दिता ८ एवं नदु समृद्धी ९ नन्दतीत्यादि १० | णमं प्रहृत्वे । नमति ४ । वृत्यर्थ :- उदित (धातुपाठभां उय्याथ्यो હાય પણ તે इत् અપ્રયોગી હાય) ધાતુના સ્વર પછી न् यांगम थायछे. (म्नां धुड्वगेऽन्त्यो... १/३/३८ थी વર્ગીય દ્ન વ્યંજન મુજબને અનુનાસિક મુઢવે!) णिदु धातुपाठमा उ-इत् छे तेथा या सूत्रानुसार न् આગમ થતા નિન્દ્ગ થશે. (લર ફ્ પછી મૈં આગમ થશે) (१-व) निन्दति તે નિંદે છે. એજ રીતે (२-स) निन्देत् (3) निन्दतु / तात् 1 विशेष :- 0 स्पष्ट अ + રીષવૃત્તિ :-(4-37.) erfarta = aly 27.9. निन्द् + इट् + चूसि + ईत् + त् = = (इईति ४/३/७१ - मि सोष) अ + निन्द् + इ + ई + त् अनिन्दीत् थयुं. (५-अ.) त्री ५. वि. अनिन्दिष्टाम् निन्द् + ताम् = अ + निन्द् + इट् + सिच् + ताम् = अ + न ् + इ + षू + टाम् ( १ - प्र.) निनिन्द - निन्द् + = निन्द निन्द+णव् ( व्यञ्जनस्यऽनादेलुक् ) ४/१/४४ ( । ) निनिन्द् + अ = निनिन्द ( ७ - आ. ) निन्यान् = निन्द् + यात् ( ८ - व. ) निदिता - निन्द् + इ + ता (स्ताद्यशितो... इट् ४/४/३२ था इ Page #53 -------------------------------------------------------------------------- ________________ ३८ અભિનવ લઘુપ્રક્રિયા 0 टुणदू (नन्द) समृद्धौ-सभृ थy. (1) वाद- | सायानुसार प्रहिणोति तेभा प्रमाणितः ५२२”-312-14 ३५॥ निन्द् ना ३ वा शे ष वृत्ति :- (प-अ) अनसीत त्री. पु. 2. 4. 0 म (नम )* 1 प्रहत्वे-नभवं (1) वाह-पर नम+दि%(1) यमिनमि . न्तश्च ४/४/८१ था सू मागम 883 (1-व) नमति - तेन . यशे. नम + स् + इट् + सिच् + ईत् + त् [७३८] (२) शिड्ढेऽनुस्वारः 1/3/४० था म् नेमनुस्वार - अ+न+स+६+ई+] (सिच् सो५ इटईति या यो ) (८८) अदुरुपसर्गान्तरोणहिनुमीनानेः २/3/७७ (3) अनसीन (५-अ) श्री . ह.4.- अन सिष्टाम्सूत्रथ०:- अ-दु२ उपसग'-अन्तर:--हिनु-- | नम् + ताम्-अ+ नम् + + इट+ सिच् + ताम् = मीनाऽऽने: (1-प) ननाम - नम् + णव्त्री . मे.. * त्ति:- दुर्वापसग'स्थादन्तः शब्दस्थाच रादेः ] = नमनम् + णवू = ननम् + ण) = (ञ्णिति था ) पररयैषां ना " स्यात् । णेति णोपदेशा धातवः । प्रणमति । | = ननाम + अ -यमिरमीति सागमे । शिइहेऽनुस्वार इत्यनुस्वारे ।। | नेमतु: त्री.५ 6.. नम + अतुस् = असीत्, अनंसिष्टाम् , अनंसिषुः ५ । ननाम, नेमतुः, (अनादेशा... अत: ४/५/२४ था) नेम्+अतुसू-नेमतुः नमुः। नेमिथ, ननन्थ ६ । नम्यात् ७ । नन्ता ८ ।। (६-प) नेमिथ / ननन्थ भी.. य.. नस्यति ९ अनंस्यत् १० । गम्ल गतौ नम + था - (मृजि दृशि स्कृ...४/४/७८ विये प्रवृत्यर्थ :- दु२ सिवायना उपसमा अनेइट्) = नम् + इ + थ - (अनादेशा...अतः ४/१/२४ अन्त२ २०६मा २३१ २ ष्-ऋ ५७ मावेना णोपदेश | = नेमिथ (१५ नम + था = ननम् + 2 = (नां धातु तय। हिनु भने मीना घातुना तथा आनि प्रत्ययना | धुडू वगे'...1/3/3८ थी) = ननन्थ न्न ण याय. 0 णोपदेश-धातुपामा साभि ण (1-प) ननाम/ ननम् - नम् + ण णिद्वान्बो णव् हाय तवा धातु. :-प्रणमति-प्र+नम+ति-ते नमेछे | ४/3/५८ था विवृद्धि यरी. (प्र ५स पू' नम् धातु ७.) भूण धातु णम छे. | (७-आ.) नम्या (८-३.) नन्ता अनुस्वार अनिट् भारे छे. माण न। न् -- पाठे (८-१.) नस्यति (10-8.) अनस्यत् धात्वादेो नः २/3/८७ था क्यो छे.) | 0 गम्ल (ग ) गतौ-यु (1-418) ५२२-396 ★ अनुति:- रपृवर्णान्नोण लचटवर्ग शसान्तरे२/3/६ : [७36] गमिषद्यमच्छः ४/२/१०६ 卐विशेष :-0 (णी) परि+नायकः परिणायकः = ५२नारे-नी घातुने णक प्रत्यय साथी नायक यं त्र सुत्रथ० :- गम् - इषत् - यमः च्छ: () हिनु-प्र+हिनु+तः = प्रहिणुतः तेथे मा . | ति:- एषां शिति च्छ: स्यात् । गच्छति 0 अदु२ ४भ यु ? .लदित्त्वादङगमे । अगम , अगमताम् , अगमन् ५ । दुर् + नय:-दुनय = नीति, सदी दु२ पस | जगाम् । છે માટે જૂ ન થયો. वृत्यर्थ :- गम्, इषत् , यम् ने शित् લાગ્યા હોય ત્યારે આ ધાતુના અત્યને ર8 0 उपसर्गात भ यु? नयति -- ते जय. - सग नया. याय छे. (विशेषमा माशी जुम'च्छ' म ?) 0 ण हिनुमीना म युं ? 0 गम् नु गल्छू 0 यम् नु यच्छु 0 (इषत् ) इप नु इच्छ प्रनृत्यति - मांथा मे नथा. 0 हिनुमीना ना अखत्या * 2 एकदेश विकृतस्यानन्यवत् | | 0 गच्छति - ते तय . (1-1 श्री. ५ . ५.) ★ अनुवृति:- अतः शिति उत्। ४/२/८४ थी शिति *1 प्रह्णत्वम् = नम्रत्वम् -धातुपारायणुभ १. -4.. 4 विशेष:-0शिति भयु? *2 न्याय - एकदेश - न्याय ७, पृ.८ | गम् +ताग-ता . त्रीपू. 4. अशि। प्रत्यय छे. Page #54 -------------------------------------------------------------------------- ________________ ત્પાદય: પરૌપદિનઃ ૩૯ 0 દર્દૂ કેમ કહ્યું ? =ગ.-મારૂ છે માટે આ સુત્ર ન લાગે. સિદ્ધહેમ વ્યા મુજબ મિજી: સત્રથી માત્ર ૪ એવો | 0 ધાતુ :- (નં ૬) હિસા =હણવું. (૨) અદાદિઆદેશ છે અને સ્વરઃ ૧/૩૩ થી ૪ નું ધિત્વ | પરમ – 1300 થાય અને *મને પ્રથમ ૧//૫ થી ર૪ થાય તેને [ 0 3ન (કવિ) પ્રદર્મા - જન્મવું. (૪) દિવાદિબદલે અહીં સીધે જ ટૂ આદેશ કર્યો છે તે પ્રક્રિયા પરર્મ - 1265 લાધા માટે છે. 0 ઘર (ઘર્જ) મને ખાવું (૧) ખ્યાદિ પરમૈ–544 0 ધાતુ – ચમ્ (મૂ) ઉપર -- અટકવું (1) કાદિ | 0 વત્ (7) પ્રવારને = ખોદવું (૧) ખ્યાવિપરઐ 386. પર – 913. 10 gy (જ્ઞાત) રૂછાયામ - ઈચ્છવું (1) તુાદિ | શેષ :- (૭-મા) સ્થાન - 7 + પઐ 1419 (૮-ધ)ન્તા-તા-તે જશે (નાં પુ '...૧/૩/૩૯ શૈષવૃત્તિ :- (પ-4) ત્રી.પુ એ વ બામ | થી ને ) [ ૭૪૧] ગયે. અમ7-વિદ્યુતા...ત્રર્ ૩/૪૬૪ થી ૫ટ્ટ (૯૧) નડનાત્મને ૪૪/પ૧ વાક્ + એ + ત્ * સુત્રપૃથ) :- નામ: મન – મારમને (૬-1) ત્રી, પુ. એ વ. 1 + જવું = HT * વૃતિ :- -: g૪ સરિ નવારમનેvટ્ટ | L[ ૭૪ ] | મિતિ, TH'ત:, મિષ્યતિ ૧ | કામિથત, કાન(co) गमहनजनखनघसः खरेऽनङि क्ङित लुकूष्यताम, अगमिष्यन् । १० * પૃથળ :- ગામ - ન - ગન - ન - ઘસ: દ્વરે ! ક વૃત્યર્થ - ધાતુને લાગેલા 1 યાતિ अन् - अङि क्ङिति लुक (આદિમાં ય હોય તેવા) પ્રત્યયેયો પૂર્વે ૬ ઉમેરાય છે. વૃતિ :- DHIYUાન્યથgવ' સ્વરવી રિત રે | (રૂષ્ય ) પણ આમને પદમાં આ સૂત્ર ન લાગે. હુ થાત્ | મ7:, નમુ: ૬ | 0 (૯-ભવિ.) 1 + અતિ = + રુ + સ્થતિ Tખ્યા ૭ | Tન્તા ૮. = મિi = તે જશે (આજ રીતે બધા રૂપ સમજવા) ક વૃ ર્થ :- નામ, હન, નન, વન, ઘ, 1 0 (1૦–ક્રિયા) | + ત = \ + $ + હતુ ધાતુઓના ઉપન્યને જે સ્વરાદિ એ પ્રર્ સિવાયના | = 3rfમદચત્ (એજ રીતે બધાં રૂપે સમજવા). દિતિ પ્રત્યે લાગે તે લેપથાય છે.(૬ -1.)ત્રી પુ કિં.વ. ૪ અનુવૃતિ :- કૃતવૃત-નૃતમઢ તૃ4: મસિવઃ : 11મwત+=(ધિત્વ) ના+પ્રતુન્ક (આ સૂત્રથી ! રે ૪/૪/૫૦ થી અસિન : ઉપાત્વને સ્વર મ લે૫) નમૂ+ત૬ એ-જ-રીતે ક વિશેષ :- 0 1 દ્વિ-નેધ :- સિદ્ધહેમ નમુદ (ત્રી. પુ. બ. વ.). | વ્યા.માં સ્થાઢિ પ્રત્યય પૂર્વે લખેલ નથી. પણ શું કારાદિ પર વિશેષ :- 0 નુ = ભણવું - હૈન+=નું મરાત પ્રત્યે પૂર્વે ટુ લાગે તેમ લખેલ છે. તેથી સ્થાત્રિ અને મન બને પ્રત્ય ' ર્ થશે. +3= +==8H+૩+=gq= તેઓએ હસ્યા... ઇનતિ નતિ તેઓ હણે છે (દને ત્રો દ્વ: - ૧૧૧ર) | 0 અમ્ અનિટ ધાતુ છે અપવાદરૂપે શરુ ગ્રહણ કરવા આ સૂત્ર બનાવેલ છે. 0 સ્વર કેમ છું ? 0 Tન એટલે ઉલેખ હોવાથી તે ઉપરાંત શનિ મ+ + 2 = T - ૧ કારાદિ પ્રત્યય છે. શ્ચ 0 મન કેમ કહયું ? ૪/૪/૨૫ થી ૩, ૩r , ના આદેશને પણ ગ્રહણ કરો, * એ–ોંધ :- લઘુપ્રક્રિયા-ટીપ્પણ તથા હેમપ્રકાશમાં 0 નામ કેમ કર્યું ? મા ૧/૩/૫૦ને બદલે તૃતીયસ્કૃતીય ૧/૩/૪% લખ્યું 2] 2 અઢે નાની 3 લખ્યું ! તે ગ્રામઃ વડે ગામ જવાશે. છે તે અનુચિત્ત છે. [૭૪] Page #55 -------------------------------------------------------------------------- ________________ o અભિનવ લધુપ્રક્રિયા (૯૪) ઝાલાવગ્રામ=મવરસન્નતિદિવસ- ૪ સુત્રપૃથળ :- દિન: રીu': પર સંયસે ૩૪૭૩ જ વૃતિ :- અમઃ ૧૨ રાતિ : થાત્ જ સુત્ર પૃથ0 - પ્રાસ-રાસ-અન-મ - -રાશિ | Juત, જ) મતિ | * ; ; મેન | કુદ – ૮ – રતિ – સમયસે: વાં છે ર્થ :-- પરમૈપદના શત્ પ્રત્યય લાગે * વૃત્ત :- ઢરાઃ 7 વિદિ શિતિ ા છે ત્યારે કેમ (ના સ્વર) ઈધ થાય છે. + ત = | | | મતિ વિકલ્પ ! = તે ચાલે છે. ફ નૃત્યર્થ :- પ્રારકૂ-સ્ટારૂ-ત્ર--- ! છે અનવરિા :- રાતઃ શિત્તિ સત્ ૪/૨/૮૯ થી રાત્ વ7-5-7-૨ અને સમ પૂર્વ – એ દશને (i'રી વિષ :- 6 સાધનિકા :- કમ્ + તિવું -ગમાં શિવ પ્રત્યે લાગતાં (ફાર્ ને બદલે) | (૧) '...૨ ર્ ૩ ૪૭૧ - 1 + રાવ્ + તિવું વિકલ્પે થાય છે. ઉદા. મૂત્ર જુઓ ૯૩ (૨) સંત વર્ષ:...૪/૨/૧ ૦૯ – જામ + ત = સંમતિ અનુકૃતિ :- (૧) ઇર્તન: ૩૪૭૧ હર્ષે વિવાદ 4: ૩/૪/૭૨ થી ૩ લાગતા મૂ+રા થી ર...(૨) વાઃ ૩/૪/૭૨ થી ૩ | 4 તિવ્ર = દાસ એ - જ - રી - તે દર વિશેષ :- 0 ઉદાહરણ : | (૨ - ૨) રમત પક્ષે #ાત 0 અર7+તૈ=ાર -રાવ+તે વિકલ્પ બ્રાન્વ તે ! ) પર કેમ કર્યું? પક્ષે તે શોભે છે. કાનને ': સૂર્ય ઉગે છે. અહીં આત્મપદી છે. 0 અન +તિ = અતિ પક્ષે માખ્યાતિ = ભમે છે, 0 * પુરસ્મપદ નિમિન વિજ્ઞાનથી fહ પ્રત્યય લેપાયા 0 આ સત્રમાં (1) સ્વાદિ અને (૪. દિવાદિ અને બાદ પણ આ સુત્ર લાગી દીધ થશે. : (૩-૫-ત્રી પુ. (૬) દાદિ ગણનાં જ ધાતુઓ હોવા’ વિષે | એ વ.) *મ તું ચાલ { + કર્યો છે તેથી બધાના બે-બે રૂપો થશે. 0 સૂત્રમાં ધાતુ યહૂ અને સન્સ્ નેધેલ છે. તેથી મેં સિવાયના ઉપસર્ગો સાથે ચર્ ધાતુને આ નિયમ ન ! (૪) કેમઃ ૪/૪/પ૩ લાગે એટલે કે “” પ્રત્યય નિલ થાય કેમકે વૃાંત :- -: T-૧૬ તા.17 શ.. સ્મારામને ધાતુ ચોથા ગણને છે ક વૃત્યર્થ:- Hથી પર રહેલા તે કારાદિ, () ધાતુઓ :-- ત કારાદિ કારિતુ પ્રત્યથી પ્રત્યયની આદિમાં ટુ (પુટ) ગણ : ૧ + દિ - 0 આસ (કાતિ દીપ્તિ થાય છે. પણ અમનેપદીમાં થતી નથી. (ઉદા, જુઓ 847 આભને સૂત્ર – ૯૫) 0 રન્ટT ( ૨૩ રીતો) દીપ્તિ 848 અતિમને જ અનુવૃત્તિ :- (૧) inડનારાને ૪/૪/પ૧ 0 જાન એમ્ વર) ભમવું – 970, ૫ . () ૨rdiડસૈ માર્િ ૪/૪/૩૨ 0 + ( મૂ-gટ વિશે ) ચાલવું - 305 પર 0 07 (દરી નૌ) ઈછા 927 ઉભપદી [; વિરોષ - 0 ઉદાહરણ: છે ! મતિ - તે ચાલશે, સ્વતિ પૂર્વે' ૮ પ્રત્યય મુકામે ગણ : ૬ તુદાદિ :- તૂર (કૂટતુ છેદન) તુટવું ! 43) પી . ગણું : ૪ પરૌપદી 0 અનામને કેમ કર્યું ? ! ai – તે આભ કરશે અહીં આત્મપદી પ્રત્યય છે. 0 ( અમૂ-- ચનકથાને ) ભમવું – 1234 0 કમ્ (ગર્- મરે ) હરવું - 1171. [ ૭૪૫7 0 17 ( 1 - રાની) કરમાવું - 1237 (લ્મ) a f ઉત્ત: ૪/૩/૯ 0 ર ( રત્ન – રાત્રે) યત્ન કરવો - 1/22 * સંવત :- 1 ફાઉં કી દૃ તિ: ૭૪૩] o ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ (૯૩ દમો : [ ૪૨ ૧૯ *ઘર - મમ દ વચૂર – ભા ૨ પૃ. ૧૦૧ [૭૪૪] ૧. Page #56 -------------------------------------------------------------------------- ________________ वाय: ५२२ौपहिनः ४१ * वृति - एषां हुम्यन्तानामेदितां च परस्मैपदे सेटी सिचि | न च अने नौ जू यायछे. .त. चक्राम् - ते याये। वृद्धि न स्यात् । अक्रमीत् , अक्रमिष्टाम् ५। | (५२क्षा की पु. मे.प.) क्रम् + णव - क्रमकम् + णवू 卐वृत्त्यथ:- श्वि, जाग, शस, क्षण, धातु-% कक्रम +णव = मा सूत्रथा पूना क नाच यता माने तथा हु ४२, ४२०, यू १.२। भने एदित् | चक्रम् = णव् = चक्राम् + अ (धातुपाठमा लागेमा ए-इत् हुय) धातुमाने पी पहनी ★अनुवृति:- (१) द्विर्धातुः परीक्षा ..४/१/१ या द्विर्धात સેટૂ સિજૂ પ્રત્યય લાગ્યો હોય તે વૃદ્ધિ થતી નથી, (२) पूर्वम्य...४/१/३७ अनमीत्-त्री.५ मे.व.-ते याल्या. अ+क्रम+इट+सिच +ईन्+त् =(इईति ४/3/७१ या सिच् स५) अ+कम+इ वि१५ :- 0 २५ष्ट छे. +ई+त्=ही सिच् सो५ थयो छ. ५२ सेट सिच् छ शेषवृत्ति :- (७-आ.) क्रम्यात् -क्रम् + यात् તેથી ક્રમ ના મ ની વૃદ્ધિ ન થઈ. (८-स) ऋमिता - क्रम् + ता 0 अकमिष्टाम् -तेरे यादया. भां ५५ ६ २४. | (-4) क्रमिष्यति - क्रम + स्यति (२) मिचि परस्मै. ४/3/४४ (10-8.) अक्रमिष्यत् - क्रम् + स्यत् 卐विशेष:-0श्चिजायोः सिनि परलो हरि (इट् - क्रामः...४/3(५४ यात्रणे ३पामा थ.) ४/३/४४ तथा अन्य धातुमाने व्यञ्जनादेः वोपान्तस्य | 0 दृश-प्रक्षणे - (दृश) - अतः ४/3/४७ सूत्रया पि४.५ प्राति ती, तेनानिय (1) all – ५२२ - 495 - માટે આ સૂત્ર બનાવેલ છે. 0 पश्यति - तेनुछे. (१-व- श्री.पु. मे.व.) 0 या लुबन्त प्रत्ययमा ५२) २0 नियम यानु रहे. | दृशु + टिव = श्रौतिकृयुधि...सीदम् ४/२/१०८ या दृशू *-g અનુબંધવાળા ધાતુઓમાં આ સૂત્ર નહી લાગે | ને વર આદેશ થયો. 0 धातु :- श्चि (वाश्वि -- पति वृक्ष्यो.) सूज [७४७] (1) वा ५२२. 997 (८७) ऋदिच्छ्विस्तुम्भू (स्तम्भू ) Zचम्लुच-ग्रच जागृ- जागृक्-निद्राक्षये) Mग (1) महाहि पररभी 1093 शस्-हिसायां-हिंसा ४२वी (1) वाह ५२भी 549 ग्लुच-ग्लुचुज्रोवा 3/४/१५ क्षण (क्षणुमु हिंसायाम) हिंसा ४२१। (८) तनादि-1501 ★ सूत्र५५0 :- ऋदित्-श्वि-स्तम्भ-अचू ग्लुचू-अच0 SEER : -ग्लचु-ग्लुञ्चु-ब्रो वा श्व :- अश्वयात् - ते सूठी गयो. ★ वृति :- ऋदितः ख्यादीनां च परस्मैपदेऽद्यतन्याम वा स्यात् । - जागृ - अजागरीत् - ते जम्यो. शम् - अशसीत - तो दिसा । जवृत्यर्थ :- ऋदित् (ऋ - इत् है।य तेव। ग्रह - अग्रहीत् - ते ३५ यु. धातु), श्वि, स्तम्भू, ग्रुच, म्लु, ग्रुच , ग्लुच्च , ग्लुञ्। तया ज पातुने ५२२५मां अद्यतनी ना प्रत्ययो साणे [७४५] त्यारे १ि४८ये अङ् (अ) थाय छे. (६२९५ सूत्र (2) कङञ्चन् ४/१/४६ ४८ मा .) ★सुप्रथ0 :- कङः च । ★ अनुकृति :- (१) लूदिद् युतादि पुष्पादेः परस्मै *वृति :- द्वित्वे पूर्वयाः कङोश्चत्रौ स्याताम् । चक्राम् | | ३४१४ या परस्मै चक्रमिथ ६ (२) शास्त्यस वक्ति-ख्यातेरङ् 3/४/६० था अड्र. क्रम्यात् ७ कमिता ८ । ऋमिश्यति ९। अकमिष्यत् १०। दृशू प्रेक्षणे । पश्यति ४ | (3) सिजद्यतन्याम् ३/४/५३ वृत्यर्थ :- दिवि ५५ ५। पूना क् विशेष :- 0 धातु परियय : व (वाश्चि-गति वृद्धयो:) सज (1) वापरभी. 997 *भृ त्ति -भा. १, ५. २८७ 0 स्तम्भू - सोत्र पातु - १ - रे- Page #57 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા 0 ग्रुच् मच गतौ) - गये. (१) 44.8-५२ 113 | वृद्रौ, यजरमृजेति शस्य पत्वे । 0 म्लुच (म्लच-गतौ)-गयो. (२) -५२२-114 卐 कृत्यर्थ :- सृज् - दृश्। यातुने २५२५॥ 0 ग्रुच् च-स्तये)-योरवू १) alk-५२री.-117 | ५२ (ऋ ५७) अदन्त थायछे. (अ-भेरायछे ) ने अकित् 0 ग्लुच् (ग्लच-स्तेये)-योयु (३) १६५२२ौ-118| मेव। २माहिमा ? वा प्रत्ययो सांगतो - दृछ। (सिन्च 0 ग्लुच (ग्लु-च-गतौ) गयो (1) [६ ५२२० 115| प्रत्यय अकित छ ।) दु+ऋ+अ+शु मे स्थिति यशे 0 ज ( जा - वयोहानौ) ७९ य. (४) all | ट्र (व्यञ्जनानामनिटि ४/3/८५थी वृद्धि) द्राश (यज ५२२0 1145 मृज सृज २/१/८७ थी पू) द्राथू थशे. 0 ज ( जणू - वयोहानी) ७ ५यु, ५२४। * अनुवृति :- नशः धुटि ४/४/१०६ (८) या 1536 भविशेष :- 0 St. सृज+ता-स+अ+ज, 08२६y : +ना = स्रष्टा = सनदार. भिद् – अभिदत् - ते मे 0 अकित् भ थु? *सम्भू - अस्तम्भत् -यी गयु. ( नो व्यञ्जनस्या... सृ+त-सृष्टः -क्त प्रत्यय छे तेथी मासूत्रनलागे. थी म् सो५) 0 धुद भ ४यु ? गु - अग्रुचत् - योरी गा. दृशू - दशनम् ज - अजरन् - ८९ ययुः 0 धातु :- सृजू (सृजत्-विसजे) स . [७४८] (६) - ५२२ - 1349 (८८) ऋवर्ण दृशो ऽङि ४/३७ 10 धुट् - अपञ्चमान्तस्थोधुट् 1/1/11 *सूत्र20 :- ऋवर्ण -- दृशः अडि [७५०] ★in:- ऋवान्तानां दृशेश्वाङि परे गुणः स्यात् । (१००) षढोः कः सि २/१/१२ अदशत् , अदश ताम् , अदशन् । पक्षे सिचि - *वृति:- से परे पढाः कः स्यात् । नाम्यन्तस्थति प्रत्यय:- ऋ वन्ति धातुमाना दृशू | सस्थ पत्वे । अद्राक्षीत् , अद्राष्टाम् , अद्राक्षुः ५ । धातु 49 डित् । अड़. यावेतो तेना गुण यायछे. वित्यराक्षाया: कित्त्वाभावः । दृश् + दि (५-अ) त्रीपु. 4 - अ+ +अ +। 卐वृत्यर्थ:- स् ५२मा हाय त्यारे षु सने = ( मुत्राशयdi) = अाशत् - तय नयु | द नाक्याय (नाम्यन्तस्था...२/3/१५थाम्ना पयतi) मे - 1 - 1 - ते अदश ताम्। 0 अद्राक्षीन् - दृशत् (अध. त्री.५ मे..) अनुवृति :- नामिना गुणो ४/3/या गुणः । अद्राप् + स् + - (भा सत्रया पू ना कू) अद्राक् + b +- (सः सिजस्ते...४/४/६५ था ई) भविशेष:-0 नव:- ऋदिच्छ्.ि . .वा3/४/६५ | = अद्राक्षीत् - तेरी यु ग -1-री-ते थी अड़. प्रत्यय सात ५२ भुम अदशत् अद्राक्षुः मां ५ प क ययोछे. ३५ याय विस्पेसिच प्रत्ययसाता अद्राक्षी। ३५ याय 0 अदृष्टाम् म ययु? - तुगा भुत्र -१.. त् ४२ प्रत्यय पूर्व-धुद्रस्वाल्लुग् ४/3/७. या [७४८] सिन् सो५ याय तथा अद्राष् + ताम् २ ता पनो क् (e) अः सृजि दृशो किति ४/४/१११ थरी नदी ★ सुरथ :- अः सुज-दृश अ-किति 卐 विशेष:- 0 सानिध:- * * वृत्ति:- अनयोः स्वगत् परेरा धुडादी प्रत्ययेऽदन्तः (५-अ) दृश् + ! (त्री स..) स्यात् न तु किति । द्रश् इति जाते याञ्जनानामनिटीति (१) अमृजि दृशो ४/४/१११थी - दृ + अ+ + ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० . ० . . . . . . . . . . . . *दुमा उिय.२ल सभुश्य पृ. २८७ * સાધક : પ્રિયાન સમુચ્ચય Page #58 -------------------------------------------------------------------------- ________________ वाध्यः परस्मैपहिनः द्रय् + त् ( 3 ) व्यञ्जनानाम्४/३/८५ द्राश् + त् (४) यजसृज... २/१/८७ थी प्= द्राघ् + त् (५) सिजयत... ३/४/५३ द्राप + सिय् (स्) + (६) पडाः कः तिथी द्राक् + ष् + त् (७) सः सिजम्ते ४/३/६५ थी ई द्राक् + ष् + ई + त् (८) अडधातोरादि...४४/२७ अ + द्राक् + ष् + ई + अद्राक्षीत् (4-37) aly. 14.9. - सिविदोऽभुवः ४/२/५२ थी अन् तो उम् दृश् + अन् 0 नामिन प्रेम : भिनत्+ति= भिनत्ति - ते हे छेदान्तय २१२ अ छे. 0 अक्ङिति भ ह भिन + क्तः = भिन्नः ? क्त प्रत्यक्ष कितु छे. ३५२ () दहशतुः ( परीक्षा त्री. पु. हि व. ) त्ः (पशक्षा श्री.पु. व.) - मन्नेमा गुगु डेम न थयो ? - इन्धसंयोगात् परोक्षा किंद्वत् ४ / ३ / २१ अवित् परेक्षा कितु वत् था है तथा उपान्त्यनो गुगु न थाय शेषवृत्ति :- सृजिद्द शिस्कृ... स्थवः ४/४/७८ थी વિકલ્પે इटू थशे. तेथा (1) इटू लागे तो ददर्शिथदृःश् + थव् = दद्दश् + इ+थ = ददशू + इ + थ विठ्ठदये (२) द्रष्ठ- श् + व् – दद्दश् +थ = (अ: सृजिदृशे ... ४/४/१११ वी अ भागम) दद्रश्+थ = (यजसृजि... २/१/ ८७५ ) दद्रश्+थ=दद्रष्ठ - ते यु. (७ आ) इयात् = श् + यात् ( कित् छे ) श् + ता ( ८-अ ) द्रष्टा = (९-ल.) द्रव्यति श् + स्यति = (यजसृज २/१/८७ द्दश् + स्पति = (पढाः कः सि २ / १ / १२) दृक् + स्यति = द + ष्यति = ( असूजि ४/४/१११ श्री अ भागभ) द्रक् + व्यति ★ सूत्र पृथ० :- लोः उपान्त्यस्य ★ वृत्त :- धातोरुपान्त्यस्य नामिना लवोरक्ङिति गुणः (10 - 3.) अद्रक्ष्यत् - दृश् + स्यत् ३५२ भु स्वात् । ददर्श 0श (दश दशने) उसवु (१) स्वाहि-परस्मै-496 * साधना : (२२) दशसः शवि ४/२/४८ दंश भने सञ्ज धातुने श (कर्तनद्भ्यः शबू ) प्रत्यय लागे त्यारे उपान्त्य તે લેપ થાયછે. न् भु अद्राक् + ष् + उस = अद्राक्षुः 0 नोंध :- दृश् धातुना मे मे ३५ थशे. (१) अद्य भां अडू· प्रत्यय लागतो अदर्शत् (२) सिय् लागेतो अद्राक्षीत् 0 निवादयति * - ड ढ ना (गुड़) स्थाने कृ थये। होवा छतां सत् अधिहार यासु होवाथी के असत् થતાં આદિ અક્ષ ને ચોથા વણૅ થઇ શક્યો. [042] (१०१) लवोरुपान्त्यस्य ४ /३/४ दहशतुः दशुः । सृजिहीत्यादिनेविकल्पे दद्रष्ठ, ददर्शिय ६ । दृश्यात् ७ । द्रष्टा ८ | द्रक्ष्यति ९ । अद्रव्यत् १० | दश दशने । देश सञ्जः शवि लुक् । दशति ४ । अदाहृत् ५। ददश ६ | संगान्तत्वादविपरोक्षायाः कित्त्वाभावे न भावः ददशतुः । - 5 વ્રુ :- ધાતુના ઉપાય એવા લઘુ (२) नामि वने कित् ङित् वियना प्रत्यय साग्या हाय त्यारे गुप्स थाय छे. - ददर्श परीक्षा श्री मेव पु दश+व्ददृश्+ण (आ सूत्र ऋनो गुण अर्थत) दश्+अ - तेथे नेयु'. * અનુવૃત્તિ :- नामिना गणोऽक्ङिति 0 હસ્ત્ર હાય ! પણ ગુરુ ગણાય. 0 : ईह+ते = ईहते - ते ४ छे उपान्त्य स्वर ही' हे ० વિશેષ :- 0 સંયુક્ત વ્યંજન પૂર્વ'ના સ્વર ० ० ० અર્ અધિકાર o બૃહવૃત્તિ ० १ ५ ६१ C (11.) दंश + ति = दश् + शब् + ति = द + अ + ति aaifa - sis. मे-४-री-ते दशेन बगेरे यारे ३५ थाय [४८० ] (५-अ ) अदाङ्क्षीत् - ते उस्यो द ंश्+त्+दंश्+स्+ई +त्दप्+म+ई +त्= दव्+ष्+ई +त् = (ग्नां धुड्वगे १/३/ ३८) द + १ = ई - तू = ( व्यञ्जनानाम् ४/३/४५) दाइक्षीत् = (अघोरादि) अदाक्षीत् (१-५) देश-दंश्+णव् संयोगान्त वातु होवाथी इन्ध्या ४/३/२१ सूत्र लागी कित्वत् यशे नाहीતેથી ૢ ના લેપ પણ થશે નહી. [042] ० O ००००० * साधनिश :- धातुपाश्यगुम् १३ ० ૪૩ ० ० ० • Page #59 -------------------------------------------------------------------------- ________________ ४४ અભિનવ લઘુપ્રક્રિયા (१०२) नो व्यञ्जनम्यानुदितः ४२/४५ અને શિટ ૩/૪/૫૫ થી ર૩ ની પ્રાતિમાં આ વિધાન *सूत्रथ० :- नः व्यञ्चनस्य अन् - उदितः । वि४८५ सिच् ४२छे. ★ वृत:- व्यञ्जनान्तस्यानुदितो घाते. रूपान्त्यस्य नः | 0 धातु परात्यय :विङति परे लुक स्यात् : दश्यात् ७ । (१) तुहि ५२२” :दष्टा ८ । दडूक्ष्यति ९ । अदक्ष्यत् १० । (1) स्पृश् (स्पृशत् - स्पशे') = २५ - 1412 कृशं विलेखने । लघोरुपान्त्यस्येति गुणे कर्षति ४ (3) मृश (मृशत्-आमश'ने ) - २५ - 1416 卐 त्यय:- यात अने अनुदित् | (2) कृ (कृषीत् - विलेखने ) - - 1319 (धातुपामा व उपाणे यात हाय-५७ ते उ- (१) “वा-५२२-कृष- -506 इत्-प्रयोगा हाय ते सिवायना) घातना पात्यन(४) वाह- परभौ:नो कित् - डित् प्रत्ययो सारे त्या सो५ थाय छ । (1) तृप् (तृपट - प्रीणने ) प्रीति १२ - 1308 (७-आ) दश+क्यात् दशू+यात् (क्यात मां क-इत (2) हप् (हपौच - हर्षमोहनयोः) भुध यQ-1189 भाटे दशून न लापाशे) = दश्यातू ते से छे. ७५४ * अनुकृति:- गम हनजनरखनघस: स्वरे ऽनदिपिङति (१०४) स्पृशादि सृपो वा ४/४/११२ ४/२/४४ या लुक ___ ★ सुत्रथ० :- स्पृशू-आदि सृपः वा विशेष:-01 * अनुदित् मधु? kiत:- स्पृशादिपञ्चकस्य सृपेश्च स्वरात् परो धुडादौ टनद - समृद्धौ मां उ१२ इनछे तथा नन्द्यते मा प्रत्ययेऽदन्तो वा म्ात् न तु किति । शेषणं दृशिरत् उपाय न नपाय अकाली, अक्राष्टाम , अक्राक्षुः । 0 व्यनान्त भयु? अकार्षीत् , अकार्टाम् , अकाक्षु :। पक्षे । नीयते - महीनी २५२रान्त धातु छे. 5वृत्यर्थ :- स्पृश् , मृ। , कृष्] , तूपू , दृप शेषति:- (८-श्व.) दंष्टा - द + ता | पाय तथा सप् धातुने कित् सिवायनासने साहिभा (८-म.) दक्ष्यति - दंशू + स्यति = द + स्यति धुट् वा प्रत्यय सातो स्वश्था ५२ (41) = दक् + ष्यति = दक्ष्यति विदये अथायछे. (शेष) मार्नु दृश्। भुकसभा (10-8.) अदक्ष्यत् - दंशू + स्यत् अक्राक्षीत् - तो मेडयु. 0 * कृष् (कृष-विलेखने) मे (१) माहि-५२२ (५---त्री स.व.) कृष् + या सूत्री कृना 506 - कर्षति - तेणे ऋ५ अ भुस्ता (इ वर्गादेरस्वे १/२/२१ या ऋना (१-व) कृष् + शब् + तिव् २) का थशे. (अकायाम करेनी साधान "विशेष" मा दुमी) [७५3] ★ मनुवति:- (1) अः सृजिदृशोऽकिति ४/४/११२ (१०) स्पृशमृशकृषतृपपो वा 3/४/५४ | यी अ: अकिति *वृति :- एभ्याऽद्यतन्यां सिच् वा स्यात् ।। (२) नो धुटि ४/४/१० धुटि 卐 वृत्यर्थ:- स्पृश्], मृकृप, तृप , हप् विशेष - 0 अकिति भयु? धातुमाने अद्यतनी मां वि४६५ सिच् यायचे. (Sl. स्पृश् + क्त = स्पृष्टः (क्त प्रत्यय कित् छे) सूत्र : 1०४) 0 ३५सायनिता :अनुवृत:- सिजद्यतन्याम् 3/४/५४ (५ - अद्यतनी ) कृष्ना जय जय ३५॥ छे. 卐 विशेष :-- 0 सृदिदाता अट्. ३/४/६४ | (1) सिन्न प्रत्ययान्त अने ऋ+अ. सूत्र १०३/१०४ • ० . ० . . . . . . . . . . ० (२) र.च् प्रत्ययान्त सनना गुस.भूत्र.१/१० * 1 अनुदित् सधुप्रिया-पानांध ७१, पृ. २४७ (3) स. प्रत्ययान्त. - सुत्र १.५ * 2 कृष-ना ३५ो मास मा- विया वधारे छे. 00:०५:1: अक्राक्षीत-कृत-(सिजद्यनन्याम था Page #60 -------------------------------------------------------------------------- ________________ इय: ५२२गेपहिनः सिच् , सःसिजस्तेर्दिस्यो या ईत्) अ+कृष्ण+सिच्+ई+10 हशिटो मधु ? (पृशादिसपेोवा ४/४/१११ या) अ+क+अ+++ई+- | भिद् अभैत्सीत् - ते मे महीनाभि-पा-त्य छ 13 अक्रा+सीन = (पढा: कः सिया) अक्रक+पी | पण मन्ते ह शिट् नया. (व्यञ्जनानाम् ४/४/४५ था) अजाक्षी ये-0-0-10 अदर भरा ? (५- अ.) त्री. वि. अक्राष्टाम - कृष् + ताम् अद्रशी - द धातु वाय . (धुड़ द्रस्वाल्लुगू ४/३/७० था सिच् ५ ययो. तेथी0 अनिट् मयु? ना कुन थाय) अकेपी - कुष्य धातु से छे. वि८५ : २: अकाीत कृ + । शेषवृत्ति :- साधनिहाम :व्यञ्जनानामनिटि या वृद्धिमा (७५२ भु)- (54) श्री ५ मे.प. चकर्ष' - तेथे मेडयुं तुं अकार + क् + षीत् क + य - कक. + अ = कक + अ (कडू श्च 0 (१४६५ : 3 : (सूत्र: १०५ भा) अकृक्षन 1४/४६) - चकर्ष कृ + त् = अ + क + सक् + (भूत्र : १००त्री .. . चतुः -कृष् + अतुस (इन्ध्यस योगाच... अका + स + = अकक् + प +4 | ४/3/२१अवित्त परीक्षा किंवा यतां गुनथाय) [७५५] । (७-आ.) कृष्या - कृष् + याच - (१०५) हशिटो नाम्युपान्त्याददशोऽनिटः सक'४/५५ (८-4) कर्टा -- कृष् + ता = कर्ष + ता विस्ये क्रया - कृ+ अ + ष + ता (स्पृशादि...४/४/११२ थी सूत्रथ० :- ह - शिटः नामि-उपान्त्याच अ-दृशः अ आगम) अनिटः सक (e-म.) कक्ष्य'ति वि कक्ष्यति पति :- हान्ताच्छिडद्यन्ताच्च नाम्युपान्त्यादृश्वाँदनिटा कर्ष + स्यति = कक् + व्यति वि४८५ ऽद्यतन सक् समत् । सिजपवादः । अकृक्षत् , अकृक्षताम् क + अ + + स्यति = क्रक + ष्यति अकृक्षन् ५। 8 0 हस् (हसे-हसने) ९सयु. (१) uqilk-५२२3-545 .चकर्ष, चकृपतुः ६। कृष्यात् ७ । ऋष्टा की। ८ (1-व.) हसति (२-स.) हसेत्र ऋश्यति/काति ९ । अऋश्यत् / अकात १० (3-प.) हसतु / ताव (४-५) अहसा . हस-हसने । हसति ४ एदि त्वाद् वृद्धयभावे । अहसीन, | * (५-अ) मा धातुमा ए अनुमय छ तथा सिच अहमिष्टाम्, अहसिषुः ५ । जहास ६ । हस्यात् ७ । ५२ छत धिना मभाव यशे. तेथी अहसी - हसू+ हसिता ८ । हामिष्यति ९ । अहमिप्यत्। १० ।। !दि (न)= अ+हस्+इट्+सिचू+ईत+तू-अ+हस्+इ+ई+ दह भस्मीकरणे । दहति ४ । भ्वादे देंधः” इनि हस्य । (नाध:- व्यञ्जनादेवो...४/७/४७थी धिनी प्राप्तिता) घत्वे; "गडदवाहे:” इनि दस्य घत्वे, 'अबाषे प्रथमोऽशिट" , (6-प) जहास हस्+णव-हहस्+णव् (गहाज:)-जहसू+ इति घस्य कत्वे, अधाक्षी धुट इस्वादिति सिपि । रणव (हियात) जहास् + अ. 卐 कृत्यर्थ:- धातुने मन्ते हछ थवा 22 - 1 - 1 - ते हस्यात् बोरे समवा. शिट् (शु-पू-म् ) छ. तमा नामि २५ 8५ मा छे.. तेव। दृश् त अनिट् पातुमाने अद्यतनी ना प्रत्यय | 0 दह (दह भस्मीकरणे) यु. (1) सो पारे ५३' सक (सू) उभेराय ७. ( बतनी भी-552 प्रा२ : 3) 24॥ सूत्र सिच् ने। भयवाद.-अक्षकृत् | (1-व) दहति-दह+शव+तिव-तेमाले छे. भ्वादेर्दादेघ': तेणे मेऽयुं. अ+के+सक (नाय :- 241 वि४.५ (3) २/1/८ ३ थी हू ने। धू यशे अने गडदबादे: २/१/७७थी ना साधनि: ५। सूत्र: १०४भवा .) द् ना ५ यश अघोषेप्रथमा १/3/५. थी अधा५ ५२मां હોય તે તે વર્ણને પ્રથમ અક્ષર થતાં લૂ ને ૩ થશે. *अनुवृत्ति:- सिजद्यतन्याम् 24 अद्यतन्याम ................ 卐विशेष :-0 1 अनिट् - इद नसता डोय * ए ४२ मधुपत्ति-क्षसुरि० सपाहित परिशिष्ट-२, તેવા ધાતુઓ | अनुमति Page #61 -------------------------------------------------------------------------- ________________ ४६ અભિનવ ઘણુપ્રક્રિયા तेथी (५-अद्य.) दहू + त् (१) ७५२ भुग४५५ - धक्+ | 551 (1-व.) मेहति-ते सिये छ. (मिह+शव+तिव्= (२) अ+ धक + सु + ई + त् (3) व्यञ्जनानाम् - (लघे रुगन्त्यस्य या गुस) मेह+अति ४. ३/४५ या वृद्धि - अधाक् + + ई + त् | (५ अ) अमिक्षत=मि -दि (त् ) अ+मिह+शक+त् - (४) अधाक्षीत् अमिघ + सत् = अमिकू + षत् [७५] (१-प) मिमेह -- मिह - णव् - द्वित्व, गुण | (७ - अा.) भिह्यात् – मिह + यात् (१०९) अधश्चतुर्थात् तथोघ': २/1/se 1७५७] ★ सुत्रथ0 :- अधः चतुर्थात् तथाः धः * वृति - चतुर्थात् परयोर्धारूपवर्जाद धाताविहितयोस्त (१०७) ढस्तडूढे १/3/४२ था : स्यात् । अदाग्धाम् ★ सुत्रथ0 :- ढः तद् ढे - अधाक्षुः ५ । दहाह,देहतुः, देहुः ६ । दह्यात् ।। ★वृत:- तन्निमिते ढे परे ढस्यानु लुक् स्यात् , दीर्धदग्धा ८ । धक्ष्यति ९ । अधक्ष्यत् १०। मिह सेचने।। श्चादिदुतः । मंढा ८ मेहति ४ हशिट इति सकि, अमिक्षत ५ । मिमेह, मिमि-| मेक्ष्यति ९ अमंल्यत् १० । अहमह पूजायाम । हतुः ६ । मिह्यात् । अहति ४ आहीत् ५ । आनह ६ । अर्थात् ७ । वृत्त्यर्थ:- धा धातु सिवायवीय योया अहिना ८ । अहिण्यति ९ अहिष्यत् १० । महति ४ । २५१२ पछी मावेला अन घातया विहित मेवात भने | अमहीत् ५ । ममाह, मेहतुः ६ । मह्यात् ७ । महिता ८ थानाधू ४२३। (५-अद्य.)त्री पु.&ि.. - 1 अदाग्धाम् | महिष्यति ९ । अमहिण्यत् १० । अक्षौव्याप्तौ च । प्रत्यर्थ :- ढ (उच्या२५) यामानिमित्त :- 0 अदाग्याम् (1) दहाताम् | ३५ मेवाढ या ५१ मांसावेमा ढ नसोपवायचे. (२) सिजधतन्याम् दह+सिच् + ताम् (3) धुड्द्रस्वाल्लुगू | तुरती पू मां आवेक्षा २१२ अन आ, इनाई.उ दह+ताम् (४) भ्वादेर्दा २/1/03 दधु-ताम् (५) मा | नो ऊ यायचे. - मेढा - ते सिंयरी. मिह + ता सूत्रया त् नो घ् यशे-तथा द+धाम् (१) तृतीय स्तृतीय | (हा धुट् पदान्ते २/१/८२ था) मिद + घा (तवर्ग'श्चवर्ग') 1/3/४८ दग+धाम् (७) व्यञ्जनानाम् ४/७/४५ दाग+ मिळू + ढा (लधे।रुपान्त्य) मेटू + ढा - या सूत्रथा धाम् १८) अधातोरादि - अदाग्धाम् द नोसो५ थरी - मेढा 0 धा नभ यु ? ★ अनुकृति :- (रोरे ) लुग दीघश्चादिदुत १/3/11 धत्त :- धा छे मारे त् । ५ नयाय, 0 धातुथा मधु ? 卐 विशेष :- 0 अनु - आर्या या : ज्ञानभूत्त्वम् - ज्ञानबुध+त्वम् नामयी ५२ प्रत्यय छे. भाट ५७ मापन ४५ ४२. - मेढा - पहला शुधन त् नो ध् । यो. रेते। -- इसी ५४ मीढा ४ात. .शेषवृति:- (५-अ.) अधाक्षुः श्री. पु... 10 निमित्त ३५ टू हाय तर ५ अन्य शत होय दह+अन्-(सिज्विदेोऽभुवः ४/२/२) दह+उप्-अ+द | तो नदी मधुलि दौकते उस् अ+धाक्++उसु (७५२ भु ) द्न। धू भने | 0 अ इ उ ही थाय तेभ यु तथा ऋ, ल ही हने घु २४ क. थयो छे.) याय नही आवृढम् (-प) ददाह - देहतुः वगेरे पत् ना वा ३५। ५0. शषवृति:- (८-1 ) मिक्ष्यति-ते सिंयमिह स्यति सुया सूत्र ८४-८५ 3(७५२ भुर) मेढ़+स्यति (षढोः कःसि) मेक्ष्य ति (७-आ) दह्यात् -दह + यात् (10-8) अई', मह (अर्ह मह पूजायाम् पू . (८-श्व) दग्धा - दह+ता-द+धा - दग+धा (अद्यतनी | (१) वा ५२२ 564 अने 565 भु साधान) | (१-व) अहति ते ५ . - अह ना रे ३५ो मही .. (e-4) धक्ष्यति-दह+स्यति-धघू+स्यति धवन यति । वृत्तिमा मावेस तेनी साधान। अच्'-(104) 0 मिह (मिह-सेचने)-छयु (१) वाह-५२२० । सूत्र ७६-७७ भु१५ सभ७ वी. Page #62 -------------------------------------------------------------------------- ________________ *रायः परस्मैपदिनः 0 महू - पन्ना ३० वृत्तिमा माया १थी १० ठाणेो भगवा (१- व.) महति - अक्षणात - अक्ष्णुतात् अक्ष्णुहि ३ आक्ष्णात् ४ पक्षे अक्षति फ वृत्यर्थ :- धातुथी पर सागता अवित् (व-इत् न होय तेवा ) शित् 1 प्रत्ययो 2 डिश्वत् थाय 0 अl (अक्षौ - व्याप्तौ च साधुं (१) स्वाहि-परस्मै ( १ - व.) श्री. पु द्वि व अक्ष्णुतः ते मे खावे छे. पूछे छे. 570 [७५८] (१०८) वाऽक्ष: ३/४/७६ ★ सूत्रपृथ० :- वा अक्षः ★ वृत्ति :- अस्मात् कर्तरि शिति नुर्वा स्यात् । फ वृत्यर्थ :- अक्ष धातुने र प्रयोगमा ચિત્ કાળમાં ‘નુ' પ્રત્યય વિકલ્પે થાય છે. (ઉ। सूत्र - १०८ भुमो ) 0 अवित् म ? ★ अनुवृत्ति :- (1) स्वादे इनुः ३ /४/७५ इनुः ( ( २ ) कर्तयनद्द्भ्यः शत्र ३/४ /७१ ६ । कर्तरि एनि इ + तिव्व् इत् छे भाटे - विशेष :- 0 'नु' (पांथमां गणना) स्वाहि0 शित् मधुं ? गणना प्रत्यक्ष छे. या सूत्री अधातुनाये | चेपीष्ट = त्रि + सीष्ट - शित् प्रत्यय नथी. - ३पोथशे. (1) स्वादिगणना ( २ ) स्वाधिष्णुना [७५८ ] (१०५) उश्नोः ४/३/२ : ★ सुत्रपृथ० :- उ - श्न: ★ वृत्ति :- धातोः परयोरकिति गुणः स्यात् अक्ष्णोति । फ वृत्यर्थ :- धातुने लागे। उ ने इनु પ્રત્યયાના ગુણ થાય છે. • अक्त् िप्रत्ययो परम हाय अक्षू + श्नु + तिब् । +तिन् ने‍ (412-48:- 370 - (आ सूत्रधी गुष्य) - अश् + अक्ष्णोति - ते सावे . अनुवृति :- (नामिना) गुणे ङिनि ४ / ३ / विशेष :- 0 सिद्धहेम व्या. मात्र अक्त् ि- ङित् प्रत्यय परमां होयतो मा सूत्र लागे मात्र अकित् नदी. 4 (1) अक्षति (२) अक्ष्णेति ? कुरुत: (सुत्र ११० भुल ङित् थशे ) 0 विदये 0 अङिति [७५० ] ( ११०) शिदविन् ४/३/२० अश्+इनु+तस्-अङीं तम् प्रत्यय - अवित् शित् छे भाटे દિ જેવા થતા ગુણુ ન થયા, ★ अनुवृत्ति :- (कुटादे: ) ङिद्वत् ४ / ३ /१७ विशेष :- 01 शित्-एताः शितः ३/३/१०थी वर्तमाना, सप्तमी पंयमी, ह्यस्तनी भारे हाण, :- डिल् स ज्ञम् - डिस् गर्योना ने ने महेश હાય તે અહીં લાગુ પડે છે. 2 ४७ गुण थये।. शेषवृत्ति :- (1- व.) श्री.पु. ५.१. अक्षणुवन्ति अश् + इ + अन्ति (नोः २ / २ / 43 ) अ + नु+अन्ति ( पृवर्णान्नो २ / ३ / १३ थी णू ) अक्षय् + णुत्र + अन्ति ( २ - स ) अक्षगुणत्-अश्+इनु+यात् (अडीं यः सप्तम्या ४/२/१२२ अ थी पर यात् नथी. ) ( 3 - प ) अक्ष्णोतु ( गुष्य थयो ) विम्ये ( तातङ् - ङित् छे भाटे गुद्ध न थाय. ) (४-६)आक्ष्णात् अक्ष्+इन+य् (पूर्व ना अनी वृद्धि स्वर|देस्तासु । विम्ये पोछे माटे अक्षति वगेरे थाय. अक्ष्णुतात् [७५१] (१११) धूगौदितः ४/४/३८ ★ सूत्र पृथ० :- धूग् - और - इतः ★ वृत्ति:- • धूग औदिभ्यश्च परस्य स्ताद्यशित आदिरि वात् । इट आक्षीत् । तक्षौ खक्षौ त्नूकरणे । (तक्षः स्वार्थे वा नुः शिति तक्ष्णोति णुत: ४ । इति अतक्षीत् । पक्षे व्यञ्जनानामनिटीति वृद्धौ संयोगस्यादाविति - क लुक, पस्य करवे अताक्षीत् अक्षिष्टाम / अताष्टाम्, अतक्षिषुः / अताक्षुः ततक्ष ६ । गत् ७ । तक्षिना / तष्टा तक्षिष्यति / तक्ष्यति ९ । अक्षिष्यत् / अतक्ष्यत् १० । सुत्र पृथ० :- शित् - अवित् वृति :- धातोः परोऽवित् शित्प्रत्ययो ङिद्वत् स्यात् । अक्ष्णुतः । મૈં નૃત્ય :- धूग् धातुने तथा औ- इन् (ધ તુપાડમાં ચૌ હોય પણ અપ્રયાગી હાય) ધાતુને भ्रू नोरित्युवादेशे । अक्ष्णुवन्ति १ अक्ष्णुयात् २ । स् अहि त् हायहि अशित् प्रत्यय लागे त्यारे Page #63 -------------------------------------------------------------------------- ________________ ૪૮ અભિનવ કશુપ્રક્રિયા (બધ ત્રી. પુ.એ વ)ગ્રાફ7 પક્ષે સાક્ષી (1) +() mતિ પક્ષે તક્ષતિ (ગણ: ૧ છે માટે રાવુ લાગે )[૪૮૧] (૨) + સિન્ (૬) + + (૩) ચાટ | (૧-૨) ત્રીદિ.વ તળુત: = તસ્ + 1 + તમ્ - ૨/૫/૮૮ ૬ લેપ અy + + + (૪) : # | વિકલ્પ તાતઃ fસ ર/૧/૧૬૨ – અ + ૬ + સ્ (૫) વાવેતાતુ | ( ) મતલી સેફ્ટ હેતે) મતાક્ષીત ( નિઃ હેતે = ગલી “વિકલ્પ ટુ લાગે અન્ન +સ્ + સિન્] (ગણનાનામનિટિ થી વૃદ્ધિ) + ૧ + ર = ટુ તિ થી સિવુ લેપ – પ્રશ્ન +| - ગવ ત્રિી પુ. દ્વિવ. ગતક્ષાત્ પક્ષે મતા'ટા ૨ + સ્ + ર = પ્રા |– ૨ + તસ્ + રૂદ્ + સિન્ + તામ્ (નારી * અનુવૃતિ :- તારિાતાત્રેાળાર્િ ૪૪૩રથી થી ૬ લેપ અને ઘુસ્વા ૪/૦૦ થી સિગ્ન ૫) * વિશેષ :- 0 નુ કે રાવ (વિકરણ પ્રત્યા +તા=(ચનાનામ ૪/૩/૪૫ થી વૃદ્ધિ અતાણમ શિત કાળમાં જ લાગતા હોવાથી સારા કાળમાં તેને ! એ જ રીતે (૫) ત્રી.પુ. એ.વ. મતક્ષg: પક્ષે બતાલ: વિકલ્પ તરીકે વિચારવાના રહેશે નહીં. (૬ – ૧) તતક્ષ – + ૬ 0 ગૌ અનુબંધળા ધાતુ વિકલ્પ ૪ વાળા એટલે કે છ- મા) તા + ર + વાત અસ્તની વગેરેમાં ઘેટું ગણાય છે. વિકલ્પ L શિષવૃત્તિ - તા-સ્ત્ર (તક્ષૌ સ્વક્ષૌ રકૂવળે. (૮-) +રા (૬) ક્ષિતા વિકલ્પ તરતા-જૂ+તા=1 છોલવું (૧) ગ્વાદિ પરમૈ. 571 અને 572 [999] (ર) તક્ષ: વાથે વા ૩/૪/૭૭ છોલવું-તીર્ણ કરવું ! આ રીતે ખ્યાદિ-પરસ્મપદ ધાતુના રૂપ સમાપ્ત. બૅને સૂચવતાં તક્ષ ધાતુને ક્તરિ પ્રયોગમાં શિરા પ્રત્યય | સિધહેમમાં ૫૮૫ ધાતુ પરપદ છે તેમાંથી ૩૫ને પૂર્વે નુ પ્રત્યય વિકલ્પ થાય છે. ત+નુ+તિવ= | અહીં સમાવેશ છે. અમારા ઉપકારી માતા - પિતા તારાબહેન કાંતિલાલ ઠક્કર કાંતિલાલ લફિમય ઠક્કર છે. તેમના માટે છે. 4 t ; HE * Page #64 -------------------------------------------------------------------------- ________________ ખાદ: આભને નિઃ || હૂં || ********************************* ૪ ગ્લાદય - આભપદંનઃ ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪:################ સંસ્કૃત ભાષામાં બે પ્રકારના પ્રત્યે લાગે છે. પીવી અને આત્મી -૩/૩/૬ થી સૂત્રોમાં વર્તમાન વગેરેના પ્રત્યે આપેલ છે. તેમાં બાળ નવ – નવ પરઐષદના પ્રત્યયો જોયા-આ પ્રકરણમાં પછીના નવ-નવ પ્રત્યય થી થતાં રૂપ ની ચર્ચા કરેલ છે. વાળ નાનો અમને ન્ ૩૩/૨૦ સૂત્રથી આ પ્રત્યય લાગે છે. આત્મપદી ધાતુને સૂચવવા ૩ અને રૂતુ અનુબંધનો ઉપયમ થયો છે. સ્થાતિઆમને પદી ક્રમાંક ૫૮૬ થી ૮૮૨ એમ કુલ ૨૯૭ ધાતુઓ છે. 0 gધુ (fધ વૃદ્ધો) વધવું. (૧) ભવાદિ– આમને 141 વિ-તે ધર્મત: સુવ – ધર્મ થી સુખ વધે છે. પ + રાત્ ()-વર્તમાના ત્રી. પુ. એ.વ – જનસ્થ: રાવું ૩/૪/૧ (૧૨) માતામતે કાયાથે આરિઃ ૪/૨/૧૨ા | 0 4 કાર થી પર કેમ કહ્યું. ક સત્રપૃથo - માતા - આતે માથામ - આ| મમતા - તે બે માપે - અહીં સિમા + છે. માત - 0 નેધ : આત્મપદી પ્રત્યયો માટે ખ્યાદિ – પર * વૃતિ :- આવપમેષ નr=ાત સ્થા[ I uતે | of arra ' થાઇp [ સૂત્ર ૪, ૯, ૧૧, ૧૩, ૧૮, ૨૩, ૩, ૫, ૩૦, ૪૦ જુઓ Tષત્તે 1 g, pકે, gધવે , gધાયદે, 0 પ્રત્યય પરીચય :- (મથી પર માટે જ) pધનદે | ! pધત, યાતામ, પેન, પેલા (1) પ્ર. નામ - પંચમી, ઇસ્તની, ત્રી૫ કિ. ૧ વાયામ, ધ્વક, , વદિ ૨. pષતામાં. T () પ્રાતે - વર્તમાના, ત્રી. પુ કિ.વ તામ, gષતામ્ , gધa, pપેથામ, પૃધ્યમ, , (૩) માયા – પંચમી, ઘસ્તની, બી. ૫ કિ. , ઇવાવહૈ, gષામદે | ૨ | હાસ્યસ્થિતિ પૃથ્વી . tષત, (૪) માથે – વર્તમાન, બી. પુ. દિ. વ. હતા. તેષતા છેષણા, પાનું, ઉધમ્, છે, પવૃતિ :- વૃત્તિમાં પુષત્વે વગેરે ચારે કાળમાં પ ऐधावहि, ऐषामहि ।। ऐधिष्ठ, ऐधिषाताम् - અનુક્રમે આપેલ છે. કવન્યર્થ :- ૨ થી ૫ માતા, માત,માથામ ૧ ૨ એ.વ 4િ.વ. બ.વ. મારે ત્યારે પ્રત્યના પૂર્વના આ ને શું થાય છે. एघेते एधन्ते (૧૩) ત્રી.પુ. દિં વ. – તે - Dધુ + આ= + एधसे एघेथे 1 + રાતે (આ સૂત્રથી આ ને ૨) gધુ + 4 +T \ ; एधावहे एधामहे તે (મળરો...૧//૬ થી) gધુ + ક્લે-તે બે વધે છે. આ રીતે - સાતમી – પંચમી - વ્યસ્તનમાં સમજવું - જુએ પરિશિષ્ટ – રૂપાવલી – * અનુવતિ :- માતા નવ મો: ૪/૨/૧૨• માતઃ (પ-2) e-gધુ + $ + સિન્ +ત્ + + ક વિરોષ :- 0 આત: એ ૪૨/૧૨ ની [૭૩] અનવૃત્તિ છે. ત્યાં માત: પંચમી હતી પણ અહીં તે ષષ્ઠી અથમાં છે. તે * અવરાત વિમવિત પુતળાન ૧૩) મનડૉોડાને ૪/૨/૧૪ એ ન્યાયે સમજવું * સુત્રપૃથo :- મન-મૃત: મન્તઃ એ ટૂ-મામને *વૃત્તિ - પ્રનત: વરામને થાન્તોષ થાત્ * અવરna - ન્યાય ૧૩, પૃ ૧૩ । ऐधिषत् एधते एघश्वे Page #65 -------------------------------------------------------------------------- ________________ અભિનવ લધુપ્રક્રિયા - ऐधिष्ठाः, ऐधिषाथाम् । . (वि.) ऐधिष्यहि – ए + इ + सिच् + वहि वृत्यर्थ:-असन्तानहाय तवा धातु (4) ऐधिष्महि - ए + इ + सिच् + महि थे। (धातुना 401) ने सामने पहना अन्त् ने पहले अत् | ए ना धि स्वरादेस्तासु या थ, ऐ थयुछे. प्रत्यय थाय छे. [७५५] (५-मघ) श्री ५५१ ऐधिषत्-ते। १८या. एधू+ (१५) गुरुनाम्यादेरनृच्छ्रो 3/४/४८ अन्त - ए+इट+सिचू+अन्त् (या सूत्रथा अन्त् न। अन्) ए इ+सू+अत् (साधर १२ १६) ऐ+इ++अत् । |★ सूत्र५५0 :- गुरु नामि-आदेः अन्-ऋच्छू उर्णोः *त्ति :- गुरुनाम्पादियस्य तस्माद्धातो ऋच्छणवत् भावशेष :- 0 अनत् भ यु ? परम्याः परोक्षाया आम् स्यात् आमन्ताच परे कृभ्वस्तयः पचन्ते -पच्+श + अन्ते - मही अथी ५२ ले मारे परोक्षान्ता अनुप्रयुज्यन्ते । अनुर्विपर्यासव्यवहितनिवृत्त्यर्थः । न नसोपाय. धांबभव, एघांबवतुः एधांबभूवुः 0 आत्मने मध्यु। 卐त्यय:- माहिभानामा २५२ गुरु हाय तवा चिन्वन्ति - ५२२ौपदी अन्ति प्रत्यय छे. ऋञ्छ भने ऊ धातु सिवायना धातुने साथी परीक्षा 0 श-चिन्वते-तेमास ४२ छ. चिक्नु+अन्ते |वितिने स्थान आम थाय आमन्त धातुथी ५२ शेषवृत्ति :- ऐधिष्ठा. अघ. मी.५ .प.-एधू | कृ-भू-अस्ति ना ५२क्षाना ३५॥ १।२।३२ती साय छे. +थास्-ऐधू+इट् +सि+थासू-ए+इ++ठाः મન શબ્દ વિર્યાસ અને વ્યવહિતની નિવૃત્તિ માટે છે. 0 ऐधिषाथाम् - I दि.. ए + आथाम त. एधांबभूव ते। बभूवेधां - याय भाट अनु मेटने . [७५४] 'पछी' मेवे ५५ यो छ. 0 एघांबभूव-धातु एक (११४. सो धि वा ४/3/७२ आम + (भू - ५२क्षा श्री ५ मे.व.) बभूव *सुत्रथ०:- सःभिवा - अनुवृति :-(धातोः अनेकस्वरात् )आम्-पराक्षायाः * वृति:- धातोर्धादौ प्रत्यये सो लुगू वा स्यात् ।। कृस्वस्ति चानुतदन्तम् . ऐधिध्वम् । प्रविशेष:-0 बभूव नाम कृ नुं चकार .पक्षे 'नाम्यन्त स्था' इति सिचः घत्वे, तस्य 'तृतीय सन अर नुं आस् ३५ पर भरी शाय - सूत्र स्तृतीय' इति धम्य ढत्वे, 'तवर्ग श्ववर्ग' इति धस्य ढत्वे 11६ भ! विक्ष छे. ऐधिद्रवम् । ऐधिषि, ऐधिष्वहि ऐधिष्महि ।५।। 0 गुरु भयु? वृत्यर्थ:- माभां धूसरवाना प्रत्यय | इये। - छ। री - इ - इइ) - इयेषु 21ता ५ तुना (प्रत्यय है प्रतिना) म ना सोप विक्ष्ये | આદિમાં સ્વર નમી છે. પણ ગુરૂ નથી. या . अद्य- Y. ५.व. ऐधिध्वम् ५ ऐधिढूवम् 0 नामी मथु? 0 ऐ धेध्वम् ऐ+इट्र+सिच+वम् मा सूत्रथा सू (सिच) आनच - तो पूनरी - सही माह १२ ४३ से।५-ऐ++ध्वम् ४ि४ 0 ऐधिद्वम् - ऐधि++ छ ५य नाभी न ध्वगः (हती यस्तृतीय 1/3/४८ था) ऐधि + इ + ध्वम् = | 0 आदि मध्य ? (तवश्ववर्ग' १/३/१०) = ऐधि++वम् निनाय - तेज गयो नी + णव माहिभान छेस्सर नही * यनुप्रात:- धुड्ड्रस्वाल्लुग ४/3/७० था लुग पाता जविशेष :- 0 स् १२ मे १९५ ४२वाया ऋच्छू (ऋछन् - इन्द्रियाणां प्रलय माह) मोर पाम मिच . सक ३ 'सामान्यता अखण भाटे छे. | तुम ५२ - 1342 ऊणु" (उणुक --- आच्छादने) शेषवृत्ति :- अद्य ५.५: (.) महा-मयी - 1123 ( ) ऐ धषि - ए + इ + सिच् + इ । [७५५] * निग्नुबन्ध ग्रणे सामान - ५. ५३, न्याय ५. 1118) अमः कृगः 3'3/७५ Page #66 -------------------------------------------------------------------------- ________________ पाय: सामने पनि * वृति :- आमः परादनुप्रयुक्तात् कृग आम एव प्रागू | मा शीत ! यारे ३। एध् न्। एवा. यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात् , स चेदात्मनेपदार्हस्त [७५७] स्मत् तत्प्रयोज्यमन्यथा परस्मैपदमिति । एधांचक्रे । एधामास । (११७) शुद्भ्योऽद्यतन्याम् 3/3/४४ - ऐधिपीट, एधिषीय स्ताम , एधिषीरन् । एधिपीष्ठाः । एधिषीयास्थाम, एधिषीध्वम् । एधिपीय, एधिषावहि, * सूत्र५५० :- शुद्भ्यः अद्यतन्याम एधिषामहि ।७ एधिता, एधितारी, एधितारः । एधितासे, |★वृत्ति:- शुतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपद वा एधितासाथे, एधिताध्वे । एधिताहे. एधितास्वहे, एधिता- | स्यात् । अद्योतिष्टा पक्षे लूदिद्युतादिपुण्यादेः परस्मै इत्यङ्ग अातत् । स्महे । ८ । एधिष्यते, एधिष्येते, एधिध्यन्ते । एधिष्यसे, एधिष्येथे, एधिष्यध्वे । एधिष्ये, एघिष्यावहे, एधिष्यामहे ।। - अद्योतिषाताम् । अतताम् , अद्योतिषत् / अहातन् । अद्योतिष्ठाः । अधुनः, अद्योतिषाथाम् । अछुतताम् , हे धियत, ऐधिष्येताम, ऐधिप्यन्त । ऐघिष्यथाः, ऐधिग्येथाम, ऐधिष्यध्वम् । ऐधिये, ऐधिष्यावहि, अद्योतिध्वम् अद्युतत । अद्योतिपि/अशुतम् , अद्योतिष्यहिं/ ऐघिण्यामहि । १०। अद्युताव, अद्योतिष्महि, अद्यताम् । ५।। युति दीप्तौ । लघोरुपान्त्यस्येति गुणे द्योतते । १। 卐वृत्त्यर्थ :- टुतादि गमा मासा द्युत बगेरे धातुमाने अद्यतनी मां प्रयोगमा आत्मनेपद द्योतेत । २। द्योतताम् । ३। अद्योतत । ४। विसे याय छे. अद्योतिष्ट पक्ष अद्यततू प्रत्यक्ष:- आम पछी प्रयोगशयस कृग (१) आत्मन:- अधोतिष्ट - छुत+त = अ+द्योत् ++ ધાતુ અમ્ લાગ્યા પૂર્વે’ જે ધાતુ જેવી હોય તેવી જ नमा मात्मनेपही याय - धातु आत्मनेपदी सिच्+त (लोरुपान्त्य या गुए) पक्षे (२) परस्मै :હોય તે – अङ् | अधुतत् लुदितानादि . ३/४/६४१ ५२२ौहे ધાતુ પરપદી હોય તે મામ્ પછી છું | प्रत्यय - अ + धुत् + अ + त् પણ પરપદી થાય. (ટુંકમાં મામ પછી -પૂર્વધાતુ अनुसार आत्मने परस्मैपदी याय, पय भु अस् ★ मनुवृति :- क्यषोनवा 3/3/४३ था नवा (२) ब्नेय तो परस्मैपदी याय) पराणि कानानशी चात्मनेपदम् 3/3/२०था आत्मनेपदम 0 एघांचक्र- एधु+आम+कृनुं परीक्षा श्री.पु.मे.व 卐विशेष:-0 द्युतादि गय :- धातु भांड चक्रे - एधु मात्मनेपही छ भाटे कृर्नु आत्मनेपदी ३५/937 था 959 सुधा- सा सूत्र: ८3-लुदिदातादि भुत्यु (असू )-धामाम् - एधु+आम्+अस् नु परेक्षा 0 अद्यतनी भ यं ? त्री . मे. १ नु ३५ आस् द्योतते - प्रश.-वत माना छेभारेमा सूत्रनलागे. ★ अनुकृति :- प्राग्वत् 3/3/७४ 0 सूत्रमा द्यदभ्यः १. युते गय भाटे छे. 卐विशेष :-0 आम् + कृ नो प्रयोग भूण શેષવૃત્તિ :- ઉત્તિમાં આપેલા માની ના રૂપે રૂપાવલીમાં ગોઠવેલ છે વિક૯પે બબ્બે પે છે. (૧) पातुं अनुसार ४२वान छे. (1) धातु परौपा हाय तो ५२२ आत्मनेपदी (२) परस्मैपदी - च्या मांस से राम ३ सिच् प्रत्यय सामने मां सने अङ्ग प्रत्यय ५२२भी (૨) ધાતુ આભને પદી હેય તે આત્મને માં લાગ્યો છે. (૩) ધાતુ ઉભયપદી હોય તે તે બને. [७५८] - शेषत:- नांव :- पृत्तिमा अधिषीष्ट वगैरे से (१७) धुतेरिः ४/1/४१ ३। छेते अनुभ आशीः, (७) श्वस्तनी, (८) भविष्यती (e) मने क्रियातिमक्तिः (१०) ना एध् पातुना ३५ो छ. सुत्र20 :- द्युत: इ: पाल वी आपत्र * वृति :- तेद्वित्वे पूर्वस्य उत इ: स्यात् । दिधुते, 0 द्युत् (द्युति-दिप्तौ) ayg (१) आत्मने-937 | दिशुताते, दिद्युतिरे । दिद्युतिषे इत्यादि । ६ । ( लघोरुपान्त्यस्य ४/3/४ थी गुए) धोतिष्ट । ७ । धोतिता । ८ । धोतिष्यते । ९। (1-व.) द्योतते - ते शेले. (२ स.) द्योतेत | अद्योतिष्यत १० रुचि अभिप्रीत्यां च । रोचते इत्यादि । (3-4.) द्योतताम (४-4) अद्योतत । एवं द्युतादयस्त्रयाविशतिस्तत्र वृदादि पञ्चतो विशेषः । Page #67 -------------------------------------------------------------------------- ________________ . - - ५२ અભિનવ વઘુપ્રક્રિયા वृतङ् वर्तने । वर्तते ।४। अवतिष्ट, अवृतत् ५ ववृते ।६।। 955 40 959 धातु . वर्तिपीष्ट । ७। वर्तिता । ८। | 0 स्वाहभत्यु :- दात् पातु दिप या पछी वतते - तेवते - अही ते प्रत्यय . पूना उनइ थाय . ( ५२।क्षा श्री. पु. स. प.)| 0 सूत्रमा 'वृद्भ्यः' .व. भुत्यु ते वृतादि ग मारे. दिदाते - ते प्यो. हात् - = हातहात्+ए= दुहात्+ए+ | 0 नित्य मभने५६ प्रातिमा अपवा६ ४ १४८ दिहात्+ए थे - 1 - 1 - ते दहाताते मेरे ३यामानावे छे. 0२१ :पूर्व दि थयो छे. विवर्तिषते - ते पतवाने . 卐 विशे५ :- 0 २५८ शति:- बरतनी आमा यारे पोमा द्यत् ना [७७०] (१२०) न वृदुभ्यः ४/४/५५ उनी गुरु-लवारुपान्त्यस्य या थयो छ. : | वृति :- वृतादि पञ्जकात् स्ताद्यशितोऽनात्मने इटू (७-आ.) होतिषीष्ट - हात् + इ + सीट न स्यात् । वत्स्य'ति ९ 0 रु। (रुचि अभिप्रीत्यां च ) म. (१) - - अवर्तिष्यत् , अवत्स्यत् । १०। स्यन्दौङ्ग स्रवणे । सामने. 938 स्यन्दते । औदित्यादिड़वा । अस्यन्दिष्ट । अस्यन्त, (१-व) रोचते - ते गर्भ छ - १५i०४ ३थे। “हात्" {" | अष्यन्दिषाताम्, अस्यन्त्साताम, अस्यन्दिषत । अस्यन्त्सत ॥५॥ જેવા જ થશે. માત્ર પરીક્ષામાં દાન ના ૩ને રૂ થાય | शुद्भ्योऽद्यतन्याम् इति परमैपद पक्षे अङि सति, नो यम सही नया सागतो - तया रुरुचे. रुरुचाते | व्यञ्जनयेति न लुकि । अस्यदत्, अस्यदताम्, अयदन् ।५। એવા રૂપે થશે. सस्यन्दे, सस्यन्दिषे, सस्यन्त्से ।६। स्यन्दिषीष्ट | स्यन्सीष्ट 1७) 0 शुगदि गाना २३ धातु छे तमा वृतादि पांच (वृत् ; | स्यन्दिता/स्यन्त्ता, स्यन्दितासे/स्यन्त्तासे । ८। स्यन्दिषते | स्यन्त्यते | स्यन्त्यति ।९। अस्यन्दिष्य | अस्यन्तस्यत | स्यन्द् , वृध् , श्रृध, कृप् 955 4159) भाविशेषता . वृत् वृतुडू-वर्तने) पतQ (1) वाह-सामने 955 अस्यास्यत् । १०। - वर्तते - ते ते मान ३५ हात पान 卐 त्यथ :- वृन् वगेरे पाय (वृत्त , स्यन्द है निभा शिविर तेभा परीक्षामा ववृत | वृधू , कृ) मा नेपहप त्यारे साह ययुं ते ऋतोऽत् ४/1/3८ सूत्रया पूर्वना ऋनो अ त्प्र त्ययानी भाभि इट तो नया. वाति ययोछे नभा समानी ३२६१२-सूत्र 116 भानु -+ यति । * ने गुण-अ२ ) वत् + स्यति [७५८] |★सनुति:- स्ताद्यशिनोऽत्रागादेरिट ४/४/३२५। इटू (14) वृद्भ्यः स्यसनाः 3/3/४५ 卐 विशेष :- न :- वृत् - भविष्यन्तिना प्रयोग १४ ते ३५ थरी (आत्मने) * वृति:- वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये | | वर्तिष्यते विल्ये ( ५२२ ) वत्स्य'ति - कतर्यात्मनेपदवा स्यात् । तिष्यते । 0 सन् नु 3. विवसति-पतवाने ने इट वृत्यर्थ:- वृत् वगैरे पाय (वृत्, स्यन्द, सेतो विवर्तिपते। वृध, अध, कृप्) ने आभा स्य पाणा प्रत्ययो भने . शेषवृत्ति :- वत् – (१८-या.) की ५ से १. મન પ્રત્યય વિષયમાં કરિમાં આત્મને પર વિકપે થાય છે (यात्मने-इट्) अवर्तिष्यत् विपे (१)मात्मन:- वर्तिष्यते - ते वत. - (५२२भी-अनिट्र ) अवत्स्यत् वृत् + इ + स्यये (नगुश अ२ यता) 0 स्यन्द ( स्यन्दोङ स्रवणे) र (1) वाहिमालने. वत् + इ + व्यते – (वि नुमा भूत्र : १२०) | -956 +अनुवृति :- (1) षो नवा 3/3/13 थी नवा ] (१-व) म्वन्दते - ते रे छ - (शीत )यारे ना (-) पराणि काना नशौ च 3/3/२० था आत्मनेपदम् | ३५ो ५वत जविशेष :- 0 वृत्। वगेरे पांय (1) Alle | (५-अ) स्यन्द् धातुमi औ-त् छे. तथा इट् पिये Page #68 -------------------------------------------------------------------------- ________________ पाय: सामने नि: साग (धुगौदित : ४/४/३८ 41) तेभ०शुद्भ्योऽद्यतन्याम् | 0 अप्राणिनि म यु ? 3/3/४४ सूत्रातिभि विदये सामने तथा अनुस्यन्दते हस्ती - बाथी अरेछे. हस्ती प्राणवायी ए पिया : શબ્દ છે. માટે જૂ ન થયે. 1) यात्मने-इट् - अस्यन्दिष्ट (अ + स्यन्द् + इट् + | मनुवृति :- (१) नाम्यन्तस्था २/३/१५ थी स: सि+त) । (२) नामिनस्तयोः षः २/3/८ थी षः (२) आमने-अनिद - अस्यन्त - अ+स्यन्दु+सू+त: (धुइद्रस्वाल्लुगू ४/3/७० या सिच् सो५) अ+स्यन्द्+त भविशेष :- 0 S२५ :(धुटाधुटि स्वे वा 1/3/४८ 40 विस्ये न सो५) *अस्यन्+त | | निःष्यन्दते | निःस्यन्दते विष्यन्दते | विस्यन्दते 0निरम्यनश्चि भयु (३) ५२-अड्.-अस्यदन्-अस्यन्द्+अ+त् = (नो व्यञ्जनस्या ४/२/४५ या न् वा५) अ + स्यद् + अ+त् अतिस्यन्दते लम् २मसी अति सम भाटेषन ययो. 0 ३पासीमा स्यन्द - अधतनी भास शुमा - 0 अप्रागिनी-स्यन्द थातुनी प्राए-मश्रा नेता કિપે ત્રણ રૂપે છે. હેય તે અપ્રાણી કર્તાને આશ્રાને વિકલ્પ પર થઈ શકે (६-4) त्रीव सस्यन्दे - स्यन्द + ए अनुस्यन्दन्ते पक्षे अनुष्यन्दन्ते मत्स्योदके - पाणी मासीना पेटमा रे छ.-उदक तान भाश्रीनविये નોંધ :- આ સૂત્ર ૬ કારાદિ ત કારાદિ પુ’ વિષે | મી इट रैछे. मारे ३५॥ यशेतया परीक्षामा भी.५ षत्व याय. थे.१. सस्यन्दिषे पक्षे सस्यन्त्से ययु 0 स्य-दस्य - *शब् (अ) निश होवाया यह सुमन्तमा (७ आ) स्यन्दिता पक्षे स्थन्ता ५ प् न याय. 0 नोय :-वृद्भ्यः स्यसनाः 3/3/४५ था १ि८५मात्मने.. शेषवृत्ति :- वृध् ( वधूङ वृद्धौ) १५ ५६ . भाटे () मा मने (१०) या. भावि५ (१) 040- सामने 957, १५५ ३ ५0 (1) आ-इट् - स्यन्दिष्यते (२) आ-अनिट् | शृध् ( श्रुधूइ. शब्द कुत्सायाम ) HIM R . स्पन्स्यते (3) ५२२ स्यन्त्स्यति (१) all - आत्मने 958. सन्नी ३५-साघनिस [७७१) वृत् 955 पातु-सूत्र 110-116 भुगम सभापी. | 0 कृ (कृपौड्. सामथ्ये') अभय 4. (१) पाह(१२१) निरभ्यनोश्च स्यन्दम्याप्राणिनि २/3/40 मात्मने 959 विशेषमा सूत्र १२२ मे. ★ सूत्रथ0 :- नि२ - अभि - अनाः च स्य-दस्य [७७२] अप्राणिनि * वृत्ति :- एभ्यः परिनिविभ्यश्च परस्याप्राणिकर्तुकस्य | (१२२) ऋरलल कृपोऽकृपीटादिपु २/3/ee स्य-दः सः पू वा स्यात् । अनुष्यन्दते अनुस्यन्दते रोलम्।।सूत्र५५० :- ऋ - र - लू - ल कृपः अप्राणिनीति किम १ । अनुस्यन्दते हस्ती ।। | अ - कृपीट-आदिषु - वृधूइ. वृद्धौ । अधूड्. शब्द कुत्सायाम् एतौ वृतिवत् |★ वृत्ति :- कृपे तो य च ल ल स्यात् न तु कृपौड्. सामथ्ये कृपिटादिविषयस्य । कल्पते । ४। प्रत्यय :- नि२ , अभि, अनु, परि, नि . द्युयोऽद्यतन्यामित्यात्मने पद विकल्पे धुगौदित इतीइ अन विभा नापस या ५२ मावेश मने | विकल्पे च अकल्पिष्ट पक्षे પ્રાણીવાચી નામ જેને ર્તા ન હોય તેવા અન્ ધાતુના ज यथ:- कृपू घातुन। ऋनो ल भने सु ने विष् थायछे. म : २ ने लू यायचे. कृपीट करने या नियमसागतो नया अनु + स्यन्द् + ते = अनुम्यन्दते ५क्षे अनुष्यन्दते तैलम् | कृ + शव् + तं - (१२) कप् + अ + ते - तेल ५७. ( सूत्र सााने नाल) कल्यू + अ + ते = ................. | कल्पते - तसभ याय. -01- री-ते * अस्य-त-याल समुश्यय ५ १२४ ५२ अस्यन्त्त- . . . . . . . . . . . . . . . . मेम समयूछतेदना विमान ययानुं भूय छे. I *तिवा शवानुबन्धन .....यलपि न्याय १८, ५. १८ . Page #69 -------------------------------------------------------------------------- ________________ ५४ અભિનવ લાલુપ્રક્રિયા (२-स) कल्पेत वगेरे या५. (1-.) चक्ल्पे - ते समय थयो ते! विशेष :- 0 अकृपीटादि भ यु ?| कृ + ए = क कृrl + ए = ककृ + ए = चक्लप कृपीटम् - पाणी |+ ए (कश्च ४/१/४१ थी कुन ) 0 कृपीटादि ग :- कृपाट, कृपण, कृगण, कृप, कपूर, | | पु. ५.व. - धुगौंदेतः ४/४/३८ थी पिये इट् कार, कपट, काटि - पारे | - चाल पेषे पक्षे चाल से यु. 0 सूत्रमा ५.१. मातिपयन माटे. (७ -आ) (1) से आशीः मां कल्पिसीष्ट शपात:-युदभ्योऽद्यतन्याम 3/3/४४ याविया (२) मानद आशीः भां मा सुत्रयी कितवत थतांशी 11 थाय. - कल सीष्ट आत्मनेप६ मने धूगौ दत ४/४३८ 40 इ८ वि४५ से. (1) आत्मने -- इट् - अकलर - कृप + त् [७७४] का +से+1+का++अकोल्य+ट- पक्ष (१२४) कृपः श्वस्तन्याम् 3/3/४६ અન્ય વિકલ્પ મૂત્ર – ૧૨૩ માં જાઓ. * वृत्ति :- कृपेः श्वस्तन्यामात्मनेपद वा स्यात् । [७७3] कल्पिता । कल्पता परस्मैपद पक्षे न वृद्भ्य इती निषेधे (१२) सिजाशिषावात्मने ४/3/34 कल्पता एवं कलितासे / कल्तासि । ★ सुत्रपृथ० :- मि - आशियौ आत्मने . लेप पते । कल्पस्यते | कल्यस्यति ।८। अकल्मिष्यत | * वृति :- नामिन्युपान्त्ये सति धातारनिटावात्मनेपद- अकारात/ अकराया । १०। कपुछ चलने । उदित विषयौ सिजः शिषो किन स्याताम । अक्लप्त । पक्षे | इति नु आगमे म्नां धूवगे ती मत्वे कम्पते ।४। - अक्लपत् । पा चटपे, चम्लपिषे / चक्लप्से अकाम्पष्ट ।। चकम्पे ।६। क्षमौषि सहने । क्षमते ।। इत्यादि ।। कपपीट । कहालीष्ट । ७। ओ देवार अशमिष्ट/अझ स्त, क्षमिता | क्षन्ता । रमि वृत्त्यर्थ :- नामि - उपाय होय ॥ | क्रीडायाम् । रमते ।४। अरस्त ।५। रेमे ।६। रसीष्ट ।७/ धातुमान मात्मने विषयमा अनिट-सिच प्रत्यय रन्ता ।दा र श्यत ।। अर स्यत् ।१०। (व्याड्. पर रमः भने अनिट-आशीः प्रत्रयो किंन् । थाय. (किंतु परस्मैपद स्यात्।। विरमति । व्यर सीत् । विरराम् । वत् यता न थाय.) ११४५ (२) अमलप्त अद्य. | डुल में प्राप्तौ । लभते १४ अधश्चतुर्थात्तथाध': । त्री यु व. कृ + त् = क्लय् + सिच् + त| अलन्च लेमे।६। लप्सीष्ट १७ लब्धा ।८ लप्स्यते ।। (धुस्वाल्लुगू ४/३,७०) क्लुप् + त् = अ + अतृप् | अलपत् ।१०। २फाटोद्द. ओप्यारोड्. वृद्धौ । २फायते ४ + त् (५ वि४६५ - शेजत्तिमा जुगा) । अस्माविष्ट । *अनुकृति :- नामिनः अनिट ४/3/33था अनिट + वृत्यर्थ :- कृ धातुने श्वस्तनी मां આભને પદ વિકલ્પ થાય છે. भविशेष :- 0 आत्मने मधु ? (1) आ.-इट्-काल्पता पक्षे (२) आ. अनिट् कल्प्ता अनाक्षीत् -- तेरी सयु. - ५२भोपहछे तथा मा (3) (५२२५६ ५३) न बृद्भ्यः ४/४/५५ थी कल्प्ता सूत्र नागे. मेम वय विष यशे (नांध :- ता तारौ तारस् 08पा-त्य मथु ! ત્રણે રૂપે પર-આભને માં સમાન છે તેવી વિકલ્પ अचेष्ट - चि धातु नाम्यन्त जे. २-3 समान सायमी.५.५ मा३पोरीनशे. 0 अनिट् भयु *मनुत्ति :- (१) यषो नवा 3/3/४५ थी वा अवधिष्ट - ते वध्यो - घातले. (१) पराणि कानानशौ च ३/३/२० - आत्मनेपदम् .शेषवृत्ति :- (अद्य.) कृप यातुन त्रय वैलिपा ३ . (१) सेटू सिच् अकलिष्ट-सूत्र १२२मा नांध्यु छे. भविशेष :- 0 २५५८ (२) अनिट् - सिचू अक्लुप्त महीनों यु. पति :- (८-M) कल्पिष्यते पक्षे कल्प्स्यते पक्ष (3) ५२२-मानद अइ-अक्लपत् - अ+'+अङ्ग | कल्प्स्थ ति +त् (लदिधुतादि 3/४/६४ थी अइ. यु. (10-8) अकल्पिष्यत् पशे अकल्प्स्य त ५२ अकल्प्स्यत्। Page #70 -------------------------------------------------------------------------- ________________ यः यात्मनेपनि 0 (कपुड्. चलने का ५ (१) all- मने 7571 1/3/४८ था लव + ध = अ + ल] + ध् । (५-अ.त्री.. 6.4) अलप्साताम लम्+सिच्+आताम् -- धातु उदित् छ उदितः स्वरा ४/४/४८ था . गम, म्नां धुड्वर्ग'...1/33*4. नन म यो - (अद्योषे प्रथमा 1/3/५० याम ने पू - लप+स नेया कर नुकम्प प्यु (1-4) कम्पते ते . |+ आताम् | (6-4) लेभे - रम नीमा ३ म। (1-स) कम्पेत् (3-4)कम्पताम् (४-.) अकम्पत परिशिष्ट - ३पावती. (५-अ) अकम्पिष्ट (-प) चकम्पे (७-आ) कम्पिपीष्ट (4.व.) कम्पिता (८-4) कवियते (10-8.) 0 स्फागड्. वृद्धी (स्फाय) qug (1) वाहि-मात्मने अकम्पिश्यत- मारी या प्रत्यो नशे - मात्र 804 (१-व) स्फायते (५-अ) अस्फाविष्ट - ते वध्यो. ધાતુ સેટું હોવાથી હું આગમ થયું છે. [७७५] () ( क्षम् ) क्षमौषि सहने - सदन ४२ (१) all- (१२५) हान्तस्थानीभ्यां वा २/१/८१ सामने 188 ( 1-व) क्षमते - ते महान ४२ छे (२-स) क्षमेत् । | सूत्र५५० :- है अन्तस्थात् अि इड्भ्याम् वा * वृति :- हादन्तास्थायाश्च पराजेरेिटश्च परासा (3-4) क्षमताम् (४-५) अक्षमत् (५.) ओ इत् छे. पराक्षाद्यतन्याशिपां घी दवा स्यात् । अस्फायिद्भवम् / धुगौदितः ४/४/३८या वि५ इट - अक्षमिष्ट पक्ष अस्फायिध्वम् । अक्षस्त (अ+सम्+सु+त् - शिड्ढे ऽनुम्वार या अ++स्त - पस्फायिध्वे/पस्फायिट्वे ।६। स्फायिषीष्ट/स्फायिधीद्रवम् (६-प) चश्मे (शम्+एक्षमक्षम+ए-क्षक्षम्+ए: कक्षम्+ए 101 स्फायिता ।८। स्फायिष्यते ।। आप्यायते ।।। - चक्षम + ए) वृत्यर्थ :- मन्ते ह य है अ-तस्या (७ आ) क्षमिपोष्ट पक्षे शंगीष्ट. (य, र, ल, व) होय तेवा धातुने सागेसा जि भने (4--24.) अमिता पक्षे क्षन्ता इट् पछी भावना परीक्षा-2मधतनी अने आशीः ना (५-.) क्षमध्यते पक्षे क्षस्यते | પ્રત્યયોના ૬ ને ટુ વિકલ્પ થાય છે. (१०-8) अक्षमिष्यत् पक्षे असं स्पन् (५-अ) भी पु हि-मात्मने 0 रम् (ग. क्रिडायाम) भ. (१) . अस्फायिढूवम् पक्षे अस्फायिध्वम् स्फाय् + ध्वम् = स्फाय + इट् + ध्वम् (इट् सागता 989- अनिट् धातु विदधून दू) स्फाय + इ + एवम् (1-व.) रमते - मे. - घi प्रत्ययो वागशे. - इद श्री सागे. ★ मनुति :- (म्यिन्तात् ) परीक्षाऽद्यतन्याशिषा धो ढः २/1/1. (२-स) रमेत (3-५) रमताम् (४-३.) अम्मत (५-अ) अरस्त - अ + रम् + सिच् + त 卐 ५ .- 0 हान्तस्था उभ यु ? (1-प) रेम - अनादेशारेक...४/1/२४ श्री ए यशे- आसिषीध्वम् - आस् - स अन्त्य तथा धुनो द्विर्भात . - स्क्रमवृभू...४/४/41 - नाहिद नथयो ५वे इट् 47. | षवृत्ति :- (१ - प) मी. ५ ५.प. (७-आ) र सीष्ट (८-4.) रन्ता - म्नां धुड्वर्ग १/४/३८ | 0 स्फाय+श्व-स्फाविध पक्षे पस्फायिदवे (स्फायूस्फाय या मनोन (-ल) र म्यते (10-1) - अरस्थत् | +वे अवोपेशिटः ४/४५ या शिट सोप-व्यञ्जनस्य (२४) व्याड-परे रमः 3/3/१०५ वि, आङ्क । परि | अनादे-सिफा स्पायू+वेद्वितीयतुर्गया ४/१/४२पास्फाय परम धातुभि ५२२पी था. विरमति | +ध्वेन्द्रस्वः ४/1/3८ परफाय्+ध्वेमस्ताद्यशिता ४/४/३२ -- ते स . (४८२० पस्फाय् + इ + ) 0 ड्डलभि प्राप्तौ (लभू ) मे५g (1) ६-मात्मने (७-आ) स्फासिषीहूवम् पक्षे स्फायिषीध्वम् 785 लभते - ते भगवे छे. अध चतुर्थत्नयोध: । स्फाय + इ + सीध्वम् - विक्ष्ये ५ नो दू २/1/७५ थान भने ने धू शे. (1-2) स्फायिता - स्फायू + इ + ता (५-अ) अलाध लभ् + त् = लभ+थ = तृतीयस्तृतीय | 0 ओप्यारी- (प्यारा ) वृद्धौ-q५(१)LE-मात्मने 805 Page #71 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા (1-व) प्यायते - ते वध. - न्यारे ना स्फा भु सायो होय त्यारे प्याय ना पी थाय . आप्याय+ए= [७७५] | आपी + ए आविधी + ए = आपिप्य् + ए = आपिप्ये (१२५) दीपजनबुधिपूरितायिप्यायो वा 3/४/६७ | मनुति :- (वा) परोक्षायङि ४/१/.. ★सुत्रथ० :- दीप - जन - बुधि-पूरि - तायि विशेष:-0पी सेवा ही नि यह | લેપ થયે છતે પણ આ સૂત્રના ગ્રહણને માટે છે. प्यायः वा *वृत्ति :- एभ्यः षड्भ्योऽद्यतन्यास्ते परे अिचू वा | 08.1. - प्याय+य+ते (1) 3/1/१४थी यड. सोय स्थात् , तद्योगे लुक च । अचावितौ । आप्यायि चैत्रः ।। यता या सूत्र पी माहेश (२) प्रत्यय लापेऽपी. न्यायथा यह नुय थतां हित्व-पीपी+तिव्-आ गुणो अ.प्यायिष्ट । ५। 卐वृत्यर्थ :- दीप् , जन् , बुधू -(पाह-४//४८ या पेपी + तिं, (११)- पेपेति गर), पूर, तायू अने प्याय् धातुने अद्यतनी ना ते |.शषति :- (७-आ) आयायिधीष्ट आ+प्यायू+ श्री पु.. पछी जिच् पत्यय विस्थापछे. जिच प्रत्यय इट् + सीष्ट याय पारे त नानाथाय. जिच भाञ्च सन्न इत् छ. | (८-श्व) आयापिता - आप्याय् + इ + ता 0 आप्यायि चैत्रः आ + प्यायू + जिचू (३) + ते3 | (6-भ.) आप्यायिष्यते (1--1.) आप्यायिष्यत विपे आप्यायिष्ट आ + प्याय् + इ + स् + त | 0 तायू (ताइ-पन्नानालन :) पासन ४२.' अनुवृति :- अिच् ते पदः त लुक् च 3 '४/६६ (१) all-सामने 806 (२) मिजद्यतन्याम् 3/1/५४ (१-व.) तायते - ते पाचन रे. ५५३ प्यायू मेवार थशे. भात्र परीक्षामा विशेष :- 0 बुध् मा इ ४२ भुया. ते | तताये - ततायाते - ततायिरे पोरे ३५ो यरी. ચે થી મને લેવા માટે છે. 10 *अयि, वयि, पयि, मयि, नयि, चयि, रयि- गतौ 0 ते म यु। | (भां४ 79020 796-वाह-मात्मन) आमयां पातु अदीपिषाताम् - आताम् प्रत्यय छे. | "गति ४२वी" मथ मा छे. अयते - ते गतिरेछे. 0 पातु पराय५ :- २५५ (४) 0 - पात्मने दीए (२५) उपसर्गस्यायौ २/3/100 S1 धिरना (दीयौचि - दीप्ती) प्राशयु. 1266 अय् धातु ५२ तालू याय. प्र+अय्+ते-प्ल+अय+ते= (.) जन् (जनैचि-पादुर्भाव) 34 1265 |प्लायते परा+ अयू + ते = पलायते - ते जय छे. (3) पु२ । पुरै चि आप्यायने) पुरसु. 1268 (1-व.) पलायते (२-स.) पलायेत (3-4) पलायताम् (४) बुध् (बुधिंच ज्ञाने)- 1264 | (४-ध.) पलायत (५-अ.) पलायिष्ट [४८3] (५) ताय् ( तायक सन्तानपालनयोः ) ५ ग (1) [७७८] पाहि-मात्मने- 806 (१२८) दयायास्कास: 3/४/४७ [७७७] * सुत्र :- दय् अय् आम् कासः (१२७) प्यायः पीः ४/1/1 *वृति:- एभ्यश्चतुभ्य': पराक्षाया आम् स्यात् । * वृत्ति :- पययः परीक्षा यो पी: स्यात् । आपिप्ये । । | पलायांचक्र । ६। आपियिषे ।६। -दयि दान गति हिंसादानेषु च । दयते ।४अदयिष्ट - आप्पाविषीष्ट ।७। आप्यायिता ।८आयायिष्यते ।।५। दयांचके वृङ्ग सेवकू सेवने । |९| आप्यायिष्यत ।१०। तायूङ संतानपालनयोः । प्र त्य र्थ:- दय् , अय् , आस् , कास् तायते ।४। अतियि इत्यादि । अयि वयि प्रभृतया गतौ ।घातुने ५शक्षाने स्थाने आम् थाय छे. (आम् या भयते उपस्थायौ। रोल: । प्लायते - पलायते । ४। पछी कृ, भू, असू ना ३५॥ बागे)परोक्षात्री.५ से.. पलायिष्ट प्रवृत्यर्थ :- पक्षाना प्रत्ययो १५4। यङ् | * अयि वयि बुडिया - A -11 ५. २५६ Page #72 -------------------------------------------------------------------------- ________________ भवाय: सामने महिनः ५७ अट्यपि पलायांचक्र-ते पसायन यो परा+अय्+आम्+चक्रे | मने अट् भन्ने सन्गामा ५९थाय छे. (कृ- कृक - कक चकृ + ए = चक्र) |(1-व) परिषेवते-ते सेवा ४२७. परि + सेवते ★ अनुकृति:- धातः ..... आम पराक्षायां क भ | (४-थ) पषवत - परि + अ + सेव+त अस्ति चानुतदन्तम् ७/४/४६ ( मही अट आगम छत व् यो.) (1-प) पारेषिषेव - hिudi vy ययो. ક વિશેષ :-- અન્ય કાર્યો કર્યા બાદ પરક્ષાનું परि + से + ए = परि + षेव् + ए = परि + षेषेवू + ए= રૂપ પ્રત્યે જવું (स्वः ४१/३९ श्री) परि + विषेच् + ए 0 St. (अस् ) पलायामास (भू) पलायांबभूव (धातु-10 आ शते १५॥ ३पोमा पू यये। छे. आस्) आसांचों 0 धातु परीयय :- (1) 11- आत्मने. *मनुत्ति :- (१) स्थासेनिसेधसिच सञ्जा २/३/४. था द्वित्वेऽपि अय् ( अथि - गती) गती १२सी 790 | (२) उपसर्गान्सुम्सुवसोस्तुस्तुभोऽट्य प्य द्वित्वे २/3/3e 4 काम् ( कासृइ. - शब्द कुत्सायाम् ) मांस. 845 दय् (दयि - दानगतिहिंसा दहनेषुच) हे, ती ४२०ी - संसावी . 799 (३) नामिज स्तयोः पः २/3/८ था षः गए। - २ - AIt :- आस् (आसिक् - उपवेशने) 卐विशे५ :-0 परिनिवेः भयुं ! मेस' 1119 अनुसेवते - स् नो पू नय.. शेषति :- (७-आ.) पलायिपीष्ट 0 *षेवृङ, सेवृड्:, केवृङ्, खेवड्., गेवृङ्ग, ग्लेवृह, पेवृइ. (८-4) पलायिता (-.) पलायिष्यते प्लेबृद्दा, मेवृइ., म्लेवृडू. सप्रमाण 818 थी 827(10) (10-8.) पलारिष्यत धातुओ सेव अ भा छ - Aधा ऋदित् भने सेट 0 दय् (दथि) (१-व) दयते - ते साये/पानेछ । मेवा मात्मनेही पातुछ. लिमा ४२ ७. दय् ना ३५॥ अय् (पलाय् ) भु वृ त्ति :- सह् (षहिमर्षणे) सह (१) all समा। भूतमाम आ ने पहले अद...५३. भ. - अात्मने 990 (1-व) सहते ते सन २. अदयत...वगैरे. [७८० 0 (पेडू - सेवृड्. सेवने ) सेव - सेवा १२वी. (130) असोसिवूसहस्सटाम् २/3/४८ (१) 06 - सामने. 818 - 819 (१-व) सेवते (२--स.) सेवेत (3-4) सेवताम् | सुत्र५५० :- अ - साइ - सिवू - सह - स्सटाम् (४-.) असेवत ('-अ.) असेविठ (-प.) सिषेवे * पृत्ति:- परिनिविभ्यः परस्य सिवुसहो: स्सटश्च सः (७-आ.) सेविशीष्ट (4-4.) सेविता (6-भ.) सेविष्यते । ५ स्यात् ( आट च वा ) न च साङवषय । विषहतं । (१०-0) असेविष्यत पर्य षहत - पर्य' पहिष्ट । ५। . सेहे । ६) सहिषीट | 1 [७७८] प्रवृत्यर्थ :- परि-नि-वि स पछी (१२८) परिनिवेः सेवः २/३/४९ आपेक्षा सिव् तया सह धातुना सने स् (स्सट्) आगमना ★ सुत्रथ0 :- परि-नि-वेः सेव: सुना यायले इ. प्रत्यय साया हाय सह मुं * वृशि:- एभ्यः परस्थ सेवः सो द्वित्वे ऽप्यट्यपि साद ३५ थयुं हाय तो सूने न याय. - अट १२ये ष स्यात् । सेवते, परिषेवते पर्यषेवत ।४। पर्यषेविष्ट ।५। | हाय त्यारे स नो प् वि६८२ याय छे. (स्तुस्वअश्वाटि परिषिषेवे । ६। परिषेविषीष्ट । ७। परिषिषेवे । ८ । | नवा-२/3/४८ - अदादि - भयपट्टी -सूत्र-१२.) परिषेविष्यते ।९। पविष्यत् । १०। 0 विषहते = वि + सह + शव् + ते षहि मर्षणे । सहते । - તે વિશેષ સહન કરે છે जवृत्यर्थ :- परि-नि-वि अपभग 97.. भावे। सेव धातुन। स्ना प् थाय छे. ते हिना *षेवृड्- कोरे पातु - पातुपाययम् - ५. १.५ Page #73 -------------------------------------------------------------------------- ________________ ५८ અભિનવ વઘુપ્રક્રિયા 0 पर्यपहत् -- परि + अ + सह + त - ते ५धा। भविष:- 0 8 :બાજુએ સહન કરે છે. लुभ - लोभिता, रुष - रोपिता से लोब्धा - रोष्टा 0 पर्य'पहिष्ट (५-अ) परि + अ+ सह + इ + सिच+ त 0 तादेः भल्यु ? सहिष्यते मां सह धातुना स् नो ष् यो ५९] अट् | 0 धातु :मागममा दिसू थायछे तथा पय सहत अने पय- | सह (पहि-मर्षणे) रहन ४२. (1) वाहिमामने. 900 सहिष्ट पो यरी. लुम् (लुभच् गाव') मोम ४२वे (1) वा ५२२ 1198 *सनुवृत्ति:- परिनिवेः...२/3/४६ इष् ( इषत् इच्छायाम ) . (1) तु. ५२२ौ. 1419 卐विशेष :- 06 :- स्नो ष् । | रुष्-रिषू हिंसायाम् - हिंसा ४२११. (१) वा ५२२भी. (१) परिधीव्यति – परि + सिव्यति 514- 515 (२) परिष्करोति - परि + सू + करोति [७८२] 10 असा- भ थु? (१३२) सहिबहेरोच्चावर्णस्य १/3/४३ परिसोढ :- सह नुं सोद ययु . ( सूत्र १३१-२) * सुत्रथ0 :- सहि वहे: ओत् च अ-वर्णस्य भाटेषन याय, मा परिसीषिवत् - इ साया छ भाट वृत्ति:- सहिवह्योढ'स्य तड्ढे परे लुकू स्यात् न याय. ओच्चावर्णस्य । सेढा, सेढारी। असोड़. इति किंम् । 0 षः सो...वष्कः २/3/८८ या यया स्ना श ष् | विषहितासे । विसोढासे । ८। કરવા માટે આ સૂત્ર છે. . सहिष्यते । ९। असहिष्यत । १० । 0 सिवू-सेवा ऊ मनुमन्यना निहे या यङ्ग सुमन्तमा गाहौड़.-विलोडने । गाहते ।४। इड्र विकल्पे अगाहिट | स नो एन याय. अगाद, अगाहिषाताम् । अधाक्षाताम् , अगाहिषत । 0 सुत्रमा भु म.ब. परि-नि-वि साथे सिवूसहस्सटाम्।। | अधाक्षत । अगाहिष्ट:/ अगाढाः इत्यादि ।५। जगाहे થયાસખ્યમની નિવૃત્તિ માટે છે. जगाहिषे | जघाक्षे ।६। गाहिषीष्ट | घाक्षीष्ट ।७ गाहिता Dशेषवृत्ति :- (-प) सेहे सह + ए = अनादेशादे | गढा ८१ गाहिष्यते/घाश्यते ९। अगाहित/अघाक्ष्यत १०। ४/१/२४ या ए ईहि चेष्टायाम् इहते ऐहत । ऐहिष्ट ५। [७८१] ईहांचके ।६। ईहिषीष्ट ।। ईहिता ।८। ईक्षिष्यते ।। ऐशिष्यत । १०। (131) सहलुभेच्छरुपरिषतादे ४/४/४६ । “विशिष्टाविसईदेः परस्मैपदिनामपि तथा *सत्रथ0:- सह-टुभ-इच्छ-रूप-रिषः तादेः |चोभयपदिनामात्मनेपदि ता भवेत" के त:- एभ्यः परस्य तादेरशित आदिरिड् वा | 卐 त्यर्थ:- सह भने वह पातुनोद (ह सात महिता । पक्षे हा धुट पदान्ते इति हस्य ढत्वे, नाह) तेन निभितनी द ५२७ता यायले. सने अधश्चतुर्थादिति तस्य धव, त वर्गश्चवर्गति धस्य ढवे । (५५'ना) अ १९ नो ओ थायछ. सहू + ढा = सोढा प्रवृत्यर्थ :-- सह. लुभू , इष् ( इच्छ ) रुष् | (पू सूत्र : १३१ भु सद् + ढा - 240 सूत्रथा અને gિ એ ધાતુઓને તે મોરાદિ પ્રતિ પ્રત્યય લાગે | પૂર્વ ટૂ લેપ અને મને ઉના થયે) એ-જ-રી–તે नारे प्रत्ययोनी आदिमा इट् वि६८५ याय छे. सोढारी (सहू + तागै)। रहिता पक्षे सोढा (4-4 श्री ५ . ५.) ते सहन | 0 असोडू भ यु ? 0 सह+ता (हो धुट पदान्ते २/१/८२ या हुने द) (नांध :- सूत्र : 13. मां असोसिवू सुत्रथा रे महता (अधश्चतुर्था...//७४) सहू+धा (तवर्गश्ववर्ग| असोडू तु, ते प्रश्न यही भूल्योछे.) वि+सह+तासे: 18/६०) सढ़ + ढा विशेष : सूत्र १३२ अनुमा |विषहिंतासे ५६ विसोढासे - सखी सोढा यता नयया. अनुवृति:- (.) पूड. क्लिशिभ्यो नवा ४/४/४५५ अनुवृति:- (१) ढस्तड्ढे नवा (२) स्ताद्यशितो ४.४.३२ या अशितः भने इट् । (२) रोरेलुगू......:/3/४१ या लुगू Page #74 -------------------------------------------------------------------------- ________________ સ્વાદય: આત્મને પદિનઃ ૫૯ 卐विशेष :-0 धातुः (वहीं प्रापणे) वह-यु. ★ वृति:- एतदर्थादुपपूतिष्ठतेरांत्मनेपद स्यात् । देवार्चा (१) alk - ५२२ - 996 जिनेन्द्रमुपतिष्ठते उपातिष्ठत ।४। 10 अवयना ओ भयो ? मत्यर्थ:- देवार्चा-देवपूज, क्षेत्री, सङ्गम् ऊदः असी ऊ छे मारे ओ । यो भण अमांना ३१ मे २मयमा स्था घातुन हा पथि -शषति :- (-वि.) सहिष्यते રસ્ત હોય અને ચા ધાતુનું કાણુ મત્ર રૂપ હોય તે 0 गाह् (गाहौड्. विलोडने) समान २. उप+स्था ने आत्मनेपद थाय. देवार्चा-जिनेन्द्रम् उपतिष्ठते(१) all - सामने - 871 ते जिनेन्द्रने पूजे छ. (२ - स.) उपतिष्ठेत (1-व.) गाहते - गाहू+शक्+ते धुनौदितः ४/४/३८ 40 | (3-4) उपतिष्टताम् (४-५.) उपातिष्ठत इट् (स्ताद्यशितो) वि (५-अ) अगाहिष्ट पक्षे अगाढ |★ मनुति :- उपात् ३/3/५८ गाह+त = अ+गाहू+इ+सिच्+त ५३ अगाहू+त = (हेाधु विशेष :- 0 मैत्री :- रथिकान् उपतिष्ठते पदान्ते) अगाद +ध (अधश्चतुर्थात् ..) अगाढू + त सङ्गम - यमुना गङ्गम् उपतिष्ठते ( तवर्गश्चवर्ग) अगाद + ढ (इस्तइढे) अगाद मन्त्र :- ऐन्द्रया गार्हपत्यम् उपतिष्ठते-में-दी मन्त्र : पीप.प.) अगाहिषाताम पक्षे अघाक्षाताम्- | गायत्पनी माराधना हरेछे. गाह+आताम् - इट् न त गाहू + सिच + आताम् [७८४] (हाधुट पदान्ते) अगाध + सिच् + आताम = ( गडदबादे...) अघाघ + सू + आताम् = (13४) इश्च स्थादः ४/3/४१ ( बढाः करिस ) अघाक् + + आताम् - ★ सुत्रथ० :- इ. च स्था-दः अघाश् + आताम् * वृत्ति:- स्थाधातोदसिंज्ञाच्चात्मनेपद विषय : सिच 0( प) जगाहे -- गाहू + ए = गागाहू + ए किद्वत् स्यात् , तद्योगे च स्थादारिश्च । सिचः कित्त्वाद (द्रस्वः) गगहू + ए (गहाज!) जगाहू + ए गुणाभावः । धुड्डस्वादिति सिज्ले पे उपास्थित, आस्थिषाताम् , मा पुगेप.-गाह+से (धुगोदितः) 4.५ इट - जगाहिषे उपस्थिषत । ५२ जघाक्षे - (साधन सघतनी मी .) - उपतस्थे ।६। उपस्थासीष्ट ।उपस्थाता ।८। 0 आशी: कोरे यारे ना ३५॥ वृत्ति मुन | उपस्थास्यते । ९। उपास्थास्यत । १० । 0 ईहि चेष्टायाम् इहू) 2 वी (१) all | 卐त्य :- स्था धातु मने दा स सामने 857 - पृति भुरा साधा। ३५ो सागरी | धातुने मागे सामने विषयने सिच-क्तिवतु याय 1 - पातु मानद छे. છે. તેના પગે ચા અને ના માને છું થાય છે. () ईलि - दशने (ईक्ष ) ने पत्ति भु.५ अनिट् | सिच् किन्वन् यता गुण यते ना. (धुझ्द्रस्वात्... घतु - पक्षमा आम सागरी. ४३,७० या त् २८ थ्रा पू' सिच सो५ अयवाणासचिनी माहिभाते | थाय) उपास्थित उप+अ+स्था+म+त-उप+अ+स्थि+त. धात पाहायपहा डावात ५ सामनेपदी | उपास्थिषाताम्- उप+ अ+ स्थि++ आताम थायर (वेपछीना सुत्रामा शावल छे. -- मनुहार:- इन्ध्यसंयोगात् पराक्षा कित्वत सिम या भां सूत्र 3/0/२२ थी 3/3/66 सुधा ४/3/21 या किद्वत આત્મને કદી પ્રક્રિયા રૂપે વર્ણવાયા છે.) मविशेष:- 0 आत्मनेप६ भ यु ? [७८3] अधासित् - ५२२भोपही . 0 दा संसा - अवो दाधी दा (स्त्र : १.) (13) देवार्चामैत्रीसङ्गमपथिकर्तृक मन्त्रकरणे स्थः । 0 सिच् - कित्वत् थाय ते मात्र अद्यतनी मो सामु 33/१० ५.शे. परीक्षाभिनिदी-तथा त्यां स्थान स्थित याय. * सूत्रथ० :- देव-अर्चा, मैत्री, सङ्गम, पथिकर्तृक | | 0 S२५ :मन्त्रकरणे स्थः | दा - आदित - तेरी ययु. Page #75 -------------------------------------------------------------------------- ________________ અભિનવ ઘણુપ્રક્રિયા ધ – ધિત – તેણે ધારણ કર્યું (૧૩૭) ૩ર સ્થાત્તિમ. સ૧/૩/૪૪ E ષવરિ :- (૬-૧) ૩ઘતસ્થ – વગેરે વૃત્તિ | * વૃત્તિ :- ૩ઃ પૂરો થાસ્ત: ચાતૂા. મુજબ સમજવા. ૩થાત | L[ ૭૮૧] _F વયર્થ :- થી પર રહેલા થી અને (૧૩૫) વાઢિાસાયામ્ ૩/૩/૬૧ રતમૂ ને સૂ ને લેપ થાય છે. (શ્વ ત્રી પુ એ વ) ઉત્ + 1 + ત = * વૃત્તિ :- ડાન્ ત્રિસાવાન્ ગાવામામનવટું ૩ન્ + થ + ત = થતા - તે ઉભા થશે वा स्यात् । भिक्षुर्वदान्यमुपतिष्ठते । ક વૃત્યર્થ :- ૩૫ ઉપસર્ગ પૂર્વક થા ધાતુને A અનુવૃત્તિ :- રે..૧/૩/૪૧ થી ટુ ત્રિજ્ઞા – લાભ પ્રાપ્તિની ઇચ્છા – અર્થમાં આભને પદ F વિશેષ :- 0 થા ધાતુ જ લેવાને તિટ વિકલ્પ થાય છે આદેશ નહીં. ટિતિ માં હું ને લેપ ન થયે. મિg: વાન્ગ ૩પતિeતે-ભિખારી કંઈક મીઠું બેલીને 0 ઉદાહરણ :- 37 + સ્તરમત – લેપ ઉત્તમતા – મેળવવાની ઈચ્છાથી ઉપસ્થિત થાય છે. તે સ્તબ્ધ થશે. * અનુવૃતિ :- (૧) ૩૩/૩/૫૮ થી | 0 ડર્ કેમ કહ્યું ? (૨) રેવા......૩/૩/૬૯ થી થ: સંથાતા - સન્ + Wાત છે. 0 સ્થાપ્ત કેમ કહયું ? જ વિશેષ :- વિકલ્પ આત્મને પદ થાય તેમ વરસ્તોતા – તુ ધાતુ છે. કહ્યું – તેથી પક્ષે પરૌપદ થાય. 0 – પરમાં કેમ કહે ? [૭૮૪] ૩થાત્ - ૩ઃ + X + Sા છે માટે હું ન લેવાય. (૧૩૬) ૩ોડનૂર્વે ૩/૩/૬ર [૭૮૮). * સુત્રપૃથળ :- ૩ઃ મન-વે' હૈ (૧૩૮) ક્ષીણાથે ૩/૩/૬૪ * વૃતિ – મજૂર્વદાય કરતલામુતાવૃત્તિમાં તે | * વૃત્તિ :- બ્લામાાન યઃ સન્યસ્તવિંગે રથ उर्ध्व चेष्टायां तु आसनादुत्तिष्टनि । अचेष्टायामपि ग्रामा' | आत्मनेपदम् । तिष्ठते कन्या छात्रेभ्यः। त्वयि तिष्ठते विवादः । દરદિતિ | - प्रतिज्ञायागप्येवम् । नित्यं शब्दमातिष्ठते । (संविप्रावात) ક વૃત્યર્થ :- ઉભા થવાની ચેષ્ટા કરવી | સંપતિદતે રૂા. એવો અર્થ ન હતો (માત્ર ચેષ્ટા કરતી અર્થમાં) | ક વયર્થ :- ફરી-11 –પોતાની જાતને પ્રકાશીત વત પાક સ્થા ધાતુને (હર્તામાં) અમને પદ થાય છે. | કરવી - ( અભિપ્રાય દર્શાવવો ) શ્રેય: સભ્ય પણું મુકર્તા નિતે – મુક્તિને માટે તૈયાર થાય છે. (ફેસલો આપનાર ) તે બનને વિષયમાં થા ધાતુને 0 અનૂર્વ કેમ કહ્યું ? ત’ રિમાં “આભને પદ” થાય છે આસન ઉત્તિર્ણત – આસનથી ઉમે થાય છે. (ફીલ્લ7) Hd #ા છાત્રે: કન્યા (પોતાને મત દર્શા- સર્વ – અર્થમાં છે. વવા) વિદ્યાર્થી ઓ માંથી ઉભી થાયછે. 0 Eા કેમ કહ્યું ? (Qય) વયિ તિ' વિવાદ્રઃ અમારે વિવાદ (ને નિર્ણય) પ્રામા રાતન ૩ન્નિતિ - ગામમાં છે તે રૂપિયા ઉભા | તમારામાં તમારા પ૨) રહે. થાય છે, જે નથી. - અનુવૃત્તિ :- 1 Tળ અનાન = ૩/૩/૨૦ થી ઉગારનેમ (૨) તિઃ કર્તરિ ૩/૩/૨૨ થી પરિ * અનુવૃતિ :- (૧) ૩ાત ૩૩/૫૮ (૨) લેવા. . .૩/૩૬૦ થી 0: વિશેષ:- 0 -તિZતિ સ્મિન્ તિર – સ્થાને 7 નાત: ૫૧/૨૮ થી ૨ પ્રત્યય " કા વિશેષ :- 0 સ્પષ્ટ લાગતા બા ને ઈ થશે તેથી શ્રેય થયું. [ ૭૮૭] થશેષવૃતિ :- (ર૭) પ્રતિજ્ઞાચા ૩/૩/૬પ અમુક Page #76 -------------------------------------------------------------------------- ________________ બ્લાય: આત્મનેપનિઃ પ્રકારની માન્યતાને સ્વીકાર અર્થમાં સ્થા ધાતુને | વિશેષ - 0 બારમે કેમ છું ? આત્મને પદ થાય છે. નિત્યં રાજૂ આતિ"તે – શબ્દ પ્રીત – આગળ ચાલે છે – અહીં આરંભ અર્થ નથી. -નિત્ય છે તેમ સ્વીકારે છે. [૪૮૫] શેષવૃત્તિ :- (૨૯) ક્રમેગનુપસતુ ૩/૩૪૭ (૨૮) સંવિઝાવાત ૩/૩/૬૩ સમ , વ, પ્ર. ઝવ ઉપસર્ગ. પ્રથમ ગણના અને ઉપસર્ગ રહિત ક્રમ્ ધાતુને વિકલ્પ પક થા ધાતુને અભને પદ થાય સંત"તે - તે| આત્મપદ થાય છે. મને પક્ષે મામતિ - તે ચાલે છે. સારી રીતે રહે છે. [૪૮૬] [૪૮૭] L[ ૭૮૯] (૩૦) માણો કતિરહુને ૩/૩/પર માં પૂર્વ (૧૩૯) કપાસ્થ: ૩૩ ૮૩ ધાતુ-સૂર્ય-ચંદ્રનું ઉગવું અર્થમાં કર્તામાં આત્મને પદી થાય છે. આમતે માનઃ સૂર્ય ઉગે છે. [૪૮] * સુત્રપૃથળ :- ૩પતિ : 0 *વત્ (વ વ્યકતામાં વાવ) બેસવું. (૧) વાદિ* વૃત્તિ - કર્મ સત તથા વા ફાતિ"તે || (યજાદ)-પર - 998 सकर्मणस्तु नृपमुपतिष्ठति । વૃજ્યર્થ :- જે પ્રયોગમાં કર્મ ન દર્શાવેલ હોય તે ૩૫ પુર્વક થા ધાતુને સ્નેમાં આભને પદ (૧૪૧) વતવાચાં તરોતૌ ૩/૩/૭૯ થાય છેકાર્તિeતે યોગમાં હાજરી આપે છે. | * વૃત્તિ :- શ્રતના નૈરદ્રિયસ્તdi સંમૂચારાર્થાત્ 0 ઝર્મન કેમ હયું ? आत्मनेपद स्यात् । संप्रवदन्ते ग्राम्याः । તૃપમ્ ૩૫તિતિ – રાજાની પાસે જાય છે. . विवादे वा-विवदन्ति/विवदन्ते वा गणकाः । अनाः – કર્મ છે તેથી પર થયું. कर्मण्यसति अनुवदते येत्रो मैत्रस्य । कर्मणि तु उक्तमनुवदति । » અનુવૃત્તિ :- (૧) (અનૈ:) #ર્મiાતિ ૩/૩/૮૧ ક વૃત્યર્થ :- સ્પષ્ટ સમજાય તેવી વાણી (૨) પરાગ નાના ૩/૩/૨૦થી પ્રારનેવત્રમ્ મનુષ્યો વગેરે ભેગા મળીને સમૂહમાં બોલે તે અર્થમાં વ ધાતુને (કતમાં) આત્મપદ થાય. પ્રવર્તે ગ્રામ્યઃ કર વિશેષ :- 0 સ્પષ્ટ ગામડાના માણસે સમૂહમાં બોલે છે. હેહે કરે છે. [૭૯૦] કે અનુવૃત્તિ – (ય) સ્થાતિ શાન...૩/૩/૭૮ થી ઘટ્ટ (૧૪૦) છોતરામે ૩/૩૫૧ (૨) પાળિ નાન ૩/૩/૨૦ થી આભનેત્રમ્ * સૂવપૃથo :- – ૩ઘન સામે વિશેષ :- 0 વત કેમ કહ્યું ? * વૃત :- નામે ન બારમે થતા | ર પ્રવન્ત fl: પપ સાથે બેસે છે. વાણી વ્યક્ત ઘતે જા ન રૂત વિષે પ્રાન : પ્રાધા | નથી માટે આ મને ન થાય. પ્રટ સંગ ના દ્રા પ્રકંતે 16 શાકંગત | 0 સાજિત કેમ કહ્યું ? (દાડનgar વારમવદન) કમતે | :તિ | રોનાલતે મૈત્રો વતિ – ચેત્રના બેલ્યા પછી મેત્ર બેલે છે રૂારિ I ( માતા ) મા મને માન: | | અહી' વાણી વ્યક્ત છે પણ હોક્તિ નથી. वद व्यक्तायां वाचि । 0 2*જો પિપટ - મેનાની વાત પણ વ્યક્ત હોય તે ક વૃત્યર્થ :- 1 અને ૩ ઉ સર્ચ પછી કમ્ | મહેફિતમાં આભને પદ થઈ શકે, ધાતુને “આરંભ” અર્થમાં આભને પદ થાય છે. પ્રમ- IT શિષવૃતિ :- (૩૧) વિવારે વા ૩/૩૮૦ એક આર ભ કરે છે. એ-જ-રી-તે (૨) પ્રકમેત (૩) ઘસા ] માથે સમલમાં ૫ સ્પર વિરૂદ્ધ બેસવું તે વિવાદ - આ (૪) પ્રાકમત થશે. (ક્રમ: ૪૪/૫૩ થી નિષેધ હેં ! થંમાં વત્ ધાતુને વિકલ્પ આત્મપદ થાય. છે તેથી) (૫-૩૫) પ્રાદંત - પ્ર+ક્રમ+સુ+ત (પરોક્ષાદિના પ વૃત્તિ મુજબ જાણવા) 1 * વ૮ - ધાતુ પરીચય – ધાતુપારાયણમ, ૫. ૧૪૯ * અનુવતિ :- માનવસંત ૩ ૪ થી મનઃ રૂપે ખાસ જેવા – ધણા ફેરફારે છે (૨) વરાળિ નાની ૩/૪૭થી ઉગારમને * 2 કુમારિ ...મિપ્રકાશ - ઉતરાધ - ૫૯, Page #77 -------------------------------------------------------------------------- ________________ અભિનવ વલુપ્રક્રિયા विवदन्ति पक्षे विवदन्ते गणकाः । विवा६४३२. [४८८] | (9) श्रु ( श्रु'द ) सण (५) स्वाद - 1296 (३२) अनोः कर्मण्यसति 3/3/41 '२५८ मोल' [७८3] એ અર્થમાં તથા મન ઉપસર્ગ સહિત વત્ ધાતુને જે (१४७) गमो वा ४/3/3७ પ્રગમાં કર્મ ન બતાવ્યું હોય તો કર્તામાં આત્માને પદ ★ वृति :- गमेरात्मनेपद विषयौ सिजाशिषौ किद्वद्वा याय. (अनु) अनुवदते चैत्रो मैत्रस्य क्षेत्र यत्रो अनुवाद स्याताम् । रे छे. फवृत्यर्थ :- गम् धातुने सामने विषयमा 0 कर्मण्यसति भ यु ? सिच् भने आशी: विमस्तिना प्रत्ययाने पि४८ कित् उक्तमनुवदति-हेच ते मोस. या सभापा, (भुसा सूत्र : १४४) उक्तम् मछे मारे सामने न थाय [४८०] -अनुवृत्ति :- (1) सिजाशिषौ आत्मने [७८२] (२) इन्ध्यस योगात् था किंवत् (१४२) समोगमृच्छिप्रच्छिश्रुवित्स्वरत्यतिशः 3/3/८४ 5 विशेष :- 0 २५८ * सूत्र५५० :- समः गम् ऋच्छि प्रच्छि श्रु वित् | [७८४] स्वरति अर्ति दृशः (१४3) यमिरमिनमिगनिहनिमनिवनति * वृति :- संपूर्व'भ्य एभ्योऽष्टाभ्यः कर्मण्यसत्यामा तनादे घुटि क्डिति ४/२/५५ त्मनेपद स्यात् । सङ्गच्छते, समगच्छत । त्य :- सम् पूर्व गम् , ऋच्छू, प्रच्छ |★ सुत्रथ० :- यमि-रमि-नमि-गमि-हनि-मनिशु, वित् , स्वर, अति-(ग १२ना ऋ) मने दृशू वनति - तनादेः धुटि विति ધાતુઓને કમ ન હેતે ને કર્તમાં આભને પદ થાય છે. | * वृति :- एतां तनादिनां च धुडादौ क्छिति लुकृ (1-व) सङ्गच्छते - सम् + गच्छते - भने छ स्यात् । इति म लुकि धुस्वादिति सिज्लुति समगत पक्षे (२-२) समगच्छत - सम् + अ + गच्छत - ते भन्यो. समगस्त, समगसाताम् / समगंसाताम् । - सजग्मे, संजग्मिषे ।६। संगसीष्ट, संगसीष्ट । *मनुवृति :- पराणि...3/3 २० था आत्मनेपद संगन्ता १८। संगस्यते ।९। समगस्यत ।१०। 卐विशेष:-0 भ न होय तो'-भ यु ! | | और शब्दोपतापयोः । सस्वरते । ४। समस्वरिष्ट ।५।सयोसंगच्छति मैत्रम ते भैत्रने भणे. मछे मारे ५२५६ गाहदने रिति गुणे संसम्बरे संसस्वरिषे ।६। इत्यादि। सपश्यते 0 स्वरति अति ओम सूत्रमा सयुं तथा यडू सुमन्त 1सिजा शिषा वात्मन इति सिच: कित्त्वम् । समदृष्ट, समदृक्षाપ્રયોગમાં આ સૂત્રને ન લાગે. | ताम् , समदक्षत । सदहशे, सददृशिषे ।६। स इक्षीष्ट ।। 08२५ :- समृच्छिाप्यते-त सभागमश सम्+ | संदृष्टा ।८। संद्रक्ष्यते ।९। समक्ष्यत ।१०१सकर्मकत्वे तु ऋच्छ++स्यते, संचिते-सम्+विद्+ते,-संस्वरते-समू+स्वर+ते स ति रवि शशीत्यादि । शालीमा 0 धातु :- (१) गम् (गग्ल गतौ) rg (१) E- आगमयते गुरुम् । कञ्चित्काल प्रतिक्षत इत्यथ': । चर ५२२ 396, गतिभक्षणयोः । (२) स्वर (औस्वशब्दापतापयो सवा १२व. वा.-21 | भवत्य:- या वृत्त्यर्थ:- यम , रम, नम , गम् , ह्न, (3) ऋ (ऋ प्रापणे) सभागमा ४२ 011-26 | मनू , वन् धतुमाना तथा गण-(५) तनादि ना धातु(4) दृश् ( दृशू-पश्ये) नेयु. ०३ - 495 એના અંત્ય વ્ય જનને આદિમાં ધુર ભંજનવાળા (5) ऋच्छू (ऋच्छन् ) मोह ५ भयु- आयु (६)तु कित-ङित् प्रत्यय साया होय त्यारे सो५ य य . -५२२- 1352 24 भूत्रया म्५ थाय त्यारे (धुड़ द्रस्वाल्लुग ४/3/ (6) प्रच्छ् (प्रच्छत - जीप्सायाम् ) ५७y (5) -- ७० यः) सिच् सो५ यशे तेया (५-अद्य) समगत विधे ५२२-1347 सिच् सा५ न याय त्यारे समगस्त (शिड्ढेऽनु स्वार था (7) विद् (विदृकू-ज्ञाने ) one|(२) मह-1099 | नुस्थार थयो छे) से - १ - ते (8) ऋ (ऋक् - गतौ) (.) AE6-1135 । समगसातामू ५क्षे समगंसाताम् (46) सिचू ना मोप न याय) Page #78 -------------------------------------------------------------------------- ________________ पाइय: भात्मनेपनि ★ अनुत्त :- गमहनजन ... ४/२/४४ था लुक | मम । अय' ५९थाय छे.. ] 卐विशेष :-0 धुडादि मधु ? 0 चर गति-भक्षणयो :- चर - य२-२ (१) all यम् + क्य+ते = यम्यते -- शांत राय . क्य-कित ५२२ - 410 ७८47 પણ ય ધુડાદિ નથી. (१४५) उदश्वरः साप्यातू 3/3/३१ 0 किङित् म ४यु ? ★ सुत्रथल :- उदः चरः साप्यात् यम+7= य-ता-1 प्रत्यय धुछि पर कित् डिन् नया. + वृत्ति:- उत्पूर्वाच्चरेः सकर्मकाद.त्मनेपदं स्यात् । 0 वनति सेवा तिव् शिया यङ्ग सन्तमा सत्यना माग'मुच्चरते । उत्क्रम्य यातीत्यर्थ: । अकर्मकत्वे तु धूम લેપ ન થાય. उच्चरति । उर्ध्व गच्छतीत्यर्थ: यम् + त = यतः = शांति पायो 卐वृत्यर्थ:- उत् अपसग पूर्व च२ पातुन। मन् + त % मतः = भानसी है प्रयोग साथे डाय तो मात्मनेपद पाय छे. मार्गम् तन् + त - ततः = विस्तर उच्चरते-भागने मे ५ . - अकर्मक होय तो (त (क्त) से बित् प्रत्यय ७. ५२२भपही याय - धूमः उच्चरति-घूमा ७५२ बज छे. - शेषवृत्ति :- ५२।क्षा त्री. पु. मे.व. संजग्मे |★ मनुति :- पराणि...३/3/२०ी आत्मनेपदम् सम्+गम-सम्+जगम+ए-(गम हन जन...लुक् ४/२/४४ 卐 विशेष :- 0 उत् भ यु १ सम्+जा+ए भी पु. मे.. - संजग्मिषे ( इन्ध्यसयोगात् चार चरति - या यरेछ. उत् नथी मारे ५२ ययु. .. किद्वत् ४ ३/-12ी अवित् परीक्षा कितनोवा थरी) 0 आशी: संगसीष्ट पक्षे संगसीष्ट आ रीता ७८91 । રૂપ વૃત્તિ મુજબ સમજવા. (१४१) समस्तृतीयया 3/3/3२ 0 औ'वृ (म्बर ) मा वो. (१) पाहि-|★ सुत्र20 :- समः तृतीयया ५२0-21 संम्वरते - ते सारी शते भवान ४२२. |* वृत्ति :- संपूर्वाञ्चरेस्तृतीयान्तेन योग आरमनेपद सम् + स्वर + शबू + ते स्यात् । अश्वेन संचरते । समचरिष्ट ।५। संचेरे, सचेरिषे (५ अ) समस्वरिष्ट = सम् + अ + स्वर + ई + सु + त ।६। इत्यादि । अन्यत्र तु संचरति ।। समचारीत् (६-प) संसस्वरे - सम++ए (योगदते ४/3/८) | आनुते श्रृगाल: । आपृच्छते गुरुम् । क्रीड विहारे । થી ત્ર૬ ને ગુણ प्रत्यय :- सम् पू': चर धातुने तृतीया 0 दश -- (1-व) संपश्यते વિભકત્યન્ત પદના સંબંધમાં (કર્તાના અર્થમાં) આત્મને(५-अ.)- सिजाशिषावात्मने ४/3/344 अनिट प्रत्ययो ५४या अबन स चरते-घास जय. 20-10-त कितवत् थाय छ तेथी गुण न याय - सम्+दृश+त= (4-अ) समचरिष्ट, अन्यत्र - (विति ) ५२ौपा समझाट की. पु . - समदृक्षाताम् : सम्+अ+दृशु+ [ याष8. 7म स चरति म् + आताम= सम++साताम् = सम+एक+षाताम् * अनुकृति:- उद श्चरः 3/3/3140 चर: व, मनियामा किन यत् न वायी अः सृजि 卐 विशेष :- 0 तृतीया मयु? दृशोऽनिति ४/४/1114 अ मागम यतां दृशू मुंह | उभो लोको संबर से-तुमनेसामानयततीया नथी + अ + शू या द्रश थशे ते (८) सन्द्रष्टा, (.)/0 रथ्यया सञ्चरति चैत्रोऽरण्ये सही ५२२भी भययु.? सन्द्रक्ष्यत कमेरे सिर यशे पातुने तृतीया-तनी योग नथा. सम। डाय त्यारे ५२२५६०१ य. संगच्छति शेषत:- (3४) नु पृच्छ: 3/3/५४ आ पू। रविं शीत्यादि य य ने भणे छे. सही रवि, मनु मने प्रच्छू पातुने तामा मात्मनेपा याय आनुते દેખાડેલ છે માટે આત્મને ન થાય. श्रृगालः : [४८२] 133) गमेः क्षान्तौ 3/3/५५ क्षान्ति 'वाट नेवी' [७८७] यमा आ+गमय् धातुने तामां आत्मनेप६ थाय. आगमयते गुरुम - गुरुनाया ही रा नु छ - ४यारे । * रथ्यया - प्रश- उत्तराध - ५६४ - Page #79 -------------------------------------------------------------------------- ________________ અભિનવ વઘુપ્રક્રિયા (१४७) क्रीडाऽकूजने 3/3/33 (१४८) व्युदस्तपः 3/3/८८ ★ सूत्रपृ20 :- क्रीडः अ - कूजने * सुत्रथ0 :- वि उदः तपः ★ वृत्ति :- कृजनमव्यक्तशब्दस्तोऽन्यार्थात् संपूर्वात् |★ वृत्ति:- आभ्यां परात्तपेः कर्मण्यसति स्वेऽङ्ग वा - क्रीडतेरात्मनेपद स्यात् । संक्रीडते । कूजने तु संक्रीडन्ति | कर्मणि सत्यामात्मनेपद स्यात् । वितपते उत्पते रविः । अनांसि । वितपते पाणिम् । व्यतपत ।४। व्यतप्त, व्यतप्साताम् , 卐कृत्यथ :- कूजन-अव्यास:- तेनाया व्यतःसत ।५। वितेपे, तितेविषे ।६। वितप्सीष्ट ।६। भील समां समू पू: 'की' घातुने भात्मने ५६ वितप्ता ८ वितप्स्यते ।९/ व्यतप्स्यत ।१०। अन्यत्र तु थाय. संक्रीडते-ते सारी रीत २भे छ तपति तपः । अताप्सीत्, अताप्ताम् , अताप्सुः । ४ । 0 अकूजने भ यु ? तताप तेपिथ / ततप्थ इत्यादि । संक्रीडन्ति अनांसि-आना पै! मयत सवा ४२ छे. 5वृत्य' : वि उन् पू' तप् धातुने + अनुवृति :- पराणि कानानशौ .....3/3/२. 20 | म प्रयोगमा न होय त्यारे भने भी प्रयोगमा हाय आत्मनेपदम् તે કર્તાનું પિતાનું અંગ હોય ત્યારે (ક્તરિ) આત્મપદ याय तप् (तपं-धूपसांतापे) तप (1) स्पा-५२२भैविशेष :-0 सम् ५४ भ यु | 333. वितपते अथवा उत्तपते रविः सूय मत छे. जीडति - २ .-84ग२हित. भार ५२२भ ययु. | वितपते पाणिम - डायने तपावे छे. [७८८] અહીં વિશે કાળના રૂપે વૃત્તિમાં જણાવ્યા મુજબ (१४८) अन्वाडू. परे 3/3/3४ सभन1. अन्यत्र (सूत्रम शिरतसिवाय) तपति વગેરે પરમૈપદ થશે, * सूत्रथ० :- अनु - आड्. परे *वृति :- एभ्यस्त्रिभ्यः क्रीडतेरात्मनेपदं स्यात् ।। *अनुवृति:- (1) आङो यमहनः स्वेङ्गोच अनुकीडते । ४ । अन्वक्रीडिष्ट ।५। अनुचिक्रीडे, अनुचिः | 3/3/८३था स्वग'च (२) (अना:) कर्मण्यसति 1/3/11 क्रीडिषे ।६। इत्यादि । अन्यत्र तु कीडति । अक्रीडित विशेष :- 0 * 20 सूत्रमा दीप्यते, इत्यादि । ज्वलति, भासते, रोचते वगेरे अथभा तप् धातु अकर्मक प्रवृत्यर्थ :- अनु-आङ्- परि लाय. म वितपते - सामान्यया सिताय क्रीड़ धातुन (मा) मामन याय. अनुक्रीडते छ. .ते? तनाव वह धातु-भार अभी ते पाछण २भेजे. (५- अ) अन्वक्रीडिष्ट (१-प) સમંદ છે પણ નદી વહે છે-એમ કહીએ તે અકર્મક अनुचिक्रीडे । मबी अनु+की छे. भारे सामने થાય છે તેમ તાત્તિ માં સમજવું. ययुं (अन्यत्र) मा ५ स य तो : 0 व्युद भ यु ? ( १ - व ) क्रीडरि, पोरे ५२२५६ याय निप्तपति - मसी नि२ पसगछ. अनमति:- (1) क्रीडेोऽकजने 33/33था क्रीडा0 सूत्रमा स्व तथा अङ्गहना भिन्न वितनि। (२) परागि......3/3/२. आत्मनेपदम् यो ७ ते स्वाङ्ग श» असहन... स्वाङ्गादक्रोडादिभ्यः क... * न पीनला २/४/८ था स्वाङ्ग अबशन यातभार પર કેમ થયું ? [८००] 0 मही अनु ने संजय धातु साथै नथा. (१५०' आङो यमहनः स्वेङ्गो च 3/3/८ माणवकेन सह क्रीडति मे भय छे. |★ सुत्रथ0 :- आङः यम-हनः स्वे-अङ्ग च 0 पातु :- क्रीडू (क्रीड् विहारे) 1-वादि ५२२. 243|| |★ वृति:- आपराभ्यां यमूहन्भ्यां कर्माभावे स्वेऽङ्गो [७८८] वा कर्मप्यात्मनेपदं स्यात् । आयच्छते ।४। * माणवकमन - मु नि ना. १, ५ २२३ * इह सूत्रे - पृवृत्ति - १, २.२. Page #80 -------------------------------------------------------------------------- ________________ य: पात्मनेपनि जवृत्यर्थ :- आ ५४ यम् भने हन् धातु..शषवृत्ति:- (34) वा स्वीकृतौ ४/3/४० (यमः मानेन भनहाय अथवा ना पातानु २५ |खीकारे 3/3/1641) सीआर सवाणा यम्ने मात्मनमहोय तो (10) सामने५६ याय. आयच्छते-पमा सागो सिच विपेकिन वत् थाय छे.- कित्व 'તે લાંબુ કરે છે. थी म् सो५ थाय तो उपायत शस्त्रयू ३५ थरी-लेसो५ ★ अनुवति :- (अनाः) कर्मण्य सति 3/3/41 नयाय तो उपायस्त ३५ थशे. (मनो अनुस्वार ययो.) 卐विशेष:- 0 स्व - अङ्ग हैं . તેણે રાત્ર ને સ્વીકાર કર્યો. आच्छते पादम -- पगने सो ४२ जे. मी 0 यम धातु मनिटू 2. परीक्षाहिना ३थे। वृत्ति अनुसार पादम् - स्व अङ्ग छे. समरस नाम :- उपायेमे-उप+आ+यमू+ए(अनादे 0 स्वेभ यु ? शादेरेक... सूत्रथी) उप + आ + येम् + ए थशे. आयच्छति रज्जुम-हे.२ीन सभी छे. मछे पर ८०२] स्व-अंग ना. 0 स्वभडं? (१५२) क्रिया व्यतिहारेऽ गति हिंसा शब्दार्थ हसो आयच्छति पादौ चैत्रस्य - येत्रना inरै छे. हृ वहश्चानन्याऽन्याथे 3/3/23 ' અંગ છે પણ સ્વ નથી. *सूत्र20 :- क्रिया व्यतिहारे अ-गति हिंसा शब्दार्थ 0 अङ्गो भयु? हसः ह वहः च अनन्ये अन्याथे । स्वां पुत्रमाहन्ति - पे.ताना पुत्रने छ. स्व छ ५९५ | *ति :- अन्यचिकीर्पितायाः क्रियाया अन्येन हरणं मगनथा. करणं क्रिया -- व्यतिहार. तदर्थाद्गति हिंसाशब्दार्थहस्वर्जाद धातु :- यम (यमूउपरमे) 1-441 परी -386 धातो ह. वहिम चात्मनेपदं स्यात् । व्यतिहरन्ने व्यतिवन्ते हन् 'हनंक्-हिंसागत्याः) हिंसा ४२वी. २-महा8-11001 भारम् । गत्यर्थादि वर्जनं किम् । व्यतिसन्ति, व्यतिहिंसन्ति [402] व्यतिजल्पन्ति, व्यतिहसन्ति । (परस्परान्योऽन्येतरे तर योगे चन) परस्परस्य व्यतिलुनन्ति । (१५१) यमः सूचने ४/3/3८ प्रत्यर्थ :- अन्य 43 ४२वाने ४ायेगी *वृत:- सूचनार्थाद्यमेरात्मनेपद विषयः सिच् किंद्वत् लिया . -4 4 4 ते क्रिया व्यतिहार (५२२५२ टियानी स्यात् । कित्त्वाद्यमिरमीत्यादीनाम् लुकि, उपायत । REATMENi)-" मथ मा"-गति पथ वाणा, हिंसा (वा स्वीकृतो सिच: कित्यम् ) उपायत / उपायंस्त सवाणा, शब्द समान अथवा धातुमा तथा हस् शाम ।। उपायभे ।६। उपायांसीष्ट १७। उपायन्ता ८ घातने ४२ अन्य धातुमाना गया है. आने वह घातुन उपायस्यते ।९। उपायंस्यत ।१०।। ( कर्तरि ) भने५६ थाय छे. क्रिया - व्यतिहार भूयः प्रवृत्त्यर्थ :- सूचना सभा (भीलना हे | દ| વાક્યમાં અને શબ્દ કે તે અર્થવાળા બીજા કોઈ प्रगटवा) यम् पातुनी सिच-कित्वत् थाय छे. कित्व | शहनी प्रयोग नहाने से. यवाया ( सूत्र : १४४ यमि-रमि...क्ङिति ४/२/५५)[ 0 धात - व्यतिहरन्ते भारम् मीलने पहले तमा भुकण (सन्त्य) म्ने सा५ याय छे. उपायत-उप+अ+ मारने स य छ. 0 बह-व्यतिवहन्ते भारम् कारने यम्+त (धुडू स्वात् ४/3/७० था सिचुने सोप थयो) वन रे. उपात - तेरे ना ५ प्रगट ४ा. 0 गत्यार्थादि नभ यु ? -सनवत्ति:- (1) हनः सिचु ४/3'३८ था सिच | व्यतिसन्ति - सीजन महसील यछे. (२) इन्ध्यसंयोगात्......४/3/-१था किद्वत् व्यतिहिंमन्त - भीलने पहले मालो . भविशेष :- 0 स्यन युं ? -1-1-1 सोनेछ - से. मी पौष ययं. 'आयस्त कृपात् रज्जुम् - २७ने वामांथा मारव..]0 परस्परस्य व्यतिलुनन्ति - भीलने पहले भी सोछे. मसी सूयन मथ नया तथा सिच-कित नययो। सही ५२५२ श अन्योन्यवाभाटे ५२ौर्य ०ने यमि रमि ४/२/५५ था सोप न ययो. ★ अनुत्त :- पराणि...३/३/२० आत्मनेपदम् र्या Page #81 -------------------------------------------------------------------------- ________________ – વિશેષ :- 0 ક્રિયા વ્યતિહાર કેમ કહ્યું ? ચૈત્રણ વાળતિયુતિ દ્રવ્ય લઇને બદલામાં ચૈત્રનું ધાન્ય ક્ષણે છે. – દ્રવ્ય વ્યતિહાર છે માટે આમને ન થયું. [203] (૧૫૩) રિધિ નાથ: ૩/૩/૩૬ * વૃતિ :- આશીરર્શાવેલ નાથ મનેવું સ્થાત્ । મૈં નૃત્ય :~ આશીર્વાદ અર્થાંમાં જ નાજૂ ધાતુને આમનેપદ થાય છે. (ઉદા. સૂત્ર ૧૫૪માં જીએ) અનુશ્રુતિ :- વરાળિ... ૩/૩/૨૦ આત્મનેવમ વિશેષ :- 0 મારિત્રિ જ કેમ કહ્યું ? (ચાયાં! માગવાના અ`માં ન થાય માટે, આમ નાર્થે ધાતુ આત્મનેપદી છે છતાં આ સૂત્ર બનાવ્યું તે એમ સૂચવેછે કે અન્ય અર્થમાં આત્મને ન થાય. [૮૭૪ ] (૧૫૪) નાથ: ૨/૨/૧૦ મેવા * વૃત્તિ :- આમનેપવિષયસ્થ નાથા વ્યાઘ્ય સ્વાત્। વિષે!નાથતે | અનાથિષ્ટ યાતિ | મનાિિષ तु नाथन्ति के नाम न लोकनाथम् " (6 * સુત્રપુચ૰ :- વT - વે: નેઃ * વૃત્તિ :- આમાં વાયતેમનેવય્ યાત્ । 0 નાથૂ (નામૃદ્ ઉપતાવૈપર્યાશીપુર) આશીર્વાદ આપવા, પીઠા કરવી, નાથ થવું. (૧) સ્વાતિ વાનયતે, વિગયતે જ! લેટ 1*1 વિશિષે વા વિનેત્રીક્ટ !! વિનેતા ૫૮) વિને”તે શ આત્મને 716 !5 નૃત્ય :- વા અને વિ પૂર્વ`ક ત્તિ (જ્ઞયંતિ) * અનુવૃત્તિ (૨) કોર્નવા ૨/૨/૮ થી રવા 1 -- 5 વિશેષ : સિદ્ધહેમ વ્યા માં જણાવ્યા મુજબ નાથ: સૂત્રથી સર્મેન્દ્ર નાથ ધાતુમાં બીજી વિભક્તિ અને અમે નાથ ધાતુમાં છઠ્ઠી વિભક્તિ થાય છે. જેમકે સર્વિર્નાથતે – શ્રી ને માગે છે. 0 અનશિષિ અર્થાંમાં નાતિ, નાથેત, નાથતુ, અનાત્ વગેરે રૂપે થાય. અભિનવ ણુપ્રક્રિયા તુર્થાવ્ય' લમ ૨/૨/૩ થી મ - [204] (૧૫૫) વાવને ૩/૩/૧૮ ષાતુને આત્મનેપદ થાય. 0 પાનયતે - તે પરાજિત થાયછે. 0 विजयते તે વિજયી થાયછે. (૫–મ) નાષ્ટ वि + अ + जि + स् + त् (૬-૫) વિનિચ્ચે - વિ + ft + ૬ = વિ + નિનિ+ ૬ (નાñિ:...ìયા: ૪/૧/૩૫) વિ + નિશિ +C = (યાને. ૨/૧/૧૬) વિ + દ્ગિશ્યૂ + T - * અનુવૃતિ :- પાળિ..૩/૩/૨૦ થી માત્મનેવવમ્ 5 નૃત્ય :- આત્મનેપદ વિષયમાં નર્ વિશેષ :- 0 ઉપસર` કેમ ? ધાતુના કર્મીને વિકલ્પે મ' સમજવુ. अकर्म :- सर्पिषानाथते ઘી વધે એવા આશીર્વાદ | સેનાપરા નર્થાત્ – બીજી સેના જીતે છે, વા ઉપસર્ગ નથી આપે છે. (પ-અ.) અનાથિષ્ટ વગેરે આત્મનેપદી થશે. | માટે પરરૂં થયું. 0 આશાર્વાય સિવાયના વિષયમાં પરૌપદ થાય. નાન્તિ – માગવું અય છે. - [૮૦] આ રીતે સ્વાદિ આત્મનેપદીના રૂપે સમાસ Page #82 -------------------------------------------------------------------------- ________________ જાદય ઉભયપનિઃ | | અર્દ.. ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪ ગ્લાદય ઉભયપન ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪************ સ્વાદ ગણ પરમૈપદી તથા આતમને પદી ધાતુઓ બાદ આ વિભાગમાં ઉભયપદી પ્રકારનો અભ્યાસ સમાવિષ્ટ થયો છે. ઉભયપદી એટલે ઉપરોક્ત બંને પ્રકારના પ્રત્યય લે તેવી ધાતુઓ. અહીં વિકપે બધી ધાતુના બે-બે રૂપ થશે. (૧) પરસ્મપદી (૨) આભને પદી સૂત્રઃ ૧ના શ્લોકમાં જણાવ્યા મુજબ દીર્ઘ તથા ૬ અનુબંધ ધાતુઓને ઉભયપદી ધાતુ સૂચવે છે. ભાદી-ઉભયપદી ધાતુઓ ક્રમાંક ૮૮૩થી ૯૩૬ એમ કુલ-૫૩-ધાતુઓ છે. (૧૫૬) તિ: ૩/૩/૯૫ વ+ રાત્રુ + તે * સુત્રપૃથ0 :- રૂત: (૫-ગ.) પક્ષીના +સૂર્ફ+ (ધાતુ–મનિટુ * વૃત્તિ :- વિતો જિતશ્ર વાતો કર્તારમmમિનિ છે માટે રૂર્ નહીં લાગે.) फले आत्मनेपदं स्यादन्यथा परस्मैपदं स्यात् । पचति ।। (1) વ્યસન નામ ૪/૩/૪૫ થી વૃદ્ધિ થતાં વને દીધું अपाक्षीत् ५। पपाच, पाक्थ / पेचिथ ।६। पच्यात् १७ (2) રંગ: # – ન્ થી 7 ને पक्ता ८१ पक्ष्यति ।९। अपक्ष्यत् ।१०।- पचते ।४। (૩) નામ્યની...... ૨/૩/૧૫ થી સૂ ને ૬ વિકલ્પ अपक्त ।५। पेचे ।६। पक्षीष्ट ।। पक्ता ।८। અસ્ત-ન્યૂ+ત=+7 બુદિસ્વર્િ ૪/૩/થી 7 पक्ष्यते ।९। अपक्ष्यत ।१०।। કારાદિ, થ કારાદિ પૂ’ અનિટ સિગ્ન લેપ થશે. કવૃત્યર્થ :- અને ત છે તેવા ધાતુઓનેT (૬-૧) વાવ પક્ષે 9 - જૂ+ પક્ષે 9 + g (ધાતુ પાઠમાં ધાતુ સાથે હું અથવા 7 અનુબંધ હોય, એ-જ-રીતે આશી, વગેરે વૃત્તિ મુજબ જાણવા. પણુ અપ્રવેગી હેય) ક્રિયાનું ફળ કર્તામાં હોય તે (૮૭૭ ] આત્મને પદ થાય. અન્યથા પરસ્મ પદ થાય છે. (દા. ત. (૧૫૭) કૃnતના ૩/૪૮૩ યજ્ઞ કરનાર બ્રાહ્મણોને દક્ષિણ મળે છે. પણ યજ્ઞનું જે | * સુત્રપૃથ0 – 9 – તનઃ ૩: ફળ સ્વર્ગ છે તે તે યજ્ઞ કરાવનારને જ મળે છે. તેથી * વૃતિ :- સસ્તનrfમ્ય% તૃવિહિતે ફિતિ ૩: થાત્ પ્રધાનફળ વર્ગ હોવાથી ફળવાનટનો યજ્ઞ કરાવનાર જ | (નાગિને શુ તિ છે, યુકોરિતિ છે.) 1તિ. ગણાય. જ્યારે બ્રાહ્મણોને ગણું ફળ મળતું હોવાથી તે કવૃત્યર્થ - I (૬) ધાતુને તથા તેનાદ્રિ કળવાન કર્તા ન ગણાતાં તેમને માટે પરૌપદી પ્રયા | ગણ : ૯) ના ધાતુએ ને #ર્તરિ પ્રગમાં ચિતકાળમાં લાગે-જેમને સીધું ફળ મળે છે. તેમને આત્મપદી થાય) | (ફાઘુ ને બદલે ૩: પ્રત્યય થાય છે (નાભિને કાળા ૧/૩/૧ (14) Fતિ પણે પૂજતે-તે રાંધે છે. 0 z [ પ ] થી અને ૩ ૪/૩/૨ થી ગુણ થશે ) $ + તિવું (૬) પટાવવું. = + ૩ + ત = + + મરી + તિ = જાતિ = (૧) ગ્વાદિ – ઉભયપદી – 892 (અહીં ર્ ૩ { તે કરે છે, અને અનુસ્વાર રૂતુ છે.) + અનુવૃતિ :- (૧) : સિત ૪૦૦ – શિતિ 4 અનુવૃત્તિ :- (૧) વરમુદાય ... તિ ૩/૩/૨૮ | | (૨) સૂર્તન: ફાર્ ૩/૪/૭૧ થી કર્તરિ થી પરવત (૨) પૂરાળ કાનન ૧/૩/૩૦ થી F વિશેષ :- 0 નારિ-નેતિ તે વિસ્તારે આરમનેvટ (૩) તિ:...૩/૩/૨૮ થી હરિ છે તન+ ૩ + તિવું 1 જ વિશેષ :- 0 જિન કેમ કહ્યું ? 0 – () કરવું. [ અનુબંધ ઉભયપદી Tછતિ – ઋ ધાતુ છે. કું- અનુબંધ નથી. ધાતુ દર્શાવે છે. (૧) સ્વાદિ-ઉભવ. 888 મનિ0 ગ્ન રૂપ સાધનિકા : તેમ છતાં તેને ૩ પ્રત્યય લગાડી (નવમા) તનાવ ગણ (૧-૨)પુતિ - + રાવ +તિ + (7) g? - | જે બનાવેલ છે. Page #83 -------------------------------------------------------------------------- ________________ અભિનવ વહુપ્રક્રિયા 0 तनादि - धातु नव छ. भां: 1499 40 1507/★ अनुकृति :- वम्यविति ४/२/८७ (गः ) [4607 卐 विशेष :- 0 अविति मधु ? (१५८) अतः शित्युत् ४/२/८८ करोमि - मराजे ५५ मि - व इत् छे. 0 यि - वमि भ यु ? ★ सूत्रथ० :- अतः शिति उत् कुरुतः तम् अपित ५ यि - वमि नथी. ★ वृत :- शित्यविति य उस्तन्निमित्तो यः कृगोऽ 0 मा सूत्र कृगट - हिंसायाम् ना न भरवाणा उभा कारस्तस्य उत् स्यात् । शिदविद् डिद्वत्स्यात् इति गुणाभावे सागरी नदी कृणुयात् कुस्तः । इवर्णादेरिति वत्वे कुर्वन्ति । करोपि । 卐वृत्यर्थ :- शित् (एताः शितः 3/3/10)| [८20] अबित् (व-इत् नबी तेव) प्रत्५५५ यये उतना (१९०) कुरुच्छुरः २/१/१६ निमित्त ने कृग् पातुनी अ॥२ तेन। उ थाय छे. * वृत्ति :- कुरुच्छुरो मिना रेफे परे दीर्घा न स्यात् । कृ+उ+तम् +अ+उ+तस् = (भा सूत्रथा अन उ) | कर्यात । क् + उ +उ+ तः = कुरुतः - त रे छ. करोतु, कुरुतात् । 0 नांव :- शिदवित् ४/३/२० थी डित्वत् यता उन म वृत्यर्थ :- कुर (कृ-४२) भने छु२ गुर ओ शे नहीं ધાતુને નામી સ્વર ૨ પરમાં હેય તે દીર્ધા ન થાય. 0 (1-च. त्री. . ०. .) कुर्वन्ति-कृ+उ+अन्ति-आ | (२-स) कुर्यात् ते ४२ मे. - कृ+यात्=कृ+उ+ सूत्रथा कर+उ+अन्ति (इवणदिरस्व १/२/२१) उनाव्यातू-कर+उ+यातू कुर+उ+यात् कुर+यात् (२५२भाछ 4. कुर + व् + अन्ति भारे कुधन याय -सन्यथा भ्वादे नामिना दी? 0 अवित् शित् भ यु ? ....२/१/१३ थी ही प्राप्तिती . करोषि - कृ + उ + सिव - वित् मारे गुण यो अनुवृति :- (1) भ्वादे मिना दी? वो व्य' आने .मनुवृत्ति :- वम्यविति......४/२/८७ - अविति | | २/1/१३ था दीर्घा - २ विशेष :-0 * उरना निमित्तया अ (२) नयि तद्धिते २/1/१५ थी न કાર થતાં કુર્યાત વગેરેમાં ૩ કાર લેપ થવા છતાં આ 卐विशेष:- 0 कुरु मे ३५ सूत्रमा भूत्यु કારને ૩ થાય છે, तेथी कृ. - ४२" । से [८०८] 0 कुरत् शब्दे मां कु२ + यात् नुं कुर्यात् भे ही' (१५) कृगो यि च ४/२/८८ ૩૫ જ થશે. 0 :- छुर्यात् - ते हे (तुगिनी धातु सूत्रथ0 :- कृगः यि च छु२ - 1459 ★वृत्ति :- कृगः परस्योतो यादी वमि चाविति लुक् | शपवृत्ति :- (3-4) करोतु कृ+तुव् | कुरुतात्स्यात् । कुर्वः कुर्मः । प्रवृत्यय : कथा ५२ रहे। उनी यहि कृ + तातङ् [22] प्रत्यय नया अचित्- वराह, म ह प्रत्यय सागता सोप याय. कुर्वः कृ+वस् (वनभाना श्री.५. 6.) (१११) असंयोगादोः ४/२/८५ (१) कृ+उ+वस् (२) नामिना गुणो - कर + उ + वस्★ सुत्र20 :- असयोग - आदाः (3) असः शित्युत् ४/२/40 यी कुर+उ+वस् (४) भा * रित :-- असंयोग परो य उस्तता हे लक् स्यात् । सूत्रथा उ ५ = कुरे + वस् (५) कुर्वः कुरु - कुरुतान् । ---0-ते कुर्मः अमे रामे छीमे. प्रत्यर्थ :- असंयोग (अन्ते सयोग न होय . तेवा धातु) यी ५२ रहेरे उ तेनायी ५२ रहेसा हि * उकारनिभिक्त... त्ति -1 ५. २८१ ने या५ . (3-4 - 0l.५. मे.व.) कुरु पक्ष Page #84 -------------------------------------------------------------------------- ________________ સ્વાદય ઉભયદિનઃ कुरुतात् - कृ + हिं = कृ + उ + हि (पा सूत्रथा | कुरुष्व । करवै, करवावहै, करवामहै ।६' अकुरुत, अकुहि सो५) कृ + उ = (गुरु) कर + उ + (अतः | रुथाः । अकुर्वि, अकुर्वहि, अकुर्महि ।४। शित्युत् ) कुर + उ = कुरु पक्ष कृ + तातङ् =कृ+ प्रवृत्त्यर्थ :- ऋदन्त (३२१ ऋ४२) धातु उ + तात् = कुरुतात् ना ऋनो श (तुदादेः श: ३/४/८1, कगः श च वा ★अनुवृति :- (१) अतः शित्युत् लुक् ४/२/८५या ५/3/100) क्य भने आशी: ना य १२६ प्रत्यय साया होय तो रि थायछे कृ + यात् = क्रि + यात् लुक (२) ह धुटो हे धिः ४२/८3था हे: (कू + ऋतुं क् + रि) भविशेष :-0 असंयोग ४थु ? |★ मनुत्ति :- ऋतः ४/३/१०८ अणुहि = तु व्या५ - धातुने अन्ते सयो छे भारे | हि नसोपाय. विशेष :-0 क्य - कृ + क्य + ते 0 उथा ५२ ४भ यु ? । | = क्रि + य + ते = क्रियते श्रीर्ण हि = त रह घातने भन्ने ई -उ नबी-0 ख रिना विधानथी - दीधविच्च यङ ४/a/1.0 तथा हि नसोपाय. ३ ऋतो री: ४/3/106सानीने ही यश नहीं 0 प्रत्यय उ थी ५२ मथु? शेषवृत्ति :- (८-श्व.) कृ + ता = कर + ता युहि - यु मां उछ - ५९३ प्रत्यय नथी. = कर्ता - ते ४२शे (नामिना गुणो थी गुप) पति :- कृना मन्य ३५॥ : (e-.)करिष्यते-हनृतः स्यस्य ४/४/४५ थी इर)क++ (3-4) ५. ५. स. १. करवाणि -- स्यत् = करे + इ + ष्यते + आनि ४३ 0 मात्मनेपदीमा कृ धातुना ३॥ :कृ+उ+ आनि = कर+ओ+ आनि कर+अ+आनि (1-व) कुरुते - कृ + ते = कृ + उ + ते = कुरुते ५५.64. करवाव = कृ + आवव् (गु - अ । उ) मा शत वृत्तिमा आप्या भुश्य ५, पु.म . करवाम - कू+आमव् (४-५) अकरोत् - कृ + + अ+ + उ +त् | ५i ३५॥ Mel. [८23] (५-अ.) अकार्षात् - कृ+त् = कृ + सिच् + ईत् + तू = ( सिचि ५२२भी ४/3/४४ थी वृद्धि) कार + पीत् =अ (१९3) ऋ वर्णात् ४/8/38 + कार + पीत् वृति :- ऋ वर्णान्ताद्धातोरनिटावात्मनेपदे सिजाज्ञियौ (-प) चकार - कृ+ णव् = कुकृ + णवू ककृ + ण= ! किद्वत् स्याताम् । धुझ्द्रस्वादिति सिजू लुपि अकृत, अकृषाताम् चकृ + (नामिनाऽकलिहले थी १६) चकार + अ. | ...अकृथाः । (-प.) भी.५ मे १. चकर्थ-कु+थव् (ऋत: ४/४/७५ 卐वृत्यर्थ:- ऋ वान्त धातुने मात्मनथी थव पूर्व' इड निबंध-नामिना गुणे। थी गुण-चकर+थ ५६मा अनिद्र सिंच तथा अनिद आशीः ना प्रत्ययो (१ प.) ५५.प. चकम-कृ+म (स्क् सृ वृ . परोक्षायाः किद्वत् यायछ. (धुस्वात्...४/3/७०थी सिच साप.) या इट निघ)-चक+म (अवित्पराक्षा कित्वत् । (५-अ) अकृत -+- (कित्यत् वाथी गुथन याय. થાય તેથી ગુણ ન થાય). -1-री- त्रीपु.. अपाताम् मी.पु. मे.व. अकृथाः [८१२] *मनुति:- (1) नामिनोऽनिट ४/3/33 अनिट्र (१६२) रिः शक्याशीये ४/४/११० (२) सिजाशिपौ प्रात्मने ४/3/३५ (3) इन्ध्यसंयोगात्......४७/२४थी किद्वतू सूत्रथ0 :- रिः श-क्य-आशी: ये * वृत्ति :- ऋदन्तम्य धातो ऋतः शे क्ये आशीये' | 卐 विशेष :-0 अनिट् महो ? `च परे रिः स्यात् । क्रिशत् । । अतरिष्ट - तृ + त - ते तो - सेट् पातु भाटे - कर्ता ।८। हनृत इति इडागमे करिष्यति ।९। अकरिः | ध्यत् ।१०। कुरुते, कुर्वते ।११ कुनि ।२। कुरुताम् [८१४] Page #85 -------------------------------------------------------------------------- ________________ ७० અભિનવ હજુપ્રક્રિયા (१६४) नाम्यन्तात् परोक्षाऽद्यतन्याशिषो धो ढः २/१/८00 १२ - स्सटि समः 1/3/१२ ना विशेष भार ★सुत्रथ0 :- र नामि-अन्तात् परोक्षा-अद्यतनी- [८291 आशिषः धः ढः (१६६) स्सटि समः १/३/१२ र * वृति :- रेफान्तान्नाम्यन्ताच्च धातोरेतासां धा ढः + वृत्ति:- स्सटि परे समः स स्यातू , अनुस्वाराऽनुस्यात् । अकृढ़वम् । नासिकौ च पूर्वस्थ । संस्करोति । सँस्करोति । - अकृष्वहि, अकृष्महि ।। चक्रे । चकृषे, चकृट्वे ।। प्रत्यर्थ :- सम् ५७ स्सट् प्रत्यय आवसा ।६। कृषीष्ट । कृषीद्ववम् 1७1 को ।८। करिष्यते ।९। यतो समना मनो स् थायछे. अने पूना परी अकरिष्यत ।१०। | ५२ मनुवा२ ४ अनुनासि विल्पे याय. (धुटो धुटि प्रत्यर्थ :- २ ॥२॥ अथवा अन्ते नामि | |स्वे वा 1/3/४८ थी म् ॥५) संस्करोति पक्षे संस्करोति સ્વર આવ્યું હોય તેવા ધાતુઓને લાગેલા પરીક્ષા – - सम् + स्सद् + करोति = संस् + स् + करोतिઅધતની અને આશી: ત્રણ વિભકિતઓના જૂ ને ટૂ કરી संस् + करोति पक्षे संस् + करोति । (५-अ) श्री. म.व. अकृद्धवम् - कृ + ध्वम् * मनुत्ति :- (१)द्विः कानः कानि-1/3/112ी सः (६-प) मी.५. ०५.१. चकृढूवे - कृ + ध्वे (२) नोऽपशानो...१/३/८ था अनुस्वाराऽनुनासिकौ । 卐 विशेष:- 0३४।२। म यु ? च पूर्वस्य अपग्ध्वम् – पच् + स्वम् - च ।।२। छे. 卐 विशेष :- 0 सम् भवु ? 0 नाम्यन्त मधु ? उपस्कर्ता- उप - B छे मारे पूना सुन याय. आसिध्वम्-धातु सू ।। छे-इ आगम . नाम्यन्त नया. 0 स्सटि ४भ यु ? 0 परीक्षादि भयु। संकृतिः - सम् + कृतिः कुरुध्वे = कृ+ श्वे - पत माना छे. [८१७] - शेषवृति :- (५-अ.) ५५. वि.प. अकृष्वहि-कृ (१९७) लुक 1/3/13 + वहि-अ++सू+वहि अकृष्महि (५.पु.म.) कृ+महि (७-आ) कृषीष्ट - कृ+ सीष्ट * वृति :- समः सटि परे लूक् स्यात् सस्करोति । (८-4) कर्ता = कृ + ता (शुष्प) - समर करोत् ।४। समस्कार्षीत् ।५। संचस्कार । सृजि(८ ) करिष्यते % कृ++ स्यति दृशिस्कृ इत्यादिना वेटि, कृच्छ्ताऽकीति गुणे स चस्करिथ। [८24] संचस्कर्थ, सचस्करिव सस्क्रियात् ।७। संस्कुरुते ।। समस्कृषाताम् ॥५॥ संचस्करे ।६। संस्कृषीष्ट । असोइ (१९५) सपरे कृगः स्सटू ४/४/t सिबू सहस्सटामिति षत्वे परिष्करोति । ★ सुत्रथ० :- सम् - परेः कृगः स्सट्र 卐वृत्त्यर्थ:- स्सट्र प्रत्यय ५२i सम्ना * वृत्ति:- आभ्यां परस्य कृग आदिः स्सट् स्यात् । | मनसाय या छ. नम: + वृत्यथ :- समू अने परि पू। कृ धातु] (1-व) सस्कराति = सम् + स्सट + करोति (भा सूत्रया होता कनी माहिमा स्सट् (स् ) भागम थाय छे. ५) स + सू+करोति % (81 सूत्र: 188 ) अनुवृत्ति :- स्तटि समः 1/3/१२ विशेष :-0 प्रयोगमा सू नुन विधान 卐विशेष:-0 सूत्र: स्सटि समाथाभा है- (परिष्कराति -- परि + सु + क ) तां स्स | सूत्र पृथग अक्षय ४२वानुं २९ पूर्व सूत्रया मावती भयो ? सनी यवाना विधानी सही मागुन अनुस्वाराऽनुनासिकौ नी अनुत्ति सावबानी छे. ५ ते भरे स्स् यी (दुमा सूत्र न स्स: 1/3/४८ ]0 वि६५नी ष्टिमे ३५ :0 परिष्करोति मा स् न भयो ? असोइ. सिवूसहस्टाम् २/३/४८ या वू | R४८५ ३ :- मप्राश - उतराध - ५.१.८ Page #86 -------------------------------------------------------------------------- ________________ બ્લાદય ઉભય દિનઃ ७१ (1) संस्करोति (2) संस्करोति (3) सस्कराति पराकरोति । हग हरणे । हरति ।४। अहार्षीत् ।५। (4) संस्करे ति (5) संस्करोति । जहार, जहर्थ, जद्रिम ।६। हरते ।।। अहृत ।५। जहे, शषति :- (४-५.) समस्करोत्-सम्+अ++ | जद्विषे ।६। हषीष्ट ७| (हृगे गतताच्छील्ये) आत्मने कृ.+उ+त् पदमेव । गैतृकमश्वा अजुहरन्ते । पितुरनुहरते । एवं भृग (५-अ) समाकार्षात् - सम् + अ + सू + + + इ+त | भरणे--धृग धारणे-भरति-घरति इत्यादि । णींग प्रापणे । (सिचि परस्मै ४/३/४४ या १६ - कार) नयति ।४। अनैषीत् , अनैष्टाम् , अनैपुः ।५। निनाय, (6-4) संचस्कार-समू + सु + कृ.+ णवू = सम् + स्कृस्कु निययिथ, निनेथ, नयते ।४। अनेण्ट ।५। निन्ये, निन्यिषे।६। +पव्=सम+कृस्कृ+गव् (ऋतोऽत् ४/५/3८) ऋो अ, । प्रत्यर्थ :- (प्रयोगभां) मनहाय तो थवा २.३५ ४म' (प्रयोगमा) है।५ पारे (अनार) संचस्कार + अ |'नाशू' या सिवाय वि पून: कृ धातुने मात्मनेपद (-१) ५ पु. मे. १. संचस्करिथ ५क्षे संचस्कर्थ - थाय. ( अकर्म ) विकुर्वते अश्वाः घोडाम। सारी रात सृजिशिस्कृ ४/४/७८ था थव पूर्व वि४६ इट्, स्कृच्छ्ता शो 2. वि + कृ+ अते (शब्दकर्म ) क्रोष्टा विकुरुते ....४/३/८ था गुण - कृ तुं २ म-५ ३ ५५ स्वशन् शिया गुहा ॥ भवाने रे छे. सते आएवा. ★ अनुवृत्ति :- (अनोः) कर्मण्यसति 3/3/41 [८१८] 卐विशेष:-0 ५६ म भ यु ? (१९८) उपाद् भूषासमवायप्रति यत्न विकारवाक्याध्याहारे | विकरोति मृदम् - भाटीने ४वे छ - A६ नया ४/४/८२ તેથી પર . થયું *सुत्रथ०:- उपाद् भूषा समवाय प्रतियत्न-विकार | 0 अ-नारी म ? वाक्य-अध्याहारे |विकरोति अध्यायम् - अध्ययन नाशरेछ. - नाश ★ वृति :- एष्यर्थेषु उपात्कृगः स्सट् स्यात् । कन्या- | अछे मारे ५२२] ययु. मुपाकरोतीत्यादि । शपवृत्ति :- (38) परानोः कृगः 3/3/१०१ परा प्रवृत्यर्थ :- भूषा (शा), समवाय (समु७) | | अनु ७५ पूर्व कृ धातुने ५२२भै या५. प्रतियत्न (पारंवार यन) विकार भने वायने। मध्याहार परा + अ पराकरोति = ख रेछे.. से अथामा उ ५५५ कृ धातुनी माहिमा स्सट् (स्) | 0 ह (हग हरणे ) २. पराये १८rg. (1) थायछ कन्याम उपस्करातिन्यानशाभाव..वगents-मय.888 अनिटे अनुवृत्ति :- (सम-परे:) ४/४/४12ी कगः सट् | (१-य.) हरति ते परे . (५-अ) अहर्षीत् - तेरी यु:-ह+ त्अ+ह + सू+ 卐 विशेष :- 0 वाक्याध्याहार - वाध्यता | ई + त् ( ४/3/४४ था वृदि) અમુક અંશે બાકી હોય ત્યારે. (1-प.) जहार - हृ+ण हेह+ण (गहोर्ज: ४/१/४०) 0 :- (विकार ) उपस्कृत भूक्ते पधारे जहणजहार+अ, यात्मनेपदीना ३५॥:-(1-व) हरते माय छे. ( समवाय) तत्र नः उपस्कृतम् - त्या सभा३ (५-अ) अहृत - हु + त = अ + हृ + सू + त સામુદાયિક કામ છે. (धुद्रस्वान् ४/3/७० था सिच सा५) [८2८] (ऋवर्णात ४/3/६६ था अनिट् सिचू कित्वत् यता ह ना (१६५) वेः कृगः शब्दे चानाशे 3/3/८५ | गुए न याय) ★ सुत्रथ0 :- वेः कृगः शब्दे च अनाशे | (1-प) जहिपे - हृ + से (स्क्रसृवृ...४/४/८१ था इट् 1:- कर्मण्यमति शब्दे वा कर्मणि सत्यानाशा- | हृ + इ + से = जह + इ + षे = जहिषे - तेहयु' दिपूर्वांत ग आत्मनेपदमेव स्यात् । विकुर्वतेऽश्वाः ।। (७-आ) दृषीष्ट - ह + सीष्ट - ऋ वर्णात अनिट क्रोष्टा विकुरुते स्वरान् । आशीः विद्वत् यता गुण निषेध . (पराना: कृगः परस्मैपदमेव ।) (39) हगो गतताच्छील्ये 3/3/30 गुरपिार्नु Page #87 -------------------------------------------------------------------------- ________________ ૭૨ અભિનવ વલુપ્રક્રિયા કાયમી અનુસરણ કરવું એવા અર્થમાં ૩પનુ + ૮ ધાતુને | નિયમ દ્વારા “આ અર્થમા” આત્મપદજ થાય તેમ देताना मथ मां सामन थाय. पैतृकम् अश्वा सूयवे. अनुहरन्ते । घोडाय। (पोताना) पितानी यास या छ. शषवृति :- (3८) पूजाचार्थकभृत्युत्क्षेप ज्ञान (अनु२१ २२.) पितुरनुहरन्ते-पाताना सानु मनु४२९५ विगणनव्यये नियः 3/3/30 पूजा सन्मान सभा, आचार्यक-माया पासे rg, भृति - ॥निमित्त, 0 भृ (भृगू भरणे) २ (१) all 814-886. | क्षेप- 3 j, ज्ञान-पहाय'd ज्ञान, विगणन-४२, व्ययभरति - ते भरे छे. ખર્ચા અર્થમાં ની ધાતુને કર્તાના અર્થમાં આત્મને પદ 05 (धृगू- घरणे) र (1) वाह-887 धरति माया याय छ पूजा :- नयते विद्वान् स्याद्वादे-विहान भास ते धारण . स्वादाम (शिष्याने) स्थिर ४२ छ. - तेथी शिष्यो 0 नी (णींग प्रापणे) 8 . (१) वा उभय पूल- १२ पामे. 884- अनिट नी -पाठेधात्वादेनिःथा णी नानी थयो. 0 अदुरुपसर्गन्ति। - २/3/७७ था न् णू यता प्र+ 0 ५२२औ पहना ३ नीना जि-जयति धातु-10 सूत्रानी +ति =ण्यति अन्तर+नी + ति = अन्तर्णयति ૬૦ થી ૬૩ મુજબ થશે 0श्रिगू (श्रि) सेवायाम् - सेवा ४२वी. (१) वाह0 सामने पहना ३॥ - वृत्तिमा व्या भुक (1-4) | यात्मने-883 - श्रयति = तसेवा ४२ छे. नयते - (५-अ) अनेष्ट [८२१] [८१०] (१७०) कर्तृ स्थाऽमूर्ताप्यात् 3/3/४० (१७१) णिश्रिद्रुकमः कर्तरि ङः ३/४/५८ । * सूत्रथ० :- कर्तृस्थ -अ-मूत-आप्यात् *वृत्ति :- ण्यन्तात् श्रयादेश्च कतय द्यतन्यां ङः स्यात्ततो वृति:- कर्तृ'स्थमूर्त कर्म यस्य तस्मानिय आत्मनेपद- | द्विर्धारिति द्वित्वे स योगादितीयादेशेअशिश्रियत् अशिश्रियताम मेव । श्रम विनयते अशिश्रियन् ।। - पूजाचार्य कभृत्युत्क्षेप ज्ञान विगणनव्यये निय आत्मने - शिवाय, शिश्रियतुः, शिश्रियुः । शिश्रियिथ ।। पदमेव) नयते विद्वान् स्यादादे । अदुरुपसगे'ति णत्वे श्रीयात् ।७। श्रयिता।८। श्रयिष्यति ।९। अश्रयिष्यत् ।१०। प्रणयति, अन्तर्णयति । श्रिग सेवायाम् श्रयति ।४। श्रयते ।४। अशिश्रियत, अशिश्रियेताम् अशिश्रियन्त ॥५॥ त्यर्थ:- तामा रहेस अमूर्त (माणे शिश्रिये १६ श्रयिषीष्ट ।७। शपी आक्रोशे । शपति ન દેખાય તેવું) કર્મ છે જેને, એવા ની ધાતુને આત્મ- ४) अशास त् ।। शशाप । शेपिथ / शशप्थ ।। नेपन याय. श्रम विनयते - थाने तारेछ. | शपते ।४। अशप्त ।५। शेपे, शेपिपे ।६। शप्सीष्ट ।७ (मबी या अभूतछे. तेया वि+नी ने आत्मने थय) 卐वृत्यर्थ :- णि-अन्त - मन्ते णि (णिच् * तुति :- पूजाचार्य क...नियः 3/3/3८ 20] -णिग्) प्रत्यय हाय तवा मने श्रि, द्रु, सु तमनन कम् ધાતુને અદ્યતન માં કર્તરિ પ્રયોગમાં (ગ) થાય છે. द्विर्धातोः परोक्षा......४/१/१ था बित्व सने संयोगात + विशेष :- 0 कतृस्थ भ यु ? २/१/५२ वी इयू थशे. श्रि+तू-श्रि+अ(ङ)+त् (व्यञ्जन चेत्रौ मैत्रम्य मन्यु विनयति । यत्र क्षेत्रमा धनेशान्त स्य अजादे...४/१/४४ थी २ ५ - शिश्रि + अत् = हरेछे - महीभ अमूतछ - ५ मा रहेलुनथा अशिश्रियतू - तेरी सेवा ४२१. (अधातो...४/४/२८या 0 अमूर्त भयु? अ ) - 4 - 1 - ते अशिश्रियताम् , गडु विनयति - शुभाने मानवाले छे. मभूत छे. अशिश्रियन् गेरे याय. 0 भभ यु ! बुद्धया विनयति - मुक्षि व ४५ . मही बुद्धि | अनुपात :- सिच् अद्यतन्याम् 3/४/५३ भविशेष :- 0 २ डित् आय' माटे छ 0 णींग मां गू अतुम अ५५६ सूयवे थे. छतi 248) | 43 गुए निषेध थशे. नियः Page #88 -------------------------------------------------------------------------- ________________ બ્લાદય ઉભયપનિઃ ७३ 0 BIR२५ :- "कृ+णिगू (प्रयोक्तृ व्यापारे ४/३/२० था | सौगन माधन नावे. णिग), (नामिनाऽकलिहले 3/४/५ या वृदि) कार+णिगू 0 अनुपलम्भने - मैत्र शपति-ते मैत्र ५२ मा ४२ +त-अद्यतनी - (मिश्रिद्रु...ङ्गः ७/४/५८ या ङ) कार+ | 2 -- 2ी ५२२५६ ययु. णिग++त् (उपान्त्यस्य ४/२/३५) कर + णि + अ + = |* अनुवृति:- (1) पराणि...3/3/२०थी आत्मने (विर्धात पराक्षा या वि-मने कड़श्चञ् यी च) चक२+ | पदम् (२) इडितः कर्तरि 3/3/२२ - कर्तरि =(असमान ले पे . डे ४/1/13 थी इ, लद्यो दीर्घा... ४/१/१४ यी ', णेरनिटि ४/3/८३ या सो५) = वशेष:-01 मैत्राय ने यतुर्थी विभक्ति अचीकरत य४ ते श्लाघहनुस्थाशपा प्रयोज्ये २/२/९० थी य४ -: . 0+त् = अदुद्रुवत् - ते मान्यो -सिय५ सभात :0 कम्+त् = अचकमत् - तेरी सारी. ★ शेषत:- वे यजादि गणनु नि३५१४२७. 0 तरि भ यु ? - धातु मां:991 थी 999 - मां 991 थी 996 अद्यतनी तर सिवाय सिच प्रत्यय साणे नम:- B५५ही छ.997 थी 999 परभीपही. अकारयिषाताम् ते मे रा. (भनि प्रयोग छ.) यज् (यजी देवपूजा-संगति करण दानेषु (१) Gि शेषति :- (1-प) शिश्रीय-श्रि+ण-शिश्रि+णव्= -AME RA५४ी 991 ३५३ - सोमत शि+अ ---शिश्रियतुः = श्रि+अतुस् भी.पु. सगत ४२वी - हान मे.व. - शिश्रयिथ = श्रि+ थव् (एक्रसृवृ...परोक्षायाः 0 (1-व) यजति - ते पूरे छे. मे रीते - ४/४/८1 या इट) (५-अ) अयाक्षीत् - यजू + त् = यजू + स् + ई (८-स) वगैरेभा स्ताद्य शितो...४/४/३२या इट-श्रयिता] + त् = (यजसृज. - षाः कस्सि) यक + + ई 0 मात्मनेही - अयते - ते माश्रय ४२ . । + त् = (व्यञ्जनानाम् ...४/०/४५ या १६) अयाक्षीत् બાકી રૂપે વૃત્તિ મુજબ – પર જેવા થશે. [८२४] 0 (शपी आक्रोशे) शप् = २५ |, माश (193) यजादि वशवच: सस्वरान्तस्थायवृत् ४/१/७२ । (१) --916 शपति ते शा५हेछ (५-अ) अशाप्सीतू - शप् + त् ★ सूत्रथ0 :- यजू -आदि - वश - वच: सस्वर (1-प.) शशाप - शपू + णव् अन्तस्था वृत् (इ उ ऋत्) सामनेही :- शपते - शप + शव् + ते * वृत्ति :- यजादेर्वशवाश्च परोक्षायां द्वित्वे पूर्वस्य (५-अ) अशप्त = शप् + त सस्वरान्तस्था यथासन्नं ३ उ ऋ रूपा स्वृत् स्यात् । (१-प) शेपे - शप = ए (अनादेशा ४/१/२४ थी |णितीति वृद्धो इयाज ।५ । अन ए) - मा ३५॥ वृत्तिभरासस 卐त्यय:- यजादि गाना (न१) पातु એને પરોક્ષામાં દ્વિર્ભાવ થતા પૂર્વના સ્વર સહિત [८२२] अन्तस्था ने मह 16मा य ते रीत इ-उ- ३५ (१७२) शप उपलम्भने 33/34 रवृत् याय छे. (य् न। ई, व् न। उ, २ ने ऋ) * वृत्ति:- उपलम्भने प्रकाशनं शपथा वा तदर्थाच्छ- |य यज् + गान् (५२शक्षा श्री. पु. मे.व.) पतरात्मनेपदमेव । मैत्राय शपते । अनुपलम्भने तु मैत्र ययज् + गवू (या सूत्रयी वृत) इयज + णव् = इयाजू शपति । + अ (वृक्ष)= इयाज -यजी देवपूजा संगतिकरण दानेषु । यजति अयाक्षीत् ।५।। मनुवृति :- अस्यादेशः...४/१/६८ यी परोक्षायाम् 卐वृत्यर्थ :- उपलम्भन - हा वियानु પ્રાગટય અથવા સોગન ખાવા એ અર્થમાં રાજુ ધાતુને ! विशेष :- 0 धातु परीयय :(कर्तरि) सामने थाय. मैत्राय शपते = ते भेत्रने| वशू (शक कान्तो) ४२ १२वी. (२) प . | 1101 वच् (वचं कृ परिभाषणे) मो. (२) माEि* अचीकरत् मध्यमति अपयूरि -- २-४३. ५२रभ - 1096 Page #89 -------------------------------------------------------------------------- ________________ ७४ અભિનવ લધુપ્રક્રિયા - 0 परीक्षामा भयु (-अ) आत्सन्धः क्षरस्य ४/२/12ी एन आ शे. यायज्यते - यन्त प्रयोगमा दिप थयु छ पशु मृत वे ने वा - अवार्सत् ते १९यु. नयाय [२५] [८२४] (१७५) वेर्वयू ४/४/१८ (१७४) यजादि - वचेः किति ४/१/७४ ★ सुत्रथ0 :- वेः वय् ★ वृति :- यजादेवचेश्च सस्वगन्तस्था किति परे रबृत् |* वृत्ति :- वेगः परोक्षायां वय् वा स्यात् । उवार । स्यात् । ततो द्वित्वे व्यञ्जनस्यानादेलुगिति जू लुकि, दी यदि बचे: किनीति स्मृति शित्वे ऊयू इति भवति । च ईजतः ईजः । चित पराक्षाया किवाभावात इयजिथ। म त्यथ :- वेग घातुन ५२शक्षामांवर यजसृज इति षत्वे इयाट ।६। ज्यात् ।। (४८५ यार. वय्+ण = ववयू+ णव (यजादि वश . - इज्यात् याटा ।८। यक्ष्यति ।९। अयक्ष्यत् ।१०। यजते, | ४/५ ७२ या कृत् उक्य् + णव - उवाय् = अयजत ।। अयण्ट, अयक्षाताम् ।५। इजे, ईजिषे ।६।। *दि .मां यजादि बचे: ४/१/७८ वरन वृत्यक्षीष्ट ७ वेग तन्तुसन्ताने । वयति, वयेत, वयतु, । उयू - उड्य् = उय् ... अवयत् ।४। आसन्ध्यक्षरस्येत्यात्वे । अवासीत् |* अनुमति:- परोक्षायां सासअवासिष्टाम् ।। प्रवृत्यर्थ :- यजादि न नव धातु 卐विशेष:-0 २५४४ तथा वच् धातुने वित् प्रत्यय ५२ ७ni २१२ सहित 10 व-पातुना ५३क्षामा वि४४ १२५ ३ ५५ અન્તસ્થી વૃત થાયછે (ત્યાર પછી દ્વિવ થાય છે) छ मागणना सूत्रो भास नेवा (व्यञ्जनस्य अनादेः ४/१/४४ थी जू सा५) यज् + अनुस | 1 ऊयू... ३ ३५ छ- ५ मा सूत्र: 1७१ = इज् + अतुम् - इइजू + अतुम् = ईजू + अतुस् [८२५] = ईजतुः (इन्ध्यस योगात् ...४/१/४४ था परेक्षा (१७६) न वयो यू ४/१/७3 कित् वत् ५1) मे रीत ईजुः, इजात् वित् परीक्षामा ★सुत्रथ:- न वयः यू વિત પણાના અભાવે બાસૂત્ર ન લાગે તેથી બી.પુ એ વ. * वृति :- बेयो क्या यः परोक्षायां रन्न स्यात् । यजू + थव = इयजिथ ५ इयष्ठ (इट् साणे वारे ऊयतुः, ऊयु: । यजादिवशवच इत्यादिना पूर्वस्य वृति यजसूज २/1/८७ था जूना अने तवग श्च वग... उवयिथ । स्वरान्तत्यान्नित्यमिट । ऊयथुः, ऊय । उवाय । 1/3/९० था थ् ना दू) उवय, ऊथिव, उथिम । क्यादेशाभावे तु । अनुवृत्ति:- यजादि...सस्वरान्त स्था रवृत् ४/१/७२ प्रवृत्यर्थ :- वेगू (वे) धातुन। वय् या भविशेष :- 0 कित् म १ | HIE (वर्वय् ४/४/१८) तेना यू - वृत् । थाय वय् + यज + स्यति = यषु + स्यति = यक् + व्यति = | अतुस् उय् + अतुम् = ऊयतु: (थव् प्रत्यय वितबा यश्यति - कित् नया भारे वृत्न याय कितक्त् न थाय तेथी यजादि क्शवच. ४/१/७८ दी द्विरत .शेषति :- (८-१.) यष्टा - यज् + ता या पा६ वृत शे) वय् + थव ववय् + इ+ थव = उवयिथ २५रान्त वायी नित्य इट् छे भटे(10-8) अयक्ष्यत् = यज् + स्यत् उबयिथ युं ऊययुः वगेरे अनुभवृत्ति भुसमा यज यात्मनेपदी ३५॥: 0 वे नो क्यु आहेश नयाय त्यारे (५४८५ो भरे नुमा (1-व) यजते (४-थ.) अयजत (५-अ) अयष्ट - सूत्र १७७ अयक्षाताम् = यज् + सिच् + आताम् ( प) ईजे - यज् + ए = इज + ए = इइज + ए म नुवृत्ति:- यजादि .... खत ४/५/७२ थी । 0 (वेंग तन्तुसन्धाने)-वे - १mg. (१) पाल 卐 विशेष :- 0 पू सूत्रनी अनुवृति श्री य -684- 992 । . . ० ० ० ० ० ० ० ० ० ० ० ० ० ० -व.) वयति - वे+शव स्वि वयू+अ+ति -ते व . | *ऊय्-४३ नथ - नवा सूत्रमा सागानी प्रतिभाटले. Page #90 -------------------------------------------------------------------------- ________________ બ્રાદય ઉશ્યપદિનઃ छत भात्र य् नी वात पायी इDon अ६५ यथे. ★ अनुकृति :- (१) वेरयः ४/२/७४ 0 ( वय थाय तो ३॥ थाय ते मही सुधी(२) यजादि...४/१/७२ था रवृत् समवाया वि४८५ - २ - हवे ५छीना सूत्रोमा छे.) 卐 विशेष :- 0 अय् मयू ? [२७] ऊयतुः = वे + अतुस = वय् + अनुम् = उयू + (१७७) वेरयः ४/१/७४ अतुसू = ऊपतु: सत्र५२०:- वे: अय: શેષત્તિ :- 0 સૂત્ર ૧૭૫ થી ૧૭૮ સુધીમાં * वृत्ति :- वेगोऽयन्तस्य पूर्वस्य परस्य च पराक्षायां । परीक्षा ५२ वे (वेग) ना ३॥ शर्माच्या नोना वृन्न स्यात् । ववौ, ववतुः, ववुः ।। त्रय विषो छ (१) उ न उय (२) वू ना स्वृत् वृत्यर्थ :- (वयू माहेश थाय त्यारे) | वाना नि (3) उन उव तहत आशी: सन्त यनहाय तवा वेग (वे) घातुने पक्षाना प्रत्ययो | मेरेना ५ये। सही सक्षेपमा वित. લાગતા (દિવ થયા બાદ) પૂર્વના કે પરના ૨ ને ૩| 0 પરક્ષા પરમે વિકપો नयाय. वे+णव-वा+णव् (आत्सन्थ्यक्षरस्य या ए ने आ)| (1) उवाय - ऊस्तु. ऊयु: उवयिय वावा-गाव (इस्वः) ववा+ण (आता णव औ) ४/२/] (२) ववी - वशुः वविथ | क्वाथ १२० या ववा+औ ववौ = तेथे १९यु. (3) ववौ - ऊवतुः उवुः वविथ / वाथ 0 वा + अतुस् = ववा + अनुस् = (इडेत्पुसिचातो | 0 ५शक्षा यात्मने विथे। लुक् ४/३/१४) वव + अतुस् = ववत: 1-07-20-ते ववुः | (१) ऊये - ऊयात उयिरे - उथिने ★ नुकृति :-- (1) न वा ४१/७३ | (२) ववे - कवाते वावरे वविषे (२) यजादि वश्...४/१/७२ या वृत् (3) ऊवे - ऊवाते उविरे विषे 0 आशी :- (यजादि बचेः ४/१/७८) ऊसाद-यात्मनेविशेष :- 0 मन्ते य 34 :यु ? वासीष्ट (वे ने। वा) वे + णवू = वय् + ण (वर्वय् ४/४/१८) = उवाय | 0 श्व:- वाता...वगेरे वृत्ति भुर मही 24-ते यू पाया वू ने। उ ५या. (वृत् ययु) | 0 व्ये गू संवरणे (व्ये) ढां.(1) यहि-मय [८१८] -993 व्ययति -तेदां छे. (५-अ)अध्यासीन्-न्ये+सू+ई+त् (१७८) अविति वा ४/१/७५ [२८] *वृति :- वेगाऽयकारान्तस्याविति परोक्षायां वृद् वा | (१७८) ज्याव्येव्यधि व्यचि पथेरिः ४/१/७१ न स्यात् । द्वित्वे कृते परत्वाद् धातोरुवादेशे पश्चात् समान |*सुत्रथ० :- ज्या व्ये व्यधि व्यचि व्यथे: इ. दीघ': ऊवतुः, ऊवुः । * वृत्ति :- एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य वाथ । वविथ ।६। स्वरान्तत्वादिविकल्पः ।। इ: स्यात् । यजादि वशिति वृद् बाधनाथ मिकारस्यापि इः । ज्यान । वाता ।टा वास्यति ।९। अवाम्यत् ।१०। नामिनाऽ कलि हले रिति वृद्धी आयादेशे च दिव्याय । आत्मनेपदेऽपि । वयते।४। अवास्त ५। परोक्षायां वयादेशे। | यजादिवचेरिति वृति योऽनकस्वरस्यति रत्वे च विव्यतुः, ऊये, ऊयिषे । ५ ववे, यविषे ।६। वार्सष्ट । विव्युः । व्यग संवरणे । स व्ययति ।। 卐वृत्यर्थ:- ज्या -व्ये --- मधू - व्यच-पथ त्यर्थ :- अ-ते य लाय त्यारे वेग (वे)/ मा पायने हित्व येते पूना २१२ सहित इ थाय धातन- अवित - पक्षाना प्रत्ययो सायलेय पारेछ (यजादि वश वचः ४/१/७२ या वृत में सा सूत्र खत विपन थाय. - दिपा ५७ धातुनउव् | 41५४ ४२१। मारे इ १२ने। ५५ इ महेश ध्यो छे.) आदेश भने पछी समान...हा याय. वे+असू वद्+ | (नामिना कलि हले ४/-/41 था वृक्ष - आय आहे.) अनुस् = 33+ अतुस् = (धातोरिवर्णा...२/१/५०)| परेक्षा त्री. १ व्ये+ण व्येव्यो+गाव-वेव्ये+ण: अतस-ऊपतः - --ते ऊवुः । (1 सूत्रथा इ) विष्टौ+गाबू = विव्यायू+अ = विव्याय Page #91 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા 0 यजादि बचेः......४/१/७२ या खत. इन संयोगात | (२) (गट-घरण) १२ (५) स्वाद 1294 - ४/३/२१ या अवित परोक्षा- कितपत यशे. व्य+असू: (3) अद् (अदक-भक्षणे) या (२) २६18-५२२ किये+अतुस् -विवि+अतुस्(योऽनेका घरस्य २/1/५६ था - 1059 य) दिव्य् + अतुस् = विव्यतुः 0 हाय :0 व्ये+उम्-विव्ये+ उम् विवि+उदिव्यः तमासा | वृ - ववरिथ - ते सीयु" - वृ । थव ऋ - आरिथ - तुं ★ अनुवृति:- द्विर्घातुःपरीक्षा ४/1/2 . - र + व *शेषत:- (4) ५५. १. विव्याव पक्ष विशेष :- 06 : विधय (णिदान्त्या णत्र ४/3/५८) व्यधू = विव्याध - तेथे पी। 1. (७-आ) वीयात् व्ये+यात् = (आत०४/4/1 +यात ) च् = कियाचु - ते ५ यु' (यजादि वचेः ४/७२ रवृत् ) दियात्= दी मवो या 0 धातु परीयय : वी+ यात् (1) ज्या - (ज्यांर-हानी) हानी यवी. थQ (1) 10. कोरे त्रमा - आत् सन्चक्षपथा एन आ या - ५२२ 1524 - व्याता कोरे थशे. (२) व्यध् (व्यधंचताडने) ताउन ४२, मायु (४) हिवाह | 0 व्ये - (मने५ :- ५२२ 1157 (1-व) व्ययते - ये + शव + ते (3) व्यच (व्यचत् व्याजीकरणे) मला . (१) तु | (५-अ) अव्यास्त - पोरे वृत्ति भुस . -- परिभ. 1432 0 हो (हगू - सधशब्दयोः) स्पर्धा १२वी - (1) व्यथ व्यथिष-भय चलनयोः) सीव, यथा १२सा. (1) L - भयपदी -- 994 (i) - हि-मात्मने 1002 | (1-व) आ + a = आह्वयति - मा . [430] [८32] (१८०) ऋवृव्येऽद इटू ४/४/८० (१८३) हालिप्सिचः /४६२ * सूत्रथ० :- ऋ-वृ - व्ये - अदः इट् ★ अत:- एभ्यश्चतुभ्य: परस्य थवा नित्यमिटे स्यात ।।*सुत्रथ0 :- हा लिप - सिनः विव्यापिथ, *त्ति :- । भ्यस्त्रिभ्योऽद्यतन्यामङ्ग स्यात् । आह्वत् , विन्याय । विव्यय ।६। यजादिवचेः किंतिती यवृति | आह्वाताम् आह्वाताम् । वीयात् ।७। व्याता ।८। व्यास्यति ।९। अव्यास्यत् ११० 卐 त्यथ :- हा, लिए, रिच, पण व्ययते ।४। अव्यास्त ।५। विव्ये, विब्धिये।६। ध्यासीष्ट । ७/ धातुमाने अद्यतन मां अङ् थाय छे. आ +हे+त्हगू स्पर्धाशब्दयोः आह्वयति ।४।। आ+हा+अड्+२= (इडेन्युसिचाता क ४/3/८४ थी वृत्त्यर्थ :- ऋ, वृ, व्ये, अद् धातुने परीक्षा | आ सा५) आ+हब +अ+त्=आहूतू ते आहवताम् थव ना पूर्व नित्य इट् सा छे. व्यथ विध्ये+थव | मनुवृति :- (१) शास्त्यसू. . .3/४/६० थी अ. किये+इ+थव् = विव्ययिथ - तें | (२) (सिच् ) अद्यतन्याम् ३/४/५3 ★अनुकृति :- (१) सृजि दृशि...४.४७८ या थवः भविष :- 0 81६२०५ :(२) द्विर्धात ...पराक्षा ४/1/1 लिप् (५-अ) अलिपत् - सेप्यु विशेष :- 0 सृजि दृशि... नित्यानिटस्थव सिच् - (५ अ) असिचत् - ७iवं ૪ ૪/૯ થી વિકલ્પ રુદ્ર હતી તે આ સૂત્રથી નિત્ય | 0 धातु :- लिप् (लिपीत् उपदेहे) से. (६) तुहि - भय - 1324 इट् थशे. 0 धातु :- (१) (ऋक प्रापणे) भाव | सिचु (पिचीत् क्षरण) ७ity (8) तुहि--1321' । चाह - ५२भी 26 [८32] Page #92 -------------------------------------------------------------------------- ________________ ७७ બ્લાદય ઉભયપદિનઃ (१८२) द्वित्वे : ४/1/८७ शेषवृति :- (१- प.) आजुहुवे-हूवे+ए = (वृत् ★ वृति :- हगो द्वित्वविपये सस्वरान्तस्था स्वत् | सूत्र : १८२) आ+हुए = आ+हुहु+ए = आ+जुहु+एस्यात् । ततो हुह इति द्वित्वे आजुहाव । धातोरिवर्णावर्ण-(धातारिवर्णो २/1/५०) आ + जुबू + ए स्वत्युवादेशे आजुहुवतुः आजुवुः । आजुहाथ/आजुहविथ, । (७-आ.) आहवासीष्ट - आ + हवे + सीष्ट आजुहाव | आजुहव ।६। ८३४] आहूयात् 10 आह्वाता ।८। आहस्यति ।। (१८४) हः स्प' 3/3/५६ आहास्यत् ।१०। आह्वयते ।४। भवृत्यर्थ :- (इंग) धातुन पन * त :- आइ. पूर्वात् हव्यतः स्पधे गम्ये आत्म. (१५५मा २२२ स6ि1 अन्तस्था त्याय छे. तुं हु-| नेपदमेव स्यात् । मललो मध्यमाहवरते । अन्यत्र तु (द्वित्व) हुहु (गहेर्जिः) आ+जुहु+ण-(वृदि) आजुही+ गामाहूवयति । अ: आजुहाव - तेणे यासाव्या. 卐त्य :- आ पू हवेग (हवे ) 0 धातोरिवर्णो २/1/५० था उ पातु २५ सय मा आत्मने५६ थाय. मल्लो मल्लम् आजुहुवतुः-आ+a +अतुम् मे-1-1-पृति अनुसार ५३शक्षा1 अन्य आहवयते मनी भासने माहान /स्पर्धा રૂપે સમજવા ४२ 2.-0 अन्यत्र-२५ सिवान। म मा ५२२3५६ ★ अनुकृति :- यजादिवश् ... ४/१,७२ या वृत् | थाय. गाम् आह्वयति - गायने योजावे. मनुत्ति :- (१) आङोज्योति सद् गमे 3/3/५२ थी विशेष :- 0 २५८ आइ. (२) पराणि कानानशी थी आत्मनेपदम - शेषवृति :- (७-आ) आहूगत्-कित् प्रत्यय छे. भविशेष :- 0 * स्पध' - स५५' ५२॥मिन (यजादि...४/१/७८ या वृत् , दीर्घ श्वियङ्ग ४/1/1०८या - पराभवानी हवेंग -टापर्धा ही) 0 वरतनी बगेमा हेर्नु हवा म आह्वाता कोरे. - संघ ७i मी आ पृष' ने माछे. 0 सामनेपदी - आह्वयते [८34] [८33] (१८५) सनिवेः [3/3/५७ (१८3) वात्मने 3/४/६३ सूत्रथ० :- सम् - नि - वेः *कृति:- एभ्योऽपि हृवयतेशत्मनेपदमे वे * सूत्रथ० :- वा आत्मने टुवपी बीज सन्ताते । वपति ।४। अवाप्सीत् ॥५॥ * वृति :- हादिभ्यस्त्रिभ्योऽद्यतन्य,मात्मनेपदेऽङ् वा स्यात् । आह्वत / आह्वास्त, आह्वाताम् । आह्वासाताम् द्वित्वे पूर्वस्य रवृत्, उवाप । स्वृति द्वित्वे ऊपतुः, ऊपुः । आजुहवे, आजुहविषे ।६। आह्वासीष्ट । उवपिथ/उवाथ, ऊपथुः, ऊप। उवाप/उवप ६। उप्यात् ७) वप्ता ।८। वप्स्यति ।९। अवप्स्यत् ।१०..... 卐वृत्त्यर्थ :- ह्वा, लिए भने सिन् धातुन અદ્યતન માં માત્મપદમાં વિકલ્પ અટ્ટ થાય છે. (અધતની वपते ।४। अवप्त ।५। ऊपे, ऊपिषे ।६। वप्सीष्ट 1७1 त्री. ५ से. १) आह्वत पक्षे आह्वास्त - तेथे माहान वहीं प्रापणे । वहति ।४। अवाक्षीत् ।५। सहि वहेंरोच्चावर्णस्पेति अवोढाम् , अवाक्षुः ।५। उवाह, उवायु' आ+ +त-आ+बा+अ+त = आ+हव्+अ+त = हिथ । इडभावे पक्षे उवाढ, ।६। उह्यात् ।७। वोढा ८) अहत पक्षे आ++सिच्+त आह्वास्त 2-01--ते वक्ष्यति ।९) अवक्ष्यत् ।१०।...वहते ।४। अवोट, अवआहूवाताम् पक्षे आह्वासाताम् क्षाताम् , अवक्षत ।५। ऊहे, ऊहिले ।६। वक्षीष्ट । * मनुवृत्ति :- (१) लिप सिचः ३/४/१२ (प्राद्वहः परस्मैपदमेव) प्रवहति । (परेश्च) परिवहति । (२) शास्त्यस् ...३/४/६• था अइ. ट्वाश्वि गतिवृद्धयोः । श्वयनि, अश्वयत् ।४। धेश्वेवे ति (3) सिच् अद्यतन्याम् 3/४/५३ 卐 विशेष :- 0 २५४ * स्पर्ध मध्यत्ति अक्यूरि - २, ५. १२ rul Page #93 -------------------------------------------------------------------------- ________________ '७८ અભિનવ છુપ્રક્રિયા वैकल्पिके इ. विर्घात रिति द्वित्वे, संयोगादितीयादेशे, | वह+थ-उबद+धू (हो बुटे पदान्ते थाटू ने अधश्वर्थात् अशिश्चित् , अशिश्चियताम , अशिश्चियन् । पक्षे ऋदिन्छ | या यू नो धु) = उबद +ढ = उवाढ व त्यादिना वैकल्पिकेऽङि, श्वयत्यसूबच इत्यादिना श्वादेशे आशी : वगैरे वृति भुसावा च अश्वत् , अश्वताम् , अश्वन् । पक्षे सिजागमे इडागमे | (36) प्राद्वहः3/3 १०3 प्र ५४ वह धातुने । ईदागमे नश्वीति वृद्धि निषेधे गुणेऽयादेशे सिज्लोपे अश्वयीत् , मां ५२२ौ५६ ०१ याय प्र + वह - प्रवहति - प्रवाह अश्वयिष्टाम् , अश्वयिषुः । अश्वयी: ।५।। थामेछे. [४ ] प्रवृत्यर्थ :- सम - नि है वि ५' हे (४०) परेमृपश्च 3/3/१०४ परि पृ पू ने बहू धातुन सामने। यार (कर्तरि भां) सहयते - तुने तालिम ५२२५६ थाय परिवहति - पहन સારી રીતે બોલાવે છે. ४५८ + अनुवृति :- (१) स्पर्ध 3/3/५६ या होः | 0 (3) वि ५२२ (१ व ) श्वयति - सन्नेि छ. (२) पगणि कानानशौ 3/3/२०१५ आत्मनेपदम (५-अ) मनाना रवि (१ हु (२) अह 'विशेष :- 0 २५८ । (3) सिचू ★शेपत्त :- भूण सूत्रने स-ते साये। यानी | ५-अ (1) ट्वेश्वेर्चा ४/3/५८ द्विर्धातु परोक्ष વૃત્તિમાં ત્રણ ધાતુના રૂપ છે. ४/१/१ थान, संयोगात् २/1/५२ था य् = अशि(1) वप् (टुवषीं बीज सन्ताने) वा (१) वा - | श्वियत् (२) अङ्-ऋदिग्वि ...वः ३/४/६५ यी अङ्, 46 - - 995 श्वयत्वसूवचरतः ४/3/103 या श्वाश - अश्वत् (२) वह (वहीं प्रापणे) पलेयु (१) 4। यान - | (3) सिच्-इट् , ईत् -- नश्वज ग...४/३/४४ या भय -996 वृद्धि निषेत्र - १५ १२ता य आहेश, इट् - ईनि था (3) श्चि (ट्वोश्वि गति वृद्धयोः) सेन या-(१) | सिच् सा५ अन्वर्यत् ... “वा यहि-५२२ - 997 [८39] 0 (१) वप्-५२२ - (1-व.) वपति - ते पावे. (५-अ) अवाप्सीत् - वप् +त् = अ+ वप् + स्+ई+तू - (१८९) वा परोक्षा यङि ४/१/60 (व्यञ्जनानाम् ४/3/४५ या अनी वृद्धि) वृत्ति :- श्वेः सवरान्तस्था पराक्षायकोरबुद्रा स्यात् । (६-१) - पिया मा पूना व नु वृत याय| ततः शुशु इति द्वित्वे शुशाव, शुशुवतः, शुशुवुः । शुश--- ववप्न (नी..व) उवाप यशे, वृत यया विथ । पक्षे शिश्याय,शिवियत:, शिश्वियुः । शिश्वयिथ।६। या विथता (त्री.पु.दि.१.) व+अतुसू = ऊपतुः - यजादि बचेरिति स्वृति शूयान् . शूशस्ताम् 1912 (७-आ) - वप् + क्थात् = उज्यात् श्वयिता ८ वयिष्यति ।९। अश्वविष्यत् ॥१०॥ ધસ્તની આદિમાં વૃત્તિ મુજબ થશે. वद व्यक्तायां वाचि । वदति । वदवजल इति 0 वप - यात्मने :- (1-4) वपते (५-अ) अवप्त | वृद्धौ अवादीत् , अवादिष्टाम् , अवादिपु: ।। उवाद, (१-प) - ऊपे, आशी: गेम सीधा प्रत्ययो साग ऊदतुः, ऊदुः । उवदिथ । वदिता ।८। वस निवासे 0 (२) वहः - ५२सभी: वसति ।४। (1-व) वहति - ते पहे . (५-अ) अवाक्षीत् = वह त्यथ :- श्वि धातुना १२ सहित + त् = अ + वह + सिच् + ई + 1 = अ +वाद सन्तस्था (व) ने परीक्षाना प्रत्ययो यड. प्रत्यय + स् + ई + त् = अवाक् + षीत् - (५-अ-त्री पु. | લાગ્યો હોય ત્યારે વૃત (૩) થાય છે તેથી બ્ધિ ને ६.प.) अवोढाम् - वह + ताम = अ + वढू + | सु-(६त्व) शुशु-शुशु + णव् = शुशो+अ = शुशाव धाम् = अ + वद् + ढामू - सहिवराच्चा 1/3/४३ (५२शक्षा त्री.५ मे.व.)ी .Y. .. - शुशविथ', था दो.५ मने अने। ओ = अवोढाम् -शु+थवू-शु+इ+थव शुशो+इ+थ= शुशव्+इथ (५ (4) उवाह - बद्र - णव, ऊहतु: (मी. ५. से 4) वृत्न या स्यारे :- शिश्वाय-श्वि+ण-शिश्वि+णव् उरहिथ . उवाढ वह +इ+ थव् पक्षे इट् न मागे त्यारे / = शिौ + अ = शिश्वाय् + अ Page #94 -------------------------------------------------------------------------- ________________ ત્પાદય ઉભયદિનઃ ★ अनुकृति :- यजादि वश...४/१/७२ या वृतू 0 स भ यु ? वसिसीष्ट - वसु+इ+ सीष्ट - स् राहि नया पण जविशेष :- 0 अवित् पराक्षा किद्वत् | माहिमा इट् छ 'वाया यजादि वचेः किंति ४/१/७८ भूत्रथा सत्याय 10 सूत्रमा सि - सभी विधानछे तेथी सिच ना सू પણું વિત પરિક્ષા તથા થર્ માં અમા' હાવાવ અને લેપ થયા પછી પણ પૂર્વના જૂ ને તું થાય છે. સૂત્ર દ્વારા વિકલ્પ પ્રાપ્તિ થાય છે. म अवात् वस+त् सही सिच ने स्थानीवत् मानाने शेषति:- (७-आ) श्वि + क्यात् = यजादि | नही ५ विधिया सनात था .विषय सप्तमीवचेः ४/१/७८ यात दीध'त्रिच्च य....थाही शत् | प्रत्यय भाव नसावे पणतन मानाने थाय. (८-१) श्वि + ता = शिव + इ + ता = श्वे + [८3८] इता = श्वय् + इता = श्वयिता (:--.) श्वयिष्यति (१०-3) अवयिष्यत् (१८८) घस्वसः २/3/38 0 बद् ( वद व्यक्तायां वाची) मेसियु (१) | ★सुत्रथ0 :- घस् वसः 11 ५० - ५२२ौ - 998 * वृति:- नाम्यादेः परस्य घदसा: सः षः स्यात् । (1-ब) वदति - ते मोले. (५-अ) अवादीत् वद्+ | ऊपतुः, उषुः । त्-( वदवजल: ४/3/४८ थी वृद्धि) . उवसिथ / उवस्थ । उवास | उस ६। उप्यात् । (१-प) -वृत् - उवाद -- वद् + णव् वस्ता ।८। वत्स्यति ।९। (७ - आ) --रवृत् - उद्यात् - वद् + क्यात् टुया चुग याञ्चायाम् । याचति ।४। अयाचीत् । (८-4) बदिता (-) वदिष्यति पक्षे ऋदिच्छूवीत्याङागमे अया चत् ।। ययाच ।६। 0वस । वस निवासे) (१) 41. AME- य च्यात् ५। याचिता ८। याचिष्यति ९। अयाचिष्यत् १०। ५२२भी-999- वमति याचते ।४। अयाचिष्ट ।५॥ ययाचे ।६। याचिषष्ट ।। [८3७] गुहौग संवरणे । 5वृत्यर्थ :- नाभि २१२ - अन्तरथा है क (१८७) सस्तः सि ४//८२ વર્ગ પછી આવેલ ઘર્ અને વર ના ર ને જૂ થાય - सूत्रथ० :- सः तः सि |(-प. श्री.पु विप.) ऊषतु:-वस्+अतुस् (यजादि * वृति :- सन्तस्य धातोः सम्यशिति सादौ प्रत्यये | वचेः ४/१/७४ या वृत् ५५ द्वित्व ) ऊस + अतुस् विषयभूते तः स्यादिति सिजागमात्मागेव सस्य तः ।। (भा सूत्री मनो) अपू+अतुम् ऊपतुः-मेरीतअवार्सत् , अवाक्ताम, अवात्सुः ।४। ऊषुः = वम् + उस् मा स् ना - उवास |*मनुति :- (1) नाम्यन्तस्था कवर्गात् २/३/१५ वृत्यर्थ:- स २. पातुनां स् नो मामा (२) नामिनस्तयोः षः २/3/८ स४२ वाणा अशित् प्रत्यय सागतात् थाय. तथा सिच् नमागम यता पुना स् न त् थशे. अवात्सीत् 卐 विशेष :- 0 नाम्यन्तस्था ४भ यु ? - वम् + त् = अ + वस् + स् + ई + तू (AL वसति - अ पछी मूछे मारेषु न याय. सूत्रथा सना न व्यञ्जनानाम ४/3/४५ या अही) 0 मा सुत्र सत् सूर मारे छे. भ नाम्यन्तस्था अवात् + सीत् शत (५-अत्री पु दि.१ ) अवा- | २/3/14 कृत् सू ।२। हरेछे. ताम् = वसू+ताम् (सिचू नो ना५ धुड्स्वान् ४/३,७. था) - शेषवृत्ति :- (६-प) भी ५ मे.व. उवसिथ ५२ ★ अनुवृत्ति :- योऽशिति ४/3'८० या अशिति उवस्थ (५.५ से.१.) उवास पक्ष उवस (७-आ) उज्यात - वस् + यात् - (कित् छ भारे वृत भविशेष :- 0 स् ॥२॥ भयुं ? . . ० ० ० ० ० ० ० ० ० ० . . . . यज + सीष्ट = यक्षीष्ट - जू दारात भाटे स् न। * मध्यमति सक्यूरि - भा २, ५. १२२. त् नयया | परिभाषा :- स्थानिवावर्णविधी - ७/४/106 Page #95 -------------------------------------------------------------------------- ________________ ८० ( ८-३ ) वस्ता ( ८- अ.) वत्स्यति ( स नो तू ) (सस्तः विरुध्ये हशिटो नाम्यु. ३/४/५५ की सक् सि४/३/८२) 0 - 0 यजादि नव धातु समाप्त 0-0 0 याचू (डुयाग् याचायाम् ) भागवुं (1) स्वाहि - भय 891 (१-व) याचति - તે માગે છે. (५-अ ) विहस्य हे तेथी मे थे। थथे (१) सिच् ana (·) affeza...: 3/8/4213141 (1) आयाचीत् पक्षे अयाचत् अङ्ग छे (१) अगृहीत पक्ष (२) अवुक्षत् - गुहू+तू = गुहू+सक्.+ तू = ( हा घुट् पदान्ते २/१/८२ थी गुट्ट+स+त् = ( गडदबादेचतुर्थान्त२/१७७ ) ( इ + स+नू = पंढो करिस... २/१/८२) धुक् +य्+त् = घुक्+ष्+त् = अ+घुक्ष+तू ( ६--प) जुगूह - गुहू+वित् प्रत्यय गुगु थता हीध * गहाज : थी ज जुगूहू + अ (७-आ) गुह्यात् 0 રક્ષાથી ક્રિયાક્ત્તિપત્તિના રૂપે વૃત્તિમાં દર્શાવેલ | ત્રસ્તની વગેરે ત્રણમાં ટિક્' થી વિકલ્પે ટ્ ક્રમ ૬ થી ૧૦ અનુસાર થશે. ( ८- ३) गूहिता' क्षे गोढा - गुहू+ता गुइ+ता (अघश्चतुर्थात्- ) गुद्र+भा = गुद्+दा गोडा ( हस्तट्ठे व बोय) () या आमने (1- व.) यात्रते ( ५-अ ) अङ પૌપમાંજ લાગે છે તેથી અહીં એક જ રૂપ થાય अयाचिष्ट - ( १ - प ) ययाचे याच्+ए यारे प्राणमां इट् लागशे - स्ताद्य शिता आशी: वगेरे ४/४ ३२ थी 0 आत्मने :- (१ व) गृहते (५- अ) सिच्च् अगुहिष्ट पक्षे इट् न बागे त्यारे सकू लागता. गोमूत्र - ८० [८४०] ( ७ आ ) याचिषीष्ट (१०८) दुहिहगुहो दन्त्यात्मने वा सक: ४/३/ ७४ ★ सुत्र पृथ :- - दुह- दिह - लिह गुहः दन्त्य आत्मने वा ★ वृति :- एम्यश्चाभ्यः परस्य सको दन्त्यादावात्मनेपदे लुग्वा स्यात् । (दस्तइडे इति ढलेोपे उकारस्य दीर्घे च) अगूढ । पक्षे अधुक्षत् अगृहिवाताम् । --- - [८3८ ] (१८८) गोहः स्वरे ४२/४२ ★ वृत्ति :- कृत गुण गुहः स्वरादावुपान्त्यम्य ऊत्स्यात् । गूहति |१| गुहेत् |२| गूहतु |३| अगूहत् |४| अगृहीतू इडभावे हशिट इति सकि अघुक्षत्, अगूहिष्टाम् / अघुक्षाताम् अगूहिपु: / अधुक्षन 1५1 जुगूह जुगुहतुः, जुगुहुः / जुहि थ / जुगढ, जुगुहथुः, जुगूह | ६ | गुह्यात् |७| गृहिता / गे:ढा 121 गूहिष्यति / घोक्ष्यति |९| अगूहिष्यत् / तू | १० | गूहते |४| अगूहिष्ट | इडभावे सकू । वृत्त्यर्थ: गुप्णु नेनो मेवा દૂ ધાતુને આદિમાં સ્વર વાળા પ્રત્યય લાગતા ઉપાन्त्य ओ न। ऊ थायले. गुहू (गुगू संवरणे) सतावु (1) हि उभय 935 + ति ऊ ( 1 - व) गृहति - गुहु + शव् + ति = गोहू + अ (लघोरुपान्त्यस्य ४ / ३ / ४) थी गुष्य, या मुत्रथी ही (२ - स ) गूहेतू ( 3 - प ) गूहनु (४ - ६ ) अगृहत् ★ अनुवृति: ऊद् दुषेो णौ ४/२/४० વિશેષ 0 गोहः ह ? (प) जुगुहुः ही गुहू ना स्वरने गुष्य थयो नयी 0 स्वरे प्रेम ह ? ( ८-६) गोढा गुहु + ताछे. शेषवृति :- ( ५-अ ) विम्येश्यो ( 1 ) सिच् वाणु (2) सकू वाजु - घुमौदित् ४४/३८ थी इट - અભિનવ થથુપ્રક્રિયા १ नृत्यर्थ :- दुहू, दि लिहू, गुहू ने सांगेला सक् प्रत्ययां दन्त्य वर्गीय व राणा आत्मने पहना अत्यय लागताविषथाय है (ढस्तइढे / ३ / ४२ थी दोष थतां पू. 'नो उ हार हीघ) अगूढ गुहू+त् = गुहू+सक्+त् (त् हन्त्य हे तेथी या सूत्रयी सक् झोप) गुहु +त् ( हा घुट पदान्ते, अधश्चतुर्थात्, त वर्गश्ववर्ग-त्रयुपी ) गुद्ध + इ = गृढ अ + गूढ - तेथे यु. (वि) अक्षत (लु सूत्र : १८७ परस्मैषी ३५) विशेष :- 0 हन्त्य मधु ? अधुक्षामहं - महन्त्य नथी. सक् न सोपाय 0 दन्त्य प्रत्ययो :- तू, यासू, ध्वम् (ऌ वर्ण - त वर्ग सा दन्त्या ) मने व (वो दन्त्योष्ठय) मे न्यायथी 0 धातु :- दुहू ( दुही कू क्षरणे) होदधुं ( २ ) माहि1127, दिहू दिहीं उप लेपे) क्षेप हरवे (२) महाहि 1128, लिहू लिहीं आस्वादने ) यांटं ( २ ) 1129 कू શેષવૃત્તિ अगृहिषाताम् (५-अ) श्री ५.द्वि. व विहस्ये सक् भाटे सूत्र : ११ [८४१] Page #96 -------------------------------------------------------------------------- ________________ ખ્વાય. ઉભયપનિઃ (१८१) स्वरेऽतः ४/३/७५ ★ सुत्रपृथ० :- स्वरे अतः - ★ वृत्ति :- सकोऽस्थ स्वरादौ प्रत्यये लुक् स्यात् । अनुक्षाताम् । - अगृहीत / अक्षन्त । अगूहिष्ठा: अगूढाः / अधुक्षथाः । अगूहिष्वहि / अगुह्वहि / अनुक्षावहि ५ | जुगृहे | ६| गृहपष्ट घुक्षीष्ट ॥७॥ भजीं सेवायाम् । भजति |४| अभाक्षीत् । ५ । बभाज | ६| भज्यात् ॥७॥ भक्ता |८| भक्ष्यति |९| अभक्ष्यत् | १०| भजते ४ | अभक्त ५ भेजे, भेजाते ६ । भक्षीष्ट । ७ । राजगू दृभ्राजि दीप्तौ राजति |४| ऋदीच्छ वीत्यादिनाङि । अराजत् पक्षे सिचि अराजीत् । अराजताम् । अराजिष्टाम् || रराज वृत्यर्थ :- सकूना अनो खरा प्रत्यय ५२ छतां सोप थाय छे. अधुक्षाताम् ( ५-अ ) श्री पु दि.व गुहु + आताम् = अ + गुहू+सक् + आताम् = (आ सूत्रयी) अगुह्+म्+आताम्=अधुक्षाताम् सूत्र : १८५५ विशेष :- 0 स्पष्ट छे :- (५-अ ) (सिच् ) ★ शेषवृत्ति (स) अधुक्षन्त सिच्-अगृहिष्ठाः (२) सिच् सोप-अगूहाः ( 3 ) अगूहिषत | श्री. पु .व थासू प्रत्यय ( 1 ) अक्षयाः - अहं / अवि (६-प) जुगुहे - सकू रीते ५.५. वि. मां अगृहिण्वहि | आशी हि यारे णना मे मे परस्मै. मुल्य लगवा. ३५ - 0 भज् (भजी सेवायाम् ) सेवा १२वी, लन (१) माहि उभय - 895 (१-व) भजति - ते लने छे-अद्यतनी वगेरे हशे अणना રૂપે! ક્રમાંક ૬ થી ૧૦ વૃત્તિમાં દર્શાવ્યા મુજબ સમજવા. એજ રીતે આ મનેપદમાં સીધાજ પ્રત્યયા લાગી રૂપ तैयार थशे भजू+सीष्ट मां जूना थइ थप्ने क् भक्+सीष्ट थतां भक्षीष्ट थयुं 0 राजू (राजग्-दीप्तौ) प्रकाशवु - शोभवु ( भ्राजि दीप्तौ भ्राजू - ( १ ) स्वाहि- उलय - 893 - 894 राजति - ते हाये थे. (५-अ ) वि४८ - १ सिच् पक्षे (२) अड्·- अराजीत्/अराजत् अराजिष्टाम् प अराजताम् [८४२] ८ (१८२) जृ भ्रम वम-त्रस- फग-स्यम-स्वन-राजभ्राज - भ्रास ग्लासो वा ४/१/२६ ★ वृत्ति: एपामेकादशानां स्वरम्यावित्परोक्षा सेटूथोरेर्वा स्यात् न च द्विः रेजतुः / रराजतुः, रेजुः, / राजुः । रेजिथ / रराजिथ | ६ | राज्यात् ७ राजिता ८ । राजिष्यति ८ । अराजिष्यत् १०। राजते |४| अराजिष्ट १५ रेजे / रराजे, रेजाते / रराजाते, रेजिरे / रराजिरे । ६ । राजिपीष्ट |७| एवं भ्रजिरपि 5 वृत्यर्थ :- जु-भ्रम् - वम् -त्रस् - फण् - स्थम् स्वन्- राजू भ्राजू भ्रासु तथा भ्लास् धातुमोना પ્રત્યયા नए व्यक्ति परीक्षाना तथा से व् લાગતા વિકલ્પે થાય છે. - પછી દિલ થશે નહીં. प्रेम - रेजतुः पक्षे रराजतुः राज्+अतुस् - भेरीते - रेजुः ५क्षे राजुः ★ अनुवृति :- (1) अवित् परोक्षा सेटू थो४/१/२३ (२) अनादेश ४/१/२४ थी मध्येऽतः ( 3 ) ज्ञप्यापाज्ञीपीप० श्री न च द्विः विशेष :- 0 उधाहरण : (31) जेरु: क्षे जज:, (भ्रम् ) - भ्रमुः पक्षे बभ्रमुः, ( बम् ) वेमुः पक्षे ववमुः दगेरे शेषवृत्ति :- आशीः वगेरे क्षणमा भ७ ॥ • सीधा प्रत्ययो सागशे इट् आगम स्ताद्य शितोऽ त्राणादे थी ६. 0 आत्मने, यो वृत्ति सुन थशे. परोक्षाभां विदये थे - मे ३५ थशे. 0 भाजून ३५ राजू ना ३ दा थशे. [ ८४३] ( १८3) अकटू विनाश्व रजेः ४ / २ / ५० ★ सुत्रपृथ० :- अक्टू धिनेोः च रक्षोः ★ वृत्ति :- रखे रकटि धिनणि शवि चोपान्त्यनो लुकू स्यात् । रजति |४| अराङ्-क्षीत्, अराइ•क्ताम अराडू-क्षुः |५| ररञ्ज, ररञ्जतुः | ६| रज्यात् । ७] रङ् क्ता |८| रक्ष्यते |९| अरड्रक्ष्यत् | १० | रजते |४| अरक्त, अरक्षाताम अरक्षत् |५| रञ्ज |६| रडू-क्षीष्ट |७| रक्ता रक्ष्यते | ९| अरक्ष्यत ॥ १०॥ क वृत्त्यर्थ :- अक्टू - घिनण् - शब् प्रत्यय લાગે ત્યારે રત્ન ધાતુના ઉપાન્ય જૂના લેપ થાય છે. Page #97 -------------------------------------------------------------------------- ________________ ૮૨ અભિનવ હજુપ્રક્રિયા (1-4) રતિ – તે રંગે છે. રન્ન + શત્ + ત = 1 શેષવૃતિ :- (પ-૫) માલીત – ૧ + 1 રન્ + અ + તિ = = + + + ન્ + { + ત = + * અનુવૃતિ :- (૧) ન: ગ્રાની ૪૨ ૪પ થી 7ઃ | + + 7 - એજ રીતે પ્રાર્લ્સ? (૨) મદન...૪/૪૪ થી ૯૦ (૬–૧) રર – ૨ + વિશેષ :- 0 s (રીચા) મ9 (1) | (૭–ા) – – 9 + ચાત્ (નૈ ઘાના ગ્વા ઉભય 896 ૪)૨/૪૫ થી (૫) એ-જ-રીતે ઉદાહરણ : ૮ થી ૧૦ તથા પરીક્ષા અનુક્રમે – વૃત્તિ મુજબ સમજવા. રસ + અ = ૨૪ + શ = : બેબી (7 વત્ ૨ . .. ૫૧૬૫ થી મા) [૮૪૪] વાદિ - ધાતુ (૧) પરસ્મપદી – ૧ – ૫૮૫ ! (૪) રુતાદિ ગણુ ૯૩૭ – ૯૫૯ (૨) આત્મપદી - પ૮૬ – ૮૨૨ | (૫) જલાદિ ગણ – (૬) યાદિ (૩) ઉખ્યપદી – - ૯૯૧ - ૯૯૯ (૭) ઘટાદિ – ૧૦૦૦ - ૧૦૫૮ ગણ અનુબંધ વિનાને ૧ – ગણ સમાપ્ત 0 યુત વગેરે પટાગણની વિશેષતા માટે પરિશિષ્ટ ખાસ જોવું. પૂ. મહોપાધ્યાય વિનયવિજયજી ગણિવરે રચેલ હેમ લધુપ્રક્રિયાના શ્વાદિ – ધાતુ પ્રકરણનો. તપાબથિ જૈનાચાર્ય આગમો ધારક શ્રી પૂ આનંદસાગરસૂરીશ્વરજીના સમુદાયના - સરલવમાવી. પૂ પન્યાસ શ્રી સુશીલસાગરજી મ. સા. શિષ્યરન જ્ઞાનપિપાસુ મુનિરાજ શ્રી પૂ. સુધર્મસાગરજીના શિષ્ય મુનિ દીપરત્નસાગરે . comWed, કરેલ - અનુવાદ તથા સસંદભ વિવરણ સમાત, પૂ. તપસ્વી પંન્યાસ ગુરુદેવ શ્રી સુશીલસાગરજી મ. સા. TET કરો ન બને , ET | TET SEE THEE FEE = - રાક કામ - : : Page #98 -------------------------------------------------------------------------- ________________ અદાય: પરૌપદિન: **************************** ***** SG]S]N]]:B]G]S|E]S]N છે અદાદયઃ પરમૅપહેજઃ ૪૪૪૪૪ ૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪ THS|EG]G]S|||||||5|E]G]S|G]S||=||GESSESSIS||BES||| gો ગણ : ૧ પ્રાય: ના નિરૂપણ બાદ કમશ: અાય વગેરેનું નિરૂપણ પ્રક્રિયાકારે છે કરેલ છે. - આ બીજા ગણમાં નંધપાત્ર તફાવત એ છે કે સિદ્ધહેમ વ્યાકરણમાં ગષ્ટ ૨ – ગણ ૩ અાદ્ધિ - દારિ સાથે આપેલ છે, પણ વ્યવહારમાં તે અલગ-અલગ T સમજાવાય છે. વળી ગાણ : ૨ – કરિ ને સીધાં પ્રત્યય લાગે છે. જ્યારે ગણ: ૩ g] હરિ માં દ્વિરુક્તિ થાય છે. તેથી પ્રક્રિયાકારે બને ગણો અલગ પાડેલ છે. [ અસાત્રિ ગણ - પરમૈપદી ધાતુ – કમ – 1059 – 1103, આરબને પદી ધાતુ ક્રમ 1104 - 112, ઉભયપદી ધાતુ કમ – 1123 – 1129. R. અા ધાતુને અનુબંધ છે. અને શિવ કાળમાં પણ કેઇ (વિકરણ) પ્રત્યય ન લાગે. T]G]S||]S]] ]]S]G]S]N]G]S|E]S]G]S||GGSET|| 0 ટુ - (સવંદમસ) ખાવું - (૨) અદાદિ – પરમે - 1059 (૧-૨) - અત્ +તિ – (ધારે પ્રથ) – + તિ (૨-ન્સ) ઘાન - બદ્ + યાત્ – (૩૬) ક – વત્ +તુ (૧) દુ : ૪ર ૮૩ અન્, શ્વ અને એ પાંચ ધાતુઓને ઢિ અને સિ * સૂત્રપૃથળ :- દુ – ધુરા છે: વિ: પ્રત્યયની પૂર્વે ૩ર (આગમ) થાય છે. (વરાટે 11 * વૃતિ :- દે ઈન્સાન ઘર જિ: 1 ૪૪ ૩૧થી વૃદ્ધિ)-માયત્ (ઘ ત્રી પુ. એ વ) અરિ अधि/ अत्तात ३। (7) = મદ્ + એ + = માન્ + અત્ – તે જમે. ક નૃત્યર્થ :- ૮ ધાતુ તથા અને ૪ હાય(૪. બા, મુ. એ. વ.) ગાઢ: = અ + ૩ + 7 એવા ધાતુઓને લાગેલ હિ પ્રત્યયને ધિ થાય છે. TCS T(0 વિ અને સિ પૂવે' મટુ આગમ થયે) અધિ - તું ખા + = + – (૫ – બી. પુ | અનુવૃતિ :- (૧) પાન ૪૪૮૮ એ. વ ) ( વિકલ્પ- તતડું- પ્રત્યય (પ્રારંfi: અર્થમાં) [ (૨) ફિ : 1|૪|૮૯ + તોંતર્ = મૃત્ + ત = ચત) કવિશેષ :- 0 કિ. કેમ કહ્યું ? - ક વિશેષ :- 0 દ ધુ કેમ કહ્યું ? ત્તિ - મદ્ + fસવું – તે ખય છે. રીffહ - અન્ત ધરુ કે દુ નથી માટે ft ને ધ ન થાય. [ 0 સિદ્ધહેમ વ્યા, માં “ફિr: મારિ.” એમ લખ્યું છે 0 દિ ને લઇ કેમ કહ્યું ? તેથી શિતળના અને સિના ઉલ્લેખથી માત્ર અત્તત્વ- તારહુ પ્રત્યય છે ટ્રિ નથી, હ્ય ભૂતકાળ જ સમજવો. 0 ધાતુ :- દુ ( ઢાના) દાન દેવું-ભાણ કરવું | 0 * રિ ના સહય" થી પણ ઘસ્તન ભૂતને સમજો, (૩) હક્ક - પર 1130 વર્તમાના સિ નહીં', [૮૫] 0 7 – – ધાતુ – સૂત્ર ૧૭ માં જુઓ. (૨) શ્વાર્ ૪૦ - શેષવૃત્તિ :- હ્યસ્તનીના – ના રૂપે છે. * સુત્રપૃથn :- અઢ: –મંત્ સાયન, મત્તામ, પ્રારની માયા, મામ્, ઉત્ત: | જ વૃતિ :- અત્ત કaat < દાદિ | પ્રમ, ઢ, પાર્મ | स्वरादेस्तास्विति वृद्धौ । आदत , आदः [૮૪૬] માતા, માઢ, પ્રારમ્, મત્ત: ઉમામ | આ જ વજ્યર્થ - મદ્ ધાતુ તથા ઇન્ @[, * વિસા યાત્..બહવૃત્તિ ભા. ૧, પૃ. ૩૨ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ Page #99 -------------------------------------------------------------------------- ________________ ८४ (3) घरऌसनद्यतनी घञचलि ४/४/१७ ★ सुत्र पृथ० :- घसू लसन्-अद्यतनी घञ्-अच् अि ★ वृत्ति :- एषु पञ्चसु परेष्वदेव स्लः स्यात् । लदिद् - द्युतादि पुष्यादेरित्यङ । अघसत् अघसताम् अघसन् । फ वृत्यर्थ :- सन् प्रत्यय, अद्यतनीना अत्ययो अल् प्रत्ययो साग्या होय त्यारे अद् घञ् अच् - ने पहले घस्लृ ( घस् ) थायछे (लदित् द्युतादि ३/४/१४ थी अङ्ग प्रत्यय) ( ५-अ) अघसत् = अद् + त् = ( या सुत्रधी घस् + तू = अ + घस् + अ + त् એજ રીતે अघाने अघन् ★ अनुवृत्ति :- यपि च अद ४/४/६ थी अदः विशेष :- 0 ऌ मध અદ્યતનીમાં અર્ પ્રકારના પ્રત્યયેાના ગ્રહણને માટે છે. 0 ७६।, प्रघसः = प्र + अ + अल् (भूयदोऽल् 4 / 3 / 23 ) = प्र + घस् + अ [८४७] (४) परीक्षाया नवा ४/४/१८ ★ वृत्ति :- अदे: परोक्षायां वस्तु आदेशो वा स्यात् । घास । द्विश्वे गमहनेत्यकारलेापे, अघोषे प्रथमोऽ शिट इति घस्य कत्वे, घस्वस इति षत्वे । जक्षतु: जक्षु: : ऋव्येऽद् इट् । जघसिथ, जक्षथुः जक्ष । जघास / जघस, जचिव, जक्षिम । पक्षे... 5 નૃત્ય :- પરાક્ષાના પ્રચેમાં अद् મા घर (घ) विम्ये थायछे ले घस् महेश थायतो :0 श्री. मे व जघास अद् + व् = ( 0 सूत्री) घस् + एव् = गघम् + णव् जघम् + णव् = जघाम् + अ 0 त्री पु. द्विव. जक्षतुः = अद् + अतुस् = घम् + अतुस् = जघस् + अतुस = ( गम हन जन... लुकू ४/२/४४ था उपान्य अ सोप) = जघुसु (अघोषे प्रथमो थी घ् । कू. 20: 2/3/31 201 ना) जत्र् + अस् = जक्षतुः स् એ જ-રી-તે વૃત્તિ મુજબ રૂપે જાણવા. અનુવૃત્તિ :- (1) घस्लृ सनयतनी घञ चलि ४/४/१७ । घस्लृ (२) यपि चाभै जग्धः ४ / ४ / १६६ अद: विशेष :- 0 कृतिमां विघस् महेश - કર્મ - તે ન થાય તે। - જીએ સૂત્ર ૫ [८४८] ( 4 ) अस्यादेश: परोक्षायाम् ४/१/१८ ★ सुत्रपृथ० :- अस्य आदेः आः परोक्षायाम् ★ वृत्ति :- अस्यां द्वित्वे पूर्वस्यादेरतः आः स्यात् । आद, आदतुः, आदुः आदिथ |६| अद्यात् । ७ अत्ता | ८ | अत्यत्ति |८| आत्स्यत् |१०| प्साति, सातः, प्सान्ति प्सायात् |२| सातु / प्सातात् | ३| अप्सात्, अप्साताम् |४| वृत्यर्थ :- (परीक्षामा) द्वित्व येते પૂના અને આ થાય છે ('4'-ત્ર્યંજન સંબંધિ नहीं स्वतंत्र स्वर होवो लेयो) श्री. मे.व. आद तेभ्यो अद् + णव् = आद् + अ ( मा सूत्रधा अने आ ) भेरी ते - आदतुः 5 विशेष : 0 नोंष અહીં જે રૂપે આપ્યા છે તે વિકલ્પે છે. વિકલ્પ સૂત્ર (૪) જુગ્મા( १-१ ) अघास पक्ष आद 0 अस्य - ? ईयु: = इ + उस् = इइ + उ = ईयू + उस् 0 ठेवण अधुं ? અભિનવ વઘુપ્રક્રિયા पपाच = पन्च् + णव् (अ સ્વતંત્ર નથી) 0 सूत्र लुगस्यादेत्यपदे २/१/११३ नो अपवाह छे. शेषवृत्ति :- (७-आ) अद्यात् अद् + यात् ( ८-व.) अत्ता ( ५-५) अत्स्यति अद् + स्यति 0 प्सा (सांक भक्षणे ) मावु (२) महाहि - 1060 (१-व) प्साति ते जाय छे - ( २- स ) प्सायातू... . वगेरे [८४८] (६) वा द्विषातोऽनः पुस् ४/२/८१ - अद् + ता - ★ सुत्रपृथ :- वा द्विषू आतः अनः पुस् ★ वृत्ति :- द्विष आदन्ताच्च परस्य शितोऽनः पुम् वा स्यात् / अप्सुः असान् |४| अप्सासीत्, अप्सासिष्टाम्, अप्सा सिषुः पप्सौ, पप्सतुः: पप्सुः ६ सायात् / सेयात् ७ प्साता | ८| प्सास्यति | ९ | अप्सास्यत् । १० । एवं भां दीप्तौ भाति ४ | अभासीत् ॥५॥ बभौ भाथ / बमिथ | ६| यांक प्रापणे । याति |४| अयासीत् ॥५॥ ययौ | ६| ष्णांकू शौचे । स्नाति |४| अस्नासीत् |५| सरनौ | ६ | श्रांकू पाके । श्राति |४| Page #100 -------------------------------------------------------------------------- ________________ महाध्यः परस्मैपहिनः प्रांक अश्रासीत् |५| श्री | ६ | द्रां कुत्सितगतौ । द्राति । नियोगे निद्राति । ४ न्यद्रासीत् | ५ | निदो | ६ | पूरणे । प्राति |४| अप्रासीत् । ५ । पप्रौ । ६ । प्रेयात् / प्रायत् ७। प्राता |८| प्रास्यति ९ । अप्रास्यत् | १० | वांकू गतिबन्धनयो: । ख्यांकू प्रकथने । प्रांक रक्षणे । लांकू आदाने | iकू दाने इत्यादया भातिवत् । मांक दाने दांवक लवने एतावपि तथैव । किन्त्वाशिषि गावस्थेत मेयात् दायात् । इणूक गतौ । एनि अविच्छितो ङित्वाद् गुणाभावे इतः । | फ वृत्यर्थ :- द्विप् धातु ने आहारात धातुने लागेझा शिक्षणना अन् नो पुस् (उम्) विटये थाय ४. प्रेम प्सा+अन् (सूत्रा वि उस् ) (४ (६) अ+प्सा+उस् (इडेतू पुसि चातो लुक ४/३/७४ था आसोप अप्सुः विये अप्सान्तेया माधु - 0 पार पुस्पौ ४ / 3/3 मे મૈં વિશેષ સૂત્રના સદ”માં વિશેષણ માટે 0 धातु :- द्विषू (दिपकृ अप्रीती) व्यप्रीति थी. (२) महाहि उभय 1126 ★ शेषवृत्ति तेभ्यो. ( १ - प ) पसौ - प्सा + णवू = पप्सा + औ ( ७. आ) संयोगादेर्वाशिष्ये ४ / ३ / ७५ ए = "सायातू / सेयात् अन्य ३ ( मुम थशे. 0 भा (भां दीप्ती) हीयवु (२) हाहि परस्में 1061 भाति = ते हाये छे. आशीः भां भायात् आ नो ए 0 मा (मांक माने) भाष- 1073 - (१-व) माति - ते भाये छे (गापास्थादाहाकः ४ / ३ / ८६ था आशीः मां ए) (७-आ) मेयात् थशे. (२) परस्मै. 1075 एति द्विद्वत् थशे भाटे इतः भां આ બધા ધાતુએ અનુસ્વાર અનુબ ધવાળા છે તેથી :- (५-अ ) अप्साक्षीत् = सा + तू = अद्यतनीभां इट् थशे अने पूर्वे सू उमेश श्रस्तनी अनिट् थशे. मात्र - यमिनमिरम्यातः ४/४ / ८६ था વગેરેમાં ટૂ લાગશે નહીં. विल्ये आन १० ) वृत्ति न थाय. 0 या (यांकू प्रापणे ) ४ (२) महाहि परस्मै 162 यति - ते लय (या ना ३५ भावान थशे ) 0 स्ना ( ष्णांकू - शौचे) नावु (२) महाहि 1064 स्नात તે નહાય છે. - ૮૫ 0 द्रा 1065 श्राति ते हे श्राना श्यो प्सा वा थशे. द्रक - कुत्सित गतौ) लागी g - अंध (२) महाहि परस्मै - 1066 द्राति-ते उधे -नि+द्रा= निद्राति सवा ३ थरी मात्र नयां अ आगम थाय छे त्यां नि + अ =न्य थशे. 0 उबर :- अद्विपुः पक्षे अन् द्विष् + अन् गुगुन थाप તેએએ કોષ કર્યા. 0 श्रू મૂ न स ( षः सोऽष्टयै...२/७/७८) ગ્ ને (* स्वभावयतां णत्व पशु भ.व ) - स्नाना श्यो सा नेवा थशे. श्रा ( श्रां पाके) पहुंच (२) महाहि ५२२ * निमित्ताभाभावे न ैमित्तिकस्याप्यभावः न्याये 0 प्रा ( प्रांक पूरणे ) 1072 ५२५ प्राति () ख्या (ख्यांक प्रकथने ) ४. 1071 ख्याति 0 रा ( शंकु दानं ) - हेषु - 1069 0 दा (बू लवने ) - बलवु - 1070 0 वा ( वांकु - गति बन्धनयो: - गति हरसी - 1063 ला ( लांकू - आदाने ) सेवु - 1068 - छेटा न्यारे इथे भा वा थशे. 0 - 0 इ ( इंणक् गतौ ) ० ते लय छे. इतः नधि :- अवित् शित् - [240] (७) णिरवति व्यौं ४/३/१५ * सूत्रपृथ० :- हु- इणोः अपू-व्-इति व् यौ ★ वृत्ति :- हारिणश्च नामिन: स्वरादावपित्यविति यथा सख्यौ स्याताम् । यन्ति । एपि, इथः, इथ । एमि इव: इमः | १ | इयात्, इयाताम् इयुः |२| एतु / इयात् इताम् यन्तु । इहि । इतात् इतम् इत । अयानि, अयाव, अयाम | ३| फ वृत्त्यर्थ: हु धातुना भने इ (ग-२ ( हण् धातुना नाभि र अपितू, अवित् સ્વરાદિ अत्यय बागे त्यारे अनुमे (उने!) त्र अने (इनो) य् थाय छे (1-व) यन्ति इ + अन्ति = यू + अन्ति अन्ति स्वराहि-यवित् छे.) (या सूत्रा ना यू हेम विशेष :- 0 સૂત્ર માત્ર શિક્ષ્ કાળમાં જ सिद्धहेम व्या भुना લાગે. Page #101 -------------------------------------------------------------------------- ________________ અભિનવ લાલુપ્રક્રિયા 0 આ સૂત્રના અપવાદભૂત સ્થિતિ સુત્ર છે અને | મ મ તે 27 - તેઓ ગયા નહીં માટુ હોવાથી રૂ પર સૂત્ર પણ છે. તેથી મન પ્રત્યય પર છતાં આ સૂત્રથી ની વૃદ્ધિ ન થઈ પણ ળિો . વ્ય ૪ ૩/૧૫ થી ૧ થયે વન થતાં – ચિત્તે થી વૃદ્ધિ થઈ 0 રુ નું ઘર થાય–ધાતુના અને લેપ થાય ત્યારે 0 સ્વાદિ કેમ કહ્યું ? સ્વરાદિનો જ અભાવ હોઈ વૃદ્ધિ ન થાય તે માટે આ હૃત: = + તસ્ - વ્યંજનાદિ છે. સૂત્ર અલગ બનાવ્યું. 0 પ્રવિત કેમ કહ્યું ? 0 સૂત્ર સંબંધ વિજ્ઞાનથી પૂવે' વૃદ્ધિ કરી પછી જ માન - + સાનિય્ – વિત્ પ્રત્યય છે. અન્ય કાર્યો કરવા. 0 એપિત કેમ કહ્યું ? શેકવૃત - વિતિ યા મૂ : ટુ ૪/૩/૬ થી સુદ = $ + ડુમ્ - પરક્ષા ત્રી. પુ. બ. વ. અહીં દૂ રૂ| સિવુ લેપ, પણ ન થાય – તે સ્થિતિમાં જીએસૂત્ર ૯ છે માટે આ સૂત્ર ન લાગે. 0 ધાતુ :- દુ (દુ યાનાના ) નિ દેવું , જમવું (૩) હે દિ – પરી – 1130 (૯) રૂળિr: ૪૪/૨૩ # શિપતિ :- ૧- ૨, ૨-, ૩ - પં-ના રૂપ | સૂત્રથ :- ળુ -- ૩ઃ IT: વૃત્તિમાં જણાવ્યા મુજબ સમજવા. * વૃત્તિ :- પિચતો વિ TH: 4 1 T[ ITIતા , ૨૨]: L[૮૫] .द्वित्वे मिती यस वृद्धावायादेशे । (૮) અચતે થેંદ્ધિ ૪ો ૩૦ વૃત્વથ :-- રૂ| ૨૬ ધાતુને અદ્ય ની ના * સુત્રપૃથ0 :- તિ મત્તેઃ વૃદ્ધિ: વિષયમાં 1 થાય છે. પ્રાત - રૂ[ () + ઢિ () * વૃતિ – રિતે રમ્ય અસ્ત-વાં વૃદ્ધિઃ | =(આ સુત્ર થી ના આદેશ) Iq4+Tu+7=તે ગયે સ્થાન | ગમાડાં વર વાઈરાવવાઘેાડમ ! હેતુ , તામ, એજ રીતે ૩૧Tiામ (ત્રી. પુ. એ વ.) મr:=+ગન= + પુસ્ (રુદેપુસિવાત ) + સન્ = ] पितिदेति सिज् लोपे । * અનુવૃતિ :- અગ્રતવાં... ૪૪૨ ક વૃર્થ - ળ , અને અન્ ધાતુના | કવિશેષ:-0 ઉપરોક્ત ઉદાહરણમાં 'સિને આદિ સ્વરના હ્યસ્તની ના પ્રત્યયે લાગતા વૃદ્ધિ થાય છે. લેપ વિરતિ ટન મૂ એ સૂત્રથી થયો છે. HTg. () ને સંબધ ન હોયતે (ા વા ૪ ૩/૧૬ થી વિકલ્પ ટુ ને ૨ અને કાજે ૪૨ ૯૦ થી | * પવૃતિ :- દ્વિત્વ થયે તે દ્વિતીયની વૃધ્ધિ થતાં લેપ) જવું અને ાર ના લેપ ના અપવાદ રૂપે | પ્રાગૂ આદેશ થતાં – જુઓ સુત્ર : ૧• માં આ સત્ર છે. [૮૫૩] (૪ ૨) હેતુ – સ્ + ફિલૂ = (આ સત્રથી વૃદ્ધિ) | (૧૦) પૂર્વચા રે રિવ ૪/૧/૩૭ છે - a - તે ગયે. – (૪-6 .પુ. .) પ્રાર્થના સ્વ પ્રથo :- પુર્વથ અ વેરે ટુ-૩ = $ + ન = 9 + 7 = (wટીતાડવૂ ૧, ૨, ૩. | * વૃતિ :- પ્રિ સતિ વ: પૂસ્ત સ્વન્વિને વિવસામ્ + અ = બાવન - એ - જ - રી - તે | * | ચાર રે રૂકુલ ચાતામાં રૂાય :, તમ વગેરે થશે. ક વૃન્યર્થ :- કિવ થયે તે તે પૂર્વને * અનુવૃતિ :- (પ) ધારારિ હસ્તાં માદા ! જે રૂ કે ૩ પછી અર્વ (ત્ર નહીં તેવો બીજો કોઈ ૪૪૨૯ સ્વર આવ્યું હોય તે અનુક્રમે રૂ , ૩૬ થાય છે. જેમકે ક વિશેષ :- 0 ઉદાહરણ :- મદન રાધિ પરીક્ષા ની પુ એ વ) ટ્રાય - { + છ = કુરુ + + દૃઢ (૩) + ન = પ્રધિ + 1 + ન = ! વુિં = 1 + 4 = રજૂ + + 4 = સુરાજ – (પૂર્વના રુ ને રુ થયે) + અન્ન = બામ્ + અન 0 અમારા કેમ કહ્યું ? ક વિશેષ :- 0 અસ્વ કેમ કહ્યું ? Page #102 -------------------------------------------------------------------------- ________________ महाध्यः परस्मैपहिन : 11 ईषतुः તે બે જણે ખયું + अत्स् = ईपतुः - इ .0 स्वरे - म इयाज यज + ? णव् = ययज् + णबू (स्मृत् थता ) इयाजू + अ इयज् + णव् = 0 उधदर :- खोष् = उष् + णव् = उउष् + णव्= उओष् + अ = (या सूत्रा व् + औस्) + अ = उवोष् - इष् + अतुम् = इइष् उदियात् = उद् + इण् + क्यात् = (दीर्घ विडू.... इ छे. ४/३/१०८ था ई हाथ ) उद् + ई + यात् = (आशिषीण था ख) उद् + इ + यात् ★ अनुवृत्ति :- (1) उपसर्गात् ह्रस्वः ४/३/१०६ (२) क्ङिति वि... ४ / ३ /२०५ ૐ વિશેષ :- 0 ( नांध ) दीर्घ श्च्यिड्. ૪૩/૧૦૮ થી દીધ* થયા પછીજ આ સૂત્ર લાગે છે. અન્યથા રૂર્ ધાતું હવ છે. 0 ई नो ह्रस्वमथुं ? : ★ वृत्ति :- अस्य स्वरादौ प्रत्यये इय् स्यात् । दीर्घे | आ+ईयात् = एयात् ही ए यशे भाटे दुख ई न थाय ईयतुः ईयुः । શેષવૃત્તિ इंकू स्मरणे (इ) या ४२ (२) हाहि - ५२स् - 1074 अघि पूर्व (१-व) अधि + इ+ति = अधि + ए + ति = अभ्येति मे न री ते अधीतः वेटि द्वितीयम्य गुणेऽयादेशे इयादेशे च इयविथ / इयेथ ईयथुः ई । इयाय / इक्व, ईथिव, ईयिम | ६ | दीर्घति दीर्घ । ईयात्, ईयास्ताम, ईयासुः | ७| एता |८| एष्यति | ९| ऐष्यत ॥१०॥ [249] (13) इकेा वा ४/३/१६ ા નૃત્ય :– આદિમાં સ્વરવાળા પ્રત્યય લાગ્યા होय त्यारे ( इण् धातुना ) इन इय् थाय हीध :इ+अतुस्=इइ+अतुम्= इइय् + अनुस्= ईयतुः मेन्रीते ईयुः અનુવૃત્તિ :- ( धाता :) इयुव स्वरे प्रत्यये २/१/५० [ ८५४ ] (११) इण: २/१/५१ विशेष :- 0 योऽनेकस्वरस्य २/२/५६ સૂત્રથી થતાં યનું આ અપવાદ સૂત્ર છે शेषवृत्ति :- सृजिह शि... थव् ४/४ /७८ था थव् वि इट् तेथी मे ३५ यशे इयथि पक्षे इयेथ - इ+थव्–इइ+थ इए+इ+थ=इयय् +इ+थ पक्षे इय् + ए +थ એજ રીતે પરીક્ષા ખી. પુ. .િ વ, વગેરે વૃત્તિ મુજબ समनवा - ( ७-आ) ईयात् इ + क्यात् = ( दीघ' श्च्विङ्... ४/३/१०८ थाइ हीध) (८- श्र.) इनो गुष्य ए-सूत्र ७६। ११ - इण् धातु - [244] (१२) आशिपी : ४३/१०७ ★ सुत्र पृथ० :- आशिपि ई - इगः ★ वृत्ति :- उपसर्गात्तरस्येण ईतः क्ङिति यादावाशिषि ह्रस्वः स्यात् । उदियात् । इक् स्मरणे । अधिपूर्व एवायम् । अध्येति, अधितः । નૃત્યથ :- उपसर्गय ५२ ( पछी) रहेना इण् धातूने कित् ङित् मेवा या आशी ना प्रत्यय साग्या होय त्यारे (हाई ) ई न ह्रस्व इ थाय छे. ८७ - ★ सुत्रपृथ० :- इकः वा वृत्ति :- इक स्वरादावविति शिति य्वा स्यात् । अधियन्ति, अधीयन्ति शेषमिणूवन् । आशिषि ह्रस्वाभावो विशेषः । अधीयात्, अधीयास्ताम् १० वींकू प्रजनकान्त्य सन रवादनेषु । वेति वीतः वियन्ति |१| वीयात् | २ | देतु । वीतात् । वीहि । ३ । अवेत्, अवीताम् अवियन् |४| अवैषीत्, अवैष्टाम् ५। विवाय, वित्र्यतुः ६ । वीयात् ७| बेता । वेष्यति ९ । अवेष्यतू १० । षुक् प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । वृत्यर्थ :- महिमां स्ववाणा अवित्शित् प्रत्ययो भागया होय त्यारे इकू धातुनाइन यू थाय छे. (1-व) श्री.पु 4.4 अधि + इ +अन्ति ले यथाय तो अधि+य्+अन्ति=अधियन्ति पक्षे अधि + इ +अन्ति = अधि+ इयू+अन्ति (धातेरिव २ / २ / ५० था इयू) अधीयन्ति ☀ uggla :- (1) feftafa 61 8/3/14/1 अविति भने य (२) द्वयुक्तेा० ४ / ३ / १४ । शिति विशेष :- 0 स्पष्ट ★ शेषवृत्ति :- शेषम् भानुं इग् सुगम समन्वु ( ૨-સપ્તમીથી ૧૦ –ક્રિયાત્તિપત્તિ સુધીના) સુ પ્રમા Page #103 -------------------------------------------------------------------------- ________________ । ८८ અભિનવ ઘણુપ્રક્રિયા ३५॥ इण नेपाल समावा भात्र आर्श: विमतिमा (१५) ग सुस्तोः परम्मै ४/४/८५ -- आशीषीण: ४/3/1०७ सूत्रन लागता २९ना भाव प्रति :- एभ्यः परस्मैपदे सिच आदेरिट म्यात् । થશે એટલે કે ઉપગ વગરના રુ જેવાજ રૂપ | सु इति सुमात्र ग्रहगम । असावीत . असाविष्टाम् । सुनतेरेव ) शे. अधीयात ग्रहणमिति पक्षे । असौपीन, असौष्टाम् ।। 0 वी (वीक-प्रजनकान्त्यसनरवादनेषु) मा५३1, . पाव ६। स्यात् ।। सोता सेप्यति ।। छ। ४२वा, यु. (२) मा ५:२-1076 | असेष्यत् ।१०। तुंक हिसाबृत्ति पूरणेषु । - દશે કાળના રૂપ વૃત્તિમાં આપ્યા મુજબ સમજવા म त्य र्थ:- धृग - सु-स्तु धातुमान इ . एति वा छे |पभोपही सिच अत्रय साग। मामिाइट भेरायचे, 0 सु (घुक प्रसवैश्वर्ययोः) प्रसोय (२) हा | सु (पक - 1078-1-२ ५२) नुं महायशे. - ५२२ - 1078 (५- अ) सु+न अ++इस++1 = अ + सौ+ ईन् [८५७] (सिचि परस्मै ४/३/४४ व १६) असा+ई = असावीत् - प्रसव था - (१४) उत औषिति व्यञ्जनेऽद्वे ४/3/५८ 032xi सुपातु भ' पांयमा गणना। अक्षय ४२ थे. ★ सुत्रथ0 :- उत औः विति व्यञ्जन अ-ट्रे : नेमनी मते अनौपीत् ३५ यश * वृति:- अद्वयुक्तस्यादन्त धाताञ्जनादो विति * अनुवृति :- (1) सिवः अञ्च : ४/४/८४ : सिन् औः स्यात् । सौति (२) अ व...इट ४/४/८० 4 इट् . सुतः, सुवन्ति । सूयात् २। सौतु । नात् ३। असीत् ।। वृत्यर्थ:- अद्धः -विन पामेला 卐विशेष :- धातु :- ध्ग (धूगट्कम्पने એવા હરવ ૩ કારાન્ત ધાતુને આદિમાં વ્યંજનવાળા qvg - (५) २१18-1291 (६) तु -४५Q-1430 वित प्रत्यय लागता उनी औ थाय. (1-4) सौति धूत् विघुनने () रियादि-शुगर कम्पने-grj 1520 ते प्रसव रे छ. - सु+ति = सौ+ति मेन रीत (3-4) | (10) युरादि-गण - कुम्पने - 1945 सौतु - सु + तुव् 0 धुगू भाप सने सु-स्तुभा निषेवतो ते पन्ने આ સૂત્રથી પ્રાપ્તિ થd. विशेष:- 0 उ भयो ? शेषवृत्ति :- (१-५) सुषाव - सु + णव एात - ते 14 छ. - इभरा.छे माटे औ नया ५ | (७-आ) सूयात्-सु+क्यात-(दीघनिच्वयड्. था उही) 0 धातु भयुं ? ((-4) सोता = नु + ता (२) मनोति-मडी नु मां रहे। उ प्रत्ययन-यातुना नया 0 तू (तुंक हिंसाक्ति पुरण) 0 वित् म यु । मावि यथा(२) २६ - 1079 सुतः = सु + तस् - वित् प्रत्यय नया. 0 व्यसनाहि मथु? ८५८ सवानि = सु + आनिव् - २१२। छे. (१९) य-तुरुस्तबिलम् ४/३/१४ - शषति :- १ था ४ वतभानामिशित भागना | सूत्र५५० :- यङ्-तु-स्ताः बहुलम् ३५॥ वृत्ति भुगMeql. * सूयात-स-दीयवा भारत :- यलुबन्तातुरस्तुभ्यश्च परो व्यञ्जनादौ विति ध्यु सूत्र हाय ते पिया२९॥य-म शमा सुशत् | ईन् बहुल पगदिन्यात । लौति-तीति, (नृतः, तुवन्ति । १। तुयात् ।२।) तोतु । तवतु (तृतात् ।।३। अौत् । केचित्त [८५८] सर्वत्र व्यञ्जनादौं शितीतमिच्छन्ति । तुतः | तुवीतः। तुयात् . . . . . . . . . . ० ० . ० . तुवीयात् ।४। * सूयात् ५ - २ गत सारो छ. सधुटिया भने - अतोषीत् ।। तुताव ।६। तूयात् ।७. तोता ।८।। जियारत्न समुव्ययमा सूयात् छे. - राम तोष्यति । अतोष्यत् ।१०। टुक्षु रु कुक् शब्दे । सुयात छ. - योग्य बागेछ. | टुकार इत् /रौति/रवीती ।४। अरावीत् ।५। क्षुकु सौतिवत् , Page #104 -------------------------------------------------------------------------- ________________ અદાદય: પરૌપદિન: ૮૯ જેનું ક્ષા: સેવાનું શ્રાવત | સુવું, મિત્રો માત્ર સે ધ તુ છે તેવી (૮-ધ ૨વિતા (૯-ભ) રવિણતિ રjત રૂા .જિ ભૌતિ | રુ મઝુવિમાને | 0 *કું – ના રૂપ સુ (!) મુજબ થશે સત્ર-૧૪, ક વૃર્થ:- ય લબત્તના તમામ ધાતુઓ | ૧૫ માત્ર અદ્યતન માં -- ગત વગેરે ' ને તુ, ૬ ] ધાતુથી પર વ્ય જનાદિ (આદિમ ! (૪) યુ (ગુરૂ પિપા) = મિશ્ર કરવું – 1080 જ વળા) વત્ પ્રત્યય લાગતા ચંદુન્ ર્ થા છે . (પ) (y{ ૨ નં!) તુતિ કરવી – 1081 - યુ(કયારેક થાય અને કયારેક ન થાય) (૧-૨) તત ! ! બન્નેના રૂપ ! – 1084 જેવા થશે. તવાતિ = 7+ તિ, (ત ગૌ વંતિ ૪૩૫૯ થી વઢિ) (૬) ર (-થુ ઉમેર) રડવું - 1087 - = ત + તિ વિક૯૫ + 4 + ત = (ગુણો હું ના રૂપે જુએ મૂત્ર : ૧૭- ૧૮ (1 + $ + ત = ત + + ત = સ્વાતિ એજ રીતે [૮૪ ૭] (૩-) તૈg પક્ષે તવી; (૪-હ્ય ) પ્રતૌત પક્ષે અતીત | (૧૭) માજીરા: ૪/૪/૮૮ 0 કેટલાંક સર્વત્ર વ્યંજનાદિ શિત કાળમાં ત ઇ છે તેમના મતે બધા રૂપે બે-બે થશે, જેમકે સુત:/gવીત: ! = સુત્રપૃથ? :-- ૨ વø 1 f4-31: * વૃત્તિ :- દાઢે વઢત: વર દાસનઃ ાિરે* મનુષ્યો :- ૧) તુદ: ત ૪ ૩૬૨ થી ડયાર rh| | ચારિતિ | રઢિ: ( ત) ત (૨) સત સૌ ૪ ૩ પ૯ થી વિતિ વન ( ત ૨ા) 124 | રુદ્રિતીત , (૨ઢ) | | વિશેષ - 0 * રમૂ-શિ’ટપ્રગાનુસાર તત, તિમ્, રહિત રૂા. 1 કરો - યારેક હું થાય કયારેક ન થાય, કયારેક ક વૃત્યર્થ :- વગેરે પાંચ (ક્ર , સ્વ૬ , વિકલ્પ પણ થાય. વન , શ્વE, ) ધાતુ મને આદિમાં કારાદિ સિવાયના 0 બંજનાદિ કેમ કહ્યું ? વ્યંજનાદિ શિન પ્રત્યે લાગતાં પૂવેર ફુટ થાય છે. તવાનિ = તુ + માનિસ્ (૧-૨) દ્વિતિ – ન્ + ૧ = રાહુતિ તે રેવે છે. 0 વિ7 કેમ કહ્યું ? એજ રીતે તિ:, રાgિ | રુદ્રિતા વગેરેમાં ફુટ થઈ છે. તુતઃ = 1 + , પ્રતીત = 1 + દ્રિ 0 બંજનાદિ કેમ કરું ? 0 થ* ના વિધાન છતાં વડું: લુબિનનું જે ગ્રહણ (૧-૨) ત્રી, પુ . ત. રતિ – + અન્તિ વર દિ મું' - તેનું કારણ એ કે રાત ને આભને પદ થવાથી | * ૪ ન થાય - વિનું અસ ભવ થશે. | (ધ) ત્રણે કાળના રૂપ વૃત્તિ મુજબ થશે * શેયવૃતિ :- (પ-2) મતવી વગેરે દશ રૂપે ! * અનુવૃતિ :- ગ્રેડઢ ૨ ૪૪) ૮ ૦ થી વૃત્તિ મુજબ જા,વા. પર વિશેષ :- () ઢાર પાંચ ધાતુ 1087 થી 0 ગણ : ૨ અદાદિ ધાતુઓ :- (પરૌપદી ) (૧) 1091 ધાતુ પાર્કમાં છે. ગણ-૨) અદાદિ પર. ૪શુ ફાન્ટે (હ્યુ) 1084 (૨) ર ( ર ) 1085 (૩) (૬૧ ) 1086 અવાજ ક રવું રડવું, સ્વા-સુવું, 7 કસ્ (બ) ધાર લેવો, જીવવું. - ભક્ષણ કરવું - હસવુ (ત્રણેને અર્થ એટજ) 0 2 કાર વજન કેમ કર્યું ? ૬ ના રૂપે સુ જેવા થશે. પણ પરોલમાં દ્વિવ થયા 1 - ૪ + 4 - બાદ ૬ ને ર્ થતા ગુસવું રૂપ થશે તેમજ 2 ધાતુ | 0 રિાત કેમ કર્યું ? સેટુ હેવાથી ફુ લેશે (પ-2) કાવીર (૮–ધ,) વિતા ફોન = + + ત (ગુણ) રેત + આંતે – ભવિ. ને 0 - દ્રૌં વમ ૪/૩/૬૪ થી વ્યંજનાદિ અશિત પ્રચય છે. વિત પર છતાં વિકલ્પ ત થશે. જેમકે [22] (૧-૨) રીતિ | – રૂપે તુ ધાતુ જેવા થશે - (૧૮) કરિ ૪૪૮૯ 1. ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ ૦ * 1 વસ્ત્રમ્ – બૃહત્તિ – ૧ – પૃ. ૩૦ * 2 વર્ – હેમપ્રકાશ ૨, ૬૩૮ { * - ધાતુ અનિદ્ર છે. ક્રિયાને સમુચ્ચય-૧૫૧ Page #105 -------------------------------------------------------------------------- ________________ અભિનવ વધુપ્રક્રિયા ★ सूत्रथ0 :- दिस्योः ईट् | 0 द्वित्वे भूस्वपारदुतौ....४/१/७० या पिमा उ यतi * वृति :- रुत्पञ्चकाच्छितो दित्यारादिरीट् स्यात् अरोदीत् , | स्वप्+णव् स्वास्वप्+णव्=सुस्वर+णव् = मुस्वाप - ५शे. अरादीः [८५१] अदश्चाडित्यडागमे च अरादत् , अरुदिताम, अरुदन् । (१८) स्वपेर्यड्डः च ४/५/८० अरादः, अरुदितम् , अरुदित । अरोदम् , असदिव, अरुदिम ।४। अस्प सेट्त्वादद्यतन्याम , अंगदीन पक्षे ऋदिच्छि-| *सुत्रथ०:- स्वपे: यह हु च *कृति:- स्वपेयङ हु किति च सस्वरान्तस्था रवृत्स्यात् । यत्यङि, अरुदत् , अरुदताम् । अरोदिष्टम् , रादिषुः/ अरुदनू ।५। रुराद, रुरुदतुः, रुरुदुः ।६। स्यात् ।। | | ततो द्वित्वे - मुषुपतुः, सुषुपुः । मुष्वपिथ / सुष्वप्थ ।६। रादिता ।८। रादिष्यति ।९। अरोदिष्यत् ।१०। . सुप्यात् । स्वप्ना ८। स्वप्स्यति ९। अस्वस्टत् १०। शिवपक शये स्वपिति ।। स्वप्यात् ।। स्वस्तुि ।३। अन श्वस प्राणने प्रपूर्वः । द्वित्वेऽप्यन्तेऽप्यनिते: अस्वपीत् । अस्वपत् ।४। अस्वाप्सीत् | अश्वाप्ताम् अस्वा परेस्तु वा इति पत्वे । प्राणिति ।११ प्राण्यात् ।२। प्राणितु।३। प्सु ।। द्वित्वे भूस्वपोरिति पूर्वस्योत्वे, सुम्वाप ।६। प्राणीत् , प्रापत् ।४। प्राणीत् , प्राणीष्टाम् ।। प्राण, प्रवृत्यर्थ :- रुद् कोरे पांय (रुद् , स्वप् , प्राणतुः ।६। प्राण्यात् ।। प्राणिता ।८। प्राणिष्यति ।९। अन् , प्रवम् , जस्) ने (यस्तनी) शिताना दि प्राणिपत् ।१०। श्विित ।१। श्वस्यात् ।। श्वसितु ।। भने सि लाया हायता प्रत्ययो । पूर्व' इट् थाय अश्वसीत् | अश्वसन् ।४। व्यञ्जनादेोपान्त्यस्येनि वृद्धि अरोदीत् - २४ये। (छत्रीपु. 4) रुद + | विकल्प, अश्वासीत् / अश्वसीत् ।। शश्वास/शश्वसतुः ।। = अ + रोद् + ई + त् - (गुल) (वि.८५ अदश्चाटू श्वस्यात् ।। श्वमिता ८श्वसिष्यति ।९। अश्वसिष्यत् ।१०। ४/४/५० थी अट मागम यतां - अरोदत् - अ+रुद् जस भक्षहमनयोः । जक्षिति, जक्षितः । + अ + तू ) रीत:- अरोदीः 2 त्री.पु.मे.. प्रत्यर्थ :- स्वपू घातुने यङ्क - ङ अथवा (पक्षे अरादः) कित् संज्ञ४ प्रयो साया हाय त्यारे सन्तस्य। २१२ ★ मनुति :- रुत्पश्चकातू ...शित् ४/४/८८ सहित स्वतू थाय (वन उ यायछे.) त्यारे पछी द्वित्वयाय (१-प. श्री ५.६१) (1) स्वपू+अतुम् 卐 विशेष :- 0 सिभ व्या. भु५ दिना | | (२) सुप् + अनुस् (इन्थ्य सयोगात् परोक्षा कित् वत् સાહચર્યથી સિને પણ હ્યસ્તનીને ગણેલ છે. ४/3/२१) (3) सुमुप्+अतुसू सुषुपतुः मेरा शत सुधुपुः 0 दिस्योः मधु? |★यनुति :- यजादि वश...वृत् ४/१/७२ थ वृन् अरुदिताम् - रुद् + ताम् (रुत्पञ्चकात् या इ साध्य छ Dशेषवृत्ति :- (४-५) अरुदन , असदिनम् बोरे | 卐 विशेष :- 0 यडू. ङ कोमा । हेभ ? વૃત્તિ મુજબ જાણવા. स्वपिति - स्वर + तिव् छे भार वृत् न याय. (५-अ) - सेट् धातु डावाथा इट् यश मने ऋदिच्छ्वि | * शेषत :- (८ -1 ) स्वप्ता-स्वप्+ता ... वगेरे स्तम्भू.../४/१५ था अड्. प्रत्यय ५९ यशे वि४६५ | 0 अन् (अनक प्राणने), श्वसु (श्वसकू प्राणने) ७५ (1) सिच् (२) अङ् 1089-1090 - द्वित्वेऽप्यन्ते २/3/८१ थान नो ण (५- अ) अरोदीत् , अरोदिष्टाम्, अरादपुः ५क्षे अस्दत्, | (1-व) प्राणिति - प्र + अन् + तिव् = प्राण+ई+ति अरुदताम, अरुदन् वगेरे (१-प.) रुदोद, रुरुदतुः... (ही इ-रुत्पञ्चकातू ४/४/८८ थाल्यो छ.)वगेरे भीग यारे माना ३५॥ पनि भुरा थशे (४-4) प्राणी। क्षेप्राणत-मही दिस्योरीट् ४/४/८५ था 0 स्वप् (भिष्वपक् शये) सुपु (२) महा ५२२ौ- | इट् पक्षे अद वाट् ४/४/८० या अट् 1088 (1-4) स्वपिति-ते सुवेछ-शितना ३ (५-अ) सेट सिच - प्राणीत् , अप्राणिष्टाम मेरे सा रुद वा यशे - नुमा वृत्ति રૂપ વૃત્તિ મુજબ ૭ થી ૧૦ કાળના સમજવા. (५-अ) - अनिट् सिच् छे. - अस्वाप्सीत् , अस्वाप्ताम् | 0 श्वस् (भ-1090) 0 ना३५ो वृतिमा दाव्या अवाप्सुः - (धुड् द्रस्वात् ४/3/७० यात्रा | भुस (प्राण ना ३५॥ नपा थरी) - सेट्र धातु छे. पूर्व सिचू ५) માત્ર એક ફેરફાર નોંધ પાત્ર છે. અધતનીમાં Page #106 -------------------------------------------------------------------------- ________________ અદાય: પરીપનિઃ ८1 व्यञ्जनादेोपान्त्य ४/३/४७ था विधे आ यतi | अनुवृति:- वा द्विषातः ४/-/01 या अनः पुस ३५ ५0 ४ - अश्वासीत् / अश्वसीत् भविशेष :- २५ष्ट 10 जक्ष (जक्षक् भक्षहसनयाः) मक्ष २-६सयु Eા શષવૃતિ :- સેન્ ધાતુ હોવાથી રુટૂ લેશે બાકી (२) मा ५२२ - 1091 (1-व) जक्षिति ते सायछे - ज + तिव = (रुत् । રૂપિ વૃત્તિમાં દર્શાવ્યા મુજન. पञ्चकात् ४/४/८८ था इट् - जश् + इ + ति (५ अ) अजक्षीत् , अजशिष्टाम वगेरे दरिद्रा (दन्द्रिाक्-दुगती) :भी दीन (२) महा [८५3] | 1092 ५२२ दरिद्राति - ते 4थे। (२०) अन्तो नो लुक् ४/२.८४ [८५५) ★सुत्रथ० :- अन्त: नः लुक् (२२) इर्दरिद्रः ४/२/८८ * वृत :- द्वयुक्तजक्षपञ्चक त्वरस्यानो नो लक स्यात् । जक्षति ।। *सूत्रथ० :- इ: दरिद्रः . जक्ष्यात् ।२। जक्षितु ।३। अजक्षीत् , अजक्षितम् ★ वृत्ति :- दरिद्रो पञ्जनादौ शिल्यवित्यात ई: स्यात् । दरिद्रतः । प्रवृत्त्यर्थ:- और पामेलापातुमे पछी (जुहोत्यादि - गर : 3 ना धातु) मने ज - ५ 卐 यर्थ :- माहि वाणा अवित् -शित् प्रत्ययो साणे त्यारे दरिद्रा धातुना आने. इ (जभू-दरिद्रा-जागृ चकास शाम् - 1091 था 1095) थाय छे. (1-4) श्री पु. ६.4 दरिद्रितः दरिद्रा लस् धातुमाने कामेख अन्त् (प्रत्ययन1) न् । ५ थायछे. (1-4) त्रीपु. म.व. जष + अन्ति = जस्+ अति = दरिद्रि + त्सू = जक्षति - तेमा माय छे. ★ मनुकृति :- (१) अत शिति ४/२/८64 शिति (२) वयविति ४/-/८७ या अविति .मनुवृत्ति :- युक्त जक्ष पञ्चतः ४/२/८3 卐विशेष :- 0 सिउभ व्या. भू अवित् 卐१५ .- 0 व्या भट्यु | दरिद्रति दरिद्रा+अन्ति%3D (नश्नातः ४/२/४६ या आ शित् मेवा अन्त् न न न सो५ समावे। सो५, अन्लोनालुक् था न ५) = दरिद्र + अति 0 द्वयुक्त SIK२६ गएर : 3 मां आवे जुह्वति-हु ने हिरव 0 अवित् म ४यु? 0न्त :- जक्षत् - जक्ष + अन्त् - माता दरिद्राति - दरिद्रा + तिव - शेषवृति :- (२-स) जश्यात् (34) जक्षितु ८५५] 4-घ) अजक्षित् - ते माधु (२3) नश्वातः ४/२.८६ [८५४] सूत्रथ० :- श्नः च आत: __ (२१) द्वयुक्तजक्षपञ्चतः ४/२/23 * वृति:- द्वयुक्जक्षपञ्चतः श्नच शित्यवित्यातो ★ सुत्रथ0 :- द्वि उक्त जक्ष-पञ्चत: लुक् स्यात् । दरिद्रत 4 giत :- कृतद्वित्वाज्जक्षपञ्चकाच्च परस्य शितोऽन: - दरिद्रासि ।२। दरिद्रियात् ।२। दरिद्रातु/दरिद्रितात् , पुस् स्यात् । अजक्षुः ।४। दरिद्रहि ।३। अदरिद्रात् , अदरिट्रिताम, अदरिद्रुः ।४। . अजक्षीत् ।५। जजक्ष ।६। जगन् ।७। जक्षिता ।८। | प्र त्यय:- द्वियुक्त धातु (गाय: 3) तथा जक्षिष्यति ।९। अजक्षिष्यत् ।१०। इति रुतु पञ्चकम् । जक्षादि पांय (जदा-दरिद्रा-जागृ-चकास शासू) धातुदरिद्राकु दुग तो दरिद्राति એના તથા ના (ગણું: ૯ને ૩ ૪૭૯ સૂત્રથી થતો वृत्त्यर्थ:-बित्व थयेशापातु तथा जक्षादि प्रत्यय)ना आना शित् - अवित् प्रत्यय सांगता सोप Hiय (जथू-दरिद्रा-जागृ-चकास-शःम् ) धातुमान शित् । थाय छे. दरिद्रति-दरिद्रा+अन्ति = आ सो५, अन्ता नो मां (यस्तनी मां) अन् नो पुम् (उसू) यायले. या न्याय-दरिद्र + अति (४-६.) त्री.पु. ५.१. अजक्षुः जल+अन् जश् + पुस्' * मनुति : (1) अतः शिति ४/२/८४ या शिति Page #107 -------------------------------------------------------------------------- ________________ ८२ (२) वम्यविति ४ / २ / ७८ थी अविति (3) लुक् - ४ / २ / ७४ अनुप्रयुज्यन्ते । दरिद्रांचकार / ददरिद्रौ । મૈં નૃત્ય :- અનેક સરવાળા ધાતુરી પર रखा परीक्षाना स्थाने आम थाय छे. आमन्त कृ भू-अस् धातुना पक्षाना ३यो भेडा छे. (धातु+ आम्+कृ / भू / अस्ना पक्षाना ३ रीते थाय) दरिद्रांचकार परीक्षा त्री पु. . व दरिद्रा + आम्+चकार श्री ५ मे व ) दरिद्रासि ने साधु ०४ ३५ हरे तो ददरिद्री थाय दरिद्रा+गय दरिद्रा + औ. મૈં વિશેષ :- 0 पपाच ते रांध्यु पच् 0 अनुतदन्तम् - आम् पछी तुरंत कृ-भू असून પરીક્ષાના રૂપે થાય 0 गाडी कृ धातुन उपयोग ते रीते दरिद्राम्बभूव है दरिद्रामास राडे [ ८५८ ] (२१) अशित्यस्मन् कच्कानटि ४/३/७७ ★ सूत्रपृथ :- अशिति अस्तन्-णकच् क् अनि ★ वृत्ति :- सादिरुनादिवजे अशिति विषये क्ान् । दरिद्र्यात् ॥ ७॥ दरिद्रता 11 दरिद्विष्यति |९| अदरिद्विष्यत् जागृक निद्राक्षये । जाति, जागृतः, जाग्रति / जागधिं |१| जाग्र्यात् |२| जागतु / जागृतात्, जागृताम, जाग्रतु । जागृहि / जागृतात् ॥३॥ नामनो गुणोऽक्ङिीति गुणे - वृत्यर्थ :- माहिम सरवाणी स्सन् णकच्, णक, अनद्र अत्ययो सिवाना अशितू प्रत्ययो લાગ્યા હૈાય ત્યારે રિાના આના લેપ થાય છે. (७-आ) दरिद्र्यात – दरिद्रा + क्यान् = दरिद्र + यात् ★ अनुवृत्ति :- (1) दरिद्रोऽद्यन्यां वा ४/३/७६ था दरिद्र ( २ ) धुइद्रस्वात् ४ / ३ / ७० थी उग् विशेष :- (0) आत् म ? अभि जक्षति - ज‍ + अन्ति - आ नथी. ? दरिद्राति दरिद्रा + तिबू - वित् छे. ★ शेषवृति :- (१ - व (२- स ) दरिद्रयात् दरिद्रि + यातू ( 3 - प ) दरिद्राक्षे दरिद्रतात्... वगेरे [ ८५७ ] (२४) दरिद्रोऽद्यतन्यां वा ४ / ३ / ७९ -- ★ सुत्रपृथ० :- दरिद्रः अद्यतन्यां वा ★ वृत्ति :- दरिद्रोऽद्यतन्यां विषये लगू वा स्यात् । अदरिद्रीत्, अदरिद्रिष्टाम् अदिरिद्रिषु । अदरिद्रासीत् अदरिद्रासिष्ठाम् अदरिद्रासिषुः भेगडे 1 वृत्यर्थ :- दरिद्रा धातुना आ नो (अन्त्य स्वरने।) अद्यतनीना विषयमा विपथाप है. अदरिद्रीत् पक्षे अदरिद्रासि ते मी थो (५--अ) दरिद्रा+तू - अन्ने विमा इटईत ४ / ३ / ७१२ सिच् सोप थयो छे ( यमिरमि... ४/४/८६थी आहारा स् अन्तवाणा थशे.) = दरिद्रास्+ई +तू ने आनो मा सूत्री झोप था तो दरिद्र + ई + त्०४ २हे. બાક રૂપે વૃત્તિ મુજબ થશે. ★ अनुवृत्ति :- घुट्द्रस्वात् ४ / ३ / ७० थी लुग् विशेष :- 0 विषय व्याख्यानात् * “आदेशादागमो ( चलवान् ) ” मे न्यायथी पूना - यमिरमि नम्यातः ४/४/८६ थी आ सूत्र पड़े लागीने आने। લેપ કશે. એટલે सू અન્ત અને इटू ही नहीं था, भाटे अदरिद्रीत् थयुं छे. | [696] " (२५) धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानुतदन्तम् ३/४/४९ ★ सूत्रपृथ :- धातोः अनेकस्वशत् आम् परोक्षाया: कृ भू अस्ति च अनुतदन्तम् ★ वृति अनेक - स्वराद्धातोः परस्याः परोक्षाया स्थाने आम् स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता ७० ० ० आदेशात्... न्यायसह ५.४५ न्या ૫૦ અભિનવ ૠઘુપ્રક્રિયા = सरी भ विशेष :- 0 शिलादि १०४ प्रेम ? दरिद्रा + ति = दरिद्राति 0 णकू :- दरिद्रा+क (एकतृचौ ५ / १ / ४८ ) = दारद्रायकः हुणी निषेध होवाथी आ ओपन थाय 0 अक्वा णकच, फक्, सन्नेनुं यदस्य थात छतां पृथग् श्रद्धय ते अकन् प्रत्ययना वन माटेछे दरिद्रकः दरिद्रा + अकनू = दरिद्र + अकन् ધ શેષવૃત્તિ :- શ્વતતી વગેરેમાં વૃત્તિ મુજબ સીધા પ્રત્યયા થશે. સેફ્ ધાતુ છે માટે इद् लागशे. छे Page #108 -------------------------------------------------------------------------- ________________ અદાદય: પરઐદિન: 0 जागृ (जागृक् निद्राक्षये) भगवु (२) माहि- परस्मै 1093 जागति - ते नगे छे. अहीं जागृ ना ऋ । गुणसूत्र पृथ "अर्यो है. [200] (२७) व्यञ्जनादेः सच दः ४ / ३ / ७८ ★ सूत्रपृथ० :- व्यञ्जनाद् देः सः च दः ★ वृत्ति :- धातोर्व्यञ्जनात्परस्य दे लुक यथासंभव धातुसकारस्य च द: स्यात् अजागः ( अजागृनाम ) ન નૃત્ય :- व्यंजनान्त धातुने बांगेला दि सोप थाने त्यारे (यथास अत) क्या धातुना स् टार होय तेन। द थाय छे. अजागः - ज.गृ+ब्बूि = (दि आप धातुना गुय्) -अजागर - (२) - अजागः ★ अनुवृति ::- धुइ ह्रस्वात् लग् ४/७/१० थी लग विशेष :- नान्तभ તે ગયે અહીં ચા ધાતુ સ્પરાન્ત છે. ? अयात् 0 fa al 4 al ! अजागृताम् -- ताम् प्रत्यय 0 धातुने बागेला दि नो झोप था सिच् गरे पछी दि नोसोपन थाय. भाटे सोप न थाय तेहीये. उहादरण :- चकास् + दि = अचकात् ( दि नोसोप, स्नोद् थयो. ) [८७१] (२८) पुस्पौ ४ / 3 / 3 - ★ सुत्रपृथ० :- पुसू - पौ ★ वृत्ति :- नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । अजागरु: 5 वृत्यर्थ :- नाम्यन्त धातुमने उसू (पुस) मने प् (पु) प्रत्यय मागे त्यारे गुगु याय के अजागरुः= जागृ+अन् = अजागृ+पुम् (उस् ) ( द्रयुक्त जक्षः४/२/ ८१ थ। पुस् ) अजागर + उस् = अनुवृत्ति :- नामिनेो गुणे। ...४/३/१ विशेष :- 0 नाम्यन्त म ? अजक्षुः = जश् + उस् व्यंजनान्त () पु-उदार :- अर्पयति = ऋ + गिग = (अर्त्तिरील्ली १.४ / २ / २१थी पु आगम) = (गुष्य) अर+ए+णि+ति= अर्ति + अ + ति = अर्पय् + अ + ति - यु. [८७२] (२५) से स्वां च रुर्वा ४ / ३ / ७८ (२) :- सेस् द्धां चरुः वा ★ वृति :- घ तोव्यञ्जनात्परस्य सेल के सकार दकार धकाराणां च यथासंभव रुर्वा । अजागः अजागृतम, अजागृत | अजागर |४| न विजागृशसेति वृद्धयभावे, अजागरीत् अजागरिपुः ॥५॥ वृत्यर्थ :- व्यधातुर्थी पर सि झोप थाय छे ने धातुने अन्तेले स् द् ध् य तोते (रु) २ थाय छे. (१-व) श्री. ५. व अजागः = जागृ+नि=अ+ अजा+ मि (या सूत्र सिझोप) = अजागर (₹ ने विसर्ग) अजागः अनुवृत्ति:- (१) घुइद्रस्वात४ / ३ / ७० थी लुग व्यञ्जनात्......४ / ३ /७० ८३ फ्र विशेष: 0 सोरु: थी (नित्य रुत्व प्राप्त तो- छतां विपक्षे पुनः सत्व विधान होवाथा घुटस्तृतीयः २/१/७६ श्री स् ને द् ६४ श. अचकाः पक्षे अचकान् = चकासु+मि (या सूत्रधी सि झोप सूने। २ पक्ष दथयो. ) 0 रु - ( उदित् ३) ४२वादी उत्खादि हा यह श [८७3] ( 30 ) जानुसमिन्धेन वा ३/४/४५ ★ सूत्रपृथ० :- जागृ उप सम्-इन्वे: नवा ★ वृति : एभ्यः परेराक्षाया आम् वा स्यात् । जागराञ्चकार |६| पो... फ्र वृत्यर्थ :- जाट, उप भने सम्पू इन्धू धातुने साना पक्षाना स्थाने आम् विदये थाय छे. (आम् पत्र: २५ म् कृ-भू-अस् ना पक्षाना ३ था। परीक्षा श्री. पु. मे. व जागराञ्चकार = जागृ + आम् + चकार - તે જાણ્યે ( विप भाटे यो सूत्र : 31 ) ★ अनुवृति: धातो चानुतदन्तम् ३ / ४ /४६ 45 વિશેષ समिधे / समिन्धांचक्रे - प्रहार विहये न थाय - भाटे सम् इन्धांचा. 0 सम् + इन्ह्यु ? मात्र इन्धू भां आम् म्यु ं भात्र इन्धू [८७४ ] आम् परोक्षायां कृभ्वस्ति Page #109 -------------------------------------------------------------------------- ________________ ८४ અભિનવ વઘુપ્રક્રિયા (31) आद्योंश एकस्वरः ४/१/२ छ तथा :*सुत्रथ0 :- आदिः अंशः एकस्परः (२) जागुः किति ४/3/६ जागृ धातुने कित् प्रत्यय ★ वृत:- अनेकस्वरस्य धाताराद्य एकस्वरोऽवयवः लागतां शुश याय छे. - जागृ+ अतुस् - जजागृ + अतुम् परेराक्षा डे परे द्विः स्यात् (जागुअणवि वृद्धिः स्यात् ) | ("। भूत्रथा गुए) जजागर + अनुसू: जजागरतुः मेगा रीते नामिनाऽकलिहलेरिति सिद्ध नियमार्थमिदम् । तेनान्यत्र जागृ + उसू = जजागरुः [५०० गिति वृद्धिन स्यात् ) जजागार ।। 0 जागृ धातु भने वरीहाबादी इटनिष थशे नहीं - अवित्पराक्षाया: कित्त्वे (जागुः किति गुण: स्यात् )। तेया थन् प्रत्यय नित्य इट् ५0 (६-प.) 0l. Y. जजागरतुः, नजागरुः । अनेकम्वरत्वात् ऋन इती से 4 जजागरिथ निषेधाभावे जजागरिथ, जजागरथुः, जजागर | जजागार/10 ७-आ या 1.- कि- सुधाना ३॥ वृत्ति भुत. जजागर. जजागरिव, जजागरिमा जागति 0 चकास् (कामगदीप्तौ) ही५ (२) मा ५२२ जागरिता ।८। जागरिष्यति ।९। अजागरिष्यत् ।१०।। 1094 (1-व) नक स्तिते ही - चकाम् ना ३५॥ चका सृ दीप्तौ / ऋकार इत् । चकास्ति, चकास्तः, વૃત્તિ મુજબ જ છે. મત્ત્વના ફેરફાર અત્રે નોંધે છે. चकासति ।१। चकास्यात् ।२। चकास्तु, (हेधिः सोधि (1)- चकाम् +अन्ति (अन्ता नो लुक् ४/२/८४ या न् । वा लुक्) चकाधि | चकाद्धि ।३। अचात् , अचकास्ताम, सा५) चकास् अनि: चकासति - (२)-प भी.५ मे.. अचकासुः | अचकाः | अचकात् । ४। अचकासीत् , चकाधि | चकाद्धि - (हु धुटा हे धिः यी) चकास् + धिअचकासिष्टास् , अचकासिषुः । ऋदेवाद ङागमे अचकासत् (सा घि वा ४/३/७२ था १ि८ नो५) = चकाधि ५क्षे 1५। चकासां चकार ।६। चकास्यात् १७। चकासिता ८ (धुट् स्तृतीय: या द्) = चकाधि-थशे. (3)-अद्य. चकासिष्यति ।। अचकासिष्यत् ॥१०॥ वि८५ (1) सिच्-अचकासीत् ५३ (२) (ऋ-इत् छ) शासूक अनुशिष्टौ । शास्ति । अङ्क - अचकासन् प्रवृत्यर्थ :- भने २वरी मातुनआहिना से 0 शास् (शासूक अनुशिष्टौ) अनुशासन : 1095. शास्ति - ते मनुशासन रे छे. સ્વર વાળા અવયવને પરોક્ષાના પ્રત્યે કે રુ લાગતા દિભવ થાય છે. [८७५] (A) जागर्तिणवि ४/३/१२ जाग धातन भगत (३२) इमासः शासोऽङ्-व्यञ्जने ४/४/११८ जि प्रत्यय पक्षाने। णव् प्रत्यय लागे तर वृद्धिसूत्रथ0 :- इस् -आसः शासः अड-व्यञ्जने याय. - जजागार - तेजच्या जागृ + णव-जजागृ+ |* वृत्ति :- शास्लेर शस्यासेोऽडि क्ङिति व्यञ्जनादी। णव् = जजागार [scel च परे इम् स्यात् । शिष्ट:, (शासति/शास्सिः) शिष्टः, नाथ :- नामिनो कलिहले: सुत्रया वृदिय: छता | शिष्ट । (शास्मि) शिष्यः, शिष्मः ।१। शिष्यात् ।२। આ * સૂત્ર બનાવ્યું તે નિયમને માટે છે. - તેનાથી | (शास्तु) शिष्टात् , शिष्टाम् , ( शासतु)। जिमने णव् ५२ ७ता वृद्धि यायम-५ जित णित प्रत्ययो 卐वृत्त्यर्थ :- शास् धातुमा डेबा आस् ने પર છતાં પણ ન થાય) अ. व्यसनाहि किन डित् प्रत्यय सायाडोय त्यारे - अनुवृत्ति :- द्विर्धातु पराक्षा ङ ४/1/1 आम् ने। इस् थाय नमः शिष्ट: शास+तसू-शिष+ तम् = शिष् + टः (शिदवित् ४/3/२० था ङित् संसा, 卐 विशेष :- 0 द्विर्धातु परीक्षा ४/1/1 सूत्र नाम्यन्तस्था...२/3/1५या पू, तवर्ग'श्ववर्ग'.. त् नो द) આખા ધાતુને ક્રિભવ કરે છે – તેને બદલે બદલે આ 02-01-री-ते शिष्ट:, शिष्ट, शिष्यः, शिष्मः સૂત્ર માત્ર માઘ મંડા ને દ્વિભવ કરવા માટે અલગ વગેરે રૂપે થાય. नावेस छे. 0 (नांध : ) वृत्तिमा ३ समा मापेक्षा ते - शेषवृत्ति :- अवित् परीक्षा कित् नोवा गाय | आस् ने। इस् । यता ३॥ ४ शिद् - वित् छ मा? डित् नपान याय. *सिद्धो सति आरम्भा नियमार्थम् - न्याय २५. ५. २५ | + अनुवृति :- ऋतां विङति ४/४/118 20 विङति Page #110 -------------------------------------------------------------------------- ________________ महाध्यः परस्मैपहिनः विशेष :- 0 कितुङिन् ? शास्ति अतिवृ प्रत्यय ङित् नथी, व्ह्यु ? शासति = शास् + अन्ति (नू सोप ) 0 * शासभां आसून इम् ४२वा यह सुमन्त प्रयोग सिद्धि यह शमशे भी आ ने पहले इन हरतां आसू ने इस वाथी स् तस्य स् थशे. त्थतां नाम्यन्तस्था सूत्र लागी सुने। अवचम् अवच्च अवच्म |४| शास्त्य सूक्तीत्यङि थ, शहशे श्वत्यवचेति वोचादेशे, अवोचत् अवोचताम् अवोचन् द्वित्वानन्तरं यजादिवशवच इति वृति उवाच । यजादिवचेरिनिवृति द्वित्वं ऊचतुः ऊचुः । उवचिथ उवक्थ || उच्यात् | ७| वक्ता ८| वक्ष्यति |९| अवक्ष्यत् ॥ १०॥ मृजौकू शुद्धौ वारुपान्त्यस्येति गुणे । H [८७५ ] ( 33 ) शासऽस् हनः शाध्येधिजहि ४ / २ / ८४ ★ सूत्रपृथ० :- शास् अस् हन शाधि एधि जहि ★ वृति एषां त्रयाणां धन्तानां यथासङ्ख्यं शाध्येविजयः स्युः । शाधि शिष्टात्, शिष्टम्, शिष्ट । शासानि शासाम || अशात्, अशिष्टाम्, अशासुः । अशाः । अशात्, अशिष्टम् अशिष्ट । अशासम् अशिष्व |४| फ वृत्यर्थ :- शास्, अस्, भने हन् धातुने (संयमाने ।) हिं प्रत्यय लागता अनुमे शाधि एधि, जहि ३५। थायले. ( 3 - प ) श्री.पु मे.व. ★ अनुवृति शाधि तु अनुशाशन २ :- हु धुटो हेर्धिः ४/२/८३ है: विशेष :- 0 धातु- शाम् (शासूक अनि टौ) 1095, अस् (असक भूवि) 1102, थधुं - होवु हन् (हन के हिंसागत्योः हिंसा हरवी 1100 * 1 = 0 ० ame: farfara...E TH 0 य सुमन्तभांप शास् नुं शाधि वगेरेन थशे. अशा सिपातां शिष्य गुरुणा गुरु वडे मे शिष्योने शिष्यामध्य पाहीं ही प्रयोग के भाटे अड्- न थयो. 0 शान्ति वगेरे प्रयोग सूत्रमा तिव् वडे हशवादा ते यइ लुचन्त भां या सूत्र न लागे ते ि શેષવૃતિ :- उ-पं श्री. पु. भेव - वियेतात शास् + तान् (इसास: शास... ४/४/११८ | शिस् + तात् = शिष्टात्... वगेरे | 0 0 (४-६) अशात् = शासू + त्- ( व्यञ्जनादेः सश्वदः ४ / ३ /७८) प्रत्यय लोप, सू अम् - धातुने दिद्युतादिः .. ३/४ / १४६ अङ्ग प्रत्यय સિદ્ધ હતા છતાં આનેટ માટે આ સૂત્ર બનાવેલ છે. શૈષવૃતિ :- અદ્યતની-પરાક્ષા વગેરે વૃત્તિના ક્રમ ૫ થી ૧૦ મુજબ પ્રત્યયેા જાણવા. द् [८७७] ( 35 ) शास्त्य सूत्र क्तिख्यातेरडू- ३/४/१० ★ सूत्रपथ :- शास्ति असू वक्ति ख्याते: अ ★ वृत्ति :- एभ्यश्चतुभ्र्भ्योऽद्यतन्यामङ् स्यात् । अशिपत, ० अशिपताम् अशिषन् |५| शसास, शसासतुः | ६ | शिष्णन् |3| शासिता ॥८॥ शासिष्यति । ९ । अशासिष्यत् । १० । वचक भाषणे । वक्त, वक्तः । अन्ति परस्य वचे: प्रायो प्रयोग वक्षि, वक्थः वक्थ । वच्मि वच्वः वच्मः | १| वच्यात् ॥ २ वक्तु / वक्ता, वक्ताम्, वचन्तु / वधि | ३| अवक्-गू अवक्ताम, अवचन् । अवक-ग, अवक्तम् अवक्त । ० ૯૫ નૃત્ય :- शासू असू, वच् ख्या धातुने म अ थायडे ( कर्तरि प्रयोगभां) अद्य - अशित् शास् + द् = अ + शास् + अ + त् = (सूत्र ३२) अ + शिष् + अ + तू - આ મૂત્રથી अ. थयो -- री ते शासु + ताम् = अशिषताम् ★ अनुवृत्ति :- (1) (सिच्) अद्यतन्याम् ३/४/५० (२) .कर्तीर... ३/४/५८ 5 विशेष:- 0 धातु परीयय :(1) असू (असूच क्षेपणे ३ हवं (४) महाहि परस्मै 1221 (2) वच् ( वचक भाषणे )ोस (२) महाहि परस्मै 1096 3 ) ख्या (ख्यांक प्रकथने) (२) हा - 1071 0 तर? ( નક્ષ્ વગેરે પાંચ ધાતુ પુરા 0 वच् ( वचक भाषणे) मोलवु वक्ति (१-व) वच् + ति ( चजः कगम् ) वक् + ति (व) श्री ५ ५.१ अन्ति પમાં હ્રાય ત્યારે પ્રાય: वच् नो प्रयोग थतो नथी. ( वचन्ति प्रायः तु नथी) (व) भी पु. मे.व. वक्षि = वच् + सि = वक् + सि - Page #111 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા - मारीत वत'माना बगेरेना ३ समनपा | ममाज', ममार्ज'तुः/ममृजतुः ममार्जु:/ममृजुः । ममार्जिथ।६। (५-अद्य,) शास्त्यसूवक्ति 3/४/१. या अङ्, श्वत्यसूवच् | मृज्यात् ।। मार्जिता । मार्टा 1८! मार्जिपति/माक्ष्य'ति ।। ...४/3/103 या वचू नुं वोचू वच् + त् = अ + | अमार्जिष्यत् / अमाक्ष्यत् ।१० विदक ज्ञाने । वेत्ति,वित्तः, वच् + अड्. + त् = अवोचत् विदन्ति । वेत्सि, वित्थः, वित्थ । वेद्मि, विद्वः विद्मः । । (६-प) वच् + णव् (यजादि वश वचः...४/१/७२ या 卐वृत्यर्थ :- मृज् पातुन। ऋनी २५२॥ स्वृत् - उवाच - यजादि वचेः किति ४/१/७४ या स्वृतू | प्रत्यय लागता विपे वृध्धि याय छ, (1-व) श्री. पछवि - वच् + अतुसू = ऊचतुः से प. मृत + अन्ति = मार्जन्ति पक्षे मूजन्ति - तेमे। (७-आ) उच्यात् = वच् + क्यात् साई ४२७. 0 धातु अनिट् छ. श्वस्तनी गरेमा वृत्ति भु ★ अनुवृत्ति:- मजाऽस्य वृद्धिः४।२/४२ थीमजः वृद्धि સીધાં રૂપ થશે. 0 मृज् (मृजौक शुद्धौ) साई ४२ 1097-लघोरुषा भविशेष :- 0 ऋत है यु ? न्त्यस्य ४/3/740 गु. ३१ जुमे सूत्र 3५ मा | ममर्ज - ते साई ४ - मृज्+णव -(दि१) मम'+ णव् (मृजोऽस्य ४/1/४२ था) ममाज-मृज् नयी भारे [८७८] સૂત્ર ન લાગે (34) मृजोऽस्य वृद्धिः ४/3/3२ 0 २१२ भ यु ? * सुत्रथ० :- मृजः अस्य वृद्धिः मृष्टः = मृज् + तम् - व्यसनाहि. ★ वृति :- मृजेर्गुणे सत्यकारस्य वृद्धिः स्यात् । * शपति :- व-l.पु. मे.व. मृ+सि+(यजसृज् - यजसृजेति, माटि (मृष्टः) २/1/८७) मृ+सि (पढा:कस्सि) मृक्+षि(Yथ)मक+ 卐 वृत्यर्थ :- मृज् पातुनो गुए। यये छते | षि (मृतोऽस्य या आ) मा +पि-मार्शि माना३पो (म) अरनी थाय . |२थी १. वृत्ति भुग समनवा. - तनी विशेषता (1-व) मृज+तिव्-गुष मजू'+ति-(241 सूत्रा ) मा'+ | भने नाप :ति=(यजसृज...२/1/८७ था) मा+तिमाष'+टि-माटि | (3 प) मा ५. वि . - मृढि = मृ+हि-मृज+धि-ते साई ४रे छे. (यजसृज...) मृषू -धि-मृड्+धि तवर्गस्य) मृड्+ढि 0 गुण यये छ म यु ? (४-घ) अमाट् | अमाइ'- विगमे वा था वि६५ त्री. . ६.व. मृण्टः = मृज् + तस् - सदी गुण यते। (५-अ) धुगौदितः ४/४/३८ था विपे इट् त्री.. નથી તેથી વૃદ્ધિ પણ ન થાય द्वि.प. - अमार्टाम् पक्षे अमार्जिष्टाम् 0 સ્તની વગેરેમાં વિકલ્પ ફ છે માટે બે-બે રૂપ થશે. 卐 विशेष :- 0 २५०८ 0 विद् (विदक् ज्ञाने) one. 1099 (1-व) वेत्ति[८७८] विद्+तिव-ते गये . () वेद+ति अघोषे प्रथमा = (81) ऋतः स्वरे वा ४/3/४३ वेत् + ति [८८०] * वृति :- मृजे ऋतः स्वरादी प्रत्यये वृद्धि र्वा स्यात् | माजन्ति | मृजन्ति (39) तिवां णवः परस्मै ४/२/११७ - पढाः कः सीति कत्वे, माझि, मृष्टः, मृष्ट । मामि | *वृति :- वेः परेषां तिवादीनां परस्मैपदान्येव मृन्वः, मृज्मः ।२। मृज्यात् ।२। माष्णुमृष्टात् , मृष्टाम् । णवादयो नव यथासङ्ख्यं वा स्युः । वेदः, विदतुः, विदुः । मृजन्तु/माजन्तु । हुधुटो हेर्धिरिति, मृढि | मृष्टात् , वेत्थ, विदथुः, विद । वेद, विद्ध, विद्म मृष्टम् , मृष्ट । मार्जानि,मार्जाव,माथि ।३। अमाद इ',. विद्यात् , विद्याताम् , विशुः ।। अमृष्टाम् , अमृजन् | अमाज'न् । अमाद । इ', ॥ वृत्यर्थ :- विद् धातुयी ५३ तिव परे । अमृष्टम् अमृष्ट । अमाजम् , अमृज्व, अमृज्म, ।४। (तिच् , तम् , अन्ति माहि नव) ने महसे ( ५२१क्षाऔदित्वादिविकल्पे, अमार्जीत् । अमाीत् ।। ५२२५६) णव् अतुम् , उम् पोरे न प्रत्ययो. मनु Page #112 -------------------------------------------------------------------------- ________________ અદાદય: પરૌપદિન: विपे याय छ. म - विद+तिव-वेत्ति पक्षे विद् + (3) वेत्तेः कित् 3/४/५१ णव-वेद-ते गणे. मे शत न ३५ समावा. * प्रत्ति:- वेनेः परम्या: परोक्षाया आम वा स्यात् , . मनुवृत्ति :- वने नवा ४/२/118 स च कित् । विदाञ्चकार पक्षे विवेद, विविदतुः, विविदुः । 卐 विशेष :- 0 २५८ विवदिथ ।। - शेषवृत्ति :- (२-स) विद्यात् - विद् + यात् 1. विद्यान , विद्यास्ताम् , विद्यासुः ।७। वेदिता ।। [८८2] वैदिष्यति ।। अवरिष्यत् ।१०। हनक हिंसागत्योः । हन्ति । नेमादेति णावे, प्रणिहन्ति । यमिरमीति न् लुपि, (3८) पञ्चम्याः कृग 3/४/५२ हतः । गमहनेत्युपान्त्य लुपि, हनाहूनो धन इति घनादेश, * ति :- वेतेः परस्याः पञ्चम्याः किंदाम वा स्यात् , नन्ति । हो धीति णत्व प्रतिषेधे, प्रध्नन्ति । ह सि, हथः, आमन्ताच्च पञ्चम्यन्तः कृगनुपयुज्यते । विदांकरोतु । हथा । हन्नि, हय हन्मः । पक्षे वे-तु/वित्तात् , वित्ताम, विदन्तु । हु धुटो हेर्धिरिति फवृत्यर्थ :- विद् धातुन सागेका पक्षात विधि वित्तात् , वित्तम् , वित्त । वेदानि, वेदाव, वेदाम । २याने आम् (१४८पे पाय. ते कित् सं याय. ते 1 व्यञ्जनादेरिति दिवू लुपि, अवे-त् अवेत्ताम । सिविदा | कित् (स) छे. (आम् पछी कृ-भू-अस् ना पक्षान भुव इति उसि, अविदुः । से: रुद्धां च रुर्वा इति से | ३॥ साग) - (१-प) विद् + णव् = विवेद पक्षे विदांलुपि, दस्य रुत्वे । अवे , अवित्तम. अवित्त / अवेदम्, | चकार - तेणे तयु. - विद् + अनुसू = विविदतु: अविद्व, अविद्म ।४। अवेदीत् , अवदिष्टाम , अवेदिषुः ।। ५ विदांचक्रतुः...से रीते सब ३ वृत्यर्थ:- विद धातुया ५२ ५'यभाना * मनुति:- धातोः...आम् परेराक्षायाः कृम्वस्ति (तु ताम, अनु प३) प्रत्यपने स्थाने कित्संज्ञावाले। चानु तदन्तम् 3/४/४६ आम विस् थाय छ आमन्त मेवा ३५ने कृग (कृ.) घातुना ५यभाना ३ लागेछ (अनु-तता) .त. 卐विशेष :- 0 विदांचकार ने महमे विदांविद+तु-वे-तु पक्षे विदांकरोतु - विद + आम् + करोतु -ते बभूव । विदामास ५१ ४ स ग) मे -1 - -ते विद+ताम-वित्ताम प 0 कित् आम पायी विद् नगुरु वेद यश नही. विदाकुरुताम् मा रीते पयां ३५ Aql. शवृत्ति :- (७-आ) विद्यात् = विट् + क्यात् * अनुवृति :- (१) वेतेः कित् 3/४/५१ (८-4) से छे वेदिता (२) धातोः...आम् पराक्षायाः कृ अनुतदन्तम् | 0 हन् (हुन क हिंसागत्योः) & 1109 (1-व) हन्ति - - नेमदिापत पदन... विशेष:- 0 कित् स: आम ४ था | २/३ ७८ या न न -प्र + नि + हन् + तिव् 3D कित प्रत्ययानुं तमाम हाय' सत्रयाय म विदांकरोतु | प्रणिहन्ति (व-हि.) यमिरमिनमि ४/२/५५था मन्त्य सही विनाशुभ वेनच्या २५ । आम प्रत्यय कित् छे. न सोप हन् + तस् = ह + तम्-हतः - ते रोछे. .शेषति :-(४-) व्यञ्जना: सश्च दः ४/३/७८] (व-५.५)-गम हन जन...४/२/४४ था पा-त्य अ था दिवा५. विद + दि = (अडधातोगदिः) अ+वेत साप यये छत-हना हना धनः - हन् + अन्ति =न+ - अवेत् , अविताम् , (सिविदोऽभुवः ४/२/२ था पुस् | अन्ति=धनन्ति-हना धि २/३/८४ थी प्रतिष यता नन विद् + पुस् = अविदुः । णून थाय. - प्र+ हन्+अन्ति = प्रध्नन्ति -टुमा हन्ति, 0 . मी.पु. मे.व. - अवेद पक्षे अवेः से: रुद्धां च | हतः, ध्नन्ति, हसि...वगैरे थाय. सर्वा 7/3/७४ या सि ५. वि द् न २ यता [८337 अवेद् पक्षे २ न विसग अवेः यश. मे-1-1-ते (४०) (हनो) चमि वा २/3/03 વૃત્તિ મુજબ વિત્તમ વગેરે રૂપે જાણવા. * सूत्र५० :- हनः २/३/८२ वमि वा २/3/03 (५-अ) अवेदीतू - अवेदिष्टाम् - अवेदिषुः |* वृति:- अदुरुपसर्गान्नस्थाद्रादेः परस्य हन्ते! ण् [८८२] स्यात् , व्माः परयोस्तु वा/प्रहमि / प्रहन्मि प्रहण्य:/प्रहन्तः Page #113 -------------------------------------------------------------------------- ________________ અભિનવ વધુપ્રક્રિયા हन्यात् - प्रहयात् ।२। हन्तु हतात् हताम , नन्तु ।। એ ૨ કપરાન્ત આદેશ થશે. તેથી એ કાર લેપ शासऽम् हन इति, जहि । हतात् , हतम् , हत । नानि | स्थानीवत् यवाथी व्यञ्जनादेवापान्त्यस्यातः ४/3/४७ थी हनाव, हनाम ।। अहन् , अहताम् , अन्नन् अहनू | पू' अनी वृ६ २४ शशि नही . अहतम, अहत । अहनम् , अहवः अहन्मः । ४। । [८८५] वृत्यर्थ:- (नेघ:- मे ससग भूत्र छ પણ અહીં અલગ દર્શાવેલ નથી બનેના સૂત્ર પરિશિ-| (४२) अतः ४/3/८२ टमा आपेस छ) दु२ सिवाय S५ मा २हेस २, | ★ वृति :- अदन्ताद्धाताविहितेऽशिति प्रत्यये धात्तो व पछी यावेसा हन् धातुना न्ना | लुकू स्यात् इत्यकार लुमि । अवधीत् , अवधिष्टाम् , थायछ पण साभि वर म् वाणा प्रत्यय अवधिषुः । सागत ननो णू विस्ये थाय छे. प्रहामि पक्षे प्रहन्मि, प्रत्यर्थ :- अदन्त धातुया हित सेवा प्रह: ५ प्रहन्वः - अभे सेबी छ . अशित् प्रत्ययो सागे त्यारे सत्य अनी सोप याय छे. ★अनुवृति :- (१) अदुरुपसर्गान्तरो ण २/3/७७ | (मे ते वध ना अनासो५ यता) - अद्य - अवधीत्(२) र-पू-ऋ वर्णात् . नः णः २/3/83 ते ६९ये। हन्+न् : (भूत्र : ४१ भुग'५) अवध+त् - -1 सूत्री अवधू + इ + ई+तू (सिच सोय यो.) 卐 विशे५ :- 0 अदु२ . भ यु ? मे - 01 - - ते अवधिष्टाम् , अवधिषुः शे. दुह नः = दु२ + हन. *मनुवति:- (1) योऽशिति ४/३/८.थी अशिति 0 हनः मुंह1. - प्रहण्यते (-) धुस्वाल्लुगू ४/3/७० थी लुग .शेषति :- (-स) हन्यात् - ते हो (-प) वृत्ति भुराम थशे. हतातू भां हन् + तातड्. Fવિશેષ:- મને લેપ સ્થાનીવત થતાં ४ - यमिरमि...४/-/५५ था न सो५ थयो जन्तु व्यञ्जनादेवा...४/3/४७ सागाने वृद्धि यशे नही. हन् + अन्तु हने हुनो धनः २/1/11२ थान ५यो | 0 वध् म ०५नान्त भना ? (3-य) अहन्...पोरे वृत्ति भु०५ ७. વધ એ બન્ને આદેશ કરવાથી ધાતુ અનેક સ્વરી થશે. અનેક સ્વરથી સેટ ધાતુ થતા રૂ લેશે માટે વધ યુ. [८८४] 0 अत भयु (४१) अद्यतन्यां वा त्वात्मने ४/४/२२ याता आ ण छ माटे सोप न याय ★ सुत्रपृथ० :- अद्यतन्यां वा तु आत्मने [८८५] * वृति :- अद्यतन्यां विषये हना वध: स्यात् , आत्म (63) मिणवि - घन् ४३१०१ नेपदे तु वा । इट ईतीति सिजू लापे ।। * वृत्त :- जौ णवि च परे हन्तेधन स्यात् । ततो प्रवृत्त्यर्थ :- अद्य-नी ना [११यमा हन् नो द्वित्वे, द्विती स्तुय योरिति घस्य गत्वे, गाज इति गस्य जत्वे वध था. - सामनेपमा वि४ (वध माहेश) थाय वृद्धौ च जघान । छ. (इट ईति ४/3/७१ था सिच् सा५) 31. सूत्र: ४२ | - हनो द्वित्वे गमहनेत्युपान्त्य लुपि । * मनुत्ति :- हनः वध :- ४/४/२॥ 'त्यय :- जिसने णव् प्रत्यय साया विशेष :- 0 सामनेपदम | हेय त्यारे हन् धातुन। घन माद्देश या५ . (छा दिल आवधिष्ट पक्षे आहत = अहन् + त यये ७ते-द्वितीय तुर्यायो पूवौ ४/१/१२ थी ५ घना 0 अद्यतनी भी भयु? ग भने गहाज: ४/१/४० थी गाना ज थशे. तमा जघान् - हन् नो वधू माहेश न यो. वृद्धि यता अने। आ ५४) जधान न्यु- हन्+ण: 0नांध :- *मध्यमवत्ति माया भुसा वध | घन् + ण = गघन् + ण = जघन् + णव् = जघान् + अ .................. * मनुति:- (1) हनो धनी र्वधे ४/sleeी हनः * अकारान्तः - मध्यमवृति भक्यूरि मा. २, पृ. १३२ । (२) गिति घात् ४/३/१०० की णिति Page #114 -------------------------------------------------------------------------- ________________ महाध्यः परस्मैपहिन: * अङ हि हनो ४/१/३४ विशेष :- 0 थी घन् सिद्ध बतुं छतां या सूत्र ४ / ३ / १०० णिति घातू ने टाववा मनावेस छे. 0 fenfa tu sej? हन्ति हन् + तिबू छे. शेषवृति :- हन् द्वित्व थता गमन जन ४/२/ ૪૪ થી ઉત્પાન્ય આ લેપ. [260] (४४) अ हि नो हो घः पूर्वात् ४/१/३४ ★ वृति :- हि हनोङ वजे प्रत्यये परे द्वित्वे सति पूर्वस्मारस्य हो घः स्यात् । जघ्नतुः जघ्नुः । जघनिथ | जघन्थ, जघ्नथुः, जघ्न । जघान / जघन, जघ्निव जनिम ॥६॥ वृत्यर्थ :- ङ सिवायना प्रत्यय लाग्या होय त्यारे हि मने हन् धातुन द्विर्मा या पछी पुत्री पर रहेला (भील) हने। घथाय छे - जघ्नतुः = हन् + अतुस्=हहन+ अतुम्= हल + अतुस् = ( स्त्री घ) हन+ अतुस्=(गहेोर्जः) जध्न् + अतुसु = जनतुः मे ० री ते धनुः, जघनिथ वगेरे ३यो वृत्ति समन्वा विशेष :- 0 (धातु :- हि - गष्य : (५) स्वादि – ( हिंदू गतिवृद्धयोः ) - 1295 [266] (४५) हनो वध आशिष्यत्रौ ४/४/२१ वध्यात्, * सूत्रपृथ० :- हनः वधः आशिषि अ-जौ ★ वृति :- आशीर्विषये हन्तेर्बंध स्यात् न तु ञिटि । वध्यास्ताम्, वध्यासुः | ७| हन्ता |८| हनृतः स्यस्येतीडागमे, हनिष्यति |९| अहनिष्यत् । १० । वशक् कान्तौ / यजसृजेति षत्वे त वर्गस्य श्ववति टत्वे, वष्टि । फ नृत्यर्थ : आशीः ना विषयभां हन् धातुना वध थाय छे. जिट् प्रत्यय ( स्वर ग्रह...ञि वा ३/४/१७) लाग्यो होवो ये नहीं वध्यातू = ते दो हन + क्यातू ( सूत्र ) वघ + यात् (अतः ४/३/८२ वधू + यात् विशेष :- 0 वघ येव। अ मरान्त महेश थवाथी धातु स्वरी मनी सेट धातु थतां इटू अड े हि हो...भप्रमश – उत्तराध – ६४७ ० લેશે मात्मनेपभां आवधिषीष्ट ★ शेषवृति :- ( ८-१६) हन्ता हुन् + ता ( ८-1.) हनृत: स्वस्य ४/४/४७ था इट् आगम- हनिष्यति થી - हन् + इ + स्यति ૯ર 0 वश ( शान्तौ) ४२ छावी. 1100 सेटू परस्मै. • जसृज. २/१/८७था षू, तवर्गश्ववर्ग... तून टू थता वशू+ति वष्टि- ते ४. - १/३/६० [660] (४९) वशेरयङि ४ / १/८४ यङि ★ सूत्रपृथ वशेः अ - - ★ वृत्ति :- वशेः सस्वरान्तस्था अयङि क्ङिति वत्स्यात् उष्ट:, उशन्ति । ( वक्षि), उष्ट!, उष्ट । वश्मि, उश्वः, उम्मः ॥१॥ उश्यात् |२| वष्टु / उष्टात्, उष्टाम्, उशन्तु । उड्ढि उष्टात् उष्टम् उष्ट । वशानि, वशाव, वशाम | ३| अवट्-इ य्वृनि स्वरादेस्तास्विति वृद्धी, औष्टाम्, औशन् । अवृट्-इ औष्टम् । औव, ओम |४| व्यञ्जनादेवेपान्त्यस्यात इति वृद्धि - विकल्पे, अवाशी / अवशीत् अवाशि ष्टाम् / अवशिष्टाम् ||५| द्वित्वे यजादि वश इति वृति, वृद्धो उवाश । वशेरर्याङ इति वृति द्वित्वे च ऊशतुः, ऊशुः । उवशिथ, ऊशथुः ऊश । उवाश / उवश, ऊशिव, ऊशिम | ६| उश्यात्, उश्यास्ताम् ॥ ७॥ वशिता |८| वशिव्यति |९| अवशिष्यत् |१०| अस भुवि / अस्ति वृत्त्यर्थ :- वश् धातुने यङ् प्रत्यय न લાગ્યા હ્રાય ત્યારે અન્તસ્થાને સર સહિત નૃત્ થાય ४. वने उ) व. श्री ५ द्वि. उष्टः = वश्+तम्=उष्+ ट ( वने उ, शू ने तूने ट्) - व उशन्ति - वश्+अन्ति ते वर्तमाना नाघा ३ लगवा ★ अनुवृत्ति (1 ) ज्याव्यधः ४ / २ / ८१ थी क्ङिति (२) यजादि वश ४/१/७२ था सस्वरान्तस्था वृत् विशेष :- 0 क्ङिति भम् ? : (1- व भी. पु. भे.व ) वक्षि = वश्+ सि=वष्+सि= वक्+षि तु रहे थे, शेषवृत्ति :- ( २ - स ) उश्यात् = वश् + यात् (उप) वष्टु... वगैरे वृत्ति मुन थशे. मी मेव. भां हु घुटो हे र्धि ४/२/८३ या हि नो धि थशे. (४- ( ) अवटू / अवइ - वश् + दिव् - व्यञ्जनाद्देः ... ४/३/७८ थी दिव् प, यजसृज... २/१/८७ थी वषू, Page #115 -------------------------------------------------------------------------- ________________ १०. जिन बधुप्रय तृतीय-ड्, विरामेवा या टू मेरीत अक्ट् इ थयु सू त्र५५० :- अस्ले: सि हः तु एति त्री.वि .-वशू + ताम् = (वशेरयदि था) उश + ताम् |* gir:- अस्तेः सभ्य लुक् स्यात् सादौ प्रत्यये, एति = उम् + टाम् = स्वरादेस्तासु थी वृद्धि - औष्टाम् च सस्य हः स्यात् । असि । त्री. १.प. वश + अन् = उशू + अन् = औशन् स्थः, स्थ । अस्मि, स्वः, स्मः।१। स्यात् , स्याताम , (५-अ) व्यञ्जनादेवेपिान्त्य ४/3/७ यी ६५ वृधिस्युः ।२। अस्तु/स्तान , स्ताम् , सन्नु । शासस इति, एधि - अवाशीत पक्ष अवशीत् स्तात् , स्तम , स्त । असा नि, असाव, असाम ।। (1-प) द्वित्व पछी यजादि वश च ४/१/५. थी रवृत् | सः सिजस्तरितीदागमे एलन्तरिति वृद्धोच आसीत् आस्ताम् . -- वश + णव् = उवाश, वशेरयङि ४/1/03 यी वृत् | आसन् । आसीः, आस्तम, आस्त । आसम् , आस्व (अवित् ५२रीक्षा) पछी द्वित्व - कश् + अतुम् = ऊशतु: आस्म ।। - १४३५॥ पृत्ति भुभम लावा प्रवृत्यर्थ :- माभि स् हावा पल्य (७-आ) उश्यात् = वर् + क्यात् લાગતાં બન્ ધાતુના ને લેપ થાય છે અને શુ પ્રત્યય 0 श्वस्तनी वगेरेमा इट हामशे - वशिता सागतां सुना ह यार छ. असि-तुंछ. (1-व-भी.५ 0 असू (असक भुवि) यु-21 1102 अस्ति - | प. अम् + सि = अ+ सि ते . असू + तिव् - मनुत्त:- धुड्द्रस्वात् ४/३/७० था लुक [८८0] विशेष:- 0 महार :(४७) नाऽस्त्यो लुक ४/२/20 व्यतिहे-तेने धु-व्यति+अम्+ए (आत्मनेपदी) ★ सूत्र20 :- इन-अस्त्या. लुक् (नास्यो ४/०थी असा५) व्यति + + ए =3 * वृत्त :- नश्चास्तेश्चातः शित्यांवति लुकू स्यात् । (4 सूत्रया ) व्यति + इ + ए = व्यतिहे स्त, सन्ति । 0 सि यु ? 卐वृत्यय :- शित - अवित प्रत्यक्षा स्थः तमछा - असू+ थम = म+ थस् त्यारे इन ना (रुधां स्वरात् इन: 3/४/८२) भने अम् | शेषवृत्ति :- (१-य) - असि, स्थः, स्थ पोरे पातना अनसोप यायछे. (1-व) त्रीपु.वि अस्वृ त्ति भु णal. + तस् = स् + तम् = स्तः, त्री.पु. ५.. - अस् + | (२-स) स्यात् -- असु + यान् = स् + यात् अन्ति = स् + अन्ति = सन्ति (3-4) पु. १. एधि - शासऽसहनः ४/२/८४ ★ अनुभूति:- (1) वम्यविति ४/२/८७ या अदिति | या असूनधि माहेश यया. पस्तात - अस + तातड (२) अतः शिति...४/२/८८ = म् + तात् (४-) सः सिजस्तेदियोः ४/३/१५ या दि मने सि प्रविशेष:- 0 अवित् म ४यु पूर्व ई मागम, एत्यस्तेवृद्धिः ४/४/३० था अनोआ अस्ति - अम् + तिव् - वित् ७. - अस् + त् = असू + ई + तु = आस् + ई +न् 0 अस्तेः मेवं सूत्रमा समाथी मात्र मीन गुना = आसीत्से -1-री-ते आसीः = असू + सि अस् धातु मेवा. माना ३५॥ वृत्ति भुण वा. 0 * षष्ट्यान्त्यस्य ७/४/१०९ परिमाया मु५ अन्त्य स् | [८८२] લેપ થાય પણ મ ને અધિકાર ચાલતો હોવાથી અહીં ત્ર ને લેપ થશે. (४८) अस्तित्रुयोर्भू बचावशिति ४/४/१ [८८2] * सूत्रथ० :- अस्ति बुवाः भू-वचौ अशिति *वृति :- अस्तिवार्गथासङ्ख्य भू-वची स्याताम् (४८) अस्तेः सिहस्त्वेति ४/3/७३ अशिति विषये। अभूत् ।५। बभूव ।६। इत्यादि प्राग्वत् । ० ० ० ० ० ० ० ० ० ० ० ० ० 'त्यथ :- अशित् (ना) प्रत्ययो वाय ० ० ० *पष्टयान्त्यस्य . मध्यम वृति मन्यू२ मा. २, ५.४७ | हाय त्यारे अस (गण : २) अने वन महसे २५नु Page #116 -------------------------------------------------------------------------- ________________ અદાદય: પરર્સ પદિન: ૧૦૧ મૂ અને વ આદેશ થાય છે. वर्गात्वरस्यास्तेः सकारस्य यादौ स्वगदौ च प्रत्यये घः स्यात् । (મ.) અ{+રૂ=(દેહ) ++(f) 7 (મહુધા/રાત્રિ) | પ્રાધ્યાત્, નિષ્પન્, પ્રફુક્તિ , નિરિતા દિનાન્તરે અમ્મા =પ્રમ-તે થયે/તે (પરોક્ષા) (૧) પ્રસ નિઃન્તિા 9ત્યય :- ૬૨ શબ્દ પછી અને (બીજા) n = (૨) મૂળ =(૩) (દિવ) અમૂળમ્ મૂ+ગર (४) भूस्वपारदुतौ था भभू + णव् = (५) द्वितीयतुर्यायो या ઉપસર્ગોમાં રહેલ નામી વર, અન્તસ્થા અને ૨ વર્ગથી મૂ+ નવું (૬) (દ્ધિ) - મૌ+ળવ્ = (૭) માલૂકમ પર બન્ ધાતુના ૬ ને ૨ કારાદિ, સ્વરાદિ પ્રત્યયો (૮) (મૂવ વ થી) મૂવ- તે . લાગ્યા હોય તો ૬ થાય છે 0 પ્રાસુ૨સ્થા =પ્રાયુ - તે પ્રગટ થાય. - 1 વિશેષ :- 0 ઉદાહરણ : | प्रादु२ + सन्ति = प्रादुष्षन्ति 8 + ળ = વેર્ + = ૩ - તે બોલ્યા, 0 નિ +સ્ય = નિષ્ણાત - તે નિરંતર થાય છે. 0 ગણિત – એટલે અદ્યતની, પરીક્ષા આશી, સ્તની, 10 રિ + સતિ = નિરિત ભવિષ્યન્તિ અને ક્રિયાત્તિપત્તિ – એ છ દાળ, 0 હૂિના તેરેડપિ - શિટ અથવા જે કાર વચ્ચે આવ્યું 0 ગશિત્વ કેમ કહ્યું ? હેય તે પણ સન ૬ થાય છે. નિન+નિતનિ:નિત અતિ – વર્તમાના – શિત્ કાળ છે. ક વિશેષ - 0 પ્રદુષણ કેમ કહ્યું ? 0 શ્ર ધાતુ – – સ્પષ્ટ બાલવું 1125 જિસ્થત – ૬ ને પૂ ન થયો. ગણ: ૨ – અદાદી – ઉભયપદી, 0 5 વર કેમ કહ્યું ? 0 – 1 – અનિદ્ ધાતુ છે માટે વર્ પણ અનિદ્ ધાતુ જ) પ્રદુ રત: - પમાં ત કારાદિ પ્રત્યય છે માટે જૂ ન થયો થશે. | 0 4 પરમાં કેમ કહ્યો ? 0 ગણિત ના નિર્દેશથી મન્ ગણ: ૨ ને લેવો. વિકૃતમ્ - પરમાં ૩ છે. 0 વિષય સપ્તમીના નિર્દેશથી પ્રથમ મ ને મૂ આદેશ L[૮૯૪) થયા પછી મગર્ (ા પ્રવત્ ૫/૧/૧૨૮) ૩૫ સિદ્ધ થશે. આ પ્રમાણે અરિ ગણ: ૨ પરઍપ ધાતુના [૮૯૩] રૂપે પૂરા -—*--- —-X — —X — (૫૦) ધાતુક્ષતા રેડતે રી૩/૫૮ નોંધ :- હૈમ પ્રકાશ ઉતરાધ પૂ. ૬૫ર “યહુવન્ત * સુત્રપૃથo :- પ્રાર- ૩૧íત -સ્વરે -ન્ત: | ધાતુઓને કેાઈ (વિકર) પ્રત્યય લાગતો નથી - માટે * વૃત્તિ :- પ્રાદુ: રાકુવસથાત્ર નાથ તથા*- | કાઢિ જેવા જ સમજવા. Page #117 -------------------------------------------------------------------------- ________________ ૧૦૨ અભિનવ વછુપ્રક્રિયા xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx એ અદાય આમનેપાલઃ રે Xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx अदादि ग आमनेप६ी - धातु। 1104 थी 1129 इड्रक्-अध्ययने (इ) - ययन ४२ - सयु - 1104 ङ ॥२ - माम५. भाटले. अधि पू इ (अधि + इ = अधीते = ते मछे. (१-५) अधि + इ + ते (व-त्री.पु. द्वि..) - धागरिवणे....२/१/५० थी इयू माहेश - अधीयाते - तो मछि. (व. श्री.पु.५.१.) अधीयते - अधि + इ + अते अधि + इय् + अओ - तेसो भयेछ...मेरीते (1-व) अधीते, अधीयते, अधीयाते, अधीषे, अधीयाथे, अधीधे, अधीये, अधीवहे, अधीमहें (२-स) अधीयीत, अधीयीयाताम् , अधीयीरन , अधीयीथाः... (3 4) अधीताम् , अधीयाताम् , अधीयताम् , अधीष्व, अधीयाथाम् ... (४-५ ) अध्गत = अधि + इ + त = अधि + ऐ + त = अध्य् + ऐ + त = अध्यैत, अध्ौयाताम् = अधि + इ + आताम् = (इय् भने वृदि) अधि + ऐय् + आताम् अध्य्+ऐयू+आताम् = अध्ययाताम् - वगेरे (५१) वाऽद्यतनी क्रियातिपत्त्योर्गीड्. ४/४/२८ अनुवृति :- सनि इङश्च ४/४/२५ था इङ्गः ★ सूत्रपृथ:- वा अद्यतनी-क्रियातिपत्याः गीडू. 卐विशे५:-0 वृत्तिमा परेराक्षा विषये शाह * वृति:- अनयोः परयोरिङा, गीङ् वा स्यात् सभ्यो वा गा माहेश यया पछी दिप यायले. अध्यगीष्ट, अध्यगीषाताम्, अध्यगीपत । अध्ौष्ट, | अधजगे, अधिजगाते. अध्येवाताम् , अध्यौषत ।५।। वृत्यर्थ :- अद्यतनी मने क्रियात्तिपत्ति प्रत्ययो - शेषति :- अधि + इ ना अन्य ३५॥ (७) आशी: अध्येषीट = अधि + इ + सीष्ट (नामिनो सालेय त्यारे इइ.नु गीडू. ३५ विदये थाय छे. गुणो ४/3/1 अधि + ए + सीष्ट (अद्य. श्री. ५ .१.) अधि+इ+त= अध्यगीष्ट ५क्षे (८) श्व:- अध्येता = अधि + इ + ता (गुर) 2 अध्टोष्ट - अधि+अ+गी+म+त ५२ अधि+३+स्+त= (10) : अध्यगीष्यत ५ अध्यौंष्यत - वाऽद्यतनी (स्वरादेस्तासु ) अधि+ऐ+ष+ ट य नशते ...४/४/२८ ! १४८पे गीङ्क . (त्री:पु. 84.) अध्यगीषाताम् ५ अध्यैषाताम् 0 शी - (शीड्-क स्वप्ने) सुंदु -- 1105 शेते - ते ★ अनुवति:- सनि इङः च ४/४/२५या इङ सुवेछ. - शी + ते =शे + ते - शयाते - शी + विशेष:- 0 गाड्.मा १२ गुण निषेध आते = शे + आते = शय् + आते भारे. (3) शीड ए: शिति ४/३/१०४ शित् प्रत्यय साध्या [८८५] होय वारे शीइ. चातुना अंत्य ई नए यायले. (मा (५२) गाः पराक्षायाम् ४/४/२६ સૂત્રથી ઉપરોક્ત ઉદાહરણમાં શુ થયે છે) [૫૧] * वृति :- इङः परोक्षाविषये गाः स्यात् अधिजगे ।६। [८८] - अध्येषीष्ट ।७। अध्येता ।८। अध्येष्यते ।९। ____(43) शीडोरत् ४/२/११५ अध्यगीष्यत / अध्यौष्यत् ।१०। शी-क स्वप्ने । (शीङ्क- ए सूत्रथ0 :- शीङः रत् शिति) शेते, शयाते *वृत्ति :- शीङः परस्यात्मनेपदस्थस्थान्तो रत् स्यात् प्रत्यर्थ:- परोक्षाना प्रत्ययो साया होय शेरते ।। त्यारे इन मासे गा थाय छ. - अधिजगे-तेलय.. . शीत २६ शेताम् , शयाताम् , शेरताम् ३। अशेत ४ अधि+इ+ए अधि+मा+ए अधि+गगा+ए-अधि+जगा+ए अशयिष्ट |५| शिश्ये ।६। शयिषीष्ट 101 शयिता ।८। = ( इडेत्पुसि चातो ४/3/५४) अधि + जग् + ए शयिष्यते ।९। अशयिष्यते ॥१०॥ Page #118 -------------------------------------------------------------------------- ________________ અદાદય આત્મને દિન: १०३ पुङौत् प्राणि गर्भ विमोचने । सूने ११। धातोरि-1 (-प) सुषुवे - सू + ए = सुषू + ए + सुपुत् + ए । वर्णावर्णस्येति उवादेशे सुवीत ।२। सूनाम् विच्छिनाऽक्कि- | (७-आ) वि६५ इट् सेाषीष्ट पक्षे सविपीष्ट से शते स्वाद गुणे प्राप्ते (सूतेः पञ्चम्यां गुणो न स्यात् । सुवै २।। श्वस्तनी माहिम सभा असूत ।४। औदित्वादिविकल्पः । असविष्ट,असविपाताम् , | 0 ईइ (ईडिक स्तुती) स्तुति २वी. 1114 असविघत । असेोष्ट, असाघाताम् , असेःपुः ।। सुपुवे, | (1-4) इट्टे - ते २तुनि ४रे छे. ईड्+ते=(अधोषे प्रथमा) सुषुविषे ।६। सेोपीष्ट |सविषीष्ट ७१ सेना/सविता ।। ईट् + ते = ईट् + टे । सेष्यते/सविष्यते ।९। असेष्यत/अभविष्यत ।१०। इत्यादि [८८७] ईडिक स्तुतौ । ईटे, ईडाते, ईडते ।। (५४) ईशीडः से ध्वे स्व ध्वमाः ४/४/८७ 卐 वृत्त्यर्थ :- शीइ. यातुने सागेसा आमनेपहना अन्तु नो रत् थाय छे. शेरतेःशी+अन्ते (१- व ★ सुत्रथ0 :- ईश - ईडः से वे स्व-ध्वमोः शे+रते ( मा सूत्रथा रत् ययु) तेमा सुवेछ * वृत्ति :- आभ्यामविट् स्यात् । ईडिपे,ईडिथे,ईडिध्वे । (3-4) श्री. पु . - शी+अताम् =शे+रताम् शेरताम् . ईडीत ।२। ईट्टाम ।३। ऐट्ट ।४। ऐडिष्ट ५। (४-2)ी .पु. शी+अन्त-अ+शे+रत-अशेरत | गुरुनाम्यादेरित्यामि ईडांचक्र ६। ईडिपीष्ट १७। ईडिता ।८) तेसा सूता ता. ईडिष्यते ।९। ऐ डेष्यत ।१०। ईरिक गतिकम्पनयोः इते ११। ईरीत २। ईम, ★ अनुवृति :- अनतोऽन्तोऽदात्मने ४/२/११४ या ईर्ष, ईर्ध्वम् ।३। इत्तं ।४। ऐरिष्ट ।५। ईराञ्चक्रे ।६। अन्तः अत् ईरीषीष्ट 19। ईरिता ।८। ईरिष्यते ।९। ऐरिष्यत ।१०। 卐 विशेष :- 0 शिङ ए शिति ४/3/1०४ ईशिक् ऐश्वर्य' । ईष्टे, ईशिषे, ईशिध्वे ।। सूत्रया शित्मा शीना शे थशे. ईशीत २। ईण्टाम् ३। ऐष्ट ४। ऐशिष्ट ५। ईशांचके । 0 *अन्त था अन्ते- अन्ताम् , अन्त मेनु प्रखर यशे. ईशिपीष्ट ।। ईशिता ।८। ईशिष्यते । ९। ऐशिष्यत ।१०। - शेषति :- (१-व) शेते - शयाते - शेरते | वसिक आच्छादने । वस्ते ।१। वसीत ।२। वस्ताम् ।३। (२-स) शयीत - शयीयाताम् - शयीरन अवस्त ।४। अवसिष्ट ।। ववसे ।६। वसिषीष्ट १७ (3-4) शेताम् - शयातम् - शेरताम् वसिता ।८वरिष्यते ।९। अवसिष्यत ।१०। (४-.) अशेत - अशयाताम् - अशेरत आङः शासूकि इच्छायाम् । आशास्ते ।१०। (4-अ) अशयिषीष्ट...वगैरे ३५ त भुतपसमाव। | आइ. पूर्वत्व प्रायिक तेन प्रशस्महे इत्यपि सिद्धम् 0 सू' (खूङौक् गर्भविमोचने) Art 41५।-1107 आसिक उपदेशने । आस्ते ।१। आसीत १२। (1-व) सूते - ते सन्म मापे छे. (२-स) सू + ईत | आस्ताम् ।३। आस्त ।४। आसिष्ट ५। दयायास् कासः । = (धातारिवो ...२/१/५० था उव् = सुव् + ईत = | आसांचके ।६। आसिषीष्ट ।७। आमिता।८। आसिष्यते ।। मुवीत (3-4) सूताम् सही नामिना गुणो... ४/3/1 | आसिष्यत ।१०। થી ગુણ પ્રાપ્ત છે પણ – णिसुकि चुम्भने । उदित: स्वरादिति नुमागमे, (४) सूतेः पञ्चम्याम् ४/3/13 - गर : २ ना सू | निस्ते ।१०। ધાતુને પંચમીના પ્રત્યય લાગે ત્યારે ગુણ થતો નથી, चक्षिक व्यक्तायां वाचि । संयोगस्येतिकूलुपि, आचष्टे, - (-प) सूताम् आचक्षाते, आचक्षते। आचक्षे, आचक्षाथे, आचड्ढवे ।१। (४-थ) असूत = सू + त आचक्षीत ।२। आचष्टाम् ।३। आचष्ट आचक्षाताम् , (५-अ) धातु-औ-इत् पाणी तेया इट् विस्ये थशे. | आचक्षन् म सू + सीष्ट = असविष्ट पक्षे असेोष्ट - सू + 卐वृत्यर्थ :- ईशू मने ईड् धातुमाने लागेका इ + सिच् + त - (गुर) से + इ + + ट् - | से, श्वे, स्व, ध्या त्ययानी पूर्व इद् यायछे...त. सन् + इ + ष्ट = असविष्ट (1-व-.. म4) ईड् + से ईड्र + ईटू + से - ईडिषे - तु २तुति रेछे. ईड + ध्वे = ईडिवे *सधुवृत्ति भाषान्तरस्ता मात्र अन्ते समे ते २०१२ नया । (3-4) ईडू + स्व = ईडिष्व ५०२ Page #119 -------------------------------------------------------------------------- ________________ 1०४ અભિનવ ઘણુપ્રક્રિયા એ રીતે દરેકમાં ૨ આગમ થયે છે. मे.व.) आनक्षे-आ+चक्षू से=आ+च+से (षोःकस्सि) ★ मनुवृत्ति :-ऋवृध्येऽद श्ट् ४/४/८१ था इट | आ + चक् + पे = आचक्षे (1-व) आचक्षे (२ - स) आचक्षीत 卐विशेष:-0 स्व-ध्वम् ना अहयथा ५यभाना ( -) आचप्टाम् (४ - ५) आचष्ट ध्वम् अदए थशे. स्तनानी नही ८८८] 0से - वे पतभानाना अलाभ परीक्षामा (५५ चओ वाचि कशांग ख्यांग ४/४/४ आम् युक्त कृ भू असू ना लागताडवाथा सा नियम न साणे. सूरथ0 :- चक्षः वाचि कशांग ख्यांगू 0 મૂત્રમાં વચનભેદ કર્યો છે તે વથા સંખ્યામને | |* ति:- चा वागर्थस्या शिति विषये क्शांग ख्यांगो અટકાવવા માટે છે. स्याताम् । . परोक्षायां ना । अनुम्बार इनिषेधार्थः गकार उभयः Dशेषवृत्ति :- (२-स) ईडीत - ईडीयाताम् पदार्थ': । आक्शासीत , आक्शासिष्टाम् , आक्शासिषुः । (3-4) ईट्टाम् (४-५) ऐट्ट - ऐडाताम् (इ-पति) जिघ्रतिवन् । आक्शास्त, आक्शासाताम् , आक्शासत । (५-अ) ऐडिष्ट - ऐडिषाताम् (६-प.) गुरुनाम्यादे शास्त-सूबके डि, आख्यत् . आख्यन ।५। पराक्षाया स्तृच्छा 3/४/४८ या आम सागीने इडांचक द्वित्वे व्यञ्जनस्यादेरिति शू लुपि, द्रस्वे + श्चमिति चत्वे : (८-4) इंडिता (-1) ईडिष्यते आचक्शौ । आननशे । द्वितीय तुर्य यो रिति खस्य चत्वे () ई२(ईरिक गति कम्पनयोः) गति ५४ 1115-सेट च आचख्यो । आचख्ये । पक्षे आचचक्षे । आक्शायात् । - ई२ नमाम ३५. ईड् धातुना वा यशे - मात्र आक्शेयात् ।६। आक्शासीष्ट १७ आक्शाता ।८। आक्शास्व-ध्वम्-से वे पूर्व इट् न याय (1-व)इते ते पछे. स्यति । आक्शाम्यत ।९। आक्शास्यत् ।१०। आख्यायान् (0 ईशू (ई शिक् ऐश्वये) मे वयोगयु. 1116-/ आख्येयात , आख्यासष्ट ।। आख्याता 1८1 आख्या मट तु-१५॥ ३५॥ ईडू मेवा थशे. स्पति | आख्यास्यते ।९। आख्यास्यतू ।१०। () वस् (वसिक आच्छादने) यु-परपु. 1117| प्रवृत्य :- अशित् प्रत्ययना विषयमा - सेट् पातु पृतिमा वा भुरा सीघir प्रत्ययो | "वा!" यार ते। चक्षु ने क्रशांग् (क्शा) साग-सं मारे इट् प्रत्यय सेश. .त. (५-अ) भने ख्यांग (ख्या ) था५ . (नाव :- मही क्शा, असिष्ट-५२.क्षामा नाहि प्रत्यय पूर्व इद सरी ख्या ५२ मनवाते अनिट् पयानो सय ७. भने અનુબંધ ઉપદી પણાનો સૂચક છે. તેનાથી * ફળવત () आ शास् (आइ. शासूकि-इच्छायाम् ) ४२२१४पी કર્તાની વિક્ષામાં માત્ર અને પરગામિની ફળમાં 1118 से आ पूर। शाम् धातु प्रयोकी. | पौष थाय । म अद्यतनी म विपो (1) आशास्ते .....प्र पू: ५५ प्रशास्महे २४ ई. - | ५२२-श-आक्शासीत् ५क्षे (२) शिट्याद्यस्य 1/3/५६ १५.८ ३वस - 1117 भु समावा. | यो क् नो व आख्शासीत् पक्षे (3) अड्. आख्यत् ५२ 0 आसू (आसिक् उपवेशने) येस-1119 सेट् - (४) मात्मने - आकगास्त पक्षे (५) आखूशास्त ५२ निभा या भुम वसु धातु वा ३यशे. (6) आख्यत (नांक :- अन्य ६२ शेषत्तिमा छ ) त्र ५शक्षामा दया यास्कासः ३/४/४७ था आम् अन्ते । य आसांचक यरी. ★ अनुकृति :- अस्ति युवा। भू वचौ अशिति | ४/४/१ था अशिति 0 निस् (णिसूकि चुम्बने) युमन ४२७-1121-सेट घातु. उदितः स्वरान्नोऽन्तः ४/४/ec या न् आगमकता प्रविशेष:- 0 'पाणी' मय भयो? निंसू 0 गया ३॥ वस् -1117 वा यशे. विचक्षणः = ५ डिन - सय भाटे सूत्र नलागे. 0 अशित्यु ! 0 चक्ष (चक्षिक व्यक्तायां वाचि) सयु- 1122 शित शमा (1आचष्टे ययु (3 पास 410) आ+वभू-संयोगस्यादो...२/1/८८.००० ० ०००००००००० या कलाप 21 आ + च +ते - आचष्टे - (भी.Y. I * फलवत... सधुप्र1ि -2५:१, ५.२५७ Page #120 -------------------------------------------------------------------------- ________________ અદાદય આભનેપનિ: 1 શષવૃતિ - *ના પરાક્ષાદિ રૂપ . | 0 (૮-ધ.) વિકલ્પ – ૬ રૂપ – કરી, 0 (૫) ના પોસાયામ્ ૪/૪/૫ - પરોક્ષાના ! (1) મારશાતા પક્ષે (૨) મારશાતા પક્ષે પ્રત્યય લાગે ત્યારે “વાણી” અર્થવાળા ન ધાતુને ! (૨) માન્યતા પક્ષે (૪) રાજકાતાં પક્ષે બદલે વિકલ્પ રેસા અને હવા આદેશ થાય. વિકલ્પ | (૫) માટTriા 'ક્ષે () બારાતા સાત રૂપે) (૧) પરસ્મ (૬) મન પક્ષે (૨) (નોંધ) ૧ થી ૩ પ. ૪ થી ૬ આત્મને પર (Q) માહૌ પક્ષે (૩) આભને (#) માજશે!0 (૯-ભ.) વિકલ્પ ૬ રૂપ પક્ષે (૪) અ ભને (q) માનશે પક્ષે (૫) પર-1 (1) મારશાસ્થતિ (૨) મારશાસ્થતિ (૩) ગાજ્યાતિ માવજી પક્ષે (૬) આત્મને – માવજે પક્ષે () જા, (૪) મકરાતે (૫) મારશાતે (૬) પ્રારWાસ્થતે રજા આદેશ ન થાય તે માવાક્ષે [૫૦૩] [ 0 (૧૦-ક્રિ) વિક૯પે ૬ રૂપ [૫૦૩]|| 0 – (૭-મ) વિકલ્પ નવ રૂપે (૧) મારાાન () માર્ (2) બારાત્ પર-(૬) રૂપે–આત્મને (૩) રૂપ-ક માં વિકલ્પ | (४) आक्शास्यत (५) आरव्शास्यत (6) आरख्यास्यत 4 અથવા ત્વ, સંયે વેઃ વા...૪/૩/૯૫ થી , નોંધ :- ઉપરોક્ત રૂપો વલૂ ને “વાણી” અર્થ હોય આદે, (૧) પ્રકિરાવત (૨) સાફાવત (૩) માજ ત થાય – તેનાથી ભિન્ન અર્થમાં (મ) અક્ષર ચાર (૪) બાહયાતુ (૫) સાથે (૬) ગાયકવાયાનું (મા) લિવીર (4) વક્ષિતા (જ.) રાતે () બારાક્ષg (૮) મહાસીઝ (૯) માથાસ] (ક્રિ) અક્ષગત થાય. અદાદિ ગણ– આત્મપદી ધાતુઓ સમાપ્ત *શ્નના રૂપ-મુખ્ય આધાર ધાતુરનાકર ભા ૧- ૫૯૫-૭ [૮૯૮] Page #121 -------------------------------------------------------------------------- ________________ અભિનવ યુપ્રક્રિયા Xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx महाहय - भयपहिनः ixxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx अदादि गणना BR५ही पातुमानु ये 11३५९५ अराय छे. अभी 1123-1129 - ऊर्ण (ऊर्णगक आच्छादने) diss-1123 ___ (५९) वोर्णो ४/३/१० (२) वा - ऊर्णोः ★ सूत्रथ :- वा - ऊर्णोः फ्र विशेष - (0 वार्णोः भूत्र : ५६ या औ * वृति :- ऊर्णोतेरद्युक्तस्य व्यञ्जनादौ वित्यौर्वा स्यात् । नी १४८ प्राप्ति ती तेन सा सूत्रया निषेध थयोछे. ऊौति / ऊर्णोति, | 0 दिस्ये; माह्य । -ऊणुतः, ऊणुवन्ति । ऊगोषि/उगोषि।१।ऊणुयात् ।२।। ऊणैःनि -- 'भा तिव ऊणौतु | ऊर्णोतु ॥३॥ [602] प्रवृत्त्यर्थ :- ऊणु धातुन १ - ५यो | कोय त्यारे २५ना वित् प्रत्यय लागता . (उ) (५८) चौणुगः सेटि ४३ ४६ ને શ્રી વિકલ્પ થાય છે. |* सुत्ररथ :-- वा अणु'ग: सेटि (1-व.) ऊौति ५ो उर्णाति - ते ८i 2. ऊणु+तिव* वृत्ति :- ऊोते: सेटि सिचि परस्मैपदे वृद्धि वा स्यात् । - આ સૂત્રથા સૌ પક્ષે ગુણ त्यर्थ :- ऊणु धातुने सोख ५२२१५६ (1-व-भी. ५) ऊौषि ५ो ऊपीषि यरी |मा सेट मिच प्रत्यय साम्योहाय त्या विदये कि ★मनुति :- उत औ विति व्यञ्जने अद्वे: ४/3/५८ | 4 (3160 - सूत्र: ५८ मी) भविशेष:- 0 पू सूत्रथा औ नित्य प्राप्त - अनुवृत्ति :- (१) सिचि परस्मै ४/३/४४ (.) मृजाऽम्य वृद्धि ४/३/४२ था लि હતો પણ આ સૂત્રથી વિકલ્પ કર્યો, 0 વ્યંજનાદિ કેમ કહ્યું ? विशेष :- 0 उणुगः मां ग अन्य साया ऊगुवानि = ऊणु+ आनिव-२२॥ हावा । यइ-टुबन्त मां या सूत्र नही खाणे. 0 वित् मथु 10 वय ३५ प्रात यश. (मी : ५८) ऊणुत: = अणु + तस् - वित् न. [ २] -शपति :- (१-वत्री .५ ५.१.) ऊणु वन्ति । (५८) वोर्णाः ४/३/१८ ऊ+ अन्ति % ऊगुव् + अन्ति (२-स) ऊगुयात् ॥ सत्रyथ :- वा - ऊर्णाः (3-4) ऊौतु / ऊर्णोतु / ऊणुतात, ऊणुताम् |* :- ऊतिरिड् वा द्वित्स्यात् । और्णावीत् । [८00] और्णत.त् | औणु'वत्, और्णाविष्टाम् , और्णविष्टाम . और्ण विष्ट (५७) न दिस्योः ४३/११ वृत्यर्थ :- ऊणु यातुने सास इट् वि४६ * वृत्ति :- ऊणोतेर्दिस्योः परथोरौन स्यात् । डिन्य । या५ (५-अ) श्री.५ मे १. ऊणु + तू-ऊणु औ गोत्-द् , औणुवन् , और्णोः ।। + इ + सिच् + ईत् + त् = (इट ईति) ऊणु + इ 卐वृत्यर्थ:- ऊणु' धातुने दि अनेसि प्रत्यय | + ई + तु = वि६५ (1) qt = ऊौँ + ई + (घ. भूत) साया य त्यारे सत्य उ ना औनयाय | त - ऊर्गाय + ई = और्णावीत पजे (२) Yऊों (५-.) श्री.पु. मेव. - ऊणु + दिव् (त) = (१) | + ईत् = ऊग व् + ईत् = औण वीत् (म-नेमा ऊनी -- ऊों + त (स्वरादेस्तासु ४/५/११ या वृक्ष) और्गोत्- - स्वरादेरतास या ५४) ५ (3) औण'वीत् - तेथे यु. (.पु. मे.व.) और्गोः = ऊणु + सिव् | (मा स्त्रया ङित्वत् याय -४ि५ न यता ★ अनुवरित :- (१) उत औः...४/3/५८ धातात्विों या उन ऊन् यतi - ऊणुव् + ईत् - Page #122 -------------------------------------------------------------------------- ________________ सहा सामनेपकिन: मरात और्गाविष्टम् मेरे અદ્ધી માં ૨ પછી શુ છે તેથી રૂ ને દ્વિભવ *अनुवृत्ति :- (1) कुटादेः द्वित् ४/३/१७ था | 1 414. गुरुनाम्यादेरनृच्छ्र्णोः ३/४/४८ सूत्रथा ऊणु' मां वित् (२) विजे: इट् ४/3/1८ या इट् आम् ५५ न याय ॐ विशेष :- 0 २५०८ 0 पमसत् परे स्यादि विधौच २/२/६० या ण् असत् ५ता न यश न् ने। द्विा यता ऊर्नुनु+ण (रघुवर्णान्नौ [८03] २/3/६३) ऊर्जुनु+णव्-ऊणु नौ+अ-ऊणुनाव मे-४-0-ते (१०) स्वरादे द्वितीयः ४/१/४ ऊगुनुवतुः, ऊणुनुवुः वगेरे. ★ सूत्रथ0 :- स्वरादेः द्वितीयः ★मनुत:- न...संयागादि ४/१/५ *त्त:- स्वरादेर्धातोद्धितीयोऽश एकस्वरा द्विः स्यात् । भविशेष :- 0 सयोनी भिा १३ 卐त्यर्थ :- २१२६ धातुने। मे। २१वाणे હાયતે આ સુત્ર લાગે. બીજો અંશ કિર્ભાવ પામે છે. 0 अयि मथु? ★ अनुत्त :- (1) आद्योंशः एक स्वरः ४/१/२ अरायते - ऋ+य+ते-अरार+य+ते था एकस्वरः (२) द्विः धातु: ४/1/1 शषवृति:- (७-आ) ऊणू यात् विशेष:-08 -सूत्र : ११मा छ (८-4) वि४८ ङित्वत् यता - ऊणविता पजे ऊर्ण(In:- अटि+स+ति-अटिटिषति सही २३२॥ धातु |विता ---ते वि. मने किया भां पृत्ति भु छ भार टि न मिल थयो छ.) मे-ये ३५ो थशे. 0 द्वितीय-माने अस/ अवयव | 0-0 सामने पहना ३। ऊणुते वगेरे वृत्ति भुगम यश (0 मा सत्रमा परेक्षा,ङ, सनन्त, यड्न्त यारेनु ५४९) 40. | 0 स्तु (ष्टुगक-स्तुतौ) २तुति ४२वी. उत औविति... ORaनमित्त स्वर प्रत्यय हाय तो प्रथमति अद्रो: ४/३/५८ यी वित् प्रत्ययमा उनी औ बरी. या या स्पर समाधि ४२ अने व्यसनालिसौति - स्तु + तिव - ते स्तुति रे . विस्पे प्रत्यय ५२मा होय तो प्रथम स्व२ सय वियरी | यस्तुरुताबहुलम् ४/३/१४ यी ई भागम स्तवीति - પછી દિક્તિ કરવી स्तु+ई+ति-ये रात वृत्ति भु यारे आणना ३५। Jal. [ ४] [८५] (61) अयि रः ४१/१ (१२) स्तुस्वाश्चाटि नवा २/3/४८ * त - स्वरादेर्धाताद्वितीयस्याशस्यैकस्वरस्य सयो-सूत्र५५0 :- स्तुस्वञ्जः च अटि नवा गरिदिन स्पात्तरादनन्तरेऽयि । णत्वरया सत्त्वान्ना विर्भाव :- परिनिवे: परस्य स्तुस्वोरसोडू-सिसहरसटां गुरुना म्यादरित्यत्राणु वजनात्पराक्षाया आमभावः ऊणुनाव । च सोऽटि सनि ष् वा स्यात् / पर्यष्टौत् / पर्यास्तौत् एवं ऊर्जुनक्तुः, ऊर्जुनुवुः । ऊर्जुनविथ / ऊर्ग नुविथ ।। त् . व्यष्टोत् ऊयात् ।। ऊणु विता/ऊर्णविता ।८। ऊणुविष्यति// धुगमुस्तारितीटि. अस्तावीत ,अस्ताविष्टाम् ,अस्ताविषुः ऊण वष्याने ।९। औणुविष्यत् / और्णविष्यत् ।१०। ऊर्गुते, | "। तुष्टाव । स्क्रसृत्रित्या दिसूत्रे स्तुवर्जनान्नट् । तुष्टाथ, अणुवाते ऊगुवते ।१। औणु विष्ट | और्णविष्ट ।। ष्ट्रवथु', तुष्टुव । तुष्टाव | तुष्टव, तुष्टुव, तुष्टुम ।। टुगक स्तुतौ । उत और्वितीत्यौत्वे, स्तौति यड्.- स्तू न ।७। स्तोता ।८। स्तोष्यति ।९। अस्ताव्यत् ।१७। नुरु तारितीदागमे, स्तवीति, स्तुतः, स्तुवन्ति १। स्तूयात् २॥ स्तुते ।। स्तुवीत ।२। स्तुताम् ।३। अस्तुत ।४। अस्तोष्ट, सौतु / स्तवीतु / स्तुतात् ।३। अस्तीत् | अस्तवीत् ।४।। ड्दम् ।। तुष्टुवे, तुष्टुदवे ।६। स्तोषीष्ट (७) त्यर्थ:- राधातनाय स्वरवाणा ताला स्तोष्यते ।९। अस्तोष्यत ।१०। ऋगक मी अशा सयोगनी माहिमा र हाय तो दिव्यायांवाचि । थ। नया- "अथि" ले र पछी तरत य न होय तो | म कृत्यर्थ:- परि, नि भने वि पछी यावे। ( य ५२मा य तो द्विाप याय छ ) ऊणुनाव । स्तु, खञ्ज - असोड्. (सेा थयो होय तेवा सह धातु Page #123 -------------------------------------------------------------------------- ________________ १०८ અભિનવ લઘુપ્રક્રિયા त्या साध्य होय तेवा सिव् मने सहू यातुने ७'ने (1-व) व्रतः = a + तस् सिन् भने सह धातुन स् ना तय भिा रहेका [८०७] स्सट् (आगम स्) ना सनापू विये याय (१४) ब्राः पञ्चानां पञ्चाहश्च ४/२/११८ 0 अट् - परि + अ+स्तु + दिव (तू) = परि + अ | + ष्टो + 1 = पर्यष्टौत पक्षेष न यायते। - पयस्तौत |सूत्रथ० :- ब्रूगः प्रञ्चानां पञ्च आह! च गोरीत न्यष्टोत् पक्षे न्यस्तोत् *.त: बगः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च ★ अनुकृति :- (१) असोडू सिवूसहस्सटाम् २/3/४८ गाव दया वा स्युः. तद्योगे अग आहश्च । आह, आहतुः, आहः। (२) परिनिवेः २/3/४६ प्रवृत्यर्थ :- ब्रम् (ब ) या ५२ तिव् कोरे पाचने म (लिव , तम, अन्ति, सिन् , थम्) अनुभ 卐विशेष :- 0 हुनु वर्ग ४ ४ १ | गव् बोरे (पक्षाना णव् , अनुस् , उस् , थव् , अथसू) पर्यसीपीवत् - ते सीते। तो परि+सिब्++त् ५ य थाय. (सने ते पक्षाना प्रत्ययाना योगे) 0 स्तु-वक्षनी नित्य प्राप्तिमा भने सिबूसहस्सटांनीबन आठ माहेश याय. અપ્રાપ્તિમાં અહીં વિકલ્પ પૂવ કરવા આ સૂત્ર કયું છે. 05 + तिव = ब्रवीति ५६ आहू + णव् = आहू - शेष :- थुग्सस्ताः परस्मै ४/४/८५ था इट् | 0 व + तस् = व तः पक्षे आहतुः = आहू + अतुम् (4-अ) अस्तावीत् | 0 ब + अन्ति = बूबन्ति पक्षे आहुः 0 स्क्रबृभृ......४/४/८या इट् निषध मनुत्त :- तिवां णवः परस्मै ४/२/११७ (१-प) तुष्टाव - स्तु + णव् = तुष्टु + णव् = तुष्टौ। भविशे५ :- 0 पञ्चानां भ यु ? + अ = तुष्टाव बोरे पृत्ति भु .. 0 आशीः वगेरेना ३५॥ वृत्ति भु या (1-व - मी.Y. ५१.) व्रथ - थ पहेश पायमा नया. 0-0 आत्मने (स्तु) वृत्ति अनुसार ५५०३यो सीin [८०८] यरी. - मे ३पामा द क्योछते म्यिन्तात् परोक्षा (१५) नहाहातौ २/१/८५ ऽद्यतन्याशिषा २/1/८० था धू ने। द ययेछ (0 त्रु (गक्-व्यक्तायां वोचि) यास - 1125 |★ सुत्र५५० :- नह - आहोः ध - तौ। ★वृति:- नहेब स्थानाहश्च धातो हे धुटि प्रत्यये [८ ] पदान्ने च यथासङ्ख्यं धतौ स्याताम् । आत्थ, (आहथुः)।१ (13) ब्रुत: परादिः ४/3/13 .ब्रयात् ।२। बीतु, अक्ङित्त्वात् ब्रवाणि ।३। अब्रवीत्। ★ वृति :- ब्रूव उतः परो व्यञ्जनादौ विति परादिरीत् | अवयम् ।४। अस्तित्रवारिति वचादेशे, श्वयत्यसूवच इति भ्यान् । ब्रवीति, व्रतः, ब्रुवन्ति । वाचादेशे च अवोचत् ५। उवाच ७। ब्रते १। बबीत २) वृत्यय :- ब्र धातुना ऊन् ५०ी माहिमा | नवै ।३। अत्त ।४। अवोचत ।५।ऊचे ।६। वक्षीष्ट ।७ नामित प्रत्यय लागे त्यारे (ब्र पछी) ईत | वक्ता ।८। वक्ष्यते ।९। अवक्ष्यत १०। (ई) भे।. ब्रवीति-तेमाले . व्र+ई+तिव्बो +ई | दिपीक अप्रीतौ । दृष्टि । १। द्विष्यात् ।२ द्वेष्टु । +तिव्रव+ई+ति मे-1-री-ते ब्रवीषि, ब्रवीमि याय. | द्विष्टात् , द्विढि, द्वेषाणि ।३। अद्वेद । वा द्विषात इति *मनुति :- (1) तृहः प्रनात ईत ४/३/१२ | पुसि, अद्विपुः, अद्विषन् ।। हशिटो नाम्युपान्त्यादिति सगागमे, अद्विक्षतू ।५। (२) उत औ विति ४/३/५८ था विति व्यञ्जने दिदेष ।६। द्विष्यात् ।। दृष्टा ८। वक्ष्यति ।। 卐विशेष :- 0 बना प्रथम पाय ३प वि८ | अद्वेक्ष्यत् ।१०। द्वि'टे । १। द्विषीत् ।२। द्विप्टाम् , द्वौ ।३। है. -वि८५ मा सूत्र -१४/१५ अद्विष्ट । ४। अद्विक्षत 1५। दिद्विषे ६। द्विक्षीष्ट ७ द्वोष्टा १८ 0 नाभि यु ? द्वक्ष्यते ।९। अद्वेक्ष्यत ।१०।। बवाणि-(3-4) ब+आनिव्=२१२। म ई यो दुहीक क्षरणे । भ्वादेर्दादेरिति हस्य घत्वे, अध0 बित्यु | श्चतुर्थादिति तस्य धत्वे,दुग्धः, दुग्ध । दाह्मि, दुहः, दुझः ।। Page #124 -------------------------------------------------------------------------- ________________ અદાય આત્મનેપનિ: दुह्य २ । हेत्रे, दुग्धि, दोहान १३ अयो | अ |४| अधुक्ष || दुदाह | ६| दुह्यात् || दोरा || यति [९] अधोद तू |१०| दुखे |१| |२| दुग्धाम्, धुध्वम् देाहै ॥३ दुहलिहेति वा सक् लोपे, अदुग्ध / अधुक्षत, अदुह्नहिं अधु क्षावहि |५| दुदुहे | ६ | धुक्षीष्ट ।७ दोग्धा ।८ धोक्ष्यते । ९ । अवक्ष्यत | १० | एवं वहीं लेपे देव इत्यादि ४ लिहीं आस्वादने । लेढि । हस्। ढत्वे, तस्य धत्वे दवे, दस्त इति ढलेोपे दीधे च लीढः, लिहन्ति । लेक्षि, लीढः । लिह्यात् |२| लेढु/लीद्वात् लेहानि ३। अलेट् / ड्, अहम् |४| अलिक्षत् | ५| लिलेह |६| ह्यात् (७) लेढा | ८ | लेक्ष्यति | ९| अलेक्ष्यत् | १०| लीढे लिक्षे, लीवे |१| वा सक् ले| पे अलीढ । अलिक्षत, अहि / अलक्षावहि |५| फ वृत्यर्थ ::- नह धातु याने बना स्थाने थयेन आहू धातुना हुन पहाते अथवा घुट् प्रत्यव पर छत તુમે ध् त्थाय छे (नहूनुं नधू ने आहूनुं आत् ) त्र + सि= आहू + थबू = आत्थ - तुं मो. ★ अनुवृत्ति:- हो घुट् पदान्ते ४/१/८२ विशेष :- 0 आहू महेश ४२ चतुर्थात् सूत्र लागी थ्नो ध् थशे नहीं. 0 घुट् परमां मह्यु ? अध आहथुः = व्र् + थम् = आ + अधुम् घुट् नथी भाटे या સૂત્ર ન લાગે. *2 0 सूत्रम पहात ते *1 अनुवृति अहे. हेम 'आहू नियत विषय तोष्ठ तेमां महान्तया हे नहीं. शेषवृति :- (२-स) यातू ( 3 - प) ब्रवीतु =ब्र + ई + तुव्= ब्र्व् + ई + तु (४६) अब्रवीत् = ब्र् + ई + तू (0) अशित् अस्ति ब्रवोः ४/४/१ वच् महेश थशे. वच् ना ३ अदादी परस्मै सूत्र : ३४ शक्ति, धातु मां 1096 वच् भु४५ *1 अपेक्षातोऽधिकारः न्याय- १२, पृ. १२, न्याय भुमण्डुक प्लुतिं न्याय थ्अनुसार - हेड | उहडा मारे त्यारे प्रेम કેટલીક જગ્યા છુટે તેમ વચ્ચે અમુક સૂત્ર છુટે. *वृत्तिला १, ५ १४ ३. २वो 1126. (1-व) अतिटना ३यो थशे. 0 आत्मने. वच् वृत्त 0 द्विषू (द्विषीं अप्रीती) द्वेष તે દ્વેષ છે. द्विष् + ति = द्वेष् + टि (स.) द्विष्यात् (३-पं) द्व ेष्टु- (श्री.पु मे.व.)- द्विडिट द्विष् + हि (हु धुटो हे धिः ४ / २ / ८३ ) द्विष् + घि वि+धि = ( तवग श्ववर्ग ) द्विड् + दि (४ (६.) अद्व ेट् इद्विपू+तू ( व्यञ्जनाद्: ४ / ३ / ७८ थी त् पगु अड् ट् त्री पु. १. अद्विषुः = द्विष्+त् (वा द्विपात ४/२/८१ वि पुस्ता) अद्विषन पक्षे अद्विषुः ५- अ: अद्विक्षत् = द्विष्+त् = (हशिटेो नाम्युपान्त्य ३ /४/५५ या सक्) अ+द्विष्+सक्+त् = अद्विकू+ष्+त्= अद्विक्षत् - 0 परीक्षा वगेरे (१० तथा आत्मनेना ३५ वृत्ति મુજબ. 0 दुहू (दुहीं क्षरणे) होवु 1127 પરૌં भ्वादेददेिध: २ /२/८३ । हून धू, घुटस्तृतीय: २/१/ ७१ । ग्. अधश्चतुर्थात्... २/१/७५ था दू મા धू (१ - व) दोग्धि - दुहू + ति, दुग्धः, दुहन्ति घोक्षि - दुहू+सि ( स ) था १० - क्रि सुधी-नाइयो वृत्ति अनुसार लक्ष्यवा - आत्मने - (१ - व ) दुग्धे (५-अ ) दुहलिह... ४ / ३ / ७४ था અદ્યનીમાં દન્ત્યાદિ પ્રત્યયા પૂર્વ સ ના વિકલ્પે લેપ अदुग्ध क्षे अधुक्षत= दुहू+त अदुहि पक्षे अधुक्षावहिदुहू+ वहिलीं व्-इ-त्यो भारे हरे छे. ६ - परीक्षाथा १० - डियात्तिपत्ति वृत्ति भुष 0 दिह (दिहींकू लेपे ) पियु - 1128 दुहू नेवा धा રૂપ થશે. માત્ર તુ ના ગુણ્ દૂ થયો હતો તેને ખલે दिहूनुं देहू यशे - प्रेम (१ - व.) देग्धि = 0 लिहू (लिहीं आस्वादने) 1129 - व्यावु - हा घुट पदान्ते २/१/८२था हुने छ, अधश्चतुर्थात् २/१/७८था तू ना धू तवर्गश्चवर्ग १/३/१० था धूनोद, दस्तढे १/३/४२ थी सोय, पूर्व स्वर ही ( 1 - व) लेढि, लीढ :. लिहन्ति (२-स) लिह्यात् ( ३-प) लेख/ लीढात् (४-६६ ) अलेट् / ड् (५-अ ) अलिक्षत्-लिहू + त् = लिहू + सकू+तू = लिट्+स+तू = लिंक्+ष+त्=अ+लिक्ष+त परोक्षाहि ६ । १० नाइयो वृति भुल्म आत्मने :(1 व ) लीढे वगेरे वृति भु भगवा ( परिशिष्टमां દશે કાળના બન્ને રૂપે આપેલ છે.) [८०८] પૂ મહે।પાધ્યાય શ્રીવિનયવિજયજી ગણિવરે રચેલ હુંમ લધુપ્રક્રિયાના અવાચ ધાતુપ્રક્રિયાના... મુનિ દીપરત્નસાગરે કરેલ...અનુવાદ તથા સસદ વિવર્ણ સમાપ્ત. १०८ - Page #125 -------------------------------------------------------------------------- ________________ १० અભિનવ મઘુપ્રક્રિયા Sellठ्य : xxxxxxxxxxxx ગણ : ૨ અદાદિનો આ પેટા ગણ જ છે પણ વ્યવહારમાં ગણ : ૩ તરીકે તેની ગણના થાય છે. આ ગણની વિશેષતા એ છે કે તેમાં નિ ક ળમાં દ્વિરક્તિ થાય છે. ५. २५ही 410 113] - 1135 - पारमनपही धातु 1136-1137 उभयपदी 1138 - 1143 में રીત આ ગણની કુલ – ૧૪ ધાતુ એ છે. - ગગ : ૨ નાં માવ, હવા થી ધાતુને અનુબંધ क" नाम हक दानादनयोः (ह) 1137न -- -भव (१) : शिति ४/१/१२ (२) मीही भृहे। स्तिव्यत् 3/४/५० ★ति - द्वादयः शिति द्विः स्युः / जुहेाति जहुतः | * सूत्रपथ :- भी-ही-भृ-- हो: तिय वत् ना ना लग इति न लेापे, हिणारपियतीति वत्वे, जह्वन वृत:- यश्चतुभ्यः परोक्षाया आम् वा स्यात् . जुहागि १। जुहयात २। हातु /जुद्दतान , जुहताम् जुन ३ स च निव्वत् । जुहवाञ्चकार / पक्षे जुहाव -- जुहबतुः, ह धुटेा है धिः | जाधि ।। अजुहोत् , द्वयुक्त जक्ष यात् ७। होता ।८। हाष्यति ।९१ अहेष्यत् ।१०। पञ्चन इत्यत: पुसि, अजुहवु / अजुहे। , अजुहवम् ।। ओहक त्यागे । जहाति । 7 अहीपीन . अौष्टाम ।। प्रत्यर्थ:- भी, ही. भृ. हुये २२ धातु 15त्यर्थ:- ह वगैरे (गश: उना)तुम। नातामा आम १९९५ यार (आम् पछा Autumni (1000 ४ ) हा यायछ (1- व भू अम् ।। ५२सान। ३५॥ भुस ४) आम् ने तिव जुहोति ते ६ अछे हु+ति हुहु+ति= (गहाज': । सो . (दिव ने साधे यता १५। ३२५२१ गरी ४। ४०८) जुह+ति-(गुण) जुहेाति - जहतः (त्री ५ | थश)- जुहवाश्चकार, जुहवाञ्चक्रतुः पक्ष जुहाव, जुहवतुः ...) अन्ताना लुक ४/२/६४ थान सा५, हिणारविनि (आम) हु+आम्+कृ - परेशानुं ३५ जुहु+आम्+चकार: १४/1/144 उनी जुड़+अन्ति-जुह+अति जति | जुहवाम् + नकार = जुहबाजू + चकार (.-स) हु+यात् = जुहु + यात् = जुहुयात् |★ मनुति :- धातोः...आम् परोक्षाया कृम्वस्ति (3-4) अजुहोत - ( व.) द्वयुक्य जक्ष ४/२/3था चानु ददन्त्म 3/४/४९ अन् ने। पुम् - हु+अन: जुहु+पुम् =(अट् भागभ) अ+ विश५ :- 0 आम् तिब् नेवे। यता नित्य जुहे। + उस = अजुहवू + उस् अजुवुः | થયું – તથા ગુણ થયે ★ गनुात:- द्विर्धात परीक्षा हो ४1/141द्रिः | 0 जुहवाम्बभूव ६ जुहवामास ५५ यश () धातु-भी-1132, ही-1133, भृ-1140 पीना विशेष :- 0 शित :- पतंभाना, वश સપ્તમી, પંચમી, ઘસ્તની 1.श५कृति :- ७-आ) हूयात् हु+क्यात् (८-4) () हु पोरे- हु, हा, भी, ही, पृ, ऋ. हा, मा, दा, धा, | होता = हु + ता - वगैरे वृत्ति भुण भ, निज , विज् , विष् 10 हा (ओहांक त्यागे) जहाति - छ। छ-त्याग 0 * उत औ विति ४/3/५६ थी औ प्राति ती-५९१ २ -- 1131 श्री हरित भार औ न या५. [22] शेषवृति :- (५-अ) अहौषीतू = हु+न=अ+हु+ | (3) हाकः ४/२/१०० मई+ अ+हो++ईत् सिचि परस्मै ४/3/४४ थी ६) * वृत्ति :- हाको व्यञ्जनादौ सित्यविति आत इर्वा [८१०] स्यात् । जहितः । पक्षे । वृत्यर्थ :- हा यातुना आने नाहि * उत औः धातु पारायणम् पृ. १८१ | अवित् शित्-प्रत्यय anni विपे इ याय-हा+तम् Page #126 -------------------------------------------------------------------------- ________________ हाय आत्मनेपदिनः = जहा + सु = ( मुत्रथा इ) = जहि + तस् = जहित ક્ષે મંત્ર: ૪ ★ अनुवृत्ति (i) एषाम् ईने ४/२/८७ था व्याने (२) मनश्रातः ४ / २ / ८६ थी आतः (3) वम्यविति ४/२/८७ || अदिति ४/२/८५ शिति (५) इरिद्रः (६) मिनवा श्री नवा (४) अतः शिति ४/२/८७ थी इ 5 विशेष: 0 जहति = हा + अन्ति इन थाय 0 अवित् भ यु ? जहाति () हा -- हा + ति લુયન્તમાં ન લાગે સ્વાદ अने भ ह માટે આ ? સૂત્ર લાગી अनुवार्थी सूत्र यड् [ ८१२] (४) एपामी अनेऽद: ४/२/८७ ★ सूत्रपथ :- एषाम् ई: व्यञ्जने अदः * वृत:- एषामिति द्वयुक्तानां जक्षपञ्चतः श्रनश्वातः शिल्यवितिञ्जना दावी स्यातू दास ज्ञ वर्जयित्वा । जहीतः । |श्चात् इत्यालुकि जहति । जहासि, जहिथः / जहीथः, जहिथ / जहीथ નૃત્ય :- દિરુક્ત ધાતુ નક્ષતિ પાંચ ધાતુ ना प्रत्ययना आ नो नाहि अवित् शित् प्रत्यय लागता आ ने। ई या सूत्र दा संज्ञह धतुने सागतुं नया हा + तम् = जहा + तम् = (सूत्र) जहीतः विशेष :जति अन्तिम (0) अद: प्रेम ? ★ अनुवृत्ति :- (1) श्नश्चातः ४/२/८६ थी आत: ( - ) वम्बविति ४ / २८७ । अविति ( 3 ) अतः शिनि ४/२/८७ । शिति व्यंजनाहि प्रेम म्ह्यु ? दत्तः = दा + तस् = ददा + तस् = दद् + तस् શૈષવૃત્તિ :- श्नश्वातः ४/२/८६ थी अवित् शित् प्रत्यय लागतां आसोप जहति = हा+अन्ति = जहा+अन्ति अन्तानो लुक् ४/२/८४ था नू आप जहु+अति तेथे त्यागे श्री. - जहासि, ( हाक: ४/४/१०० था विइ, एषामीर्व्यञ्जने ४/२/८७ था ई ) जहिथः पक्ष जहीथः [23] (५) यि लुकू ४२ / १०२ ★ द्वारा :- यादी शिति हाक आ लुक् स्यात् । जह्यात् |२| जहातु जहितात् / जहीतान जहतु । फ वृत्यर्थ :- य हाराह शितू ( घणना ) प्रत्यय लागती हाक (हा) वातुना आ नो ओप थायछे. ( २ - स ) जहा + यात् = जहू + यात् = जह्यात् (24 सुत्रा आप ) * अनुवृत्त :- (१) हाक: ४ / २ / १०० (२) आच ४/२/१०१ थ। आ ( ३ ) अतः शिति ४ / २ / ८८ । शिति विशेष :- 0 स्पष्टम् शेपवृति : हा + तातड् = Sदः) जहीतात् 112 ( ३-पं) हा + तुव् == जहातु पक्षे (हाकः ) जहितात् पक्षे (एषामव्य' अने [ ८१४ ] (६) आ च हौ ४/२/१०१ ★ वृति: हाको हो आ इश्व वा स्याताम् । जहाहिं / जहिहि पक्ष जहीहि |३| अजहान, अजहिताम् / अजहीताम् , अजहुः |४| अहासीत् ५ जहौ, जहतु:, जहिथ / जहाय १६ । गापास्थे येथे हेयात् । ७ हाता | ८ | हास्यति |९| अहास्यत् जीभी भये । बिभेति | १| : हि प्रत्यय भोगता हा धातुना મૈં નૃત્ય આ ને આ અને હસ્તક વિકલ્પે થાયછે ( વિકલ્પે हाई पशु थाय) हा + हि = (आ) जहाहि पक्षे (इ) जहिहि (ई) जहीहि તુ ખેડ ★ अनुवृति :- (१) हाकः ४ / २ / १०० (२) भियो नवा था नवा विशेष :- 0 ही ई नी प्राप्ति एषाम् ईव्यञ्जनेऽद ४/२/८७ श्री. ★ शेषवृति :- ( ४-६ ) - अजहात् 0 था १० मणना ३यो वृत्ति मुन थशे. अत्ि मां द्विरु थती नयी (७ - आ) गापा था..४ / ३ / ७६ थी आ नो ए हा+क्यातू = हे + यात् = हेयात् Page #127 -------------------------------------------------------------------------- ________________ १२. અભિનવ લઘુપ્રક્રિયા 0 भी (अिभी क् भये) श्रीयु - 1132 बिभेति - | - 1133 अनिट् जिद्र ति (स योगात् २/१/५२ या - તે જ્ય પામે છે સ્વરાદિ પ્રત્યય લાગતા- ન્ય પ્રક્રિયા ન હોય તો હું ને [24] इय् याय) (७। भिया नवा ४/२/er (1-4) जिद्रियति : ही + अन्ति (६२रित गहाज: थी ह न ज . ना५) - अन्य ३५॥ वृत्तिभानवाव्या * त:- भियो व्यञ्जनादी शित्यति इर्वा स्यात् । भु य. बिभिन / विभीतः, (बिति) १। बिभियात् / बिभीयात् २॥ 0 (पृक् पालनपूग्णयोः) पृ=पायु पोष-1134 ( विभेत )| बिभितान् / बिभीतात् ।३। अबिभिताम् । अनिट् अबिभीम [ 29] - अबिभपुः ।४। अभैषीत् ।५ भीद्रीत्या भि. बिभया (८) पृभमाहाङामिः ४/1/५८ ञ्चकार । पक्षे बिभाय, बिभ्यतुः । विभयिथ/बिभेथ ।६। भी कात् ।७। मे।।८। भेष्यति ।९। अभेष्यत् सूत्रथा :- पृ-ऋ-भू-मा-हाङाम् इ: हीक लज्जा याम । जिहोते, जिद्रीतः, सयोगादितीया ति:- एषां पञ्चानां शिति द्वित्वे पूर्वम्य इ: स्यात्ततो देशे, जिद्रियति । शजिहीयात् ।। जिद्रोतु जिहीतात् ।३। गुणे, पिपति, पिपृतः, पिप्रति ११ अजित् , अजहीताम, अजियु ।४। अौषीत् ।५। - पिपृयात् । पितु पिपृतात् ३। अपिपः, अप्रिपृताम् , जिद्र चिकार । जिद्राय ।६। ड्रीयात् ।। ।ता १८ | अपिरुः । अपिप: ।४। अपार्षीत् , अपाम ।५। पपार. द्रयति । अत् पृ क् पालनपूरणयोः । | पप्रतुः, पनुः ।६। पियात् ।। पर्ता ।८। हत इतीडागमे मवृत्यर्थ :- भी धातुना होईनो मामा | परिष्यति ।९। अपरिप्यत् ।१०। વ્યંજનવાળા શિત્ અવિત પ્રત્યય લાગે ત્યારે વિકલ્પ पृ इति सेट् । दीर्घान्तोऽयमिति केचित् २५ इ याय ७. (1-व) बिभितः ५३ बिभीतः भी+तम् प्रत्य र्थ :- पृ. ऋ, भृ, मा, हाइ. (E ) बिभी+तस ( सूत्रथी विप२१)| सामनेपही हा) धातुमाने शित भा द्वित्व थ्य बिभि+तसर रीत (र--स) बिभियात् / बिभीयात् ते पूना (भिावना प्रथम शना स्वरना) इ *मनुवृत्ति :- (१) इर्दरिद्रः ४/-/८८ यी : यायले. (त्या२ ५छीना शुभ यता--) (-) ऐपामी ४/२/७की व्यञ्जने ।) अत: शिति | (1-व) पृ + तिबू - पिपृ + ति = पिपति-ते पानेछ. ४/-/६८ थी शिनि ...पृ + तम् = पिपृतः मेरी पिप्रति विशेष:- 0 व्याभियु? अनुत्ति :- (1) निजां शिति ४/१/५७ शिति विति - भी+ अन्ति = बिभी + अन्ति । अन्तो नो लक । (२) पूवस्य 100 1/4/८) बिभी + अति = ( योऽनेक स्वरस्य २/1/4/ +विशेष :- 0 शित् 34 ? 4। यत्व) (५-अ) अपार्षीत् - अशित् ॥ छ 0 शित् मथु? 0 हाइ. मधु ? ( ५ अ) अभौषीतू = भी + त् = अ +3+ सू + ई + त् | हाक् 1131 ५.२ौपहा . जहाति - तो. (भीनी वृद्धि - सिचि परस्मै ४/४/४४) 0 शित् वि०५ म४यु ? 0 अवित् मथु? ાિત ને લીધે દ્વિવ થાય તે જ, અન્ય કારણે દ્ધિત્વ (४-.) अविभेत् -- भी + दिव् छे. થાય તે શું ન થાય જેમકે – - शेषवृत्ति :- (1-4) - भीद्रीभृहो.../४/५० | (६-प) पपार - पृ + णव मा इन थाय. यो विधे आम वा ३॥ थशे. बिभाय ५३ बिभया-|-शेषवृत्ति:- (७-आ) प्रियात् = पृ+क्यात् 3 चकार - भी + णव् रिः शक्याशी ४/3/110 यी प्रि + यात् (७-आ. - १० -कि ना ३५॥ वृत्ति भुभम यशे) (८-श्वा) पृ + ता = पर + ता = पर्ता 0 ही (हींक लज्जायाम शरमायु- पाभवा.. (-1.) हनृतः स्यस्य ४/४/४५ थी इटू-पृ++स्यति Page #128 -------------------------------------------------------------------------- ________________ અદાદય આત્મને પનિ: 113 = प२ + इ + यति = परिष्यति ऐयरम् , ऐयव ।४। 0साने मते पृ ही - सेट् छे गुमो सूत्र : प्रवृत्यर्थ - शु, दृ पृने पक्षाना प्रत्यये। [८१७] લાગ્યા હોય ત્યારે દીર્ધ ને વિકલ્પ હ ક થાય છે. (e) ओष्ठ्यादु२ ४/४/११७ (५२।क्षा) पप्रतुः ५ो पपरतुः - पृ+ अतुम् : पपृ+अतुम् = पप्र+अतुम्=पपतु: ५६ स्कृर-छूतोऽकि ४/४/८ या गुण★ सुपृथ० :- ओष्ठ्यान् उ२ ★ वृत्ति :- धातोरोठ्यात्परस्य ऋतः क्ङित्यु२ स्यात् । - | पपर+अतुसूपपरतुः मे राते प्रनः पक्षे पपरुः भ्वादेन मिन इति दीघे, पिपूर्तः, रिपुरति ।। पिपुर्यात् ।। * मनुति :- परोक्षायां नवा ४/४/16 - पिपतु / पिपूर्ताम् ।३। अधिपः ।४। अपारीत् , | 卐विशेष :- 0 धातु :- शू (शृश्-हिंसायाम् ) अपारिष्टाम् ।५। पपार 1531 क्रयादि (८), दृ दृश्श-विदारणे) ८, क्रयादि-1535 'वृत्यर्थ :- पातुना (म-त्य) मेय व (प . शेषवृति:- स्क्रबृभृ .. ४/४/८1 या इट् यतi ', उप.व) यी ५२ २२सा ही ऋना कित, डिन् प्रत्यय मागता उ२ थाय छे (भ्वादेर्नामिनो...२/१/१३ | - पृ + थव् = पृ + इ + थव् = पपरिथ (७-आ) थी ८५011 पूर्व साध) (1-4) श्री. पु. दि. 4.- | बार ' क्यान ( ८) पूर + यात् पिपूर्तः= पृ+तम् = (द्विप सूत्र : ८ थी इ) पिपृ+तसू- | (1-4.) परिता पक्षे परीता (वृतान बाऽ नाशीः...४/४/७५ शिदवित यो तस् पोरे ङिन् (मा सूत्रथा उ२ पिपुर+ | या ई 4 यशे, सेट् इ) तस् पिपूर +तस् (१-व) की पु. २५.पिपुरति पृ अन्ति= | 0 ऋ (ऋक् गतौ) : - 1135 ऋ-हित्य यता पिपुर+अन्ति (न् यो५) पिपुर+अति (२१२ छे मारे ही | (पृभृमाहाङा ४/1/५८ या 'पूना २५२ने। इ यतi) इ ऋ, न थार) पिपुरति अस्व २१२ वाया (पूर्वस्यास्वे ४/१/३७) इय्+ऋ= ★ अनुवृति :- ऋतां विति...४/1/118 (नामिना गुणो) इय् +१२ इयर्ति से रात बि.प.मा फवशेष :- 0 किंत् ङित् भ यु ? . इयतः ऋ+तस् गुरु नयाय भार इय्++तम् (म.प.) इयति =ऋ+ अन्ति = इयू + * + अति = इय् +२+ अति पृ+ तिव = पिपर्ति (नामिनागुणो या गुथ) से -1-री-ते सारे गाना ३॥ यशे. 0 ओष्ठयात् भ ४यु 0 बस्तीमा स्वरादेस्तासु या वृद्धि यशे. कृ+अति कृ+श+लिव-(श हा छ द्वित थतां) (ऋतां [८१८ डित). कीर+अति दी कथा ५२ ऋछे मारे मारे मा भुत्र नसाणे. (११) सयंतेर्वा 3/४/81 0 धातो: ५५वाय धातुमा। उ२ याय नाममा नडी. * सूत्रथ :- सति - अते': वा [८१८] - आभ्यामद्यतन्यामङ्क वा स्यात् । स्वरादेरिति (१०) ऋः श द प्रः ४/४/ २० वृ द्धी, आरत् । पक्षे सिचि परस्मै इति वृद्वौ, आर्षीत ५। |.आर, आरतुः। --न्येऽद इतीडागमे, आरिथ ।६। ★ वृति :- ऐषा परोक्षायामृर्वा स्यात् । पातुः पक्षे | अर्थात् 191 अर्ता ।८। अरिष्यति ।९। आरिष्यत् ।१०। स्कृच्छृतोऽकि पराक्षायाम् इति गुणे, पपरतुः पषुः/पपरुः | षडेते परस्मैपदिनः ओहाक् गतौ । एषामीरितीत्वे, जिहीते। - थवि स्क्रसृवितीटि, पपरिथ, पपरिव पूर्यात् ।७।|श्नश्चरेत्यालुकि जिहाते, जिहते, जिही ११। जिहीत ।। परिता / परीता 101 परिष्यति / परीष्पति 101 अपरिष्यत् || जिहीताम् ।३। अजिहित, अजिहत 1४ अहास्त ।५। जहे।६। अपरीष्पत् ॥१०॥ हासीष्ट 101 हाता ।८। हास्यते ।। अहास्यत ।१०। - ऋक् गतौ । द्वित्वे तु पृ भृ इति पूर्वस्य इत्वे, माङक मानशब्दयोः । मिमीते/मिमाते, मिमते, मिमीषे ॥१॥ पूर्वम्याऽस्वे स्वरे वोरियुविति यादेशे, नामिन इति गुणे | मिमीत ।२। मिमीताम् ।३। अमिमीत ।४। अमास्त ।५। च इयर्ति, इयतः, इयाति ।१। इयूयात् ।२। इयतु/इयतात्, ममे ६। मासीष्ट ७१ माता ८। मास्यते ९। अमास्यत ।१०। इयहि / इयतात् इयराणि ।३। ऐयः, ऐयताम् , ऐयरुः/ द्वावात्मनेप दिनौ । हुदांगक्. दाने । दा धातुः शेषा इतः। Page #129 -------------------------------------------------------------------------- ________________ ११४ द्वित्वे ह्रस्वे ददाति । दत्थ, दस्थ दद्यात् |२| ददातु / दत्तात् । પ્રશ્ન નૃત્ય :- જ્ઞ અને ૬ ધાતુઓને અદ્યતનીમાં એ રીતે બધાં રૂપે સમજવા, अङ्ग प्रत्यय विस्था५४ (स्वरादेस्तासु ४/४/३१ थी वृद्धि) ऋ + त = आ + अड्· + तू = आरत् पक्षे (सिचि परस्मै... ४/३/४४ था वृद्धि) आर् + स् + ई + तू (ई – सः सिजस्ते र्दिस्याः ४ / ३ / = आत् તે ગયે श्रलुकि दत्तः ददति । ददासि, ★ अनुवृत्ति:- (1) शास्त् सू... अडू. ३/४/१० था अङ्ग- ( २ ) सिजद्यतन्नाम् ३/४ / ५३ होवा य-लुबन्त भां या सूत्र न लागे. १५ था थयो ) ★ वृति :- दा संज्ञस्य हौ परे एः स्यान्न च द्विः । देहि । दत्तात् |३| अददात् अदत्ताम् अददुः |४| अदात्, अदाताम्, अदुः | ५| ददौ ददिथ / ददाथ | ६ | देयात् ॥ ७॥ दादा | ८ | दास्यति | ९| अदास्तू |१०| दत्ते, ददाते, ददते । दत्से |१| ददत |२| दत्तम | ३| अदत्त |४| इश्व स्थाद विशेष :- 0 तिव्वाणो प्रयोग सूत्रभां इतीत्वे, अदित, अदिषाताम् अदिषत | ५ | ददे |६| दासीष्ट |७| दाता |८| दास्यते |९| अदास्यत ॥ १०॥ 0 दुधां धारणे च । तिर्ययेोरिति दत्वे, दधाति – નૃત્ય :- दा संज्ञाणाणा धातुना आ ने हि (पंचमी भी पु . व.) प्रत्यय लागता ए थाय छे. देहिं = तु आप ए: ४/१/२३ थी ए शेषवृत्ति :- ( १-प) आर, आरतुः (ऋयेऽद...था इट् आगम थतां परीक्षा - श्री मेव. અભિનવ લઘુપ્રક્રિયા ( श्वश्चात श्री आसोप) दद् + तम् = दत् + तस् + दत्तः २- स ) दद्यात् = द + यत् = दद् + यात् = ( ५-अ ) अमास्त मा त = अ + मा + स् + त (१- प ) ममे - मा + ए = ममा + ए (इडेतू पुसि चातो लुक् ४ / ३ / ७४) मम् + ए --री-ते ૭ થી ૧૦ કાળના રૂપે સમજવા. ऋ + इ + थव् = आरिथ = (७ आ) ऋ + क्यात् = ( क्यङाशीये ४/३/१० थी द्वित्व तु नया दा + हि गुणु) = अ + यात् अर्थात् ( ८-१५ ) ऋ + ता = (नामिना गुणा ) अर्ता (-) ऋ + स्यति (हनृतः स्यस्य थी इट) अ + इ + स्यति = अरिष्यति तु 0 हा ( ओहाड़- कू - गतौ ) ४ मात्मनेष - 1136 - हा + ते द्वित्व, गहार्ज : थी ह ने जू ह्रस्वः ४ / २ / ३४, एषामीव्य अने ४/२/८७ थी आ ने ई = जिहींते - ते ना. - हा + अंते (पृभृमा... ४/२/५८ था शितहाणमा पूर्व भाइ) जिहा+अते (श्नश्वातः (४/२/७६ था आ सोप) जिहते 0 ચારે કાળના રૂપે આ રીતે વૃત્તિ મુજબ જાણવા, व्यशिताणमां द्वित्व नथाय-या ३यो वृति अनुसार थशे 0 मा ( माइ· क् - मान शब्दयोः) भाषवु-मात्मने - 1137 शिताणमा द्वित्व, पृभृमा ४/२/५८ थी पूर्वनो स्वर इ, एषाम् इव्यञ्जने ४/२/८७ थी ई (१-ब) मिमीते, भिमाते, मिमते ये रीते यारे गणना રૂપે વૃત્તિ મુજબ થશે 0 दा (डुदांग - दाने) व्यापवु - लयपछी - 1138 परस्मै - (१ - व ) दा - (द्वित्व) दादा (३२) ददाति, - [ ८२० ] (१२) हौ द ४१/३१ ★ अनुवृति :- (1) अविलरे।क्षा (2). ...न च द्विः ४/१/१६ विशेष :- 0 हि मेवा स्पष्ट निहे शया विरुयेतात. प्रत्ययभां ए नथाय. तेथी दत्तात् (आशिषी स्तात ४/२/११७ थी तातड् શૈષવૃતિ :- (५- अ) दा + तू = दा + सिन्च् + त् = (पिंनैतिदा भूस्य ४ /३/१६ दा + तू = (अट् भागभ) अदात् (१-प) ददौ = दा + व् = आतो व् औ = दा+ = ददा + औ औ (७-आ) देयात् = दा + क्यात् = गापास्था ४/३/८६ = दे + यात् आप दा + त मात्मने :- शिणां श्रश्वातः श्री मधे (१-ब) दत्त - दा + ते (५-अ) अदित ( इश्वस्था० ४ / ३ / ४१ थी आ ने इ) दि + त (नांध 1:- धुड् हस्वाल्लुगू ४/४/७० थी यहीं सिचू ने सोप थयो छे.) - (१ - प ) ददे = दा + ए = ददा + ए = दद् + ए 0 धा ( दुधांग्क् ध रणे ) धारष्य ४२. द्वितीय तुर्ययो पूर्वी ४/१/४२ थी धून द् (परस्मै १ व ) दघाते - ते धार मेरे छे. [22] Page #130 -------------------------------------------------------------------------- ________________ काय: ૧૧૫ (13) धागस्तथोश्च २/१/७८ શેષવૃતિ - પરમ તથા આભને બંનેના રૂપે ★ सूत्रथा :- धागः त-थाः च वृत्तिमा व्या भु। २५थवा सूत्र 11-१२ दाना * वृत्त:- चतुर्थान्तस्य घाग आदेश्चतुर्थ स्यात्तथाः | ३५वा थरी मात्र पूनादनाधू सापांगत्, . स्थ्वाश्च परयाः घत्तः स् थ्व थी २३ यता प्रत्ययो साग त्यारे थशे. - दधति/दधासि, धत्थः, धत्थ ।१। दध्यात् ।२। दधातु/ 0 भृ (टुडु भृक-पापणे च) पापयु-1140 धत्तात् , दधतु ।३। अदधात् ।४। अधात् ।५। दधौ ।६।-आयपी-पृभूमाहा...४/1/५८ यो सितामा बित्य धेयात् १७१ धाता ।८६ धास्यति ।९। अधास्यत् ।१०। | यता पूर्वना स्वरने। इ विनि-भू+तिव् - ते पोषेछ. धत्ते, दधाते, दधते | धत्से, दधाथे *धध्वे दधीत ।२।(४-घ) व्यञ्जना: ४ 3/७८ थी दिवसाय-अबिभ: धत्ताम् ३। अधत्त ४६ अधित ५। दधे ६। धासीष्ट ७ - भृ + दिव , सेरुद्धां...४/3 ७५ थी सिया-अबिभः धाता ।८। धास्यते ।९। अधास्यत ।१०। (५-अ) सिचि परस्मै समानस्य ४३/४४ यो भृनीति डु,ग्क् धारणपाषणयोः । पृझ इती त्वे, बिभर्ति, | भार - अभार्षीत् बिभृतः, बिभ्रति । बिभर्पि (१। विभृयात् ।२। विभनु ३।(-प) भीड़ी..३/४/५० थी आम बिभराञ्चकार पक्षे अविभ', अधिभरुः ।४। अभान् ि ।५। भीहीभृ इत्यामि, | बभार (भृ + णवू ) बिभरांबभूव । पक्षे बभार । स्क्रस्वम इति सूत्रे भृवजनेने (७-आ) रिः शक्याशीय ४/७/110 यी नो रिनिषेधात् , बभर्थ, बभूव ।६। भ्रियात् ।७। भर्ता ।८। भ्रियात् - भृ + क्यात् भरिष्यति ।९। अभरिष्यत् ।१०। विभृते, बिभ्राते ।११ (८-श्व.) हनृतः स्यमयी इट-भरिष्यति-भृ+इ+स्यति चिभ्रीत ।२। विभृताम् ३। अबिभृत ४। अभृत, अभृषाताम् ५। 2-1--1 आत्मनेपदी ना ३॥ सभा . बिभराञ्चके | बभ्र ।६। भृषीष्ट ।७। भर्ता ८ मरिष्यते ९।0 निजू (णिजू कीशोचे) शुद्ध ४२५-1141-3भयपही अमरिष्यत ।१०। णिज की शौचे [८२२] ॐ कृत्य :- मन्ते यतु . तेवा धाग् धातुना माहिना (द ४२) त् , थ्, म ४ ध्व् थी (१४) निजां शित्येत् ४/२/५७ २३ यतो प्रत्यय लागेता यतु (५ ) यायछे म |* सूत्र20 :- निजां शिति एत् (१-व-त्री.पु. द्विप ) धत्तः - धा + तस् = धधा |★ वृति:- निजि वेजिविषां सिति द्वित्वे पूर्वस्य एत् + तस् (द्वितीय तुर्य या पूर्वी) दधा + तम् - (नश्चातः | स्यात् । नेने क्त, नेनिक्तः नेनि जति नेनेक्षि १। नेनिज्यात् २॥ दध् + तस् (मा सूत्रयी) धधू + तस् (अधेोषेप्रथमो) नेनेक्तु / नेनिक्तान्, नेनेग्धि । धत् + त्स - धत्तः मरीते धत्थः (धा+थस् ), धत्से 卐त्यर्थ:- विजू , विज , बिष् धातुमाने (धा+से), धत्तात् (धा तातड्.) यशे. શિત કાળમાં દ્વિત્વ છે 1 પૂર્વના સ્વરને થાય છે. निजू+तिवू =निनिज+ति %D (लघोरुपान्त्यस्य थी शुक्ष पुरना ★ अनुत्ति :- (ग-ड- द्-ब्) आदेश्चतुर्थान्तस्य | इन। एतेने+ति (चजः कगम् थी ग ५७ ) =नेने+ .. आदेश्चतुर्थः स्वोश्च प्रत्यये ति-नेनेक्ति (3-4) निज+हि=(A1 सूत्रथी ए) नेनिज+ 卐 विशेष:- 0 तथोश्च भ यु ? हि = हुधुटोहेधिः ४/२/८3 = नेनिगू + धि = नेनिग्धि दधति = धा + अति २१२॥६. से-1-1-ते यारे ना ३ थरी. 0 धूथी ५२ म यु ? +मनुवृति :- पूर्वस्य ...(उव् ) ४/२/३७ दधसि - आ यी ५२ सि छ विशेष :- शित् म ? . . . . . . . . . . . . . . . . . . *धवे-माशमा ५५ पशु प्रयोगमायारत | निनेज - परीक्षा-मशित् छे. भाट ने न थयो. २.भुस्यय भु-धा+धे धाधा+वे-धधा+वेदधानवे | 0 निजा अपववायी विज ,विषने समावेशययोछ = दध+ध्वे = ( प्रस्तुत सूत्रथी ) धधू+ध्वे = ध+ध्वे = 10 धातु विन (1142), विष् (1143) भूत्र: १५ मां धद्ध्वे । थाय. [13] Page #131 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા (१५) द्वयुक्तोपान्त्यस्य शिति स्वरे ४/3/१४ । नेवित - निज् + तिव्र – Ciovile. * सूत्रथ० :- द्वयुक्त उपान्त्यस्य शिति स्वरे 0 ગુણ નિષેધથી આમને પદમાં * वृति :- द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति | नेनिजै, नेनिजाब है......५शे स्वरादी गुणा न । नेनिजानि शेषवृति:- (४-थ) अनेनेक् - ग्-निज + दिव्= . • अननकू-ग, अनेनिजुः, अनेनिजम् ।४। ऋदिग्छिव- (व्यञ्जनाद् देः...) दिव् ५ यशे-अट् आगम, गुणइत्यादिना वाङि, अनिजत् , अनिजाम् / अनैक्षीत , | अनेनेजू = चजः गम्था अनेनेग / अनेनेक अनैक्ताम. अनैक्षु ५ निनेज ६ निवात् । नेक्ता ८४ (५-अ) ऋदिश्वि...वा 3/४/६५ था वि८५ अडू. नेक्ष्यति ।९। अनेक्ष्यत् ।१०। ननिक्ते ।। नेनिर्जत ।। प्रत्यय अनिजतू ५ सिचू अनैक्षीत् - निजू + सिच +त् ननिक्ताम् ।३। अनेनिक्त ।४। अनिक्त, अनिक्षाताम् ।५।। (व्यञ्जनानाम् १६) नेज + म् + 1 = (ईत्-मागम, जना निनिजे ६। निक्षीष्ट ७ नेवता ८। नेक्ष्यते ९। अनेक्ष्यत १०।।कमनप्) अ+नैक + पू+ई +त् = अनैक्षीत विज की पृथग भावे वेवेक्ति । १ ०1 इत्याति निजिवन् । । | -- १ था 1.ना ३५॥ वृत्त भुराम - विष्ल की व्याप्ती वेवष्टि, वेविष्टः १। वेविष्यात २१-0- सामनेप-(14) नेनिक्ते-निजूते निनिजूते वेवेष्ट / वेविष्टात् ।। अवेवेट-इ ।४। लदि वादड्. (भूत्र: १४) नेनिन+ते माना २ था अविषत् ५। विवेष ६। विष्यातू । वेष्टा ८१ वेक्ष्यति । प्रत्ययो वृत्ति भुण यरी. अवेक्ष्यत् ।१०। वेविष्टे ।१। वेविषीत् ।२। वेविष्टाम् ।३। 0 विज (विकी पृथग् भावे) २अवेविष्ट । ४। हशिट इति सकि, अविक्षत ५। विविपे।६।। 1142-6भयपही-विज ना ३५॥ निजू ना ३५नेपाथशे. विक्षीष्ट (७) वेष्टा ।८। वक्ष्यते ।९। अवेक्ष्यत ।१०। I . 0 विष (विप्लकी-व्याप्ती) व्याय-1143 प्रत्यर्थ :- दिदि येहा धातुमे ।। | उपहा-(1-व) वेवेष्टि-विषू + तिव् = (निज भु०४५) 3-4 नामि २१२॥ २१॥ शित् प्रत्ययो आया है।वेवेष् + टि। (यारे गुष न याय. (3-4) नेनिजानि निज्+आनिव्- | (५- अ) लुदिद् द्युतादि 3/४/६४ था अङ् अविषत् - (मत्र : १४ थी) नेनिज्+आनिव् (गा सूत्रया शुश निषेध | विष् + अड्. + न् थशे.) = नेनिजानि मे री ते नेनिजाव... - : या 1.ना ३५॥ निज वा थशे. - ★ अनुति:- (1) नामिनो गुणो ४/3/1 -0 आत्मने-(1-व) वेविष्टे - विष्+ते = विविष+ते - (२) न वृद्धिश्च ४/8/11 थान वेविष् +टे (५-अ) हशिटो ना ..सक ३/४/५५थी सक्=अविक्षत५ :- 0 नामि -- अपान्त्य भयु। विष्+त:विषू+सक्+त = (पढेोः कस्सि) विक+ष+त3 बिभराणि - भृ+ आनिम् - नाभ्यन्त छे मार गुष्य थया. ( अट मागम) अविक्षत 0 शित् भ यु ? અન્ય ૬ થી ૧૦ માળના રૂપે નિરના રૂપે જેવા निनेज – ५२क्षा के मारे मुख्य ययो 0 स्वरे भयुं? [८१४] પૂ. મહોપાધ્યાય વિનયવિજયજી ગણિવરે રચેલ હેમ લધુપ્રક્રિયાના હાદય ગણ (૩) નો ...તપાગચ્છીય જૈનાચાર્ય શ્રી પૂ. આનંદસાગરસૂરીશ્વરજીના સમુદાયના પૂ. તપસ્વી પંન્યાસ શ્રી સુશીલસાગરજી મ. સા. ના શિષ્યરત્ન જ્ઞાનયોગી પરમ પૂજ્ય મુનિરાજ શ્રી સુધર્મ સાગરજી म.सा. नायि भुनि दीपत्नसाग२० M. Com., M.Ed., ३६ गुसती अनु तथा सस વિવરણ સમાત, यशे. Page #132 -------------------------------------------------------------------------- ________________ दिवाइयः ११७ xxxxxxxxxxxxxxxx हिवाहयः 8xxxxxxxxxxxxxx ५५ : ४ दिवादि - नो वि४२९५ प्रत्यय य छे. तेन। ३यामा प्रथम गयना धातुमाना ३५। साथै विशे५ साम्य . - २मा पातुया "च" मनु वाणा छ. ५.सीपही पातु - 1144 - 1241. सामनेपदी - 1242 - 1279. SHA५६ - 12801285 १७ थी 240 पातु । श: वामां माये. - 1144 दिवच - क्रीडाजयेच्छा पण दाति स्तुति गतिपु - (दिव् ) - १७॥ ४२वी, पानी ४२७. ४२वी, या, स्तुति, गति (१) दिवादेः श्यः 3/४/७२ - जीय'ति - ते ४ थायछ. ज़ + श्य + तिव् = ★रि :- कतरि शिति दिवादेः इयः स्यात् । शकार | (ऋतां क्तिी२ ४/४/111) जि२ + य + ति शिदविद् इत । भ्वादेनामिन इति दी, दीव्यति ।१। दी येत् ।२।। ४,४/116 2. कितवत् ) दी-यतु ।३। अदीव्यत् (५-अ) ऋदिन्छिव ... वा 3/४/१५था अडू मने - अदेवीत् ५। दिदेव, दिदिवत: दिदेविथ ६। दीध्यात् ७) ऋवर्णदृशो या गुए पक्षे सिच् - अजरत् , अजरताम् ५क्षे देविता ।८। देविष्यति ।९। अदेविष्यत् ॥१०॥ | अजारीत् , अजारिष्टाम् जृष् सृषु च जरसि । ऋi विडतीर जाति ।४।। | (१-प) स्कृच्छ्तोऽकि ४/3/८ गुण भने जुभृभम्... ऋदिछीत् वा । अजरत् । अजारीत् ।५। जजार || ४//२६यी (१४६५ ए जजार-जणव् , ज+अतुस्-जेस्तु: स्कृच्छ्रलाऽकीति गुणे, भ्रमेति वा एत्वे,जेरतुः जजरतुः ६। पक्षे जजरतुः- पोरेभा वृतोनवाऽनाशी.४/४/३५५ हाथ जीयर्यात् ।७। जरिता / जरीता !८! जरिष्यति / जरी यति ।९। (८ - व. ) जरिता ५वे जरीता शौच तक्षणे । | 0 शो ( शांच् तक्षणे ) छेस-1147 प्रवृत्यर्थ :- हरि प्रयोगमा शित् Mi २५] (४) हिवाना धातुमाने श्य (य) प्रत्यय (वि४२९) __ (२) ओतः ३येः ४/२/१०३ थायछे (न्वादेन मिना २/१/६३ 41 ) दिव् + य | ★ वृत्ति :- धातोरोतः श्ये लुक् ।श्यति ।१। श्येत् ।। + तिवू = दीव्यति - त मछ. - दीव्येत् , दीव्यतु श्यतु ।३। अश्यत् ।४। - आत्सध्यक्षरस्येत्यात्वे, ट्रधे-घ्राशेति वा सिजू लुपि - ★ अनुकृति :- (१) क्यः शिति ७/४/७० था शिति (२) कत'य'03/७१ या क-'रि अशात , अशासीत् ।५। शशौ।६। शायात् ।७। शाता ।८। एवंदांछांचू छेदने । पांच अन्तकर्मणि । द्यतीत्यादि। भविशेष :- 0 काय नभ्यः शबू 3/४/७१ 40 | नृतेच् नर्तने । नृत्यति ।४। अनीत् ।। ननर्त ।६। થતા શત્ પત્યને અપવાદ કરીને આ સૂત્રથી રદ થયે છે. | था छ. | नृत्यात् ।७: नर्तिता ॥८॥ 0 इय मां भु३ शू - शित् अनि भाटे छे. 卐 वृत्यर्थ:- (दिवादेः श्यः ३/४/७२) श्य -२५वृति:- (५-अ) दिव्+तु =दिवू+इट्+सिन् | सागता (ओ शन्त यातुना) ओने ५ याय ईत्+ (इट ईति)दिव् +इ+ई+1= अ+देव+ई+तू-अदेवीत् - (1-व) श्यति-ते छोलेछ शो+इय+तिव् - शू+य+ति *मनुति :- यि लुक ४/२/१०२ था लुक -0- अदेविष्टाम् - दिव् + इट् + सिच् + ताम् (६ प) दिदेव - दिव् + णव् = दिदिव् + णव् = (४१) विशेष :- 0 श्य माथु ? । दिदोव् + अ शो+ताशाता-तेसशे- सही मशित भाटे (७-आ) दीव्यात् दिव् + क्यात् = दीयत्व आरसन्ध्यक्षरम्य था आ थयो-सोप नही 0 ८ था १० मा स्ताद्यशितोऽत्रीणादेरिद थी इट शपति :- 0 आत्सन्ध्यक्षरस्य या ओ ना आ, सागशे - (८-२.) देविता ट्धेघाशो...४/3/६७ या विक्ष्ये सिच् सा५ यता 0 जू (जम् जरसि) ० यु-वृद्ध थयु-1145-सेट् । (५-अ) अशानू पक्षे अशासीत् - शो + तू = अ + Page #133 -------------------------------------------------------------------------- ________________ ११८ शा + इट् + स् + ई + तू (ट्वें प्रा० थी सिच् झोपतृद् थाय तेथी इट् न लागे) अशात् (वि.) अशासिष्टाम् * अन्नेमा यमिरमि० ४/४/८६ थी इट् અને स् अन्त આગમ થયા છે. ( ६-प) शशौ લાગશે. - शा + णव् = शशा + णव् = शशा + औ = (ऐदोतू १/२/१०) शशौ 0 છ થી ૧૦ કાળમા સીધાજ પ્રત્યે (0) दे। (दांच्-छेदने) छे६षु - 1149, छे। छेथु - 1150, सोपे अन्तकर्मणि) ३ शो इयति ફેરફાર છે. તેમા સિ ના રૂપો વિકલ્પે न त अदात् ३५ थशे अने (७) आशी: भां गापास्थादा थी छच् छेदने) आलुवोअद्यतनी भां मात्र दो [ ८२५] (3) कृतचू-नृतच्छृदितृदाऽ सिचः सादेर्वा ४/४/५० ★ सूत्रपथ :- कृत नृत-नृतच्छूदितृदः असिचः सादे वा ★ वृत्ति :- एभ्यः पञ्चभ्यः परम्णऽसिचः सादेरशित आदिर वा म्यात् । नर्तिष्यति / नस्यति ॥१ कुथच् पूतीभावे । कुति |४| अकथित् ॥५ चुकाथ |६| कोथिता ॥७॥ व्यधच् ताडने वृत्यर्थ: कृत्, नृत्, नृत्, हृद् तृद् એ પાંચે ધાતુને હિન્દૂ સિવાયના સ કારાદિ ચિત્ પ્રત્યયે પૂર્વ' વિકલ્પે ટ્ થાયછે. ( ८-अ ) नर्तिष्यति क्षेत्स्वति देयात् 0 नृत् (नृनेच् - नर्तने) नृत्य - 1152 (1-व) नृत्यति (५-अ ) - सेट् सिच् - * 2 अनर्तित ( ( ) ननर्त - ★ वृति नृत्+व (८६ ) नर्तिता - नृत + इ + ता कृत् चत् हृद - विशेष : ગુ થવું દીપવું पुच् पुष्टौ / पुष्यति |४| ऌदिद्युतादि पुष्यादेरित्यङि अपुषत् ५। पुष ६। पुष्यात् । पोष्टा ७ पोक्ष्यति ८ शुषच् शोषणे । दुषं वैकृत्ये । ञितृर्षच् पिसायाम् । तुषं हृषं च तुष्टौ । रूपंच रोपे इत्यादि अनुवृत्ति :- (1) इटू सिजाशिषो ४/४/३१६२ इट् पुष्यादयः सप्तषष्टि । क्लिदौच आर्द्रभावे । क्लियति ॥१०॥ (२) स्ताद्यशितो० थी अशित इद् नृत् + स्यति धातु परयम : 1325 गये ६, 1490 गाय ७ ૬ તુદાદ 1369 गष्य 1480 ग - { તુધ્ધદિ 0 ० ० * 1 यमिरमि धातु पारायणम् - २०३ इमलीं तू छे. महाभां त छे ते * हदि १/३/३१ विमेवडाय छे ते आधारे सभवं ० दिसा रवी 1481 गय ६ असिचः ? अनतिषम् - सिच् छे भाटे इ विषये न थाय 0 सादेः ? - त हमराह छे. नर्सिंग नृतू + ता 1 અભિનવ લઘુપ્રક્રિયા તુદાદિ - ★ शेषवृति :- कुथ् (कुथून पूतीभावे) अलाबु - स- 1153 सेटू (१-व) कुध्यति (५- अ) अकोर्थात् कुथ् + तू ( उनो गुगु) (६-१) चुकाथ-कुथ+ = (हिरुक्त, गुष्य कृनेः च् = चुकाथ् + अ ) ( ८ - अ ) को थिष्यति - कुथ् + इ + स्यति व्यधू ( व्यच् ताडने) भार 1157 अनिद [८२७] ( ४ ) ज्याव्यथः क्ङिति ४ / २ / ८१ :- अनयोः सस्वरान्तस्था क्ङिति परे वृत्स्यात् । विध्यति |५| अव्यात्सीत्, अशद्धाम्, अव्याप्सुः । ५ । ज्याव्येव्यधीति पूर्वस्य इत्वे, विव्याध । वृति द्वित्वे च विविधतुः । विव्यधिथ, विव्य |६| विध्यात् 191 मध्धा 121 व्यत्स्यति |९| अत्स्यत् । १०t चितौ । सीव्यति ४। असेवीत् ५। सिषेव ६ । ष्टिवू क्षिवू च निरसने / निष्ठीव्यति तिष्ठेय, टिष्ठेव । सैच् भये । भ्रासम्ला सेति वा श्ये त्रस्यति / त्रसति ३८ अत्रासीत् / अत्रसीत् ५। तत्रास / जृभ्रमेति वा एत्वे, सतुः / तत्रसतुः |६| ञिमिदा स्नेहने । फ वृत्त्यर्थ :- ज्या भने व्यधू धातुमने कित् અને ત્િ પ્રત્યય લાગે ત્યારે અન્તસ્થા (યૂ) ને સ્વર सहित मृत् (इ) थाय व्यध् + तिबू व्यध् + यति ( या सूत्रधी वृत्) = विध्यति - ते भारे तेथी ४/३/२० थी ङित्वत्) बू + इ + धू + यति (श्य अत्यय अवित् शित् ४. शित् गणना तमाम ईयो ' भां वृत् थी 'विध्य' थशे. ★ अनुवृति :- (यजादि) सस्वरान्तेस्था वृतू ४ /१/७२ Page #134 -------------------------------------------------------------------------- ________________ દિવાયઃ विशेष :- 0 धातु :- (ज्यांशू हानौ ) ज्या elle ag-1524 (e) 3-faafa 0 क्ङिति ? व्यद्धा - व्यध् + ता कित् ङित् नधी शेषवृत्ति :- (५-अ ) अव्यात्सीत् व्यध् + त् = अ+व्यध्+स्+ई+त् (व्यञ्जनानामनिटि वृद्धि ) अ+या+ सीत् = ( अधोपे प्रथमे ) त् + सीत् (१-प) विव्याध व्यधू + = (द्विल्प, ज्याव्यधि ४/१७१ १२ सबित इ) व्यध् + णव् = उपान्त्य अनी वृद्धि दिव्याधू + अ दि. व - विधतुः = धू+अतुस् = (त्-द्वित्व-अत्0ि परीक्षा किंतु वत् थशे) विविध + अतुम् 0 ७थी १० जना ३ वृत्ति 0 सिव् (च् उतो सीधु, मोट - दिव् 1144 सूत्र (1) मुध ३५ थशे. 0 ष्ठि (विच्- निरसने ) - 1144 सूत्र (1) भुतम् ३ . (1 व) ष्ठीव्यति ष्टिव् + य + तिव् = (*ठिवू - क्लम्बाचमः भ्वादे, २/१/१३ थी हाणमां सर्वत्र ही ) ब्यतिते थुछ - नि+ष्ठि = निष्ठीव्यति (8-9) *2affa7: 8/2/13 al fara di fare ति = तिष्ठेव पक्षे द्वितीय तुर्ययोः पूर्वो थी ठु ने टूटिष्ठेव । ष्ठि + णव् = (द्वित्व पछी अघोषे शिटः थी पूरने मे से. ५ थये।) टिष्ठिव्+व्= (१) तिष्ठिव् + णबू = (गुए| तिष्ठेच् + अ पक्षे (२) टिटिव् + णब्= टिष्ठेय् + णम् = 0 त्रस् (असैच् भये ) 'मी - 1171 - भ्रारूप्लास भ्रम ३ / ४ /७३ थी विपक्षे शब् थशे. ती गल्य : १ सने गष्य : ४ मे रीते शित होणमां ३पोथ ( १-व ) त्रसति क्षे त्रस्थति (५-अ) अत्रासीत् ५क्षे अत्रसीत्-व्यञ्जनादेर्वा ४/३/४७थी विहस्ये अवृद्धि (१-प) जु भ्रम म वा ४/१/२१थी वि४ध्ये ए थशे. (जब्भां नहीं ) तत्रास, बेसतुः / तत्रसतुः ( ७-आ) त्रस्यात् ( ८-३ ) त्रसिता वगेरे d - समन्न्वा. (२) तिर्वाष्ठित्र : ४ / १/४३ टि धातु त्यारे पूर्वष्टि । ति विरुध्ये थाय छे. - 1164 - 1166 • दिवू - * (१) ठिक्वस्वाचमः ४ / २ / ११० शित् प्रत्यय मागे (५१३ ष्ठिव् नुं ष्ठीव्, क्लम् नुं क्लाम्, आ+चमूनुं आचाम् થાય છે. [५०४] द्विर्भाव थाय [५०५ ] ૧૧૯ विद्युतादि... अ - અન્ય રૂપે વૃત્તિ મુજબ 0 पुपू (पुषं च पुष्टौ ) पुष्ट थ - 1175 ( ४ ) हिवाहि ( पेटा गणु-पुषाहि 1175 - 1241 ) ( 1 - च) पुष्यति (२ - स ) पुष्येत् (५-अ ) अपुषत् पुष् + त् = - अ + पुष् + अ + त् (१-५) पुपोष - पुष् + णवू 0 शुष (शुषं च ) शोष 0 दुष् (दुषं च) विहार थ तृष् (ञितृषं च् ) तर तुष् (तुषं चू) तुष्ट थधुं - रुष् (रुषच् ) २शेष पाभा 1175 था 1241 1208 शुष्यति 1209 - दुष्पि सागरी 0 - 1212 - तृष्यति 1213 तुष्यति 1214 रुपयति वगेरे १७ धातु पुषादि धातुछे - 1179 0 क्लिदू (क्लिौच आर्द्रभाव) ली क्लियति ते लीलय छे. (4 अ ) अक्लिदन - पुष्याहियां अ - (६ प ) चिक्लेद ( ७ आ ) क्लिद्यात धुगौदितः ४/४/३८ पक्षे क्लेदिता 0 मिद् (ञिमिदा - विलद् + ण 1 विलद् + यात् - શ્ર. વગેરેમાં औ के माटे विहस्ये इट-क्लेशा स्नेहने) स्नेलवाणा थj, - 1180 मेद्यति [GRG] (५) मिदः श्ये ४/३/५ વૃતિ :- मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति |४| अमिदत् | ५ | क्षुधं बुभुक्षायाम् । क्षुध्यति ॥ १० शुधंच् शौचे / शुध्यति १०१ क्रुधं च कापे / क्रुध्यति १०| तृपौच् प्रीतौ तृप्यति |४| स्पृशमृरेति विकल्पे, स्पृशा दिसपो वेत्येद्विकल्ये त्र इति जात वृद्धौ च अत्राप्सीत् । पक्षे / अतासीत् । पक्षे औदित्वादिटि, अतर्पीत् । पक्षेऽङि अतृपत् ४। ततर्प ६। तृप्यात् । ऋप्ता/ तप्त/तर्पिता ८1 त्रप्स्यति / तप्यति / तर्पिष्यति |९| हपौच् हर्ष मोहनयोः / हृप्यति | १० | लुभच् गाद्वये तुभ्यति ॥१०॥ क्षुभच् संचलने | क्षुभ्यति |१०| नशौच् अदर्शने । वृत्यथ :- मिद् धातुने इप्रत्यय लागे त्यारे उपान्त्यनो गुण थायछे मेद्यति = मिद् + श्य तिव् = मेद् + य + ति ★ मनुवृति :- (१) लयोस्पान्त्यस्य ४/३/४ (२) नामिना गुणो थी गुण: विशेष :- 0 श्य प्रत्यय अवित् शितू Page #135 -------------------------------------------------------------------------- ________________ १२० અભિનવ લઘુપ્રક્રિયા गुरसे 4 1185 तृप्यति . त् ५॥ હોવાથી હિત છે, તેને અપવાદ કરી અહીં ગુણ કર્યો છે | મૂત્ર પ્રાપ્તિ * વિધિને માટે બનાવેલ છે. - તે સૂચવે • शपति :- (५-अ) अमिदत् (-प) मिमेद से छे ४ २ सय हाय ताना न ना ण् थाय રીતે બધાજ પ્રત્યે સીધાં લાગશે. 0 ३५ (१-व) नश्यति (२-स) नश्येत् 0 क्षुघ् क्षुधच् ) भुम सागवी - 1182 क्षुभ्यति [८301 0 शुघू (शुधच ) शुद्ध य - 1183 शुध्ध्यति (७) नशेने श्वाऽङि ४/३१०२ 0 क्रुघ् (क्रुध चु) गुरसे य - 1184 क्रष्यति 0 तृप (तृपोचू ) त थ - 1185 तृप्यति * सूत्र५० :- नशे: नश् वा अङि ★वृत्ति:- नशेगरि नेश वा स्यात् । अनेशत् / औ - इत् डावाया तृप् धातु विक्ष्ये इट् थशे. अद्यतनी भा या२३॥ थशे. ननाश ।६। नश्यात् ।। (1) अड्.-अतृपत् पक्षे (२) अनिट् सिचू-स्पृशादि सपा वा ४/४ ११२ या निये अभेराय - पछी कित्यथ :- नश् धातुने (अद्यतनी भां) अड्. प्रत्यय सागता नेश विक्ष्ये याय. अनेशन् पो अत्राप्सीन पक्षे (3) सेट् सिचू - Yष - अतीत, अनशत् -ते नाश पाभ्यो (ददित् पुष्यादि...३/४/१४ अतपिष्टाम ५ (४) अनिट् - वृद्धि - अतापर्सीत् या अडू. प्रत्य५) 0१४६५-२ सने ४ नीक्षियञ्जनानामनिटि ४/3/४५ थी य४, सिच् प्रत्यय-स्पृश्-मृशू-कृप-तृप् ३/४/५४ प्रविशेष:-0 अङ्म य થી વિકલ્પ છે. नश्यति - 'इय' प्रत्यय के मारे विस्ये नेश न ययो. ((६-प) ततप', ततृपतुः (७-आ) तृप्यात् .शेषति :- (1-4) ननाश, नेशतुः अनादेशादेरेक 0 શ્વસ્તી વગેરેમાં ત્રણ વિકલ્પ व्यञ्जन...४/१/२४ था अन ए थयो पछी द्वित्वन (0 मागम अत्रप्ता ५२ (२) १५-तर्जा पक्ष (3) | याय. (७-आ) नश्यात् - नश + क्यान् इट् - तर्पिता . [ 32] 0 दृप् ( दृषौच-हर्षमोहनयाः) मुश यु 1190 - (८) नशो धुटि ४/४/१०८ तृप भुरम ३५ थरी 0 लभ् ( लुभचू ) सोम ४२- 1198 * सूत्र५५० :- नशः धुटि 0 क्षुम् (क्षुमच् ) लिन मा - 1199 *वृति :- नशः स्वरात्परो नोऽन्तः स्यात् धुडादौ । 0 नशू ( नशौच ) नाश पाम - 1202 - वेद | नंष्टा पक्षे इटि नशिता नड्रक्ष्यति / नशिष्यति [८१८ - लिपंच आलिङ्गने । श्लिष्यति ॥१०॥ प्रवृत्यर्थ:-ब्ने मामि धुट १ वाणा (१) नशः शः २/3/७७ પ્રત્યય લાગ્યા હોય તે નર ધાતુના સ્વર પછી ન આગમ ★ कृति :- अदुरुपसर्गान्तः स्थाद्रादेः परस्य शान्तस्य या छे. नश् + ता = नन्श् + ता = (शिड्ढेऽनुस्वारः) नशेर्णत्व स्यात् । प्रणश्यति / शान्तस्येति किम् । प्रनष्ट | नंश् + ता = नए + टा = नष्टा ५२ इट् = नश् + इत्यादौ शस्य षत्वे न भवति । इ + ता = नशिना એજ રીતે प्रत्यर्थ :- दुर सिवायना पसनमा रहेस .क्ष्यति । नशिष्यति २. प. * १ ५छमावस शूरान्त नए धातुनालसनवास करताना न्ने थाय छे प्र+नशु-प्रणश्यति-तेलधु नाशपामेछ। 0 शू अन्त म युं ? + विशेष :- 0 धुमि ? प्रनष्ट परेमा शूने। ष् या ना न् नो ण् न थाय. नशिता - इट् धुनिया भाटे सूत्र न सागे. 10 नश् थातुमां औ-इतले भारे वेट् थशे. *मनुत्ति :- अदुरुपसर्गान्तरा ण ..२/३/७४ -शेषति :-लिप् (श्लिषच आलिङ्गने) विशेष:-0 नश धातु ण म नया मारे पूर्व सूत्रथा णत्व की प्राप्ति नती तथा मा | * नशेरणोपदेशात् - वृत्ति मा १, ५. ११६ Page #136 -------------------------------------------------------------------------- ________________ हिवायः मासिंगन ४२ - 1210-अनिट् अद्यतनी न त सोपाय छे) (1-व) रिलष्यति - ते पासिंग छे. - न्याय- "पूर्वोऽपववादा भु४५-५विधि । [43] પૂર્વે કહેવાય છે તો અનાર વિધિને નિષેધ (८) श्लिषः 3/४/५६ थाय - ५२ ५२ विधिना नही" - शेषवृति :- (-प) शिश्लेष - निलघु + णव् * वृत्ति:- गिलोऽनिटोऽद्यतन्यां सकू स्यात् = (द्वित्व, शुश) शिलेषु + अ ( नत्वजीवाश्लेषे ।) आशिलक्षत् ।। अजीवाश्लेघे तु | | (७-आ) लिष्यात् (८-श्व.) लेष्टा आश्लिषञ्जतु क.ष्टम् ।। | 0 अम् (असूच क्षेपण) ३४यु 1221. - शिश्लेष ।६। श्लिष्यात् 1७1 प्रलेष्टा ।८। | (1-व) अस्यति - ते ३१ (५-अ) आस्थत् अम् + असूच क्षेपणे । अस्यति ।४। शास्त्यसू इत्यङि, त् = शास्त्यसू . ३,४/६० या अड्. ५.५य, श्वयत्यस्वच श्वयत्यसू इत्य स्थादेशे, आस्थत् ५। आस ६। अस्यात् । ...४/०/१०३ 4 आस्थू आहेस - आस्थ् + अड्+ असिता ।८। शमू दमू च उपशमे ।२। तमूच् काड्-क्षा त्-आस्थत् – ५२क्षादि ना ३३॥ वृत्ति भु समाव याम् ।३। श्रमूचू खेदतपसाः ।४। भ्रभूच् अनवस्थाने ।५। 0 शम् सप्त। 1230 थी 1236 क्षमीच सहने ।६। मौच् हर्षे ।७। इति शमशप्तकम् । (1) शम् (शमूच् ) शांत (2) दम् (दमूच् ) प्रत्यर्थ:- अनिद मेव। श्लिष् पातुने मध शात य. (3) तम (समूच्) माईक्षा ४२वी, (4) तनाना प्र.५यो सागता सक् मेराय छे.- 1 आश्लिक्षत् श्रम् (श्रमूच् ) अभा , (5) भ्रम (भ्रमूच् ) नभएँ, - आ + प्रिल + सक् + त् (6) क्षम् (क्षमूच ) क्षमा ४२वी, (7) मद् (मदैच् ) ८५° 41. (3) नासत्वाऽऽरलेषे 3/४/५७ असाप-मप्राएलीन मेटपु-यो भयमा श्लिष धातुने (अद्यतनी भां) सक् [33] नागे-आश्लिषत् जतु काष्ठम् सामान योरे (१०) शम सप्तकस्य श्ये ४/२/१११ आश्लिष् + अड्. + त् थाय सक् नो [५ot]|★ वृति :- इये दीघ': स्यात् । शाम्यति ।४। ★ अनुकृति :- (१)हशिटो नाम्युगान्त्या...सक्३/४/५५ . अशमत् ।। शमिता ।८। शाम्यति ।४। औदित्वात् था अनिटू सक् (२) सिजद्यतन्याम् क्षमिता/क्षन्ता ९।मुहीच वैचित्त्ये। मुह्यति इड्विकल्पे मुहहस्नुह स्निहो वेति घच-दत्वाभ्यां च मोढा । माग्धा/माहिता ।८। भविशेष:- 0 1 आश्लिक्षत् मां आ + रिलघु | माक्ष्यति / मोहिपनि ।९। दुहीच जिघांसायाम् । ध्रोक्ष्यति / + सक् + त् ४. (पढो. कस्सि या ए नेक् ययो, द्रोहिष्यति । णिहीच प्रीती । स्नग्धा/स्नेढा/स्नेहिता ।। नाम न्तस्था क वर्गातू या स् । यता स्थ आश्लिक्षत् ययु 卐वृत्यर्थ :- श्य प्रत्यय सागता (शम् , दम् , 0 • 1 सक्ना प्राप्ति हशिटो नाम्युपान्त्य थाहती ५ तम् , श्रम् , भ्रम् , क्षम, मद् ) हाय याय (अना लदिद् पुष्यादि या अडू. प्रत्यय ययो-२ तेनानिषेध आ याय) शाम्यति = शम + य + तिव् = (या सूत्रा) ४३॥ ३२॥ श्लिष सूत्र मनापी सक् नी प्राप्ति ४ . शाम् + य + ति - ते शांत यापहे. मे-1-री-ते 0 अनिट् म स्युं ? क्षाम्यति = क्षम् + य + तिव अश्लेषी। - ते मान्यु - गण: 1 न निलष् धातु | अनुवृति :- क्रमः दीध': ४/२/१०८ या दीध' : સેટું છે માટે આ સુત્ર ન લાગે 0 आश्लेपि कन्या देवदत्त न ही सक् भ न थयो ? नायो। भविशेष:-0 श्य भि यु ? आ + प्रिल + जिन् - * 2 उत्तर विवि भ्रमति - भ्रम+श (कर्तय'न0...3/४/७१ थीश ) (नां५:- भाव कर्मणाः 3/४/१८ या जिच प्रत्यय लागता0 शमादि मयु? अस्यति - शमादि न0. । . . . . . . . . . . . . . . . . . * सक् नी...'मुह भ प्रतिया - निलषः शिषति :- 0 शम् (५-अ) अशमन् पूवे'ऽपवादा अनन्तरान विधिन बाधन्ते नोत्तरान-न्याय (१-५) शशाम, शेमन: (७-आ) शम्यात् (८-श्व.) शमिता - ३६, ३७ । (१०-६.) अशमिष्यत् Page #137 -------------------------------------------------------------------------- ________________ १२२ અભિનવ લઘુપ્રક્રિયા 0 दम् भ्रम् ना ३थे। शम् या यशे-मात्र भ्रम् मा वि卐 विशे५ :- 0 त भयुं ? शबू था पड़ेसा गबना ३५ो भ्रमति वगैरे थाय. अपसाताम् अपत्सत मी पद ने आताम् मन अत 0 क्षम् --औ- इत् हावाथा वि.८५ इट् क्षम् + ता = | | प्रत्यय साया तेथीस्चूि प्रत्यय साया पण जिच नसाथ्यो । (८-.) न्ता पक्ष क्षमिता (१-प) चक्षाम, चक्षमतुः | 0 पद्यते ना विधानथा मद्यना सामन५६ 10 पद्यते ना विधानथी सघनी आत्मनेपदनो तर 0 मुह (मुहौचू - वैचित्ये ) मृद यj - 1238 1 याय. (1-ब) मुह्यति - ते भूद यार छ - 0 जिच् मां जू - मिति ४/3/५० थी वृक्ष भारले. -0- औ-इत् छे मारे इट् १ि४ यता श्वनी पोरे | च् १२ न कर्मणा जिच् 3/४८८ ना विशेष९] मारे थे. प्रथमा वि४६५ - ३॥ यशे-मुह हस्नुह वा २/1/८४ | शेषवृत्त :- (-प) पेदे, पेदाते, पेदिरे -अनादेथा हुनो घु विये, अधश्चतुर्थात् . २/१/७४ थी ताने। | शादेरेक...४/१/२४ या ए - ये शत -थी १० धा मह+ता: (1) मोघ+धा-मोग्धा पक्ष (२) इट्मेाहिता | ना ३५ पत्ति भु नाया पक्षे (3)-हा धुट पदान्ते २/1/८२था दूना या धाना 10 यध (यधिच सम्प्रहारे) युद्ध १२ - 1260 दा- पूना दो५-मोढा ( * -- म. ) माक्ष्यति ५६(1-व) यध्यते - ते यु १३छे. सिजाशिषौ आत्मने मोनियति - मह + स्यति = मोद + स्यति = मोक् + यति | थी अनिट् सिच ने आशीः - किंवत् यश. ... 0 टुह (हौच ) प्रोड ४२३t=1239-मुह भु०५ ३५! | गुर निषेध यशे. यशे-भवि.. क्रिया. मदने धू-गडदबादे २/1/७७ था|(५-अ) अयुद्ध - युध + त, अयुत्साताम् (त ४२ याथी अक्षर ध्रोक्ष्यति ५क्षे द्रोहियति पूर्व धुडहूस्वाल्लुगू था सिच् ।५) 0 स्निह (ष्णिहोच) स्ने ४२३॥ - 1241 - मुहू भुम -0- m या १० ना ३५॥ पत्ति भुरा यरो. ३पो थशे. (१-व) स्निह्यति 0 बुध् (बुधिच् ज्ञाने) Me-मोयो -1262 - ५२२५ही ३५॥ समारत - बुध्यते - ते मात्र पामेछ. 0 यात्मनेपही :- पद (पदिंच-गतौ) गति १२वी. (५ अ) अबुद्ध पक्ष अवधि...दीपजन बुध ..वा 3/४/१७ 1257 - (1-व) पद्यते - गति ४२ ४. थी त्रीपु. मे.व. मा जिच् (१४८ याय. - अबोधि | पक्षे अबुध, अभुत्साताम् - (गडदवादे...२/१/७७ थी [८३४] बू ने भू भने अधोषे प्रथमो था धू ने 40)(११) त्रिच ते पदस्तलुक् च 3/४/६६ ६ या १० ना ३५ो वृत्ति भुण * सूत्रथ:- जिच् ते पदः त लुक् च 10 जन (जनैचि प्रादुर्भाव) मयु. ७५--1265 * वृत्ति :- पद्यतेरद्यतन्यास्ते परे अिचू स्यात्तलुक च । [८34] अपादि । (१२) जा ज्ञाजनोऽत्यादौ ४/२/१०४ - अपत्साताम, अपत्सत १५। पेदे ।६। पत्सीष्ट 11 पक्ता ।८। पत्स्यते ।९। अपत्स्यत् ।१०॥ युधिंच् । + सूत्र५५0 :- जा ज्ञा-जनः अ - त्यादौ * वृति :- ज्ञा जनाः शिति जा स्यान्नत्वनन्तरेत्यादौ । सम्प्रहारे। युध्यते ४। सिजा शिषारत्र कित्त्वात् । अयुद्ध ५। जायते ।। युयुधे ।६। युत्सीष्ट 1७1 योद्धा ।८। योत्स्यते ।९। बुधिं 卐 कृत्यर्थ :- ज्ञा भने जन् धातुमानो शित्मनिंच ज्ञाने। बुध्यते ।११ अबुद्ध | अबोधि ५। बुबुधे ६। मां जा म.देश यायं. ५ ५२मां मनन्तर तिवादि भुत्सीष्ट ।७। वोद्धा ।८। भोत्स्यते ।९। जनैचि प्रादुर्भावे ।। (तिव्-तम्...वगैरे) प्रत्ययो नसायाहावा नये. वृत्यर्थ :- पद् (योया गय) ने अद्यतनी ने। जायते - ते म. जन्+य+तेजा +य+ते ત્રી પુ એ વ ને તે પ્રત્યય લાગે ત્યારે પ્રત્યયની પૂર્વે | इ (भिच्) थाय छे. मने त नो५ पाय . ★ नुति:- अतः शिति ४/२/८८ या शिति (५-अ) अपादि = पद् + त = अ + पद् + (इ) जिचू 卐विशेष :- 03t. - ज्ञा-जानाति -। (या सूत्रथी त सा५)वृद्धि अ+पादु+इ=अपादि नये, (ज्ञा-1540- -(८) याह ★अनुवृत्ति :- सिजद्यतन्याम् 3/४/५3 यो अद्यतन्याम् | 0 अनन्तर में नहीं ? Page #138 -------------------------------------------------------------------------- ________________ १२३ हिवाहयः जञ्जन्ति – मी य सुमन्त प्रयोग छे. मारे जा न यया मनुत्ति :- (1) णिति ४/3/4. (श्य श्ना प्रत्यय पछी तिवादि यता जा थाय) | (२) आतः ऐः कृऔ ४/0/43 था कृत्-औ 0 शित् मधु ? विशेष:- 0 २५०८ - जनिता - वरतनी अशित् छे. शेषवृति :- (F-प) गमहनजन विति ४/२/४४ [6391 या पात्य असा५, अवित् ५शक्षा कित पायवायी (13) न जनवधः ४/3/५४ | जज्ञे- जन् + ए = जजन् + ए = जजून् + ए = जजू + ए ★ति :- अनयोः कृति णिति औ च वृद्वि न स्यात् ।। (७-आ) जनिषीष्ट (८-4.) जनिता अजनि | अजनिष्ट ॥५॥ 0 दीप् (दीपैचि - दीप्तौ) - 1266 .गमहनजनेत्युपान्त्यलकि, जज्ञे ।६। जनिषीष्टा दीजि (1-व) दीप्यते-३५॥ जन् धातुना ३५ पास थशे. दीप्तौ । दीप्यते ।४। दीपजनबुधीति जिविकल्पे. अदीपि दुमा वृत्तिभा सामनेपदी-समारत. |अदीपिष्ट ५। दिदीपे ।६। दीपिषीष्ट || 0 नह (णहींच् बन्धने) मयु- B५५६ - 1285 इत्यात्मनेपदिनः । अनिट् - परस्मै – नह्यति - ते माधे छे. णहीच बन्धने । नह्यति ४। नहाहातो/अनात्सीन् ५। (५-अ) नहाहाध तौ २/1/८५ ह नो ध् अघोषे प्रथमो ननाह ।६ नह्यात् ७। नद्रा ८। नत्स्थति ९। नह्यते ४ या धनात् यता अनात्सीत् नह +3 (७५२ भु५) अनद्ध, अनत्साताम् ५। नेहे ६। नत्सीष्ट ७ नत्स्यते ९. नत् + सिच + त् (व्यञ्जनानामनिट ४/3/४५ यी ६, 卐 वृत्यर्थ:- जन् - वम् धातुमाने आन्तना अट् आगम) अ + नात् + स् + ई + त् (सःसिजस्ते... अित् , णित् , तया भूताना जि साम्यो हो त क्षि ४/३/१५ या ई) = अनात्सीत् याय. (६-५) ननाह - नह + ण, नेहतुः (५-अ) अजनि-नभ्या जन् + त = अजन + भिच । (८-4) नद्वा = नह + ता = नध् + धा (भिच बागता त प्रत्ययसापाय)-अजनि ५ अजनिष्ट | आत्मने :- (1-व) नाते (५-अ) अनद्ध (1-4) नेह (B48 दीपजनबुधि...वा 3/४/१७40 वि जिच् साग)/(७-आ) नर्क्सष्ट...पोरे. अजनिभा सा सूत्रसागवाथा क्षयरी नहीं हिवाइय- समात. પૂ. મહેપાધ્યાય વિનયવિજ્યજી ગણિવરે રચેલ હમ લઘુપ્રક્રિયાના દિવાદિ મણને... તપાગચ્છીય આચાર્ય આગમોધ્ધારક પૂ. આનંદસાગર સૂરિજના સમુદાયના તપસ્વી પૂ. પંચાસજી સુશીલસામરજી ગણિવર્યના શિષ્યરત્ન ક્રિયા રૂચિવંત પૂ. મુનિરાજ શ્રી सुधसाग२७ म. सा. ना शिष्य मुनि दीपान सागर (M. Com., M. Ed.,) ..... ગુજરાતી અનુવાદ તથા સસંદર્ભ વિવરણ સમાપ્ત. Page #139 -------------------------------------------------------------------------- ________________ १२४ - xxxxx स्वाहि वगैरे गए : ५ ना धातुओ के तेने इनु (विरण) प्रत्यय लागेछे. 0 धातु :- परस्मैपट्टी - 1295 थी 1312, स्वात्मनेपट्टी - 1313 - 1314, उभयपछी 1286 - 1294 કુલ ર૯ ધાતુએ છે, સામાન્યથી પહેલાં પરૌપદી ધાતુઓ હોય, પણ આ ગણમાં પ્રથમ उभयपदी धातुओ। छे... स्वादि गएन। अनुबंध ट् छ. 0 पुंगूढ़ अभिपेवे (सु) मंथन સામરસ કાઢવા ઉભયપદી 1286 (१) स्वादेः नुः ३/४/७५ * वृति :- स्वादेः कतृविहिते शिति धनुः स्यात् । उश्नरिति गुणे, सुनोति । सुनुतः सुन्वन्ति । फ नृत्यथ :- स्वादि (गष्य : ५) धातुमने कारी प्रयेोगभा शित् णना प्रत्ययो लागे त्यानु (नु - विहर) प्रत्यय थाय छे. - उश्नो: ४ / ३ / २थी गुष्य थत सुनोति - ते सोमरस माटे छे. सु+ति सु+श्नु+तिव्= सु+ना+ति ★ अनुवृति ( २ ) कर्तयनदभ्यः थी कर्तरि સ્થાયઃ ( 1 ) क्यः शिति थी शिति विशेष :- 0 कर्तर्यनद्द्भ्यः शब् १/४/७१ शब्ने महले इनु अत्यय हरवा या सूत्र मनावे छे. () इनु भां शू - शितू हा भाटे ऐ. [८3८] (२) वम्यविति वा ४/२/८७ | शेषवृत्ति :- ( १ - व ) परस्मै - सुनोति, सुनुतः सुन्वन्ति सु + नु + अन्ति सु + न्व् + अन्ति - * सूत्रपृथ० :- वमि अविति वा ★ वृत्ति :- असंयोगात्परस्य प्रत्ययस्य उतो लुगू वा स्थान अविति वादौ मादौ च परे । सुन्वः / सुनुवः । सुन्मः / सुनुमः | १| सुनुयात् |२| सुनातु / सुनुतान् । असंयोगादेरिति हे लुकु सुनु / सुनुतानू सुनवानि । ३ | असुन त् |४| धूगु सुस्तो. रितीटि असावीत् ५। सुषाव | ६ | सुयात् । ७ | सोता | ८ | सोध्यति ९ । सुनुते / सुन्वा ते सुन्वते । सुन्व हे / सुनुवहे १ | सुन्वीत २ | सुननाम् सुनवै । ३ । असुनुत |४| असेोष्ट | ५ | सुषुवे |६| से, पीष्ट |७| सोता |८| साध्यते |९| असोष्यत | १०| ધાતુથી પર પ્રત્યયના ૩ ને પ્રવિત્ર એવા ય માહિ મૈં કારાદિ પ્રત્યય લાગતા વિકલ્પે લેપ થાયછે. જેમકે ( १ व ५५) सु + नु + वस् सुन्वः पक्षे सुनुवः सु + नु + मम् = सुन्मः पक्षे सुनुमः ★ अनुवृति (1) असंयोगाद् ओ: (२) अतः प्रत्ययाक ४/२/८५ लुक विशेष :- 0 अचित् ! महाराष्यवित् छे 0 संयोग ? तक्ष्णुवः भन्ते संयोग - 0 उतः मह्यु ? क्रीणीमः समे परीही छीखे ई २७. 0 પૂર્વ'ના છો: પાંચમી છે તેની અહીં ષષ્ઠી ય તે 'अर्थवशाद् विभक्ति परीणाम था थ - + 0 * અભિનવ લઘુપ્રક્રિયા शेषवृति :- ( २ - स ) सुनुयात् (पं) सुनोतु (गुष्य) पक्षे सुनुता सुनु+हि = असंयोगादाः ४ / २ / ८६ थी हि मोष पक्षे तात सुनुतात् ( ४-६ ) असुनोत् - सु+नु+दिव् = (गुष्य) सु+ना+त्= ( अटू भागम) असुनोत् (५-अ ) धूगूसुस्तोः परस्मै ४/४/८५ थी इट् असावीतू= अ+सु+इ+सिच्+ई +त् = सिचि परस्मै ४ / ३ / ४४ था वृद्धि अ + सौ + ई + तू = अ + साव् + ई + तू, असाविष्टाम् (१-प) सुषाव सु + जव् = सुषु + णव् = सु णव् = सुषाव् + अ 0 अन्य ३यो वृत्ति मुल् आत्मने :- ( 1-) सुनुते तथा गुष्य यशे. (५-अ ) असेोष्ट બાકી ૬ થી ૧૦ કાળના રૂપે વૃત્તિ મુજબ आत्मने भां अनिट् - = [630] ...०० ० प्रवृत्त्यर्थ :- अन्ते संयोग न होय तेवा । * अर्थवशाद् - न्याय १३, ५. १३ ००.०० ० Page #140 -------------------------------------------------------------------------- ________________ स्वाय: ૧૨૫ (3) उपसर्गान् सुगसुबसोस्तुस्तुभोऽ अचेवम् ।५। चिक्ये / चिच्ये चिच्याते ६। चेषीष्ट, ट्यप्यद्वित्वे २/3/3८ चेषीदवम् ।७। धूगुट कम्पने । धूनोति ।४। धूम् मुस्तोः , ★ सुत्रथ० :- उपसर्गात् सुगू सुव-सो-स्तु-स्तुभः | अधावीत् ।५। दुधाव ।६। धूनुते ।४। धूगौदित इतीविकल्पे अटि अपि अ-द्वित्वे । अधाष्ट/अधविष्ट ।५। दुधुवे ।६। धेषीष्ट/धविषीष्ट १७॥ ★वृत्ति :- अद्वित्वे सति सुनोति सुवति स्यतिस्तौति घोता / धविता ।८। धाष्यते, धविष्यते ।९। स्तृगद आच्छादने। स्तोमतीनां सकारस्योपसर्गस्थान्नाम्यादेः परस्य सस्य षः । | स्तृणोति ।४। अस्तार्षीत् ।। संयोग हृदते रिति गुणे, स्यात्, अट्यपि । अभिषणोति । शिड नान्तरेऽपि तस्तरतुः, तस्तथ।६। स्तर्यात् ।। स्तः । ८। स्तरिष्यति ।९। निःषुणोति / अट्यपि अभ्यषुणोत् ।। स्तृणुते ।। . चिंगट चयने। चिनोति ।४ अौषीत् ।। प्रत्यर्थ :- सन् प्रत्यय है परोक्षाना प्रत्ययो 'त्यर्थ:- दिनविन योहाय त्यारे मग साया हाय त्यारे व थये। क्या ५२ना चिनी कि विपे याय (सु - २९५ : ५), सुव् (ग: 1332), सो (:४1150). स्तु (1 : २-1124) मने स्तुभ् (ग: 1-781)ना | (१-प) चिचाय पक्ष चिकाय - चि+ णव = चिचि + ण स्ने समा रहेसा नामि स्वर, संतश्या, क वर्ग =चिचै+अ-चिचय+अ वि८५ कि थाय तो-चिकायू+अ ५छथायले. ३५सय ५७। अट् होय । प अनुकृति :- (१) (जेनि:) सन - परोक्षयोः (या) अभिषणोति --अभि+सु+नु+ति =अभि++जो+ति । (२) पूर्वात् ४/1/3४ 0 शिट् - निम् + सु + नु + ति = निःषुणोति भविशेष :-0 सन् - परोक्षयोः भ यु ? 0 अट् - अभ्यषुणोत् - अभि + अ + सु + नु + त् चेचीयते - यन्त . मनुत्ति :- (1) नाम्यन्तस्था क वर्गात . सः । शेषति :- (७-आ) चीयातू-चि-क्यात् (दीघशिडनान रेऽपि २/3/1५ (२) नामिनः २/3/था पः | निजी रिच्वयङ्क ..) ची+यात् (८ - 4.) चेता भविशेष :-0 अद्वित्व यु ? आत्मने :- (1-व) चिनुते (५-अ) अचेष्ट अ+चि+ अभिसुसूति-ते स्नान ४२वान ४ . स+तू-अनि++ट (नाम्यन्तस्थाथाष वतर्ग'श्चवर्गीयाट) 08५सया ५२ ४ ४यु १ । =गुष्य अ+चे+फ्ट, अ द्रवम् अ+चि+श्वम्:( म्यन्ताम् दधि सुनोति - दधि पसग नयी भाटे ५ नथयो. ...घाढः २/1/८.) अ+चि+दवम् = अ+चे+टूवम...ये 0Bl :- सुव् - अभिषुवति-ते ३४छे. રીતે વૃત્તિ મુજબ બધાં રૂપે થશે. से अभिष्यति - ते सामेले 0 धू (धगट् कम्पने) ५-धुश्यु -1291 0 ५ना माहिमा स ना धूनी प्रतिनो प्रतिषेध हो- (१-व) धूनाति - पेछ. (५ - अ) धन सुस्ताः તે આ સૂત્રથી પ્રાપ્તિ થઈ. परस्मै ४/१/८५ या इट् - अधावीत् अधाविष्टाम् शेषवृत्ति :- चि (चिंगट् चयने) यण, मे औ (-प) दुघाव = ध + णव् = दुध + णव् = दुधौ + णब् = दुधाव् + अ (द्वितीय तुया - ४/i/४२था २ - 1290 पही | ५ नो द् मने हस्वः था ऊ ने उ) (७ -आ) धयात् 0 परस्मै .- (1-व) चिनोति - ते भे४२ - चि+ | -0- धुगौदितः ४/४/३८ थी इट्ट १ि४६ नु+तिव् - (५-अ) अचैपीत् , अचेष्टाम् - चिनी वृद्धि (८-4) धोता पक्षे घविता सिचि परस्मै ४/3/४४ था ५४ चै ययुछे. 0 आत्मने - धनुते...ये रात ६२४ माना ३५ो सभावा [८४७] 0 स्तृ (स्तृग्द आच्छादने) - 1292 (४) चे किर्वा ४/१/38 (1 व) स्तृणाति - ते दांछे. * सुत्रथ० :- चेः कि: वा। (५-अ) अस्तार्षीत् - स्तृ + त् * ति:- सन्परोक्षयो द्वित्वे सति पूर्वात् परस्य चेः (6-प) स्तृ + व = स्तृस्तु + णव अधोषे शिट: कि र्वा स्यात् । चिकाय/चिचाय, चिक्यतुः/चिच्यतु ।६।। ४/1/४५थी शिद सा५ तुस्तु + णव् = ऋतोऽत्थी तस्तृ चीयात् ।। चेता । ८1...चिनुते ।४। अचेष्ट, I + णन् = वृद्धि तस्तार + अ = तस्तार, तस्तरतु: Page #141 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા स्तृ + अतुम् = गुष्य थाय. (१) इट सिजाशिषारात्मने ४/४/38 (७-आ) सृ + क्यात् - क्ययङाशीये ४/3/१० था | |★ सूत्रथ0 :- इट् सिचु - आशिषाः आत्मने गुष्य - स्त२ + यान् = स्तर्यात् * वृति :- वृभ्यामृदन्तेभ्यश्च परयोरात्मनेपदे सिजाशिषा मा ३॥ वृत्ति भु समावा. रादिरिड्वा स्यात् । अवरिष्ट अवरीष्ट/अवृता५। (वने ।६। आत्मने :- (१-व) स्तृणुते वृवीष्ट । वरिषीष्ट (७) [८४१] __इत्युभयपदिनः (५) सयोगाहतः ४/४/3७ हिट् गतिवृद्धयोः । हिनाति ।४। अदुरुपसगे'ति * सूत्रथ :- संयोगात् - ऋत: पत्वे प्रहिणोति । अहेषीत् ।। अङ हि हनो हो ध इति * वृति :- स योगात्सरो य ऋस्तत: परयोरात्मनेपदे | जिधाय ।६। हीयान् ।७। हेता ।८। हेष्यति ।। सिजा शिवोगदिरिइवा स्यात् । अस्तरिष्ट / अस्तृत ।। श्रुद्ध श्रवणे । श्रौति - इत्यादिना, श्रृणोति ।४। - तस्तरे ।६। स्तरिपीष्ट । | अश्रौषीत् ॥५॥ शुश्राव, शुश्रोथ ।६। गट वरणे । वृणोति ।४।अवारीत् ।। बवार, शक्ल शक्ती/शक्नोति, शक्नुतः । भ्रश्नोरित्युवादेशे ववरिथ, ववृव ।६। त्रियात् ।। वृतो नवेति वा दी', शक्नुवन्ति । स योगादेहे श्चलोपाभावः । शक्नुहि, लूदित्त्वाद वरिता/वरीता ।८। वरिष्यति/वरीष्यति ।९। वृणुते ।४। अशकत् ।। शशाक ।६। एवं आप्ल व्याप्तौ। आप्नोति । 卐वृत्यर्थ :- संयोगया ५२ मे ऋ तेने ___ इत्यात्मनेपदिनः सामनेपदी सिच् अथवा आशीः ना प्रत्ययो सांगता फवृत्यर्थ :- (वृग् भने वृड्.) पन्ने वृ प्रत्ययनी ५३ इद विक्ष्ये यायले. (५-अ) स्तृ+त= |तया हायसरात धातुया ५२ यात्मनेपामा सिच (इट) अस्तु + इ + म् + त - अस्तरिष्ट पक्ष (अनिट् | प्रत्यय भने आशीः नाप्रया पूर्व' इट् विप याय अस्तृत (७ आ) स्तृ + सीष्ट = स्तन्धिीष्ट पक्ष स्तृषीष्ट | 0 आत्मने :- (अद्य) अवत. अषाताम पक्षे (इट)★ अनुवृत्ति :-(1) इट् सिजा शिषोः आत्मने ४/४/38| अवरिष्ट, अवरिषाताम् पक्षे वृतो नवा . ४/४/३५ या इ (२) वृतो नवा0 ४/४/३५ था नवा हो। अवरीष्ट 卐 विशेष :- 0 सयोग भ यु ? ★ अनुात :- वृतो नवा...४/४/३५ अकृत - क म ऋस ये गयी ५२ नया भारे इ नसागे 卐 विशे५ :- 0 सामने म यु ? 0 आत्मने भयुं ? परस्मै मा अवारीन् - विक्ष्ये इट् - याय. पण नित्य परनी भा अस्तात् ययु इट् थाय. -शपति :- (-प) तरतरे (७-आ) स्तरिषीष्ट | 0 वृत: भ यु ! (&-म) हनृतः स्यस्य था इट् - स्तरिष्यते कृ करिष्यति 04 ऋ नयी. 0 वृ (गट बरणे) १२-1254 Gमय (1-व) वृणोति | 0 सिजा शिषाः भ यु ! -- ते १२. (५-अ) अवारीन् वृ + त् = सिचि परस्मै ४/3/४४ या अ + वार + ई + त् (सिच् ५ भय५६ ३१॥ - सभापत. ययो), अवारिष्टाम् (१-५) ववार, वव्रतुः | शेषवृति :- 0 हि (हिं'ट्र गतिवृद्वयोः) तवी , 11-) तो नवाऽनाशि...च ४/४/३५ था [६४५ - 1295 ५२२पही अनिट (1-4) हिनाति हीर - वरिता ५ वरीता ते १७. प्र+हि-(अदुरुपसर्गान्त २/3/७७ याण ) प्रहिणोति (106) अवरिष्यत् ५ अवरीष्यत् (५-अ) अहैषीत् , अहेष्टाम् आत्मने :- (1-व) वृणुते (२-स) वृण्वीत - वृ + अनु (-प) हि + णव् = (अङ हिं हनो हो घ: ४/१/०४ + इत = वृ + न्व् + इत यी हु ना घू ययो. ना हू ने गहाज': थी ज्थती | जिघि + णव् = जिघाय, जिध्यतुः . ( अ) अपारा त्: साचपरस्मा (परासा) वव-चवाते [८४१] Page #142 -------------------------------------------------------------------------- ________________ ૧૨૭. સ્વાદયઃ (૭-મા) હૈિ + વાત = દી + વાત = દીકાન્ત (૬-) સારા, રોવતુ: (૭-) રાજાનૂ (૮-૫) હિ + = દેતા 0 ૩૬ (માઢ્ઢ થાતો) વ્યાપવું – 1307 'o % (બ્રુવ) સાંભળવું – 1296 – પર | શરૂ જેવા રૂપે થશે – (૧-૨) માત ' (૧ વ) શ્રાતિ - તે સાંભળે છે – શ્રુ + + તિર્ = | પરૌપદી - સમાપ્ત, (ૌતિકવું...૪/૨/૧૦૮ થી) શીત કાળમાં શું ને શ્રી (કૌટિ ચાલી) વ્યાપવું-1314 આત્મને – થશે (૨ - ૩) શ્રyયાત્ (૫-) અથવ7, મૌછામ્ | વેટૂ (૧ વ) અરૂનુ (ર-સ) અનુવાત (૪-હ્ય) નૂત (૧-૫) શુશ્રાવ - શુ + જવું – બી. પુ માં – શ્રોથ માં (પ-) વિત: વિક૯૫ - - શિષ્ટ, માફિાવાતા ..૪/૪/૮૧ થી ટુ ન લાગે માટે ગુણ થવાથી| પક્ષે મા, માલાતા - (નર/ન...૨/૫/૮૭ થી , થયું છે – પ.પુ. - સુશ્રુવ (૭ – ) ગૂંગા' ને ૬, : કસિ થી ૬ ને , નારી ...થી (૮ - બ.) શ્રોતા મ્ ને ૬ થયે). 10 ફા ( રાજીરાતી) શકવું - 1300 – પરસ્મ | (-q) મનાતન થાત ગાશી સં થાય...૪/૧/૬૯થી (૧-૨) રાજનારિ, રાવનત:, સાવનત્તિ - જીવ +7 +| પૂર્વમાં મા ૫છી નું આગમ-માનરો-શ્રાનyતૈ-માનાિરે ત્તિ ઝr: ૨/૫/૫૩ થી ૩દ્ = રૂા + 1 + મન્તિ (૮-%) એશિતા પક્ષે અષ્ટા -0- (બી,પુ) જનહિ-(મા ૪/૨/૮૬થી હિન | (૯ ભ) શિષ્યતિ પક્ષે અતિ લેપ ન થાય ). – આમનેપદી સમાત – (૫-)વિદ્યુતારિ...૩/૪/૬૪થી માત્, માતામ્ [૯૪૩] પૂ. મહે પાદબાય વિનયવિજયજી ગણિવરે રચેલ દ્વારા પ્રક્રિયા પકરણને .. શૈલાણા નરેશ પ્રતિબોધક આચાર્યદેવ શ્રી પૂ. આનંદસાગરસૂરિજના સમુદાયના સરળ સ્વભાવી પૂ. પંન્યાસશ્રી સુશીલસામરજીના શિષ્યરન ગ્રેજયુએટ પ્રવચનકાર પૂ. મુનિરાજ શ્રી સુધસાગરજી મ. સા. ના શિષ્ય મુનિ દીપરતન સાગર (M. Com., M. Ed., ) કરેલ...... ગુજરાતી અનુવાદ તથા સસંદર્ભ વિવરણ સમાપ્ત. પૂ. આગામોદ્ધારક આ. દેવ શ્રી આનંદસાગર સૂરિજી મ. સા. ના પટ્ટાલંકાર પૂ. આ.દેવશ્રી ચંદ્રસાગરસૂરિજીના પટ્ટધર અપ્રતિમ સંયમરાગી, જ્ઞાન પિપાસુ પૂ. ગચ્છાધિપતિ આ.દેવશ્રી દેવેન્દ્રસાગરસૂરિજી મ.સા. જેઓશ્રીની નિશ્રામાં જામનગર મુકામે પાઠશાળાના હોલમાં અભિનવ હેમ લધુપ્રક્રિયાના પ્રથમ ભાગના વિમોચનનો શાનદાર કાર્યક્રમ યોજાયેલ, THE THE '' સાથી રે Ti" EEEEEEEE T/Hi' ti ETYATI છે. ' ' Page #143 -------------------------------------------------------------------------- ________________ અભિનવ લધુપ્રક્રિયા xxxxxxxxxx४४४४४४ हाइयः Xxxxxxxxxxxxxxxx (तुदादयः) तुद कोरे धातु (ग: ६) मनुउभे पाय छे. 24॥ मना पातुमाना ३५॥ पाडेसा गाना पातुमे। साथे ४४, सोय ५० 2. तन (वि४२१) प्रत्यय श (अ) છે, અને તુર વગેરે ધાતુઓ 7 અનુબંધવાળી છે. धातु :- ५२५४ी-1325 – 1461, मात्भने५४ी - 1462 - 1472, भय५६ - 1315--1324 આ ગણમાં પણ પ્રથમ ઉભયપદી ધાતુ લીધાં છે. - (કુલ - ૧૫૮ ધાતુ) तुदादि गामा मुचादि - 1320 - 1327, कुटादि - 1462 - 1464 पे गए छ. 0 तुदीत् व्यथने - (तुद् ) व्यथ। १२वी. 1315 (१) तुदादेः श: 3/४/८१ (२) ग्रहश्चभ्रस्जप्रच्छः ४/१/८४ * वृत्ति :- एयः कर्तुविहिते शिति श: स्यात् ।। * वृति :- एषां सस्वरान्तस्था किङति वृत्स्यात् । सस्य तुदति ।। तुदेत् ।२। तुदतु ।३। अतुदत् ।४। शषौ इति सस्य शत्वे, तृतीयस्तृतीयश्चतुर्थे इति शस्य - अतोस.त् ।५। तुताद ।६। तुद्यात् ।। तोत्ता, | जत्वे, भृज्जति ।। तोत्तारौ।८। तोत्स्यति ।९। अतोसरत् ।१०। तुदते । १ 卐 वृत्यर्थ :- ग्रह, व्रश्च् , भ्रस्जू , प्रच्छ तुदत २। तुदताम् ३। अतुदत ४। अतुत्त, अतुत्साताम् ५। धातुमाने कित्-ङित् प्रत्यय साता २१२ सहित सन्तश्या तुतुदे ।६। तुत्सीष्ट ।७। भ्रस्जीत् पाके । वृत यायले. (२नो ऋ थाय)-सस्य शषौ 1/3/ प्रत्यर्थ :- तुद् वगेरे (गया ) धातु-११ या स् ने। शू थाय - भ्रस्ज+श+तिव्=भ्रश्न+अ+ति= म.ने शित म श (अ--वि.२९) प्रत्यय | तृतीयस्तृतीय .. 1/3/४६ या शूनी जू यता भ्रज्ज्+अ+ साणे (१-) तुदति तुद्+श (अ)+तिवू- तुद्+अ+ | ति = २मा सूत्रया - भृज्जति. (२-स) भृञ्चेत् निदति - ते व्यथा ४२ ४. (नाय :- श-अवित् शित |अनुवृति :- (१) ज्याव्यधः ४/१/८140 विङति છે તેથી દિન જેવા થતાં ગુણ ન થાય) (२) यजादि वश ..४/१/७२ था सस्वराऽन्तस्था वृत् ★मनुति:- (1) क्यः शिति या शिति 卐 विशेष:- 0 २५८ (२) कर्तरि ३/४/७१ 0 Bा :- वाचू = वृश्चति -ते . 卐विशेष:- 0 कर्तर्यम्यः शव् 3/४/७१ था | पृच्छ् = पृच्छति - ते पूछे थे. થતા ફાવું પ્રત્યયને અપવાદ કરી આ સૂત્ર બનાવેલ છે. [८४५] 0 इत् शित् यन भारे छ. (२) भृज्जा भ ४/४/६ शेषवृति:- (५-अ) अतौत्सीत् , अतौक्ताम् , तुनी ★ सूत्र५५0 :- भृज्जः भज्' हिं तौ - सिचि परस्मै या ५४ ७. (-प) तुतोद, | |★ वृति:- भृज्जतेरशिति भज् वा स्यात् । अभाीत् । तुतुदतुः (७-आ) तुद्यात् संयोगस्थादाविति स्लुकि अभ्राक्षीत् ५। बभज/ बभ्रज्जा ((-24 ) तोता - तुद्+ता = तोद्+ता = (अघोष प्रथमो) बभजतुः / बभ्रज्जतुः तोत् + ता = तोत्ता -संयोगाद "वित्परोक्षायाः कित्वाभावः । बभर्जिथ/बभर्छ/ आत्मने :- (१-व) तुदते (५-अ) अनुक्त, अतुत्साताम् | ब्रभजिथ भट ।६। झज्ज्यात् ।। भग / भ्रष्टा ।८। (1 --प) तुतुदे | भयति / भ्रक्ष्यति ।९। भृज्जते ।४। अभट | अभ्रष्ट ।५। બાજે રૂપે વૃત્તિ મુજબ સમજવા. 0 भ्रस्जू ( भ्रस्जीत् पाके ) ५४५ - 1316 *संयोगाद् नदी ५ संयोगाद - हेमसभा पर भ उभय५६ - अनिद् संयोगाद् ते विया२णीय छ - 8 अवित् ५३।क्षा| किद्वत् ५५ वित् ५२.क्षा नवी. [८४४] Page #144 -------------------------------------------------------------------------- ________________ સ્વાધ્યઃ ब्रजे / भ्रज्जे | ६ | भक्षष्ट / अक्षीष्ट || क्षिपींतू क्षरणे क्षिपति |४| अक्षैप्सीत् | ५ | क्षेप्ता |८| क्षेप्स्यति |९| .. क्षिपते |४| अक्षिप्त | ५ | प्रत्यभ्यतेः " क्षिपः ” परस्मैपदमेव । दिशींत् अतिसर्जने दाने इत्यर्थः । दिशति |४| अदित्५॥ देष्टा । दिशते ४। अदिक्षत ५ । दिक्षीष्ट ७ कृषांतू - विलेखने । कृषति, कृषते |४| स्पृशमृशेति वा सिजि, स्पृशादि सृपो वेत्यदागमे, अक्राक्षीत् / अकार्क्षीत् । अवृक्षत् 1५1 ऋष्टा / कष्ट |८| अकृष्ट |५| कृक्षीष्ट |७| ऋते / कर्क्ष्यते |९| . मुच्ऌती मोक्षणे । १। षिचींत् क्षरणे २ विदूलं ती लाभे ३। लुप्ती छेदने ४। लिपींतू उपदेहे ॥५॥ कृतैत् छेदने । ६ खिदंन् परिघाते | पिशत् rara II इत्यष्टौ मुचादयेो ज्ञेयाः । 0 * भृज्यात् भृज्यते भ यु ! ले भजू आहे रे ते। ग्रहवश्च ४/१/८४ सूत्रथी(स्थानिवद्भाव था पूर्वना स्वर सहित वृत् थतां नो ઋજ થવાના છે. માટે મૃઘ્ધાત્ એવું એક રૂપ થશે नृत्यर्थ :- भृजते (भ्रस्ज् गस्य : १) अशित् प्रत्यय साया होय त्यारे भृज्जू ने पहले भज् विहये थाय . ( ५-अ ) अभार्थीत्, अभाष्टम्, अभाक्षु : भृज्ज्+न्=भज्+स्+ई+त्= (व्यञ्जनानामनिटि ४ / ३ / ४५ । वृद्धि) भाजू + सी = भा+सीत् = मार्क् + षीत् = अभाक्षत्व पक्षे अभ्राक्षीत्= भ्र·ज्+त् = संयोगस्यादौस्काल'कृ २/१/८८ श्री अजू+तू = ( ३५२ भुम ) अभ्राक्षीत् भे--री-ते ( १ - प ) बभर्ज पक्षे ब्रभ्रज्ज ★ अनुवृत्ति :- अस्ति ब्रुवो... ४/४/१थी अशिति विशेष :- 0 अशित् म ४धु ? (1.व ) भृजति - शित् ७. शेषवृत्ति :- (१-प्र) संयोगवाणी धातु छे तेथी इन्ध्यसंयोगात्...४/३/२१ सूत्र सागी कित्वत् थशे नहीं તેથી ઘૃત પણ નહીં થાય-ખી પુ એ વ. – ૪ વિકલ્પ (१) बभर्जिथ पक्षे (२) बमष्ठे पक्षे ( 3 ) बभ्रज्जिथ पक्षे (४) भ्रष्ठ - -0- ६ । १० ना ३यो वृत्ति मु. आत्मने (१-व) भृज्जते – भ्रस्ज् + श + ते વૃત્તિ મુજબ અન્ય રૂપે 0 क्षिप् ( क्षिपत् प्रेरणे) वु - 1317 - उभय यही સમજવા, मृज्यात्- हम प्राथ- पृ. ७०६ ૧૨૯ (१-व) क्षिपति - ते ३४७ (४-६.) अक्षिपत् (५-अ ) अक्षैप्सीत् (१-५) चिक्षेप, चिक्षिपतु: क्षिपू+णव्= कङश्वञ्_४/१/४६ थी कूनो च् = चिक्षेप ( ७-आ) क्षिप्यात् (१) प्रत्यभ्यतेः क्षिपः ३/३/१०२ प्रति, अभि, अति માં ના કેઇ એક ઉપસગ'થી પર પ્િ ધાતુને કર્તામાં परस्मैप६०८ थाय छे प्रतिक्षिति [400] 0 दिश (दिशत् अतिसर्जने-दाने) त्याग वो-द्वान हेषु 1318 - उभयपट्टी - अनिट् - ( 1-व) दिशति ( ५-अ ) अदिक्षत् दिश् + तू - हशिटा नाम्युपान्तात् ३ /४/५५ रुक् आत्मने (१-व) दिशते ( ५-अ ) अविक्षित - श्री ३ क्षिप् ना ३ જેવા થશે 0 कृषू (कृषन् विलेखने) मेडवु -1319- भयपछी - अनिट् (1-व, कृषति - ते मेडे हे (५-अ) स्पृशादि सृपो वा ४/४/११२ था अकिंत् प्रत्ययो स्वर छा अ भागम, स्पृश मृश कृप तृप हप वा ३/४/५५ था वियेसि तेथ (1) सक् (२) सिच्+अ+वृद्धि (1) सिच् + वृद्धि ३ अवृक्ष पक्षे अकाक्षीत् पक्षे अकाक्षत् ( ६-१ ) चकर्ष (७ आ) कृष्यान् ( ८-व) कष्ट पक्षे ऋष्टा अत्मने : (१- व ) कृषते (५-अ) वृद्धि मलावे - सिजा शिषावात्मने ४ / ३ / ३५। आत्मने भां सिच् कीत्वत् तां असा नदीं तेथी अकृष्ट, अवृक्षाताम् पक्ष अक्षत अकुक्षाताम ( ६-प ) मुचादय :- (i) मुच् भुवु - 1320 (२) सिच् छांट 1321 (3) विद्- बाल सेवा - 1322 (४) पू--1323 (4) लिपू-क्षेप २वा - 1324 (६) कृत-g-1325 ( ७ ) खिद्- जे ४२1326 (८) पिशू-पीस - 13278 मुचादि छे. [ ८४५] (४) मुचादितृकटकगुफशुभोभः शे ४/४/९० 1 ★ सूत्रपृ५० :- मृच् दितृक हक - क- शुभ उमः शे ते वृति :- एषां शे परे स्वरान्नोऽन्तः स्ात् । मुञ्चति |१| अमुत् |४| लदित्वादङ् अमुचत् |४| मोक्ता |८| मुञ्चते |४| अमुक्त (४) सिञ्चति । ह्वालिपू सेच इत्यङि, अभिचत् |५| तिचते |४| वात्मने, अमिचत / असिक्त 1५1 विन्दति ॥ १॥ Page #145 -------------------------------------------------------------------------- ________________ १३० अवदत् / अवित || वेत्ता १८ वेत्स्यते ||९| लुम्पति |४| अलुपत् ॥ ५॥ लुम्पते |४| लिम्पति |४| अलिपत् । ५ अल्पित / अलिप्त |५| इत्युभयपदिनः कृतैत् छेदने | मुचादित्वान्नोऽन्ते, कृन्तति ॥४। अकर्तात् ५। चकर्त |६| कृत्यात् | ७| कर्तिता ॥८॥ कर्तिष्यति |९| अकर्तिष्यत् ॥१०॥ मृतू प्राणत्यागे । वृत्यर्थ :- मुचादि ( मुच्, रुिच्, विद, लुप् लिप् कृत् खिट् पिश) में धातुयोने तथा गफ ( 1377 ) दृफ ( 1381 ), गुफ् (1383), उम् (1385) शुभू ( 1387 ) धातुयोने 'श' यागत छ 'नू' यागम थाय छे. मुञ्चतिते मुठे (१-व) मुच् + श् + तिव् = मुन्च् + अति = (म्नां घुडगे ं १/३/ ८) मुञ्चति (3- प) मुञ्चतु / मुञ्चतात * अनुवृति :- ( उदित: ) स्वरान्नोऽन्त - फ्र विशेष:- 0 तृफ तुम्फति - ते कोई छे. 0 गुफ् गुम्फति - ते गुथे छे 0 * 'तृम्फू वगेरेना न् न श प्रत्यय पर छतां सोप थाय छ. म तृम्फू 1387 धातुना व्यञ्जनस्य ४/२/४८थी લાપ થાય-જ્યારે આ સૂત્રમાં ૢ આગમ કર્યો છે. તેથી રા પ્રત્યય પર છતાં લેાપ ન થયે! – વિધાન સામર્થ્યથી तृम्पति ३५ सिद्ध थशे तृम्फू धातुनु तृफसि थशे. 0 ST EH B2? अलुप्त |५| अमुचत् - (५-अ ) अडू प्रत्यय थयो अशितू छे માટે ર્ આગમ ન થાય 0 एषाम् भ ? तुति - तुद् + श + तिव् - मुचादि नथी शेषवृति :- मुच् ( परस्मै ) ( ६ प ) मुमेोच, मुमुचतुः (७-आ) मुच्यात् ( ८-१५) मोक्ता (E-ल. ) मोक्ष्यति ( १० - डि.) अमोक्ष्यत् आत्माने :- ( 1-व) मुञ्चते (५-अ ) सिच् प्रत्यय - अमुक्त, अमुक्षाताम् (६-१) मुमुचे (७-आ) मुक्षीष्ट (८-५) मोक्ष्यते 0 सिच् (पिचींत्) संयंत्र - 1321 (1-व) सिञ्चति ते मिये छे. ( ५-अ ) ह्या लिपू सिच्३/४/१२ थी अड्· - अमिचत् अन्य यो 'मुच्' नवा थशे आत्मने:- (१-व) सिञ्चते (५-अ ) वात्मने ३/४/६३ तृम्फ... વૈમપ્રકાશ – પૃ ૭૦૩– લીટી ૨૨ ० અભિનવ લઘુપ્રક્રિયા थी व अडू - असिचत् पक्षे असिक्त - १४ ३यो 'मुचू' नेवा थशे. 0 विद् (विलति) भेजवg - 1322- परस्मै ( १ व) विन्दति ( ५-अ ) दिन् पाथी अङ् प्रत्यय अविदत् બાકી રૂપે मुच् भेदाशे आत्मने (१-ब) विन्दते (५-अ ) अवित्त, अवित्साता (सिच्) -४ | 'मुच्' मेय लुप् ( लुलति ) था - 1323 0 बिटू ३पो य 0 faq (fi) au sal - 1324 मिच् व ०४ રૂપે થશે ઉપદી સમાપ્ત 0 कृतू ( कृतेन छेदने । छेद -- प.स्मै सेटू (1-व) कृन्तति - ते (५-अ ) गुणु-अकर्त्तीत्. अकर्तिष्टाम् वृत्ति. मडे (१-प) चकर्त 0 मृ ( मृतू - प्राण त्यागे) भरधुं - 1333 परस्मै अनिद [ ८४७ ] (५) म्रियते यतन्याशिषि च ३/३ / ४२ ★ सूत्रपृथ० :- म्रियते : अद्यतनी - आशिषि च ★ धृति:- अद्यन्यामाशिषि शिद्विषये च म्रियतेरात्मनेपदं स्यात् । नान्यत्र ऋनोरिः, इति रित्वे इयादेशे, म्रियते |४| अमृत | ५ | ममार | ६| मृषीष्ट, मृषीयास्ताम् | ७| मर्ता, मर्तारौ|८| मरिष्यति |९| अमरिष्यत । १०१... कृत् विक्षेपे । गृत् निगरणे ऋतां ङितीर, गिरति । फ्रं वृत्यर्थ :- अद्यतनी आशी भने शित् (गणना) प्रत्ययो सागे सारे मृ ( गए : १) धातुने आत्मनेपद थाप अन्यत्र नहीं रिःशक्याशीय ४ / ३ / ११० थी ऋ ने रि- संयोगात् २/१/५२ इयू भरे छे. (२-स) म्रियेत ( प ) म्रियताम् (४-६) (1-व) म्रियते मृ+श+त् = (७५२ भु०४५) म्रियते ते अम्रियतू (५-अ) अमृत तु ★ अनुवृति :- (1) शदेः शिति ३ / ३ / ४१ श्री शिति (२) ( पराशि ) ... आत्मनेपदम् ३/३/२० |(१-१) विशेष :- 0 अद्यदनी - आशिषि ? ममार (७-३ ) मर्ता ( ८-अ ) मरिष्यति બધેજ પરૌપદી રહેશે. 0 सूत्रभांनि नहेराथी यडू- सुमन्तमात्मनेपहनथाय 0 अद्य भां सिच् ने तू-थू प्रत्यो पूर्व थयो छे - धुड् ह्रस्वाल्लुगू थी . Page #146 -------------------------------------------------------------------------- ________________ तुाध्यः | शेषवृति :- कृ ( कृत् विक्षेपे ) विक्षेप - १२व 1334 - (१ - व ) किरति । ( गृ ( गृत् निगरणे ) गणी ४/४/११२ । ऋ । इ२ (१ - व ) गिरति धुं ऋतां ङिती ★ वृत्ति :- गिरते रस्य लो वा स्यात् स्वरे परे । गिलति |४| अगारीत् |५| जगार ।६। गीर्यात् |७| गरिता / रीता 1८1 ( अवात् गिरि आत्मनेपदम् ) अवगिरते (संपूर्वात्प्रतिज्ञार्थाद्वास्थाद्) बादं संगिरते / संगिरति । ओश्चत् छेदने / वृश्चति |४| वेयात् अत्रवीत् । सकारपदिष्ट शकारस्यापि अवाक्षीत् ॥५॥ वत्रच वत्रश्चिथ, वष्ठ | ६ | वृश्च्यात् 191 व्रष्टा / श्वता || प्रच्छं ज्ञीप्सायाम् । ग्रहश्चेति यवृत् पृच्छति નૃત્ય :- આદિમાં સ્વરવાળા પ્રત્યય લાગે त्यारे (गृ) गिर ना ३ ने लूवियेथाय छे ( १ - ब ) गिरति पक्षे गिलति - गणे छे. [८४८] (६) नवा स्वरे २/३/१०२ ★ अनुवृत्ति (1) ग्रो यङि २ / ३ / २०१थ ग्रो (२) ऋरल २/३/४८ थी २ लू विशेष :- 0 गिरते गिर् + अम् = विविधवाणी गृधातु नहीं भटेलू न थाय ? गीर्यात् य व्यंजनाहि छे. 0 आशी. सिवायता मघा ३यो वियेलू थाय. 10 स्वरे -- - मधुं ? दीं गिर शब्द है. शेषवृति :- :- ( २-स) गिरेत् / गिलेतू (उ-पं) गिरतु / गिलनु (४-३) अगिरत् / अगिलत् (५-अ ) अगारीत् / अगालीतू, अगारिष्टाम् / अगालिष्टाम् (६-प) जगार / जगाल (७ - आ. गीत् ( ८-६.) गरिता पक्षे गलिता पक्षे रीता पक्ष गीता (२) अवात् ३/३/१७ अव उपसर्ग साथैना तुहाहि गना धातु मां श्रात्मनेपद थायडे अवगिरते - ते गणेछ. [५०८ ] (3) समे गिरः ३/३/१९ सम् उपसर्ग ४ प्रतिश અથવાળા ઝુધ તુને ર્તામાં આત્મનેદ થાયછે. T संगिरते ते प्रतीज्ञा रेछे. पवु / 0 स्चू - ( ओवरचौत् छेदने) परस्मै - • वेट् ( 1 - व) वृश्चति व्रश्च् + श + तिव् ( ग्रहश्... ४/१/८४ । स्मृत्) वृश्च् + अ+ति (4 अ) - वेट् अवश्चीत् पक्षे अवाक्षीत् अ + ब्रस्च् + सिच् + ई + तू = ( संयोगस्यादौ २/१/८८ ) स् લેપ - अ + व्रच् + स् + ईत् = यजसृज २/२/८७ था च् તે बू, वृद्धि, षढेोः कस्सि 5. पू न्तस्था... स् ને अवाक्षीत् અન્ય રૂપે વૃત્તિ મુજબ कू, नाम्य = 1 ૧૩૧ - समजवा टेमडे (6-1 ) व्रश्चिष्यति पक्षे त्रक्ष्यति 0 प्रच्छ्र (प्रच्छन् ज्ञीप्सायाम्) पूछ3-1347 (1-व) पृच्छति તે પૂછે - ग्रहश्च भ्रस्जप्रच्छ ४/१/८४ या क्ङिति – मृत्, शिद्विन् – ङित् थता शितागना બધાં રૂપમાં ધ્રુજ્જુ થશે. [५०८] धुं- 1341 [८४८] (७) अनुनासिके च च्छ्वः शूर ४/१/१०८ ★ सुत्रपृथ अनुनासिके च च्छ्वः शूद्र ★ वृत्ति :- अनुनासिकादौ क्वौ धुडादौ च प्रत्यये धातोः च्वः शूटौ स्याताम् । अप्राक्षीत् ५ प्रपच्छ |६| पृच्छ्रयात् ७ प्रटा 121 प्रश्वति |९| आङ्पूर्वात्पृच्छतेरात्मनेपदम् ) आपृच्छ । सृजत् विसर्गे सृजन || अ: सृजिद्दशेोऽकिति अस्राक्षीत् ॥५॥ ससर्ज । सृजिदृशीति वेटि सस्रष्ठ / ससर्जिथ १६ | सृज्यात् ॥ ७॥ स्रष्टा ८| दुमस्जत शुद्धौ । मज्जति |४| 55 वृत्यर्थ : :- महिमां अनुनासिवाणा अत्पयो, किप् प्रत्यन है मधुर वाणाप्रत्ययो होय त्यारे धातुना छू च्छू કે ને श् ऊद् (ऊ) थाय (५-अ ) अप्राक्षीत् रहने वू प्रच्छ् + तू = अ + प्रच्छू +स् + ई + त् = (सूत्र मुगम) अ + श् + स् + ईत् = अ + प्रभू + स् + ईत् = (वृद्धि, षू ने क्रू, स् नेो षू) अप्राक् + षीन् = अप्राक्षीत् ★ अनुष्टुति : (१) अहन् पञ्चम स्य क्वि ४/१/१०७१ क्वि २ ) स्वर हन... ४१/१०४ । घुटि ( फ्र विशेष: 0 सूत्रभां च्छ्र भुटपाथी स्वरेभ्यः 'संगिरति - मेभ टीम महोपाध्याकसमे તે મત્તાંતર છે સ્વમતે તા આભનપદ જ થાય. Page #147 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા સૂત્ર લાગી જૂને દર થયે હોય તો તેનું પણ પ્રહણ થશે. | તેવા પ્રત્યય લાગતાં સ્વર પછી જૂ ને સ્થાને ન આદેશથાયછે. 0 सूत्रमा भुस चार क्विप सने घट नी अनुत्तिा (५-अ) अमाक्षीत् - मस्जू + त् = अमन्जू + म् + ईत्भारे छे. (ज ने। ग् , गू नो कू तथा क् ना येोगमा न तो लू याय) 06९२५ :- दिव्+त् = दि+ऊ+त् = चूतः = गा२, | =अमइ.++ईत् = () अमाइ-क्षीत् अमाडू-क्षीतू, प्रच्छ् + न = प्रश् + न = प्रश्नः प्रश्न अमा-क्ताम् शेषवृत्ति :- (१-) पप्रच्छ, पप्रच्छन: ★ अनुवृति:- (१) (उदितः) स्वरान्नोऽन्तः ४/४/८८ (७-आ) पृच्छ्ात् (८-4) प्रष्टा (५-म.) प्रक्ष्यति । (२) (नशः) धुटि ४/४/106 0 नुप्रच्छ: 3/3/५४ याआ+प्रच्छ आत्मने थाय-आपृच्छते । भविशेष :- 0 *। न् थाय तेभ हिवाने 0 सृज् (सृजंतु विरुगे') स यु-1349 अनिट | म न् आराम याय मयुहात तो ५९संयोगस्यापरस्मै (1-व) सृजति - ते स . (५-अ) अदरकोलक या मसाप यशस्त छतां न् आगम थाय सृजिदृशोऽकिंति ४/४/111 या सृज भां अ मागम यता ते ४थु, २० नो व्यञ्जनस्यानुदितः या न नोसोर स+अ+ज-सज - असाक्षीत् - अ+ सृन + सू + इ + त्, शसत्यारे सने ये सा५ असत् याय. सू श्यानीपत असाष्टम् अस्राक्षुः થઈ ઉપન્ય થતાં ન લેપ ન થાય. (1-प) ससज'. ससृजतुः, (सृजिशि... ४/४/७८ थी पये इट) - समर्जिथ ५ सकाष्ठ (७-आ) सृज्यात् शपति :- (6-4) ममज्ज, ममज्जनुः (७-आ) मज्ज्यात् (८-4) मङ्क्ता (८-१.) स्रष्टा 0 नुद् (णुदत् प्रेरणे) प्रेरणा उसी-1370 ५२२ - 0 मस्ज 'टुमरजांत) नहा-सा ४२ (1-व) मजति अनिट् (1-व) नुदति-मध ३५ तुद नावा थशे. - ते साई ४२ मज् + श + ति = मश्ज + अ सूत्र:। (नव :- पाशिनी-या४२९५ मा मते मा धातु + ति = मजति ઉભયપદી છે) [46] 0 (स्पृश स्पृशत् स्पर्श) २५॥ अयो-1412- ५२२ (८) मस्जेः सः ४/४/११० -- अनिट (1-4) स्पृशति (५-अ) (1) स्पृशादि सृपो वा ४,४/11२ था अकितू * वृति :- मजे: स्वरात्परस्य सम्य स्थाने धुटि परे પ્રવેમાં વિટાપે 4 આગમ नाऽन्त : स्यात् । अमाड्-क्षीत् , अमाडू.क्ताम् ।५। (2) स्पृश मृश कृश...३/४/५४ या वि८ सिच.ममज्ज, ममजिजथ/मम-क्थ ।६। मज्यात् 10) (3) हशिटो नाम्युपान्त्य 3'४/५५था सक्-त्रपियो :मङ्क्ता 1८1 मइ-क्ष्यति ।९। । (1) अस्माक्षी (2) अस्पात् (3) अस्पृक्षत् गुदत प्रेरणे । नुदति ।१०। पानीयास्त्वेनमुभयपदिन पठन्ति (प) पस्पश- स्पृश+णव् - (हिरव, अधेोषे शिटः था नुनुदे । स्पृशत् संस्पर्शे । पृशति ।४। अस्पाक्षीत् / अस्पार्शीत् स्सो५, ऋन अतi) पस्पृश्+ण = (गुरु) पस्पश् +अ अस्पृक्षत् ५। स्पष्टा/स्पर्टा।८। स्प्रेक्ष्यति/स्पक्ष्यति ।। (७ आ) स्पृश्यात् (10-8.) अस्पश्यत् ५ अस्पयत्विशत् प्रवेशने । अविक्षन ५। वेष्टा ।८। वेश्यति।। 10 विशु (विशत् प्रवेशने) प्रवेशg-1415-५२२-अनिट निपूद्विश आत्मनेपद भवति । निविशते । एवं मृशत् (1-ब) विशति (५-अ) सक्-अविक्षन् (-प) विवेश, आमश'ने । इपत् इच्छायाम । गभिषामच्छः । इच्छति । ४! विविशतुः - मा ३५॥ वृत्ति भुण शे ऐपीत् , ऐषिष्टाम् ।५। इयेष ।६॥ (४) निविशः 3/3/२४ नि ५३ विश् धातुने तामा इति परस्मैपदिनः मात्मने ५६ या५७. निविशते नि+विश+श+ते ५० औविजेति भयचलनयोः प्रायोऽयमुत्पूर्वः । उद्विजते ४ 0 मय मशः आमशने) २५ -1416 - ५२२ - (विजेरिट दित्-स्यान) उद्विजिता ।८। ओलस्जेति वीडे। अनिट् - (1-4) मृशति - (स्पृश् । य0) लनने ।४। अलजिष्ट ।५। ललज्जे ।६। लज्जिपोष्ट 10 इष् (इपत् इच्छायाम) ७y--1419 सद- १२. जति प्रीति सेवनयोः जुषते ।१०। इत्यात्मनेपदिनः वृत्यर्थ:- मज् धातुने भाभि धुट होय | *स्नान...मयत्ति भक्यूरिक्षा २, १५४ Page #148 -------------------------------------------------------------------------- ________________ તુદાયક ૧૩ [પણ]. (૧-૨) મૃાતિ – (Tમાનજી ૪/૨/૧૬ થી નું | (૮-) ૩નિતા ૨ ૪, રેગ્ગઃ ૧/૩૦થી હૃક્રૂ-શિતકાળમાં રૂ| (૫) વિર ૩/૧૮ વિન ધાતુને લાગે ટૂ પ્રત્યય (પ-) પીત્ત, ષિષ્ટમ્ - સદ્ પ્રત્યય [++સિ દિવત થાય. + ત +1 -0- ડિવત્ થવાથી ગુણ થશે નહીં (૬-૧) રુષ, ષત:, g:– રૂપૂ+નવૂ = (પૂર્વશારે | *| 0 મોટઐતિ (સ્ટક્સ) ત્રી–લાજવું –1470 પર ૪૧/૩૭થી ધિત્વ, ગુણ) - Tr=[+| (૧-૨) રાતે (૫–૫) પ્રષ્યિ, અવિનાતન Uષ (–) રૂણા (૮-૧) ઇષ્ટા (૯ -ભ) gિષ્યતિ (ટર્ - સ્ને ને ). – પરપદી સમાપ્ત. – (૬-1) ઢળે છ-મા) સ્ત્રનષ્ટ (૮–%) ઈન્નતા 0 વિન (બોવિનૈતિ-મજન:) બીવું – ધ્રુજવું –| 1488-કમને-આ ધાતુઓ સામાન્ય રીતે મ પૂર્વક 10 g૬ (તિ ઘોતિસેવન) પ્રીતિ કરવી – સેવા હોયછે. (૧-૨) કિતે કરવી. (૧-) (૫-) ૩નિટ (૧-૫) રૂઢિવિને (૭-મ) ૩રરીખ પૂ. મહાપાપાય વિનયવિજયજી ગણિવરે રચેલ સુરારિ ઘણાને પૂ. ધ્યાનસ્થ આચાર્ય દેવ શ્રી આનંદસાગર સૂરિધરજીના ઉદારદિલ શિષ્ય પૂ ઉપાધ્યાય ક્ષમાસાગરજીના પ્રશિષ્ય નિસ્પૃહી તપસ્વી પૂ. પંન્યાસ શ્રી સુશીલ સામરણ ગણુ. ના શિખરની સંવેદનશીલ પૂ. મુનિરાજ શ્રી સુધસાગરજી મ. સા. ના શિષ્ય મુનિ દીપરત્ન સાગર (M. Com., M. Ed.,) કરેલ.....ગુજરાતી અનુવાદ તથા સમંદર્ભ વિવરણ સમાપ્ત. Page #149 -------------------------------------------------------------------------- ________________ 13 અભિનવ લઘુપ્રક્રિયા xxxxxxxxxxxxxxxx रुघायः 2.xxxxxxxxxxxxxxx (रुधादि) - ९ ७ - रुधू ५३ धातुमाने श्न (न) (वि४२९४) प्रत्यय सागले. २॥ ધાતુઓની વિશેષતા એ છે કે તેમાં ધાતુને અને નહીં પણ ધાતુના સ્વર પછી (વિકરણ) प्रत्यय लागेछ....241 धातु प अनुमा छे. पाठ :- ५२-५४ी - 1482 थी 1495, सामनेपदी - 1496 थी 1498, भयपट्टी - 1473 - 1481 ११ - २६ पातुया. 0 रुध् (रुधू पी आवरणे ) २५ - १५५४ी - अनिट् - 1473 (१) रुधां स्वराच्छूना न लुक् च 3/४/८२ (1-व) रुणद्वि = ते २ घेछ.-रुधू+ तिव् = रुनध् + ति ★ सूत्रथ० :- स्धां स्वगत् रन: न लक च (नाथ :-- २१२ ५छी धातुनी १२ये "श्न” थाप) = वृति :- रुधादीनां स्वरात्परः कर्तर्यथे' शिति नः | रुणच् + ति = (या त् नौ द् यतi - रुण+धि-रुणद्धि स्यात्तद्योगे प्रकृते न लुक् च रुणद्धि । 卐विशेष:-0 कर्तय नभ्यः शव 3/४/७॥ १ अविति शिति नास्त्यो गित्यकारलुकि, रुन्द्धः, रुन्धन्ति । | था यतां शव ने पहले मा भूत्र “श्न" प्रत्ययन रुणसि, रुन्दः, रुन्द / रुणधिम् , रुवः, रन्ध्मः ।१।। | विधान ४रेछे. सन्ध्यात् ।। रुण्९, रुन्द्धि | रुन्द्वात् , रुणधानि ।३।| इन मां श-इत्ते शित् ५ भाटे छे. अरुणत्, अरुन्धन् ।४। *दित्वाद्वाङि, अरुधत्, [0 विधानसभय या प्रलयन न् सानासान याय. अरौत्सीत् ५। रुरोध ।६. * रन्ध्यात् ।। द्धा शेषवति:- अवित शित् प्रत्यय ५२ छतां नास्त्योढुंकू रेस्पति ।९। अरो स्यन् ।१०।...रन्द्धे, रन्धते ।१।४/२/६० या अनासो५ थरी - रुन्द्रः रुध्+तस्रुनधू+ सन्धीत ।। रुधाम् . रुणधै ।३। अरुन्द्ध ।४। अरद्र ।। तस् (असो५ यत) रुध्+तस्-अधश्चतुर्थात्...या रन्द्रः रुरुधे ।६। रुत्सीष्ट 101 (२-स) रन्ध्यात् (3-4) रुणधुरन्धात् (४-५)अरुणत् । युज पी योगे । युनक्ति, युड्क्तः ।। अयुनक ।२। | द् (ध् ने। द् | त् ) (५-अ) ऋदिच्छ्वि ...वा 3/४/६५ अयन्त अयोक्षीत् ५। युयोज १६) याक्ता ।८'...याविहरे अड. प्रत्यय. अरुधत् - त ध्यु क्ष युङ्क्ते ।४। अयुक्त ५। युयुजे ।६। युक्षीष्ट 11 सिच् - अरौत्सीत् (६ प) रुरोध योक्ता । બાકી કાળ ૭ થી ૧૦ ના રૂપે વૃત્તિ મુજબ. भिद"पी विदारणे । भिनक्ति, भिन्तः ।४। अभिदत् , आत्मने :- (१-व) रुन्द्रो - रुध् + ते अभेत्सीत् ।५। ...भिन्ते ।४। अभिक्त ।५। ...छिदृ पी (५-अ) अरुद्ध, अरुत्साताम् - मात्र सिच्' मागे पिये द्वैधीकरणे । ३५ न याय. (१-५) रुरुधे इत्युभयपदिनः भोप आमदने । भनक्ति, भक्तः । अभनक अभनजम् બાકી રૂપે વૃત્તિ મુજબ જાણવા अभाड्-क्षीत् ।५। बभञ्ज ।६। भज्यात् ।। भक्ता ८१ | 0 युज् (युजपी योगे)-1476-3१५५६ी अनिट्-(1-व) भइ-क्षपति ।४। अभौक्षीत् ५। बुभोज ।६। भज्यात १७ | युनक्ति -युजू+ति : युनज+ति % (चजः कगम्) युनक+ति. 卐 वृत्यर्थ :- रुष पोरे (ग) :७) ना | युइवतः, युञ्जन्ति (मी ५) युनक्षि... धातुमाने स्व२ पछी इनः (न-वि४२१) प्रत्यय मि । (२-स) युज्यात् (3-4) युनक्तु / युङ्कतान् शित ( i) प्रत्ययो ५२ छतालागेछ तेना योगमा । (५-अ)ऋदिवि वा /४/१५था वियअडू. पक्ष सिच घातुन (निना) "न" ना सोप यायले पृद्धि-व्यञ्जानानामनिटि ४/३/४५ ५। ५॥ अयुजत् ५क्षे ............. अयोक्षीत् (-प) युयुजे (७-आ) युज्यात् * मध्यात् - रुन्थ्यात् अशु0 पारल सध्ययम | आत्मने :- (१-व) युङ्क्ते , युञ्जाते रुध्यात् छे. । (५-अ) अयुक्त, अयुक्षाताम् – मा वृत्ति भुण. Page #150 -------------------------------------------------------------------------- ________________ रुघायः 134 0 भिद् - (भिदृ पी विदारणे ) विहार-1478 - | न भागम [४-५] आनक्, आइ-क्ताम् - [स्वरादेस्तासु यही - अनिट् - 40 ३५युजू । यशे मात्र ४/४/ 1 'ने। अ वृद्धि] इनो गुरु ए . - भू नो बू थशे. [43] (1-व) भिनत्ति (५-अ) अभैत्सीत् (१-प) बिभेद [3) सिचोऽञ्ज: ४/४/८४ ___---भयपट्टी ३१। सभात - * सूत्रथ0 :- सिचः अजेः 0 भञ्ज (भोंग् आमदने) भाग-1486- * वृत्ति:- अजेः सिच आदिरिट् स्यात् । अन्ट्रि (1-व) भनक्ति, भइ-क्तः पातु-भजू न् (जू) आरजीत् ।। नालाप - सुधां स्वराच्छना न लुक् 3/४/८२ याप्रति नो नसोपाय - सने 'इन' ना न मागम थाय-तेमा - आनज ।६। अज़्यात् ।७। औदित्त्वात् अडूक्ता, | अजिता ॥८॥ शील प् विशेषणे । शिनष्टि, शिष्टः, अविन् शित् मा नास्त्तयो लुगू 2 अ सोपाय - शि पनिर ।।। शिष्यात् ।२। शिनष्टु । शिनःहि इति स्थिते । (५-अ) अभाइ.क्षीत् - भञ् + त् (१-प) बभञ्ज । | हेधिः धुटस्तृतीयेनि पस्य डः, तवर्ग' श्वगे ति घेर्दिः । 0 भुजू (भुजप् पालनाभ्यवहारयोः) पालन मोगरयु-1487 (1-व) भुनक्ति ते पावन ४२ ७. म्नां धुवगे' इति नस्य णः । प्रत्यर्थ :- अञ्जू यातुने सिन् प्रत्ययनी (२-स) भुज्यात् (३-प) भुनक्तु (५-अ) अभौक्षीत् , पू' इट् थ य [५-अ] आजीत अज+त् =अ+इट अभौक्ताम् (१-प) बुभोज, बुभुजतुः (4-श्व) भाक्ता (५-) भोयति +सिच्+ईत्+त् = [वृद्धि, सिच् सो५] आजू+३+ई+त् तेथे Ar\ आजिटाम् *मनुति :- ऋ वृ व्ये ४/४/८० था इट (२) भुनाऽत्राणे 3/3/3७ प्रावशेष :-0 औ- इत् पाया विदये * सूत्रथ0 :- भुनजः अ - वाण | इट् नी प्राप्ति ती ते बनिय याय छे. *ति - पाल्नाथ यद् नात: कामना दं स्यात् ।। | 0 सिच् म ४यु ? मुट्यते ।५। बुभुजे १६। भुशीष्ट १७१ (& R) अञ्जिष्यति पक्षे अइ-क्ष्यति असीए व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति, अत: ११। अध्यात् ।। अनक्त, अडू-ग्धि / अक्तात् ।। Cशेषवृत्ति:- (1-4) आनञ्ज, आनञ्जतुः अ+ जव्अ अञ्ज+णब्-(न मागम *अनातो नश्वान्तः ४/11 आनक् ।। प्र त्यर्थ :- सन २' सिवायना(म-4) | था क्यो छे) आ + न् + अङ्ग् + अ सभा (भुनक्ति) : ७ ३वाहिना "भुज" धातुन (७-आ) अज्ात् - नू () नासा-नो व्यञ्जनस्या ४तामा मात्मने५६ याय. 11-व) भुड़-क्ते-ते भायो । ४/४५ था थया (८-4) औ-इत् हावादी (" पान " म नया मारे सामने यु) अञ्जिता / अडूक्ता (२-स) भुञ्जीत (3-4) मुड्क्ताम् (४-५ ) अभुक्त | 0 शिप् (शिष्ल प् विशेषणे) गुयुत ४२, विश५ (५-अ) अभुक्त (८-भ.) भोक्ष्यते - २-1492-५२२ -अनिट् (१-व) शिनष्टि, शिष्टः ★ अनुवतित :- [पगणि] . आत्मनेपदम् २/3/२० = शिष्+तस् = शिनष्+तम् = (शिड्ढेऽनुस्वार) शिष्+ट: । (3-4) शिष्+हि-शि+न+ष्+हि-(श्नास्त्यालगू ४/२/८. विशेष:- 0 पासबुंभ नहीं ? की असा५)-शि+++हि (हु धुटो हे धि: ४/२/८३ पृीं भुनक्ति - पान सभा में ययु यी ५) शिन्++धि-धुटस्तृतीय पीना ड, तवर्गश्चवर्ग 0 भुनजः म सम्यु। या ध् न। हू, म्नां धुड्वगे 1/3/3८ थी न ने। =शिण्डू [ग] : ६ - Tule - 1351] भुजति ने नमागे +दि -- दुमा सूत्र : ४ शिण्डि शवृति :- अजु (अौ व्यक्तितम्रक्षणकान्तिगतिपु) ८५४] વ્યક્ત કરવું, આંજવું, ચોપડવું, ગતિ કરવી. 1488-५२0 वेद [1-व] अनवित, अड्क्तः न सो५ | 'अनातो...धातु पाय - ५. २८२ - . . . . . . . . . . Page #151 -------------------------------------------------------------------------- ________________ ૧૩૬ (४) धुटो छुटि स्वे वा १/३/४८ ★ वृत्ति :- जनावरस्य घुटो धुटि खे परे लुग्वा स्यात् । इति ड ले. पे शिण्टि शिनपाणि |३| अशिन - इ |४| अशिषत् ॥५॥ शिशेष |६| शिष्यात् ॥७॥ शेष्टा |८| शेक्ष्यति |९|... हिमु तृप् हिंसायाम् | उदितः स्वादिति नागमे, तल्ले पे च हिनस्ति हिंस्तः, हिंसन्ति |१| हिंस्यात् |२| हिनस्तु हिन्द्धि 1३1 व्यञ्जनाद्दोः सश्रद: । अहिनाद् |४| अहिंसी 1५1 जिहिंस | ६| हिंस्यात् |७| ★ सूत्रपृथ० :- तृहः इनात् ईन् ★ वृति :- तृहः श्रात्पर ईत् स्याद् व्यञ्जनादौं विति / तृणेढि । तृणेक्षि, तृणेसि तृण्ढः, शिइहेऽनुस्वार इति तूं हन्ति |१| तृात् ॥ २॥ तृणे । हो दृष्टि, सुहानि | ३| अनुद, अतृष्टाम्, अहन् ४ अर्हत् ५ तह ६। दृहात् ॥७॥ तर्हिता |८| वृत्यर्थ :- गृह धातुने इन प्राय सागे त्यारे પછી તુ ઉમેરાય છે. જો આમાં વ્યંજનવાળા વિત્ प्रत्यय लाग्या होय तो - (१ - च) तृणेडि-ते दिसा रे हे गृह+लिंबू = तृ+न+ ई + हू+ति = तृणे+द्+ति (हो छुट् पदान्ते २/१/८२ हून) = (अर्थात् श्रीतून q, n'anal 2, ragul ya'a A4)= तृपद ---ते (श्री. ५) तृणेशि तृणेड़ + सि= तृणेक्+पि ( प. पु. ) तृणे... ( 3 - पं ) तृणे ★ अनुवृत्ति :- (उत औ:) विति व्यञ्जने ४/३/५७ 5 विशेष : :- 0 व्या वित् म ? तृणहानि - आनि स्वराह छे. 0 वित् म ? तृष्टः = त + तस् : .) अनुणेट् - इ, अदृष्टाम् (५-अ ) अतर्हित्, રાંત (1-व) तूं हन्ति (२-स) तृयात् अतर्हिष्टाम् ( ६-प) ततह, ततुहतुः (५-५.) तर्हिष्यति (१०- (3) अतर्हिष्यत् પસ્મપદ સમાપ્ત, [649] ધાદ્રિ - ધાતુ પ્રક્રિયા ના પૂ. મહં!પાય વિનવિચ્છ ગણવરે રચેલ તપાગચ્છીય જૈનાચાર્ય ભાગધ દિવાકર પૂ. આનંદસાગર સૂરીશ્વરજીના સમુદાય વ પૂજ્ય ગ્રેજ્યુએટ પ્રવચનકાર સુમિરાજ શ્રી સુધ સાગરજી મ. સા. ના શિષ્ય મુનિ દીપરત્ન સાગર (M. Com, M.Ed.) रेन गुजराती अनुवाद तथा सरा विवरण समाप्त. LG वृत्यर्थ :- मनन पछी घुट् व भावेो होय तेनी पछी स्व (ते वर्ग ने!) घुट्दा आवे तो પૂર્વ'ના ટ વ્હિલ્પેલાપ પામે છે જ પક્ષે બિટ્ટુન ( सूत्र : उनी अधुरी प्रक्रिया परथी ) ★ अनुवृति (१) रो रे (२) नातू - १/३/४७ फ्र विशेष तत - तृप्त धनार - तर् + प् + ता मदीं स्वधुट् नथा भाटे घोषन भयो. 0 स्व ? -- -- लुगू... पति :- ( 8-पं) शिनवाधि ( ४-६ ) अनिट् - इ - शिष् + दिव् - ( व्यञ्जनाद्द े: सः ४/७/७८ या दिव सोप, घुटस्तृतीयः था षू મા हू थयो. (५- अ) अशिपत् (लदित् होवाथी अद्य भां अङ्ग) બાકી રૂપા વૃત્તિ મુજબ - १ / ३ / ४५ थी लुग् અભિનવ લઘુપ્રક્રિયા 0 तृह (वृह हिंसायाम् ) हिंसा उरवी - 1495 सेंट्र परस्मै. ( () हिस् (हिडम्-हिंसायाम) दिसावी - 1494 ५२ - रक्ति स्वरागोऽन्तः ४/४/८८ श्री नू आगम, रुर्धा स्वरात्...३/४/८२ श्री शिताणमा न् लोप ( 1 - व) हिनस्ति, हिंस्तः (४ - (६) अहिनत् (५-ओ (१-५) जिहिंस- (गहोर्ज थी ह न ज ) - (-) fefesfa ( [44] (५) रहः श्रनादीत् ४/३/१२ - - Page #152 -------------------------------------------------------------------------- ________________ तनायः 13७ xxxxxxxxxxxxxxxx * वनाय १ जण : ८ तनादि । (वि.२९) प्रत्यय उ. तेना ३५। पांयमा सना ३५॥ साथे સામ્યતા ધ વે છે. આ ધાતુ “1s અનુબંધથી ઓળખાય છે. તેમાં ખાસ વિશેષતા એ छ है ५२२५ही धातुमा छ । नही. मात्मनेपही - 1506-7 भयपट्टी - 1499 - 1505 --गमन (9) यातुसा थे. 0 तन (तनयी विस्तारे) - ताण, विस्तार - 1499 भयपट्टी 0 कृग तनादेशः ३/४/८3 - कृ तथा तनादि धातुमाने तरिमा शित् प्रत्ययो साता उ (वि२९) प्रत्यय याय छ. (१-व) तनाति - ते विरतारे छ. तन् + उ+ति = (गुरु) तनो + ति तनोति, तनुतः, तन्वन्ति, तनोपि -0- वम्यविति वा ४/२/८७ या उसाप यता (५५) तनुमः/तम्बः, तनुमः | तन्म. (२-स) तनुयात् (3-4) तनोतु (४-५.) अतनात् , अतनुताम् (५-अ) अतानीत् / अत्नीत् - व्यञ्जनादेवेपिा त्यस्य ४/3/४७ या विधि (1-4) ततान, तेनतुः (अनादेशादेरेक ४/1/४ । ए) (-1) तनिष्यति --0-- आत्मन :- (1-व) तनुते (२-स) तन्वीत (3-4। तनुताम् (४-थ.) अतनुत (1) तन्म्यो वा तथ सिन्णेश्च ४/3/१८ (२) सनस्तत्रावा ४/3/१८ ★ :- (मः वा त-थारी न पा च * सुत्रथ) :- सनः तत्र आ वा ★वत :- नादिभ्यः परस्य सिचस्ते थासि च लुक वृत:- सने न् लुषि सत्या वा स्यात् असात / वा स्यात्तचोगे मोश्च लम् न चेट । अतत अति निष्ट | असत/ असनिष्ट, असाथाः / अतथा: / असनिष्ठाः ।। अननिवालाम , अलनिपत । अतथाः । अतनिष्ठाः ।५।। | सेन ।६।...क्षणूग-क्षिणूयी हिंसायाम् । क्षणोति ।४। तेने १६। तनिष्ट ८ ...पणूयी दाने। सनाति ।४।। न विजागृशसेनि वृद्धि निषेधे, अक्षणीतू ।५। चक्षाण ।। असानीत / अनील ।। ससान ६। सनुते ।। क्षण्यात् । क्षगिता ।८। . क्षणुते ।४। अक्षत/अक्षणिष्ट, थ:- नादि (ग) : ना तन् कोरे) अक्षथाः/ अक्षणिष्ठाः ।५। चक्षणे ।६। क्षणिपोष्ट । चातुमाने त सने थार प्रत्ययो पूरे सिचू नो सो५णिज्यते ।। अक्षणिष्यत ।१०। एवं क्षिणोतेरपि क्षिणोति। ये था ! योmi पातुना अन्त्य नू ने। | क्षिणुने ।४। अक्षेणीन् अक्षेणिष्ट ।५। चिक्षेण विक्षिणे ।। सोप यायले भने इट लागत नया (५-अ) अतन इत्युभयपदिनः पक्षे अतनिष्ट = तन+त -- अ+तन+3+सिन्+त= अतनिष्ट | वनगि याचने । मयि वोधने । आत्मनेपदिनी। पक्षे (या सूत्र न, इट सा५ सिन् निष५) अ+त+त= | वनुते ।१०। मनुते ॥१०॥ अतत-तो ताएयं. 7-61-21-ते अतथा: पक्षे अतनिष्ठाः | त्य :- सन् ने। न यो५ यता धातुन हनुवृति - (विौति)...सिन् लए न चेट ४/3/18/ सत्यने आ विस्थाय. (न सा५- तन्म्यो वा तथासि ४/3/१८ 41) वि८५ो (1) असात (२) असत :- 0 था ना अदया त प्रत्यय (3) असनिष्ट પણું આ મને પદી જ લે 0 सूत्र : 1 भु न सोपे सिच् सो५ - इट् निषेत्र, ११ :- (५-अ)8.. - अतनिपाताम् तथा असत पक्षे (आ) असात सपथा असनिष्ट मेन (६-प) तेने. - तेनाते (८--2) तनिता (८-म.) तनिष्यते |रीने अथाः / असथाः | असनिष्ठाः 0 सन् (पणूयी बाने) - दान -1500-50५५ही १५:-0 सूत्रमा समेत तत्र नाथ -- अनिट् -- (1-4) परभी - सनेति-तेहानहे. पुरमुत्रन नसोप थाय सारे अमलायो -ने शे ना ३५ो न्वा थशे. नसोय अनी आ थाय आत्मने :- (-व) सनुते - तन् । थशे. દ] રોપવૃતિ :- પરીક્ષાદિ (૬) થી ૧૦ કાળના રૂપે [८५७] | आत्मनेपदी तन्तु ना गया थशे. Page #153 -------------------------------------------------------------------------- ________________ १४८ અભિનવ લઘુપ્રક્રિયા 0 क्षणू (क्षणुग हिंसायाम् ) 1502 उभयपदी - सेट | - 24॥ ३५॥ क्षण हेवा यरी. विशेषमा क्षि ने। अकिंत् (परस्मै) (१-व) क्षणाति- ते हिंसा हेरेछ - 12ी ४ | ङित् प्रत्ययमा गुए यशे क्षेणोति वगेरेमा गुण-*Betik तन् भुरा (५-अ) न श्वि जागृ शम् ४/3/४८ | Yष नथी ४२ता तेमना भते क्षिणोति । या वृद्धि निषेध-अक्षणीत् , अक्षणिष्टाम् (७-आ) - (प) क्षिण्यात् (आ) क्षेणिषीष्ट (१-५) चक्षाण - क्षण + ण + क्षक्षण् - कक्षण-चक्षण -हमपट्टी सभापत - + णव = चक्षाण माना ३५॥ पृत्ति भुम 0वन् (वनूयि) भाग -1506.0 मन् (मनूयि) (४ भ) क्षणिष्यति Meg - 1507 - मन यात्मही छे. मन्नना ३५ आत्मने :- १. गणना ३२॥ तन् ।। - पृत्तिमा तन्-आत्मने । थशे भात्र वन्ना परीक्षामा वेने न हाव्या भुग यरी. (1-व) क्षणुते मात्र परीक्षामा यता ववने, बबनाते थशे... (न शसू ददवादि गुणिनः संयोगवाथा चक्षणे, चक्षणाते...यशे। ४/२/३ थी व भि ए न याय.) क्षिण् (क्षिणूयी हिंसायाम् ) हिंसा ४२वी - 1502 [६५८] - પૂ. મહોપાધ્યાય વિનયવિજયજી ગણિવરે રચલ હૈમ લઘુપ્રક્રિયા તનાવ ધાતુ પ્રક્રિયાનો ગુજરાતી અનુવાદ તથા સસ દર્ભ વિવરણ સમાત. 惡票選蒸蒸蒸黨選黨黨黨黨濕濕濕濕濕濕濡濕濕蒸濕濕:漲漲漲漲漲慕渊源深 xxxxxxxxxxxxxxxxxxx यायः xxxxxxxxxxxxxxxxxxxx गर (6) क्रयादि श्ना (वि७२९१) प्रत्यय सेतो पातु है. नेश अनुभवथी मागायछे. भास ६० पातुमा छ. - परस्मैपदी - 1524 थी 1566, सामने - 1567, SHA५ही1508 थी 1523. 240 गएमा शित् मां से विशेषता है इना (ना) प्रत्यय नी, न् ३२ ५ ३.२ ५. छे. 0 क्री (डुकी ग्श - द्रव्यविनिमये) - ५ -1508 - अनिद (1) क्रयादेः 3/४/७८ श्ना (ना) + तिव् = क्री + णा + ति ★सुत्रथ0:- की - आदे: ___ 卐विशेष :-0 २५४ *वृति :- क्रयादिनां कविहिते शिति श्नाः स्यात् ।। शेषवृत्ति :- 0 एपामीव्यञ्जनेऽ द: ४/२/८७ सूत्र क्रीमाति भु शित्-अवित् व्या प्रत्यय पूर्व आनाई एषामीव्यञ्जनेऽद इतीत्वे, क्रीणीतः । नश्चात इत्यालापे | थाय क्री + ना + तम् = क्री + नी + तसू = क्रीणीतः क्रीणन्ति ।।। क्रीणीयात् ।२। क्रीणातु/क्रीणीतात् , क्रीणीहि ।३। | 0 *नश्चातः ४/२/८६ या आ सो५ यता की + ना+ अक्रीगात् ।४ अषीत् ।५। चिक्राय, चिक्रियतुः, चिक्रयिथ/ | अन्ति-क्री +न् +अन्ति-क्रीणन्ति -(1-4) क्रीणाति, क्रीणीतः चिक्रेथ ६। क्रीयातू ७। क्रेता ८। क्रोष्यति ९। अक्रोष्यत् ।१०।। क्रीणन्ति (२-स) क्रीणीयात् (3-4) क्रीणातु /क्रीणीतातू .. क्रीणीते, क्रीणाते, क्रीणते, ।४। अक्रष्ट ।५। चिक्रीये।६ (४-५) अक्रीणात् ,अक्रीणीताम् ,अक्रीणन् (५-अ) अकषीत ऋषीष्ट ।७। (परिव्ययातू क्रिय आत्मनेपदमेव) एवं प्री ग्श | अकेष्टाम् (अनिट् सिच - सिचि समानस्य - ४/३/४४ तृप्ति कान्त्याः । प्रीणाति ।१०। प्रीणीते ।१०। मीग्छ | था वृद्धि) (-प) चिक्राय, चिक्रियतुः हि सायाम् । अदुरुसगे ति णत्वे प्रमीणाति ।४। । | બાકી કાળ ૭ થી ૧૦ મુજબના રૂપ વૃત્તિ અનુસાર થશે त्यर्थ:- क्री वगेरे धातुमानामा | आत्मने :- (1-व) क्रीणीने, क्रीणाते (२-स) क्रीणीत शित् प्रत्यय लागे त्यारे पूर्व "श्ना" (ना) (१४२९५) (3-4) क्रीगीताम् . क्रीणाताम् (४-4) अक्रीणीत प्रत्यय होछे (1-व) क्रीणाति - ते परी छे. क्री+ I (4-अ) अक्रोष्ट (1-4] निक्रिये (धातोरिवर्णो २/१/५०था Page #154 -------------------------------------------------------------------------- ________________ याध्यः ई । इय् थ्यो ) (७-आ) क्रेपीष्ट ( (-1.) क्रेता (१) परिव्यवात् क्रिय: ३/३/२७ परि, वि ने अव पूर्व की धातु हम आत्मनेपद ०८ थाय छे - परिक्रीणीते તે ખરીદે છે. [५१२] 0 प्री ( प्रश्- तृप्तीकान्त्याः ) तृप्त थg, ४२७ रावी - 1510 उभयपदी अनिट् (१ - व ) प्रीणाति (१ - व ) प्रीणीते की देवा ३५ थी. 0 मी (मशू हिंसायाम् ) हिंसा उक्तयपछी -अनिट् – ( ५२२ કાળના રૂપા ની જેવા થશે - रवी - 1512 ) ( १ - व ) मीनाति शित -0- अदुरुपसगान्त...२/३ / ७७ था न नेो ण् प्रमीणाति [45] (२) मिम्मीगोऽखलचलि ४/२/८ * सूत्र पृथ० :- मिग्-मीगः अ-खल अच्-अलि ★ वृत्ति :- अनयोर्यपि खलू अच् अल वर्जे ऽक्ति च विषये आः स्यात् । अमासीत् ॥५॥ ममौ मिम्यतु, ममिथ / ममाथ | ६ | मीयात् 1७1 माता 121 प्रमीणीत |४| अमास्त |५| मिम्ये | ६ | मासीष्ट ॥७॥ ग्रही उपादाने । ग्रहश्चेति स्मृत्, गृह्णाति |१| गृह्णीयात् |२| गृहातु |३| वृत्यर्थ :- मिग् (ग - 4/1289 ) तथा मी / 1512) ने यर प्रत्यय लाग्यो होय त्यारे अने खद, अच्, अलू तथा किङित् प्रत्ययो न लाग्या હોવ ત્યારે ડવ કે દીધૐ ને આ થાય છે. (4-अ) अमासीत् मी+तू (आ द्वारा थतां यमिरमिनम्यातः सोऽन्तः ४/४ / ८६ । स् आगम, इट् थाय), अमासिष्टाम् = मि+ताम् = अ + मा + स् + इट् + सिच् + ताम्=अमासि + प् + टाम् ★ अनुवृत्ति :- (1) यप् अक्ङिति ४/२/७ (२) आत् सन्ध्यक्षरस्य ४ / २ / १६ | आत् डित्वत् 0 मी वा गहार नि राधी यह सुमन्तमां आ नथाय 0 गाय ने मि, गणुन मी धातु देवाने छे. અન્ય નહીં (१०- (४.) अमास्यत् -0- आत्मने - ( 1-व) मीनीते क्री वा ३यो थाम (५-अ ) अमास्त, अमासाताम् (१-५) मिम्ये, मिम्याते(अवित् परेक्षा किंतुवत् थता ई न आ न थाय (८-व.) माता ( ८-५) मास्यते 0 ग्रह ( ग्रही उपादाने ) ग्रह उलपपही ग्रहवश्रवस्तू ४/१/८४ ५ । वृत् ( किडिन् प्रत्यय लागता ) शितागमां सर्वत्र गृहू थशे. (1-व) गृह्णाति ४२५ – 1517 1 ( २ - स ) गृह्णीयात् ( 3 - पं ) गृह्णातु [690] वनाच्छ्नाहेरानः ३/४/८० ★ सूत्रपृथ० :- गृह्णः अ - परोक्षायां दीर्घः ★ वृत्ति :- ग्रहेयेविहित इट् तस्य दीर्घः स्यात् न तु परोक्षायाम् । न वीति वृद्धि निषेधे दीर्घस्य स्थानिवद्भावात् इट ईतीति सिच् लुक् । अग्रहीत्, अग्रहीष्टाम् अग्रहीषुः ॥५॥ जग्राह, जगृहतुः, जहुः । जग्रहिथ | ६ | गृह्यात् गृह्यास्वाम्, गृह्यासुः ७। ग्रहीता ग्रहीतारौ ८। ग्रहीष्यति ९॥ विशेष :- 0 अक्ङिति भ ? मीनाति – मी+श्ना – इना प्रत्यय व्यक्ति शित् होवाथी अग्रहीष्यत् | १० | गृहणींते १८ गृहणीत २। गृहणीताम् ३। भाटे ईनो आन थाय * सूत्रपृथ० :- अनात् श्ना-हे: आन: ★ वृति :- व्यञ्जनात्परस्य स्नायुक्तस्य हेरानः स्यात् । गृहाण |३| अगृह्णात् ४ वृत्त्यर्थ :- व्यथी पर रहेझा "इना" (विवरण) प्रत्ययवाणा ( क्रयादि गणुना) धातुने हि (पंचमी श्री पु. भे) लागे त्या 'ना' सहित 'हि' ने आन महेश थाय ग्रहू + हि = गृहू + श्ना + हि = (मा सूत्र ) गृहू + आनू = गृहाण 0 ना हे म ह ? (४ (६) अगृह्णात् सहीं "तू" छे. ૧૩ર विशेष :- 0 व्यंजनान्त हेम भ्यु ? लुनीहि - तु हा स्वरान्त धातु छे. [ ८५१ ] (3) गृहोsपरोक्षायां दीर्घ : ४/४/३४ - शेषवृत्ति :- (१-५) ममौ मी + ण = मा + णव्= सिवायना प्रत्ययो ५२ छतां ही ममा + औ = ममौ मिम्यतुः (४-५ ) मास्यति •०.४/३/४५ था वृद्धि अलावे अग्रगीत |५| अग्रहीष्ट । हान्तस्येति वा दत्वे अग्रीवम् अग्रहध्वम् ॥५॥ जगृहे, जगृहिद्ववे - ध्वे । ६ । ग्रहीपीष्ट, ग्रहीपीद्रवम् - ध्वम् !... पुंग्श् पवने । કાં નૃત્ય :- ગ્રહ ધાતુને લાગેલ ટૂ પરેાક્ષા थाय छे. ( न श्वि जागृ हीघनो स्थानिवत् - Page #155 -------------------------------------------------------------------------- ________________ १४० आव इट ईति ४ / ३ / ७१थी श्री ५ - श्री ५ - भे.व. भासिन् । ५) परस्मै - (१ - व अग्रहीनू, अग्रहीष्टाम् हींग्रह + ताम् अ + ग्रह + इट् + सिच् + ताम् मे स्थितिमा इ दीर्घ थयो छे. ? अनुगृति :- स्ताद्यशितो... ४/४/३२ थी इट् फ्र विशेष :- 0 अपरोक्षा प्रेम जग्रहिथ, जगृहिव भाइ ही न थयो (1) वृतियां विहित शह प्रेम यन्त भाइ ही नथाय मुम्यो ? 0 लुप्त तिव् निहे' शथी यहू· सुमन्तभां प इ डी नथाय शेषवृति :- ( १ - प ) जग्राह, जगृहतुः (७-आ) गृह्यात् (८थी १० हाणमा इही या सूत्री थयोछे) ( ८-३ ) ग्रहिता आत्मने:- ( 1-व) गृह्णीते ( २ - स ) गृहीत ( प ) गृह्णीताम् - शित् मणमा 'क्री' भुरण. ( ५- अ) अग्रहीष्ट - हान्तस्था... २/१/८१थी विम्येद्र - अग्रहीध्वम् पक्षे अग्रहिद्वयम् ( ( प ) जगृहे (७ - आ ) ग्रहिषीष्ट 0 पू (पंग्श - पदने पवित्र - 1518 लय पही-सेटू [८५२] ५ वादे स्वः ४/२/१०५ आदेः ह्रस्वः - ★ सुनथ० :- पू ★ वृति स्वादेः शित्यत्यादौ ह्रस्वः स्यात् । पुनाति ३1 अरावीत् ५। पुपाव |६| पूयात् 1७1 पविता || पुनीते ४ अपविष्ट ५। पुपुवे ६ । पविषीष्ट | ७| पविष्यते ॥९॥ अपषित 1१०1... एवं लुश छेदने । लुनाति । १०१... लुनीते १०१... धूर कम्पने । धुनाति १०१... धुनीते |१०| स्तृश आच्छादने । प्वादित्वात् ह्रस्वे स्तृणाति ॥४॥ अस्तारी |५|तस्तार | ६| स्तीर्यात् || स्तरिता / स्तरीता ८1 स्तृणीने [४] इट् सिज शिषेोरिति वेटि, वृतो नवेति वा दीर्घे अस्तरिष्ट । ऋवर्गादिति मित्रः कित्वे, अस्तीष्ट |४| वर वर / वृणा |४| अवारीत् ॥५॥ ववार | ६ | वूर्यात् ७ ॥ रिता / वरीता |८| वृषते |४| अवरिष्ट / अवरीष्ट । अदृष्ट ५ । स्कृच्छ्रताऽकि इति गुणे बबरे । ६ । वरिपीष्ट / यूपी ष्ट इत्युभयपदिनः वयोहानी / ज्याव्यधः तीति वृति वृत्यर्थ :- पू वगेरे ( 1518 था 1539) ધ તુતે શિવ પ્રત્યય પર છતાં તેને દીધ' સ્વર હસ્ત થાય छे (अध्यादी) निव तस् वगेरे ५२ छत या सूत्र न लागे. અભિનવ લઘુપ્રક્રિયા (मा स्त्री ह्रस्व थता ) તે પવિત્ર કરેછે. – એ ( १ व ) पू + इना + तिव् पु + ना + ति पुनाति રીતે ચિત્ કાળમાં સત્ર પુ = ★ अनुवृति :- (i) अतः शिति...४ / २ / ८८थी शितिं (२) जाज्ञा० ४ / २ / २०४ थी अत्यादौ विशेष :- 0 पू वगैरे धातुओ : पू, लू, धू, स्ट्रु, कॄ वॄ, ज्या, री, ली, ब्ली, रही, 1 कॄ, म, य,,, भृ. दृ, ज, नृ, गु ऋ 0 वादि ? क्रीणाति क्री- हाई है. पशु प्वादि नेो नहीं. 0 अनन्तर में सिमटत्तमांसयु तेथी यवन्त मां द्वित्व अनन्तर होयतो या सूत्र न लागे • ट शेषवृति: शित् मणमा पूने पु ह्रस्वः सूत्रथ यो धातोरवणे. २/१/५०० ऊना उबू थयो . (-ल) पविष्यति पू+ इ + स्यति (गुरुङ) आत्माने :- पुनीते - यारे हाणमा की । ( ५-अ ) अपविष्ट, अपविषाताम् ( ६ प ) पुपुवे (४) ७ थी गणना यो वृत्त मुनय 0 लू (लूनुश) अप - साधु 1519 0 धू (धूग्श्) - 1520 अन्ना ३ 'पू' नेवान થશે. પણ 'ધૂ ને પરેાક્ષામાં દ્વિ થાય ત્યારે ના ટ્ थत दुधाव, दुधविथ... वगेरे इयो थाय. (4- अ)- परस्मै धूगु मुस्तोः ४/४/८ इट् अधावीत्, अधाविष्टाम् आत्मने. धुगौदितः ४/४/३८ इट् अधविष्ट पक्षे अधोष्ट 0 - स् (स्तु आच्छादने ) 1521 वादे ह्रस्वः । शितू sini mà g (1-7) zzomā – a sikð.-qfu મુજબ રૂપે નવા स्तरिता पक्षे स्तरीता वगेरेमां हीच' इ-ते! नवाऽनाशी: थी ( ८-ल) स्तरिष्यति / स्तरीष्यति आत्मने :- (१-ब) स्तृणीते (५- अ) इट् सिजाशिषा थी विदये तो नवानाशी : ४/४/३५ थी विहस्ये ही', ऋ वर्णात् ४/३/३६ थी कित्वन् थतां अस्तरिष्ट पक्षे अस्तरीष्ट पक्षे ऋतां विती २ ४/४/११३ भ्वादेः 2/1/13 थी अस्तीष्ट (आ) स्तरिषीष्ट पक्षे स्तीर्षीष्ट 0 वॄ (शकरणे) 1523 - ३५। स्तृ नेवा थशेपरस्तै १- व ) वृणाति ( १ व ) आत्मने - वृणीते (4 - अ) इर सिजा शिपा ४/४/३६ - अवरिष्ट पक्षे वृ नवा... अवरीष्ट पक्षे ऋर्णात् ४/३/३६थी कित्वत् ती य ओष्ठयादर ४/४/११७थी अबूट थशे. (दीर्घ श्ववीय थी Page #156 -------------------------------------------------------------------------- ________________ यायः 1४1 ही') (-प) स्कृच्छ्तो ४/३/८ थी गुरु ववरे स्वपू + तस् = सुप् + तस् = सुप्तः (७ आ) वरिषीष्ट ५३ वूर्षीष्ट .शेषति :- (५-अ) अध्यासीत् , अज्यासिष्टाम् - भय५ही समाप्त. - (१-५) ज्याव्यधिवचेः ४/१/७१थी परीक्षामा पूqभां 0 ज्या (ज्यांश) वृद्ध 4g-1524 ५२२ अनिट, वृत् यता जिज्या+णवू = जिज्या + औ- जिज्यौ, जिज्यतुः ज्यापधः विङति ४/१/१ थी स्वत. शित् अवित थी| जिज्या+अतुस् जिज्य+अतुम्...मा वृत्ति भु यशे. श्ना प्रत्यय ठित्वत् थरी -सत्र शितमा ज्या ना0 बन्ध (बन्धंश) मां-1552 ५२भी नो व्यञ्जनस्या जि प रशे. | ४/२/४५40 30य “न्" ने किङित् ५२ ७di [८५3] थशे-तेथी शिन् अवित् डिवित् थना शितभा सत्र न्ना साप - "बधू" थशे. (६) दीमयोऽन्त्यम् ४/५/103 (1-व) बध्नाति - ते राधेछ. (५-अ) अभान्त्सीत् , ★ सुत्र५५० :- दीर्धम् अवः अन्त्यम् अबान्धाम् , अभान्त्तुः *वृति :- वेगवर्जस्य वृदन्त्यं दीर्घ स्यादिति दीर्धे', -0- बन्ध+ अ+बन्धू+म्+= (सिजऽद्यतन्याम् थी सू प्वादेरित इस्त्रे च जिनाति ।४। व्यञ्जनानाम् ४/३/४५ थी वृद्धि, सः सिजस्ते: ४/३/१५ - अज्यासीत् ।५। उयाव्यधिवचेरिति पूर्वस्य इत्वे, थी ई. गडदयादे...२/1/७७ थी बू नो भू, अघोषे जिज्यो ।६। जीयात् ।७) ज्याता ।८। ज्यास्यति ।९। प्रथमो यी धुनो त् यता अभान्त्सीत् , ....बन्धंश बन्धने । बध्नाति, बधान ।४। अभान्त्सीत् ।५।। |-0- बन्ध+ताम् - अबन्ध+सिच्+ताम् ( धु स्वात्... बबन्ध ।६। बध्यात् १७ बन्दा १८ मन्त्स्यति ४३,७० था सिच् सो५, वृद्धि, अधश्चतुर्थात् थी न ने अशशू भोजने। अनाति, अशान ४: आशीत् ५। ठतीयस्तृतीय थी धू ने द्) अबान्ध्धाम् आश ।६। अश्यात् 191 अशिता 101 (१-प)बबन्ध,बबन्धिथ(७-आ)वध्यात्-बन्ध्+क्यात् न आ५) मुश् स्तेये मुपाति, मुषाण ।४। अमापीत् 1५10अश(अशशु भोजने)मायु.1558५२२-सेत्तिभुकम् मुमेप ।६। मुष्यात् ।७मोषिता ।८। एवं पुपश् पुष्टौ । 0 मष ( मुएश् स्तेये ) यार - 1563 ५२२ सेट् पुष्णाति ।१०। इत्यादि । રૂપે વૃત્તિ મુજબ થશે. ज्ञांश अवोधने । जाशाजनोऽत्यादी। जानाति ।४। मुनो गुण मो-(५-अ) अमोषीत् अज्ञासीत् ।। जज्ञो ।६। ज्ञायात् / ज्ञेयात् ।। ज्ञाता ।। | 0 पुष (पुषश्) पुष्ट थयु - 1564 मुषु मेवा शाम्यति अज्ञःस्थत १०.ज्ञोऽकर्मकत्वे आत्मने पदमेवाजानीते | (1-4) पुष्णाति त्यर्थ :- वेग सिवायना धातुमान मतभाता (जांश | Meg-1540 ५२२-अनिट-जाज्ञाजना वृता पछी (स्वृत् ने। २५२) हय याय - तथा /1/1.४थी शितभा जा (1-1 जानाति-तेगरी छे. ही-प्वादेः ४/२/१०५ या दृस्व (1-व) जिनाति ज्यान | | (५-अ) अज्ञासीत् (१-प) जज्ञौ+ज्ञा+णव् = ( अनादि इना तिव-जि+ना+ति - (मी ज्याव्यधः या रबृत् , या | 2011 पाता ज २९ जा मुं थनां ज) जज्ञा+ सूत्रया ही वादे या २५ थयुं) शित् मा धे णव (आता णवू औ) जज्ञा+औजज्ञी (७-अ) ज्ञायात् जि यश. (७ - आ) जीयात् - जि+क्यात् = जी+यात् (सही ५ ज्ञेयात्- (संये गादेर्वा ४/२/८५थी ४ि८ ए थयो. प्यादेव'स्व न सांगता जिन थाय) (८-4) ज्ञाता ★ मनुवृति :- वृत् सकृत् ४/१/१०२ या वृत् । (२) ज्ञोऽनुपसर्गात् 3/3/८६ - ७५स' सिवायना भविशेष:- 0 अव: मधु १ જ્ઞા ધાતુને કર્તા ફળતાન હોય તો કર્તા અર્થમાં શા ધાતુને वे + तम = वा + तः = उतः पशु उही' । यो | यात्मने५. थायॐ ।। व) जानीते [13] 0 अन्त्य भयु? [८५४] ५. भ५६याय विनयवि४५७ गणिपरे २५९ क्रयादयः पातु यिाने। .... मुनि દીપરાનસાગર (M. Com , M. Ed.) કરેલ ગુજરાતી અનુવાદ તથા સંદર્ભ વિવરણ સમાપ્ત, Page #157 -------------------------------------------------------------------------- ________________ ૧૪૨ અભિનવ લઘુપ્રક્રિયા Kxxxxxxxxxxxxxxxxxxxxxxxxxxxx શ્વાર્થ પ્રત્યયાતા: Sixxxxxxxxxxxxxxxxxxxxxxxxxxxxx (१) गुपौ धूपविच्छिपणिपनेरायः 3/४/१ कम् , ऋत् , ये सात धातुमाने शब् (शब् -श्य-श-श्ना * सूत्र५५0 :- गुपौ-धूप-विच्छि-पणि-पने: आयः को३) नवाणे त्यारे ७५ (सूत्रः१) ना आय, त:- एभ्यः पञ्चम्यः स्वार्थ आयः प्रत्ययो णिङ्, 'डीय प्रत्ययो वि४६ साणे. भवति । गोपायति । धूपायति । पणायति । पनायति । (५-अ) अगेापायीत् ५६ अगेापीत् नकमणिड । कामयते : ऋतेर्जीयः । ऋतीयते ।५। * नुपुर:- (1 पविच्छि ...३/४/1 卐वृत्त्यर्थ :- गुप् (01-1/332 ), प्- | (२) कमेणि ३/४/२ (3) ऋतेडीयः ३/४/3 (1-1/334); विच्छू 1-1/1334), पण (1-1/710) | पन् (01-1/748 ), पातु मेने २वाय मा आय प्रत्यय ॥ ५५ :- 0 २५८ था छ गोंगयति गुप्+आय+अ+-तिव्-तेक्षा रे छे. जशपति :- (५-अ) औ-इत् भार वह धपायति-ते संतापजे., पणाम्यति-ते २तुतिहरे छे., | इट-व्यञ्जनानामा वृद्धि त विय ३५॥ थाय. , पनायति-ते स्तुतिरे. (१) अगोप यीन् (२) अगोपीत् (8)अगोप्सीत् (१-प) ઇક વિશેષ:- 0 સૂત્રમાં ગુજુ સાથે શ્રી મુક્તા | आय वि गे पायमास पक्षे जुगोप (-१) गागायि यति पक्षे गे पिाति बड्. लुबन्त मा आय् Hal. 0 *गुपि -गोपन सयभागता गुपण भासार्थः, गुपच् 0 ऋतू (-१/287)-वृत्ति भु४५-04-0ो ३५ ङीय व्याकल्वे सेवांनी समावेश थरी नली. (इय) प्रत्यय सहित /२खित ( ५-अ) आर्शीयाष्ट पक्षे आतीत् शरवृत्ति :- (१) कोर्णिइ. ७/४.२ णिइ. प्रत्यय | 10 (3) घातोःकण्ड्वादेर्थक् 3/४/८ कण्डू २ धातु माने લાગ્યા પછી જ તે ધાતુને ક્રિયાપદ રૂપે વ્યવહાર થાય છે. यक (य) प्रत्यय बागडे. (नाव:-कण्डू कोरे ५४ धातु। कामयते-कम+++ते कामि+अ+कामयते [५१४ १ ० मासिवायनांसाविभागमा आवेक्ष(२) नेीयः 3/1/3 ङीय प्रत्यय साया पछी। *1 धातुरम 199241 2345 मतेना३॥छ., ऋत् पातुन लिया ५६ ३थे पवार याय छे.-ऋतीयते ધાતુ પાર.યણમાં પણ અલગ * 2 પરિશિષ્ટ રૂપે તેની अक्तू।डीय+अ+ले= ऋतीय+ते - घृणा ४२ छे. [५१५] માત્ર નેંધ છે * 3 લઘુવૃત્તિ ભાષાન્તર ભા ૧ તેના [८५५] અર્થ સહિત ધાતુઓ આપે છે (२) अशविते वा 3/४/४ (1-व) काड्यति - ते पा . * अत्ति:- गपादिभ्यः सप्पयोऽशव विषये आयादयो।(५-अ) अकण्डूयात् , अकण्डूयिष्टाम् वा स्युः । अगोपायीन (ौदित्वादिड वा) अगोपीत । (६ प) अकण्डूयाञ्चकार (७-आ) कण्डूय्यातू व्यञानामनिटीनि वृदो. औपसीत गोपायमास । | ( 4) कण्डूपता (८-म.) कण्डूयिष्यति जुगोप ६। गापामार अग्यात् 11 गोगविता गोरिता/ आत्मने : (1-व) कण्डूयते (-अ) अकण्डूयिष्ट गरप्ता आष्टि । ली याभावे आतीत् ।। ऋतीयांचवे, (६-प) कण्डूयाञ्चके (७-आ) कण्डूयिषीष्ट [१६] आनर्त । नीविपीटल्यात 11 ऋजीथिता | [८५५] अनिता ८। ऋगीयते । अतिव्य ते । (धातोः कण्ड्वादेयक) कण्डूयति ।१। अकण्डूयात् ।५। कण्डूयामास ।६। - साथि प्रत्ययो सभात - कडूषिता ।८। एव कण्डूयते ।४। कण्डयिष्ट ।५। प्र त्य र्थ :- गुप, घ, विच्छ, पण , पन् , I *१ घातुरत्ना६२ मा. १-५५५७ थी... • • . ० ० ० ० ० ० ० ० ०.० . २ पातु ५२ - परिशिष्ट-1, . 3५९ 'गुषि-गोपन- म ति -न्यास सवसित मा. २, ५.४ *कण्वादि धातु-सधु. भाषा . ५५५ Page #158 -------------------------------------------------------------------------- ________________ ચુરાદય: ૧૪૨ ##############F છે શૂરાઠય: . ૪૪૪૪૪૪૪૪૪૪૪૪ રારિ ગણ - દશમ અને ગણજ ધાતુઓમાં છેલો ગણ છે. તેમાં વાર્તાનખ્યઃ નો શવ પ્રત્યય લાગે છે. પણ ળિ ઉમેરીને આ ધાતુ પ્રાય છે. તે તેની વિશેષતા છે. તેથી શિતકાળમ ળ (g) + = “a” સ્વરૂપનો (વિકરણ) પ્રત્યય હોય તેવું જણાય છે. - ધાતુની આળખ માટે “” અનુબ જ છે. આ ગણમાં 1568 થી 1981 સુધીમાં કુલ ૪૧૪ ધાતુઓ – ધાતુપાકમાં છે – જેમાં ર કારાન્ત અન્ ૧ કારત એવા બે ભાગ છે, એટલે કે અને વ્યંજનવાળા અને શરત ધાતુ એવા બે પ્રકાર થશે. – વળી ગુવાહ (1941-1981) એવા ૪૧ સેલ્ ધાતુઓનો પટાગણ છે. (૧) રાોિ ળિ૬ ૩/૪/૧૭ થાય છે. - આ મૂત્ર શાર્ અને ઋ–ત છે તેવા ધાતુ* વૃત્તિ :- : ત્રા” fબજૂ થ7 | વર્તમાન ઓને વજીને લાગશે. - પછી – માથોંડા સ્વર: ૪/૧/૨ થી પર્વને દ્વિત્વ થતા રિ થાય જુએ સૂત્ર: ૩ વિવું તેનg: રા, ગુડગા, શ્રી નારાયેતિ પૂર્વશ્વ ,રયતિ તારા ચાર 3/રાતાતરી | # અનુવૃતિ :-(૧) ઘટાઝૂંઘઃ ૪/૧/૨૪થી अचारयत् । (૨) *ીનz: ૪/૨/૧૦ થી | કૃત્યર્થ :- ગુર્ વગેરે (ગણઃ ૧૦ના) | વિશેષ :- 0 જ્યાં ધાતુના સમાન સ્વરને ધાતુઓને સ્વાર્થમાં નિર્ (૬) પ્રત્યય લાગે છે. લેપ થતો હેય, ધાતૃપાઠમાં 7 નિશાનીવાળી (વવિ) -0- તવંનમ્ય: ૩૪૭૧ થી રાત્ પ્રશ્ય, રૂ ને ધાતુ હોય ત્યાં આ સૂત્ર ન લાગે. ગુણ ઇ અને [ + કં = (ત્ર તેાડવાન્ થી) 4 થી| o for િ વરિ ૩/૪/૫૮ થી સુ થશે. ૮ riા ૪, ૩ ૪ થી પૂર્વના સ્વરને ગુણ 0 બૃહત્તમાં સમાન લેપ, તું તથા રાજૂ ઘાતુને –0. પોવન - તે ચરે છે. ગુરૃ + ગિર્ (૬) + ફાડ્યું નિયમ ન લાગવા વિષેના વિભિન્ન ઉદાહરણ છે–તેમજ (31) + કિ == ચાર + ગ્રી + તિ | મધ્યમ વૃત્તિમાં તે અંગેની સાધના પણ આપેલ છે. [; વિશેષ :- 0 સુર ધાતુ - ગુરણ તેય - [૯૬૮. 1588 - ચેરવું – પર - સે (૩) ટોડરાઃ ૪/૧૬૪ 0 બિઝૂ માં | કાર વૃદ્ધિને માટે છે, * સૂત્રપૃથ0 -- T: : -સ્વર : 0 રૂપે – (1-4) ારવ” (૨ –1) * વૃત્તિ :- જ્ઞાતિ સમાન સ્મિતસ્મિન્ રે ળ (૩ ) જોરાવતા? (૪-હ્ય) કરવ7 अरबरादेर्धातोदित्वे पूर्वग्य लयोल'घुनि धात्वक्षरे परेदीर्घःस्यात् । 0 સૂત્રમાં બ વ. આકૃતિ ગણુને માટે છે. | | કૃત્ય :- જેમાં સમાન સ્વરને લેપ ન [૯૪૭ ] | થયે હોય તેવા ધાતુઓને-ટુ પરમાં છે જેને તે ળિ (૨) ફાલ્યથાસમાનટોપિરાઇસ્કૃતિ છે ૪/૨/૩૫ | પર છતાં (ધાતુ ++ જે ધાતુ સ્વરાદિ ન હોય તે * સૂપૃથ0 :- ૩રાજ્ય ગ્રસમા -પેરા કાનું દ્વિવ થતાં પૂર્વના લઘુ સ્વરને લધુ ધાતુ અક્ષર પર છતા દીધ થાય, સંક્ષિપ્તમાં (૧) ધાતુ સ્વરાદિ ન હોય જ વૃત્તિ :- મનન ા િરાહૂતિ : HTT! (૨) માન સ્વરને લેપ ન થયા હોય (૩) ધાતુ+ળ કોરે ga Ora | તત સાથોસા પર 1ર સુt ફિ| +૪ એ સ્થિતિ હોય (૪) દિક્તિને પૂર્વ તથા પર चुचुरि इति द्वित्वे । પર લઇ હે તે – દિયમાં પૂર્વના લધુસ્વર દીધ થાય ક નૃત્યર્થ :- જેમાં સમાન સંજ્ઞાવાળા સ્વર | (ઉદા. સુત્ર : ૪ માં જુઓ) - વિશેષ જુઓ ને લેપ થતું નથી તેવા ધાતુઓને શુ પ્રત્યય પરમાં | x અનુરિ :- (૧) અરમાન ટાણે...રધુન રૂ હોય તે ળિ લાગે ત્યારે ધાતુને ઉપન્ય પર હસ્વ | ૪ ૧/૬૩ (૨) સ્થા. . . ૪/૧/૬૨ થી ળ '' Page #159 -------------------------------------------------------------------------- ________________ ૧૪૪ (૩) ઘૂસ્ય...૪/૧/૩૭ ધ વિશેષ – 0 મૂત્રની સમજ માટે અહીં એક ઉદાહરણ લીધેલ છે. ૐ + ત્ = (૧) ધાતુ + નિ = + ૩ = $ + ૐ + | નિ + + ટૂ (૨) વૃદ્ધિ :- હાર્ + ft + + ્ (૩) દિલ - ‰ + તાર્ + ળ + = +ત્ = (૪) કાર્ + f[ + + ૢ = (૫) વાર્ + f+ત્ = (૫) ૪/૧/૬૩ + ft + અલ્ - છુ શષવૃત્તિ (૬-૫) ધાતેઃ અનેવરાત્ ૩/૪/૪૬ થી સત્ત્વત્ થતાં ૪/૧/પ૯ થી વિશ્વાર્ | ધી ઇમ્-સોયામાસ/વોલ્લા (૮-૧) નોયિતા(લેપ) અવિરત પછી આ સૂત્ર સુòિ+=ો+િ+તા-ચોરે++તા =જેટ્+4+તા લાગી દીધ' થતાં ગાત અહીં – સમાન સ્તરને | બાકી રૂપા તિ મુજબ થશે. લાપ થયે.. નવી – તયા - ધાતુ^ જનાન્ત છે માટે હસ્વ ચિ ને ઘુઅક્ષર ઃ પર છતાં દીવ થયે. - 0 0 લઘુ કેમ કર્યું ? વિરાળ-ક્ષ છે માટે પુના ૐ ગુરૂ થતાં દીધ' ન થાય. 0 સ્વાતિ કેમ સ્કું ? કો'નવર્—તેણે ઢ કાવ્યું. રજ્જુ માં આદિ સ્વર છે માટે આ સૂત્ર ન લાગે. ~ અવૃત્તિમાં આવા બધાં પ્રતિ ઉદાહરણો છે તે ખાસ જોઇ જવા (ભા. ૧-પૃ ૨૬૫) પૂન ( ગળુ ) પૂજવુ – 1586 પરમૈ – સેટ્ પૂનર્યાત -- તે પૂજે છે -- દશે કાળના રૂપે સુર્ જેવા થશે. 0 *ચિગ (ચિત્તણ્ મંત્રો) - ચેયતે (૨-૪) તયેત (૪-૫ અતંતયત (પ-ત્ર) મર્જીવિતા (૬-૬) ચેતયાથ 0 ચિત્ (વિનુજ્જુ Çrr ) યાદ કરવુ−1645 પરમૈ સે? – કવિતઃ રવાનોઽન્તઃ ૪/૪/૯૮ થી ૬ આગમ – (૧-૩) વિનર્થાત - તે યાદ કરે છે. ચારે કાળના રૂપા જીરૂ ના જેવા થશે (૫-૬) ચિન્તમ્ = ચિત્ + ત્ ( અહીં હવા ફર્યા. ..૪/૧/૪ ન લાગે,) તેવી ચિ દીધન થતાં હસ્વ જ રહેશે ) | [૯૬૯] (૪) ગેનિક ૪/૩/૮૩ (૬-૫) ચિન્તયર -બાકી શુરૂ જેવા જ રૂપે થશે. 0 જૂથ :- ૬ાન - ટ * ગૃતિ : अच्ख, अच्चुताम् ५ अन्ट्रियशिति प्रत्यये पेलुक् स्यात् । (૨) દ્યૂ વાન્...૪/૩/૭૦ થી સુકૂ વિશેષ :- 0 અનિટ્ર કેમ કહ્યું ? કારયિતા – ટ્‰ માટે ના લેપ ન થયા અને ૐ ની વૃદ્ધ હાર્ ચાલુ રહી. 0 ઋત્િ કેમ કહ્યું ? ભાતિ મિત્ર પ્રત્યય ચિત્ છે. કલ્લુ' – 1649 – પરઐ સેટ્ * - (પુણ્ સંગ્ટને કી ન કરવું – પ્રખ્યાત વ भातोरनेकवारादाम् | रास |६| चेर्यात् ॥७८ चोरविता || चोरविष्यति || अारविष्यति |१०| પૂર માણ્ । પુતિ જ અબુ ધી ચિનુ ♦ વૃત્તિ :- પ્રાનઃ ત્તવૃતિ જ । उदितः स्वरानोऽमः । चिन्तयति |४| અનિના ક્રૂસા સંવંત ચાવેશ: સ્વાન્ વૃત્ ( ગણ-૧૦ ધૃતળ) ને - વૃપ - જંતુ આ આદેશ થાય છે. - તંતિ – તે ન કરે છે + દ્ગ + અ + વ્િ તે લેપ { :- ટીએ। અતિ ( ચિત્ | કા સિાયન) પ્રત્યેા બ્રાગ્યા હોય ત્યારે શાય છે. ( ) ગુણ્, બરૃનું --).. શ્રુતૂ = ( ત્ર : ૨) દુર્ શિ+દુઃ દિલ-ટુસુજુર્-ત્રિ (બા સુત્રli) fr ૩૫-૩જી+ z= (ટ્ર આગમ, સૂર્ય ૩ થી ૬ દીધ) અપૂન | અનુન : (૧) (:) શિતિ ૪/૩/૮૦ અભિનવ લઘુપ્રક્રિયા 3 [૭૦] (૫) કૃતઃ રતિઃ ૪/૩/૧૨૨ 0 0 ત ચૈતયત :-- નોંધ :- ઘુપ્રક્રિયા તથા હૈમપ્રકાશ ... તેમાં શ્વેતયતિ- એમ પરપદ દર્શાવે છે – પણ ધાતુાંઠે તથા ધાતુપારાયણમાં તે શ્રાને દર્શાવેલજ છે. ધાતુપારાયણમાં રૂપ પણ ચૈતયરે જ છે. અનુબ ધ પણ રૂ. છે છતાં અહીં પરૌં કેમ થ્રુ તે વિચારણીય છે તુ : Page #160 -------------------------------------------------------------------------- ________________ ચુરાદય; ૧૪૫ આ વિશે :- એ ટુ કાર કેમ મુ (૭) છુ ૨ નામ: ૪/૧૬૭ અન્ય ફુ મંગલ રૂપે છે. પ્રયોગમાં લેવાનું નથી. - | * વૃત્તિ :- Tળેવ ળ ત્રિવે પૂર્વ રહ્ય સ્માતામ્ | ચતુમ - સમાપ્તિના સૂત્ર રૂપે નમંગલને માટે છે. માળનું | અજ્ઞાત 0 1 ના 1 આદેશ કર્યો તે ધાતુ પાઠમાં र कथा वाक्यप्रान्वे । कथयति । अत इत्यकारलेोपेन કેમ ન કર્યું ? समानलेापित्वान्न सन्वद्भाव. । अचकथत् ।५। - દશ્ય ૪૨ ૩૭થી વિકલ્પ હસ્વ દની પ્રાપ્તિ માટે ફિર વૃર્થ :- 11 ધાતુને છે પર જેને [૯૭૨] તે ળિ લાગે ત્યારે હિન્દુ થયેલા પૂર્વના સ્વરને હું (૬) ઋદવા ૪/૨/૩૭. અને થાય છે. * સુત્રપૃથળ :- ૪ ગરા (૫-૨) ૩ નીતૂ પક્ષે મળવું – તે ગણો હતા * વૃત - ૩ઃ | વઈ હુ પરે ! a – + 7 = A + V1 + 1 + + =(અત: પાન ૩૪ વિત્તા . ૪૩૮૨ થી અન્ય બ લાપ), (દ્વિવ, દા નં: થી 7 गणण सख्याने । गण यति ।। ને 7) નWT + 1 + 9 + 7 (બેનિટિ થી nિ કૃત્યર્થ :- ઉપન્ય 25 વણને સુ છે ૫) પ્રજ્ઞાળ + અ = (આ સૂત્રથી વિકલ્પ હું અને પરમાં જેને તેવો ળિ પર છતાં વિકલ્પ ૫ ૬ થાય | ) અર્વ: Tળતુ પક્ષે બગ7 છે. (ધાતુ + ણ + ) પ્રવકૃત પક્ષે રિંતુ ! જ અનુવાત :- (1) સપૃ .. 4: ૪/૧/૬ થી મ 0 1 + તે = + જ + $ + ત = (દ્ધિત્વ) | (૨) અસમાન..૪//૬૩ થી ૪ મ1 + 1 + ૨ + 7 = રનિટ ૪૩ ૮૩ થી | (૩) સ્વા નો ૪/૫/૬૨ થી . જિ લેપ - અન્નન+અતુ = અસમાન ...૪/૫/૬૩ થી હું અને આ સ્ત્રી વિષે – (૪) ચીતર્ વિશેષ :- 0 Tળ ના અન્ય મ ને પક્ષે જa: If y/૪/૧ર થી શ્રી = ચરિતta | (સમાનને) લેપ થયો હોવાથી ટાવી ...૪/૧/૪ (ઠ વિકલ્પ પક્ષે ૨ દી થયે તે સ્ત્રાવ ૪/૪ થી દીધું ન થાય. થી થયે. છે. | | પવૃતિ :- (૬-T) Tયાર ૭-) roણાત્ * અનુવૃતિ:- (૧) વાવવ . ( ૪/૨/૩ થી | (૧) જો ત્રી...૪ ૧૦ થી ળ | 0 થ (થ) કહે – 1880 મત્ત પર સેટ (૧-૨) ધતિ – તે કહે છે, ; વિશેષ :- 0 વચન સામર્થ્યથી ને અર્ -0- ઉતઃ ૪૨ ૮૩ થી બે લેપ, અસમાનારે... થશે નહીં ૬/૧/૬૩થી સવત ન થાય તથા સ્ટાર્સે..૪/૪થી 0 ઉપન્યને જ કેમ કહ્યું ? દીધ’ ન થાય, અર7 - 3 ધાતુ છે – અન્ય 35 છે. (૫-) પ્રથ7 – અન્ય રૂપ કાળ ૬ થી ૧૦ ના પવૃતિ :- (૬ – 3) વાર TV ના રૂપ જેવા થશે. 0 [ (ા સયાને ગણવું–1874 (*આ બન્ને [૯૭૩] ધાતુ છે ) - ઉપન્ય ૬ થતાં છિતિ ૪ ૩/૫૦ થી (૮) યુઝાવેર્નવા ૩/ક ૧૮ વૃદ્ધિ ન થાય. (૧ - ) ાત – તે ગણે છે. * સૂત્રપૃથ0 :- યુવા નવા –0- જો કે અસિત કાળમાં અત: ૪૨/૮૩ થી ન થા ! જ વૃતિ :- ૫ 1 ળન વ થાત | યુવા સંઘના લેપ થશે તે ખ્યાલમાં રાખવું નથતિચાગતિ 1$ [૯૭૨] E सहणू मर्ष गे । साहयति सहति ।१०। ઉર વન્યર્થ:- ગુઝાધિ (સુરાદ્રિ ને પટાગણ * રૂાન્તા: ધાતુ માયણમ્ પૃ. ૨૨૯ 1941 - 1981) ધાતુઓને ગિન્ન (૨) વિક૯પે થાય છે. | (૮-ધ) જળવિતા Page #161 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા ગુ7 ( યુઝળુ ) સંપર્ક કરવો. પરમે -- સેક્ – જ્ઞાતિ (ક-) ગયalર પક્ષે યુયોગ પક્ષે ચેન્નતિ – તે સંપૂર્ણ કરે છે - યુ+ળ + 4 + ! (૭-ar) વોગાત પક્ષે યુપચાત પક્ષે ગુજ્ઞ + અ + તિવું 0 ટૂ (gar ) સહન કરવું – 1981 – પર સેટું * અનુવૃત્તિ :- ગુરાઢિ ગિન્ +/૪/૧૭થી (1-) સાતિ પક્ષે સતિ કવિશેષ :- 0 જ નિ ન લાગે તો ગુઝારિના ગણું : ૧૦ના 97–1694 જેવા રૂપે થશે. રૂપે પહેલા ગણુના જેવા થાય, જે શિન્ લાગે તેT (પ-૨) અraq / પ્રસન્ન ગુરૂ ના જેવા રૂપે થશે | (૬-) સાદ્યawાર / રતસાદ S શેષવૃતિ:- (૫-૩) યોર્ગd, યોગિટા પક્ષે | દશે ગણના રૂપ સહિત કર્તરીમાં પ્રક્રિયા સમા ત. अयूयुजन् / अयूयुजाताम् [૯૭૪ ] પૂ. મહાપાધ્યાય વિનયવિજયજી ગણિવર રચિત -- ગુણ ગણ સમેત – દશે ગણની આખ્યાત પ્રક્રિયા જર પ્રક્રિયાનો ભાગ ત્રીજો સમાપ્ત - અપ્રતિમ દેશના દક્ષ, સુવિશુદ્ધ સંયમી આગમ વાચના દાતા, નિર્મલ સંયમી તાર્કિક શિરોમણી તપાગીય આચાર્યદેવ પૂ. આનંદસાગર સૂરિજી મ. સા. ના પ્રશિષ્ય સરલ સ્વભાવી પૂ. પંન્યાસજી સુશીલસાગરજી મ. સા. ના સુવિનિત શિષ્ય રન પ્રાચીન અને શાસ્ત્રીય વાંચન પ્રેમી, ગ્રેજ્યુએટ પ્રવચનકાર પૂ. મુનિરાજ શ્રી સુધર્મસાગરજી મ.સા. ના શિષ્ય મુનિ દીપરત્નસાગર( M. Com., M. Ed. ) કરેલ કર્તરી પ્રક્રિયાને સરળ – સપષ્ટ અનુવાદ તથા સાંદર્ભ વિવરણ સમાપ્ત આ “મન હેમલબ્ધ પ્રકિયા” ના અભ્યાસ થકી સંસ્કૃત સાહિત્ય વાંચન ક્ષમતા મેળવી શાસ્ત્ર વાંચન દ્વારા નિર્મલ બંધ પામી પરંપરાએ મોક્ષ થાઓ એજ શુભેચ્છા......... – મુનિ દીપરત્નસાગર , કામ Page #162 -------------------------------------------------------------------------- ________________ महारादि सूत्र १४७ delesedbafastesesedfosteobolesbsferoesedesiskesJavjestaste otesleseseshsestereoasletstedeoseal terestoaskedeeshtasbidesdesk પરારાટ – (૧) અકાઠે સૂત્રકમ સૂત્ર कककककककककककवचमचन्चबमककककककककककककककककतनच સિદ્ધહેમ સૂત્રક પૃષ્ઠક સૂત્ર સિદ્ધહેમ મંત્રાંટ પ્લાંક असृजिदृशो० ४-४-111 ७५० ४२ अस्तिवा 'व0 ४.४- १ ८८४ १०० अकट घिनाश्च रञ्जः ४-२-५० ८४४ | अस्तेः सि ति ४-3-७३८८२ 1.. अघोषे शिट: ४-1-४५ ७i. अस्थदेराः: पराक्षायां ४-1-१८८४५ अड़े हिहना...त् ४-१-३४ ८८ आङो ज्योति...मे 3-3-५२ ७८1/488 81 अधातो...डा ४-४-२८ ११५ | अङो यमहनः...च 3-3-८६ ८.1 अतः ४-१-८२ ८८६ आ च हो ४--101८1५ अत: प्रत्ययाल्लुक ४-२-८५११७ | आतामाते आथादिः ४-२-121 ७१३ अत: शित्युत् ४-२-८४ (८ १८ आता गव औः -२-12. १६६१८ अदश्चाट् ४-४-८० ८४६ आत् सन्ध्यक्षरम्य ४-२-1 ७२५ अदुरुपसर्गा...नेः २-३-७७ ७३८ आद्यो ऽश एकम्वरः ४-१-२ ७५ अद्यतनी ५-२-४ | आमः कृगः 3-3-७५ ७६५ अद्यतनी...महि 3-3-11 ११५/468 आशिषि तु-त ४-२-१1८११२/465 अद्यतन्यां वा...ने ४-४-२२ ८८५ आशिषि नाथः 3-7-38 ८०४ अधश्चतुर्थात् ध: २-१-७८ ७७ आशिषीग: ४ .... -1 १५ ८५६ अनतोऽन्तो...ने ४-२-11४ ७४ आशिपाशी: 40 -४-८१८ अनद्यतने श्वस्तनी आशी: क्यान सा 3-:-13 १८१/470 १४ अद्यतने ह्यस्तनी इका वा ४-३-१९८५७ अनातो नश्वान्त ४-१-१८ ७२८ इट ईति ४-3-७१ ७.४ अनादेशादे...तः ४-१-२४ ७६ इट सिजाशियो...ने ४-४-६८४७ अनुनासिके च...टू ४-१-१०८४५० इडेत्पुसि...लुक ४-3-८४ १८४ अनाः कर्मण्यसति 3-3-1 ७६२/490 १२ २-1-५१ (५५ अन्तो ना लुक् ४-२-८४ ८१४ इणिकाः ४-४-२३ (५३ अन्वाङ्क परे 3-3-3४ ७८९ १४ इन्ध्य सयोगा ..त् ४-3-२११८७ अयदि स्मृ...न्ता ५-२- ८ १८८ १६ ४ २-६८ ८ अयि र ४-१- १ ८०५ १.७ इश्च स्थादः ४-3-४ ७८५ अवात् 3-3-१७ ४४८/508 131 इसासः शासोङव्य ४-४-११८८१ अविति वा ४-१-७५ ८२४ ईगितः अविवक्षिते ५-२-१४ ११६ 3-3-८५ ८.७ अवौ दाधौ दा 3-3-५ ७१ २५ ईच गणः ४-१-१७ ६७३ १४५ ईशीडः...मा: १.३ ३-४- ४ अशवि ते वा ८१६ ४-४-८७ ८५८ अशित्यस्सन् टि ४-3-७७ ८७० उत और्विति ब्य0 ४-३-५८ ८५८ असयोगादाः ४-२-८३ ८२ उदः स्थास्तम्मः सः 1-3-४४ ७८८ असोडूसिवू...टाम् २-3-४८ ७८१ ५७ | उदस्वर: साप्यात् 1-3-31 ७८६ 2 Page #163 -------------------------------------------------------------------------- ________________ १४८ उदितः स्वरानन्तः उदोऽनुये है उपसर्गस्यायौ उपसर्गात् मुगू उपात् स्थः उपाद भूषासमवाय० उपान्त्यस्यासमा... डो उनाः 75: સૂત્ર नृपः ऋतः ऋतः स्वरे वा ऋतेर्डीयः श्रतोऽन् वर्णस्य ऋलपु ऋशोऽि वर्णात् क इद ऋतांति अदिति स्तम्भू दाद एक स्वरादनु-तः एता: शितः एत्यस्ते द्धि पामीव्यनेऽदः ओत इये ओठहर कदाच कमेर्णिङ नद्यः श कर्तृस्वामू कुरुच्छुरः कोचि छगू तनादेरुः कार्या સિંગ મૂત્રાંક ४-४-८८ ७३८ ३७ ३-३-१२ ७८७ १० २-३ -१००७७८/484 45 २-३-३५ ८४० ૧૨૫ ३-३-८३ ७८० ૧ ४-४-८२ ८१८ ७१ ४-२-३५ ૬૮ १२४ ४-३-२ ७६० ४७ ४-४-२० ८१% ४४-७८ ७१७ ४-३-४३ ८८० 3-Y-3 ४-१-३८ ७१ ४-२ ३७ ५७२ 8-3-22 1993 ४-९-७ ७४४ ४-३-३६ ८१४ ४४-८० ८३ ૧૧૩ २८ e ६५/515 १४२ ६७ १४५ 43 ४२ ६८ ७६ ४-४-११६ ७२२ ३-४ १५ ७४ ८ ३-४-१४ ७३४ પૃષ્ઠ ४-४-५६ ७०० ३-३-१० ११ ४ ४-३० ८५२ ४८७८13 ४-२१०३ ९२६ ४४११७८१८ ४-१-४६ ७४७५-३-८ ६८५ / 473 ३--४-२ ३-४-७१ ६५७. ३-३-४० ८२१ २-१-१६८१1 ४-२-८८ ८१० ६-४-८३ ८०८ ४ ४५०८२७ 30 ૪૧ 34 ૪૧ 74 ८६५514 १४२ સૂત્ર ४ कृता स्मरणाक्षा कृपः श्वस्तन्याम् कृतः कीर्ति क्य याशी क्रमः دو मोदीधः परस्मै क्रमोऽनुपसर्गात् क्रियाविति हि कियार्थी धातु किवाव्यति....६' क्रीडेोऽकूजने क्रयादेः पाते दृश्ये गमहनजन... लुक् गमिपद्यमश्छः गमेः शान्तो रामोऽनात्मने गमो वा गहाज : गाः परोक्षायाम् गावास्थासादा...कः गुपी धूपवि... य गुरुनाम्यादेः जागू: फिति जागि जयमिन्येन वा ६८ (जना... १८ जा ज्ञ दौ ६७ भ्रमत्रम वा ११८ जेगि: रूपरोक्षयोः 3-8-9 હું હું પ २१. ર૧ ३-४-४८ ७९६ ४ गृहोऽपरोक्षायां० ४-४-३४ ८१२ ८६ गोहः स्वरे ४-२-४२ ८४० iii ग्रह व्रश्च भ्रस्ज प्रच्छः ४-१-८४ ८४५ 1१७ ૧૧૩ घस्लृ सन... लि घवसः चक्षो वाचि गु चुरादिभ्यो णिच् चेः किं અભિનવ બહુપ્રક્રિયા માંક ysia સિદ્ધહેમ ५-२-११ ६८० ३-३-४६ ७७५ ४४-१२२ ८७१ ४-३-१० ७१८ ४-४-५३ ७४५ ४-२-१०८ ७४४ ३-३-४७ ७८7/487 3-3-1 3-3-3 ६५२ ३-३-२३ ८०३ 3-3-33 ७८८ 3-8-196 242 ५-२-८ ४-२-४४ ७४१ ४-२-१०६ ७४० ३-३-५५ ७६५/491 ४-४-५१ ७४२ ६६४/466 १४४ २८ ४० ४० $1 1/477 १७ ४-३-३७ ७८४ ४-१-४० ७०६ ४-४-१६ ८५६ ४-३-६६७७ ४-४-१७८४७ २-३-३६ ८३८ ४-४-४ ८५८ ३-४-१७ ८६७ ४-१-३१ ८x१ ૧૩ (५४) ४-३-१८७५ /500* ४- ३५२ (७५,499 २-४-४७ ८७४ ४-२-१०४५३६ ४-१-२६ ८४3 ४--१-३५ ७१३ " ૬૪ ૧૩૮ ८ ३८ 19 32 3 ३८ ૬૩ ३५ ६२ २३ १०२ २० ૧૪૨ ५० १३८ । ८० १२८ ८४ ૭૯ ૧૦૪ १४.३ ૧૫ ૯૪ १२२ Page #164 -------------------------------------------------------------------------- ________________ અરે જે દિ મુત્રક્રમ १४८ સૂત્ર સિદ્ધહેમ સૂવાંક પૃષ્ઠક સૂત્ર સિદ્ધ હેમ સત્રાંત પૃષ્ઠ 8 ૯૧ 18 ૧૧૫ ૧૪૨ or Nm - and ८८ १०१ ७४ ३१ ૫૦ शीप्सा स्थेये 3-3-१४ ७८८ द्वयुक्त जक्षपञ्चतः४-१-४३८६। (ज्ञाऽनपसर्गात 3-3-१ ९४/513 १४। द्वयुक्तोपान्य...रे ४-३-१४ ४२४ ज्याब्यघः किति ४-१-८१ ५२८१ ८ धागस्तथाश्च २-१-७८ ८२२ जपाव्येव्याधि। ४-1-७१ ३० धातोः कण्वादेयक ३-४-८९६६/517 जिच ते पद...च -४ १६८५ १२२ धाताः सम्बन्वे०५-४-४११८८ जिणाव घन् ४-3-101 ८८. | धातारनेकस्वरा० ३-४-४६८१८ गिन ४-१५० ७31 ४ धुटो धुटि ..वा 1-3-४८ ६५५ ट्वनाशाछ सेवा ४- १७ ७. धुड़ द्रस्वा...थाः ४-३-७, ७30 ट्वेश्वेवा धूगौदितः ४-४-३८ ७६२ ३-४-५८ ७१ धग सुस्ता: परी ४-४-८५ ८५९ दस्तड्ढे 1-3-४२ ७५८ न जन वध ४-3-५४ ६३७ गिटान्त्यो व् ४-2-५८ ७४ न दियोः ४-3-81८.1 णिदिव...हः ३-४-८८०२ न वयो य् ४-१-७३ ८२७ णेरनिटि ४-3-८३६७० नवाद्यानिशतृ० 3-3-16 ta तक्षः स्वार्थ 3-४-७७ ७/481 ४८ | नवा परोक्षायाम् ४-४-५ ८८e/503 तन्म्यावाश्च ४.-3-६८५, १७ नवा स्वरे २-3-१०२८४४ तिर्वा ष्ठिव: ४-1-४३४२८/5:5 १८ न वृद्भ्यः ४-४-५५ ७७१ तिवां वः परस्मै ४ २-1१७८८१ नश: शः २-१-७८८30 तुदादेः शः 3-४ ८१८४४ १२८ न शिति ४-९- ७२५:20 तृहः नादीत ४-:-१२६५६ ११ नशेने शू वाङि ४-3-10२८१ तृपफल भजाम ४-३-२५ ७२१ नशो धुटि ४-४-१०६८३२ त्रीणि त्रीण्य....दि 3-3-1७ ६५४ 3न विजागृ....ता ४-3 ४८ ७४६ दश सञ्जः शवि ४-२-४६ ७५२/480 नहाहाती २-1-८५८०८ दया यास्कासः 3-४-४७ ७७५ नाथः २-२-१० ८०५ दरिद्रोऽद्यतन्यां वा ४-३-७६ ८१८ नामिनोऽकलिहलेः ४-३-५१ १७८ दि वादेः श्यः 3 ४ ७२ ६२५ १७ नामिना गुणो ति ४-3-1 १५८ दिस्योरीट ४-४ ८८ ८१२ नसत्वारले 3-४-५७८33,506 दीपजनबुध...वा -४-१७ ७७७ निजां शित्येत् ४-1-५७८२३ दीध मवोऽन्त्यम् ४-1-1.३८६४ निरम्यनश्चि...नि २-3-५० ७७२ दुह दिह लिह...क: ४-३-७४ ८४१ निविशः 3-3-२४ ८५२/510 दृशः क्वनिप् .१.१६६१८८/474 १६ नुप्रच्छः 3-3-५४७८७/492 देवा मैत्री स्थः -- ६. ७८४ नेड़-मादापत...धौ २-३-७५ ७३ ४-१ ४१ ७५ नो पञ्जनम्या ..तः ४-२-४५ ७५३ छुट्योऽद्यतन्याम् 3-3-४४ ७६५ पञ्चमी-आमईन् 3-3-८ १९२/465 द्वितीयतुर्य' ..वो ४-1-४२ १७७ पञ्चम्याः कृग -४-५२ ८८२ द्वित्वे ह ४-१-८७ ८३3 पगणिकानान...दम 1-3-२० १५3.459 द्विर्धा परीक्षाङ0 ४-१-1 १७५ 1 परानाः कुगः 3.3-101 ८२०/494 १२. ૩૧ १२. १२० ४० १०८ ६२ ૧૧૫ ૫૩ ૧૩૨ . ३५ हानेरिः ४४ | ९७ ७१ Page #165 -------------------------------------------------------------------------- ________________ १५. અભિનવ લઘુપ્રક્રિયા સૂત્રો પૃષ્ઠiટ સૂત્ર સિદ્ધહેમ સૂત્રાંક પૃષ્ઠક સૂત્ર સિદ્ધહેમ ૧૫ परावेजे': परिनिवेः सेव: परिव्यवात् क्रियः परेमपञ्च परोक्षा...महे परोक्षायां नवा पराक्षे पाठे धात्वादेोनः पिौतिदाभूस्थ:० पुरायावतार्वर्तमाना ४-२-113 ६५६ ४-४-11041 ५-४-34 ४-२- ८ ६० ४-३-५ ५८ ४-४-८८ ८४७ ४-३-४२ ८७४ 3-3-४२ ४४८ १३८ ११४ ૧૨૯ १30 १५ ८ R ४-२-१२२६११ ४-३-६४ ८६. ४-१-७८ ८२५ ४-१-७२ ८२४ ४-3-36 ८०२ ४-३-५५ ७६५ ४-४-८६ ७.३ ४-२-१२३ १११/463 ४-२-१.२८१४ 3-४-२८८७४ ७ 3-3-२८ ८.५ १६ मव्यस्याः । २-3-४६ ७८. ५७ | मस्जे: स: 3-3-२७ ८५४/512 १३४ायद्यतनी 3-3-१५४ ८७९/498 ७८ | मिग्मीगोऽख...लि 3-3-१२ १७3/469 1 मिदः श्ये ४-४-१८ ८४८ ४ मुचादितृफ...शे ५-२-१२१७४ मृजोऽस्य वृद्धिः २-3-५७ ७३७ 479 ७ | म्रियतेरात...च ४-3-१६ १७१ ५-3-७ १८५ यः सप्तम्या: ४-3-3 ८७२ यतुरुस्तेा...म् 3-3-3८ ८२१/496 यजोदि बचेः किंति ४-1-७ ८५४ यजादि वश...वृत् ४-1-५८ ६१७ यमः सूचने ४-1-८१ ७७८ यमिरमिनमिगमि0 यमिरमिनम्या ..श्च ५-४-४३ १५० 3-3-११ ७८८/485 याम्युसोरिय ..सौ 3-3- १०२४४६/507 यि लुक् युजादेन वा २-३ -५८ ८८४ 3-3-163 ८38/497 ७८ रिः शक्याशी ५-४-२५११२ रुत्वञ्चकाच्छिदयः 3-3-11 ७ रुधां स्वराच्छ्...च ४-२-1.५८६३ १४ नम्मिन्तात्...ढः ४.२-11८६०८ १०८ लघोदीऽस्वादेः लघामपान्त्यस्य ४-३-१२ १७ लुक् ५-3-४ १८४ 3-3-१५ १८४/472 वदवजल: ४-२-८८ १६ ૧૨ वमि वा ३-४-५० ८11 १. वस्यविति वा 3-3-3७८५३ वत माना महे ४-२-४३ १७३ वत्स्यति गम्यादिः ४-१७० १७६ वदोरयडि . ४-४- १९४६ वाक्ष ५-४-४२ १५०/466 चात्मने ३-४-७३ ७४३ ४० वाद्य नी...गी. ३-४ ७३ ७२३ 3. | वाहिपातोऽनः पुम् १०१ मातह ४-2-11० ८१३ ४-४-८८ ८९ ३-४- ८ ८५२ २-१-८० ८1५ पूज. चाय क...य पूर्वाऽस्वे वरे० पृभमाहाङामिः प्यायः पीः प्रचये नवा...स्य प्रतिज्ञायाम् प्रत्यभ्यते: क्षिपः प्रादुरुपसर्गा...स्ते: प्रादहः प्रषानुज्ञावसरे प्रोपादारम्भ प्यादेवस्वः ब्रगः पञ्चानां श्च व्रतः पर दि: भवते: सिजदपि भविष्यन्ती भविष्यन्ती...हे भियो नवा भीहीभृहास्तिव्वत् भुनजोऽत्राणे भुवे वः...न्योः भूस्वपोरदुती भृज्जों भजू' भृशाभीक्ष्ण्येहि...दि भ्रास भलास...वा भ्वादे गिना...ने 1३४ १०८ ४-१-१४८८ ४-3 -४ ७५२ 1-3 १3८१८ १४३ ४३ ४ ४७ १२४ १६ ४-३-४८ ७३२ २-3-८३ ८८४ ४-२-८७ ८ 3-2- १ ६५५/460 ५ 3-1 १८८/475 ४-१-८३ ८५० ३-४-७६ ७५८ ३-४-६३ ८३४ ४-४-२८ ८८५ ४-२-41 ८५. ४५ ८ ૧૦૨ . Page #166 -------------------------------------------------------------------------- ________________ સારાદિ મૂત્રમ સૂત્ર या परीक्षा यहि वा लिप्सायाम् वा स्वीकृती विजेरिटू विधिनिमन्त्रणा.. ने विवादे वा विशेषाविव. श्र सः वृतो नवाना च ८ ये कृगःशु येतो रित् • वेरयः वेवय् बोगः सेटि दोर्णेः वोर्णोः उक्तवाचा सक्ती लक् व्यञ्जनस्था... व्यञ्जनाच...नः उपनाह द मञ्जनादेवेः...तः व्यञ्जनानामनिटि श परे रमः ज्युदस्तवः शरलम्भने शम् सप्तकस्य श्ये शास ह्न हि शास्त्र सुवक्ति शिवि शीङ एः शिति शीङो रत् श्न श्चातः मनात लक श्रीमृत्यु म् श्लिषः .. वस्तनी ता हे સિદ્ધહેમ સાંક ४-१-५० ८३७ 3-3-1 ७८६ ४-३-४० ४-३-१८ ५-४-२८ ३-३-८० ७५२ / 489 4-2-4 2-3-84 ४-४-३५ ८०२/493 1/511 ७१० ७२४ 3-3- ८५ ८२० ३-४-५१ ૮ ૩ ૩ ४-१७४ ८२८ ४-४-१८ ૮૨૬ ४-४-४६ ८०२ ४-३-१८ ८०३ ४-३-१० ८०० 33-02 ७८२ ४-१-४४ ७०५ ३-४-८० ५११ ४-३-७८ ८७१ ४-३-४७ ७३७ ४-३-४५ ७२५ 3-3-१०५ ७७५/482 ३-३- ८७ ८०० ३-३-३५ ८२४ ४-२-१११८३४ ४-२-८४ ८७७ ८७८ ३-४-१० ४-३-२० ७११ ४-३-१०४ ८८६/501 ४-२-११५८८७ ४-२-८६ ८१७ ४-२-८० ८८१ ४-२-१०८ १८२ 3-8-48 ८३३ ४-३-१०३ ७३५ ३-३-१४ ६८२ /471 પૃષ્ઠાંક ८ ७८ ६० १५ ष्ठियूक्लम्वाचमः aa ૫ ६१ પર 31 ७१ ८७ ૫ ७४ ૧૬ १०६ ૧ ' २३ ૧૩૯ ८३ ३७ ४३ ૫૫ ૪ ७३ ૧૨૧ एप ૯૫ ४७ સૂત્ર १०२ ૧૩ ૯૧ षः सोऽष्ठयै... षढेोः कः सि ૧૮ १२१ संनिवेः सपेरे कृगः स् भावनेल स योगादृत: सयोगाहदते' योगादेव विद्यायान् .ष्कः स; सिजस्तेर्दिस्यो सति सुनस्तत्रवा सप्तमी... ईमहि पये....वि समस्तृतीया समागमृ... श समोगर; सत्यत सस्त सि सस्मे ह्यस्तनी च सह लुभेच्छा... दे; सहिवहे. स्व मिचिपति सिचो ऽओ : विजयन्याम् सिजाशिपत्रात्मने सिज्विदाऽभुवः સિદ્ધહેમ २-३-८८ ७०८ २४ २-१-१२ ७५१ ४२ ४-२-११० ८२८/504 ११८ ३-३-५७ ४-४-८१ ५-४-२२ ४-४-३७ ४-३-५ સૂત્રાંક ८3 ७७ ७० ff/461 ६ ૧૨ ૨૧૬ ૯૪૨ st ४-३ ८५ ७०७ ३-३-१३ ७८८ /486 ४-३-१५ ७०२ ५-२-१८ ६५५ ४-३-१८ ૯૫૮ 3-3-9 4-8-6 3-3-32 3-3-28 1923 ३-३-११ ९४५ /509 ३-४-११ ८२० ४-३-८२ (૩૮ ५-४-४० १८७ ४-४-४६ ७८२ १-३-४३ ७८५ ४-३-४४ ७१२ ४-४-८४ ८५४ ३-४-५ १७० ४-३-३५ ७७४ ४-२-८२ १४३ ४-३१३ ८८७ 1502 ffo/462 सूतेः पञ्चम् सृजिह शि... ४-४-७८ १८८ से: स् द् धांव रुर्वा ४- ३-७५ ८७३ सेधिवा १०.स्कु... या ४-३-७२ ७१५ ४-३-८ ७२० स्क... या स्ताद्यशि... .. रिट् स्तुस्वञ्जा वा १४ स्थासे निसेध... पि ३६ ૬૯૧ ૯૬ પ પૃષ્ઠાંક ४-४.८१ ६७८ ४-४-३२ १८३ २-३-४७ ८०६ २-३-४० ७०८ ૨૮ २३ ११ २२ 3 ૧૩૭ ६ १७ ૬૩ ૧૩૧ ૧૧૩ ૭૨ ૧૫ ५८ ૫૮ २६ ૧૩૫ ܘܢ ૫૪ ૧૮ १०३ २० ८३ ५० ૨૯ ૧ર ૧૪ ૧ - ૨૭ २४ Page #167 -------------------------------------------------------------------------- ________________ ૧૫૨ અભિનવ લધુપ્રક્રિયા સૂત્રો પૃષ્ઠક સૂત્ર સિદ્ધહેમ स्पृश मृश कृष...वा स्पृशादि सृपो वा स्भे च वर्तमाना स्वपेय खो च स्वरादेर्द्वितीयः स्वरादे स्तासु स्वरेऽतः स्वादेंः इनुः स्सटि समः हनः हनृतः स्थस्य हना वध आ-औ સિદ્ધહેમ સૂત્રાંક પૃષ્ઠક सूत्र 3-४-५४ ७५४ ४४ | हवः शिति ४-४-१९७५५ हशिटो ना...सक् ५-२-18 ११७ हाकः ४-१-८० ८१३ हान्तस्था...वो ४-१- ४ ४०४ हुधुटो हेधिः ४-४-31 ७२७ हगो गतताच्छील्थे ४-३-७५ ८४२ 3-४-७५ ५३८ हवः १-३-१२ ८१७ ह्यस्तनी...महि २-3-८२ ८८४ ह: स्पर्धे ४-४-४८ ७१४ २८ ह्वालिप् सिचः ४-४-२१ ८८८ १८ हिवणोरप्वितिव्यौ ४-१-१२१. ११० ३-४-५५ ७५३ ४-२-100८१२ २-१-८१ ७७१ ४-२-८३ ८४५ 3-3-८७८२०/495 ४-१-१८२१११४ ४-1-3८१८५१ 3-४- ८ ९१४,467 । 3-3-48 34 ७७ 3-४-१२ ८३२ ४-3-१५ ८५१ ७६ RAP Page #168 -------------------------------------------------------------------------- ________________ ૧૫૩ સિદ્ધહેમ સૂત્રક્રમ destacadas destacadaslastestosteste desteste se destacados esteste stedestestostestosteoblasbdobe dde teste testostestostesboeses de dadeste પરાશ – (૨) સિદ્ધહેમ સૂત્રકમ ၆ ၀ ၀ ၀ ၀ ၀၀၀ ၆၇၀၆၉၆၇၈၈၇၀၃၆ ၈S $ $ ၈ ၉၆၉ ၀၉ ၇၆ સિદ્ધહેમ સૂત્ર સૂત્રાંક પૃwાંક સિદ્ધહેમ સૂત્ર સત્રાંટ પૃષ્ઠોક - aA 3 ૬૫ર ८५५ A & P पडसी अध्याय श्री ११/ ८२ हनः ८८४ ८३ (हना) वमि वा ८८४ १२ स्सटि समः ६७ पाठे धात्वादे ! न: ७३७/479 13 लुक् ८1८ ८ षः सोऽष्टयैष्ठिय...कः ७०८ ४. दस्तड्ढे ७५८ ५ ऋ र ल ल कुपो षु ७७३ ४३ सहिवहेशेच्चा...य ૫૩ ७८३ १०० उपसर्ग स्यायो ७७८/483 ४४ उद: स्था स्तम्भः सः ७८८ १.२ नवा स्वरे १३१ ४८ धुटेो धुटि खे वा त्रीने अध्याय - श्री पा3/3 भी अध्याय - पापा २/१ क्रियाऽर्था धातु: या इणः अबो दाधौ दा ७11 १२ षडाः कस्सि ७५१ वर्तमाना महे १३ भ्वादे मिनो...ने १५५/460 ७२३ सप्तमी ईमहि १६./462 ૮૧૧ पञ्चमी ..आमहैव ६१२/464 ७८ धागस्तथाश्च ११५ ह्यस्तनी...महि ११४/467 ७८ अधश्चतुर्थात्तथाध: ૭૫૭ एताः शिर: 1. म्यिन्ता...घोढः ६५९ ૮૧૫ अद्यतनी...हि ११८/468 ८१ हान्तस्था...वा ७७६ परीक्षा महे ८५ नहाहोध तौ १७४/469 13 आशी. सीवहि १८1/470 भी अध्याय - जीपा २/२ १४ बस्तनी . तास्महे १८२/471 १. नाथः १५ भविष्यन्ति स्यामहे १८४/472 १६ क्रियातिपक्तिः स्यामहि ११/471 भी अध्याय - श्रीपाद २/३ १७ त्रीणि त्रीणि . दि १५४ ६ घासः ७८ | १८ नवाऽऽद्य नि...पदम १५३ ३८ उपसर्गा: सुग...त्वे १२५ |२० पराणि कानानशौ पदम् १५3/459 ४० स्थासेनिसेध...पि २३ क्रियाव्यतिहारे ..थे' ४६ परि-निवे: सेवः ७८. २४ निविंशः ८५१/510 ४८ असोङ सिबू सह म ७८१ | २७ परिव्य गत् क्रियः 648,512 ૧૩૯ ४. स्तुम्वञ्ज...नवा २८ परा-वेजे' ८.६ ६६ ५. निरम्यनश्चि...नि ७७२ 1 उदश्चरः साप्यात् ७८६ ५८ प्रादुरुपसर्गाद्य...तेः ८८४ ३२ समस्तृतीयया ७७ अदुरुपसर्गान्तरो...नेः । ७३८ 33 क्रीडोऽकूजने ७५८ ७८ नशः शः १२० ३४ अन्बाइ परे ७६८ ७८ नेइमादापत पद धौ। ७३३ ३५ | 3५ शप उपलम्भने धता १३२ وا ८.४ Page #169 -------------------------------------------------------------------------- ________________ १५४ સિદ્ધહેમ સૂત્ર સૂત્રાંક અભિનવ લઘુપ્રક્યિા પૃષ્ઠક સિદ્ધહેમ સૂત્ર સૂત્રો પૃષ્ઠ 103 प्राइहः ८३६/497 ७८ | १.४ परेमृषश्च 138/498 १.५ व्याङ परे रमः ७७५/482 श्रीगे अध्याय - याथु पार 3/४ १५ १४२ १४२ १४२ १४२ १४२ ८०४ ૯૫૩ ८२./495 ८२१/496 ८२१ ८४८ ७६८ ७७. ७७५ ७८1/487 ७१ ७८1/488 ७८७/492 ७८५/491 ८३५ ८१ ७८४ ७८६ ७८७ ७८४/486 ७८ ७८८/485 ५४४:509 १४५/508 ७९७ ७१२ ७८०/489 ७४२/490 ७.. (७४ १ आशिषि नाथः ३७ भुनजोऽत्राणे ३८ हगो गतताच्छील्ये 36 पूजाचायक भृत्युत्क्षेप० ४० कतृस्थामूप्यिात् ४२ म्रियतेरद्यतन्याशिषि च ४४ युद्भ्योऽद्यतन्याम् ४५ वृद्भ्यः स्यसना; ४६ कृपः श्वस्तन्याम् ४७ क्रमोऽनुपसर्गात् ५१ प्रोगादारम्भे ५२ आङो ज्योतिरुदगमे ५४ नु प्रच्छः ५५ गमे क्षान्ती ५६ हः स्पढ़ें ५७ स-नि-वेः १. देवाऽर्चा मैत्री...स्थः 11 वा लिप्सालाम् १२ उदोऽनूचे हे १३ स विप्राऽवात् ६४ जीप्सा स्थेये १५ प्रतिज्ञायाम् १६ समो गिरः १७ अवात ७५ आम; कृगः ७५ च्यावाचां सहोक्तो ८. विवादेवा ८. अना; कर्मण्य सति 13 उपास्थ ८४ समा गमृच्छि...दृशेः (५ वेः कृगः शब्दे...शे १ आङो यम नः...च ८७ व्युदस्तपः ८५ ईगित: ४६ ज्ञोऽनुपसर्गात् १.1 परना. कृगः १.२ प्रत्यभ्यतेः क्षिपः ८८३ १ गुपौ धूप विच्छि...यः ४१५ २ कमोर्णिक ४१५/514 ऋते यः ८१५/515 अशवि ते वा धातोः कण्ड्वादेय'क् ८११/516 १७ चुरादिभ्यो णिच ८१७ १८ युजादेन वा ८७४ धातोरनेकस्वरादाम्0८१८ ४७ दयाऽयाऽऽस्कासः ७७८ गुरुनाम्यादेग्नृच्छ्रोः ७११ ४५ जाग्रज समिन्धेनवा ५० भीद्रीभृहोस्तिब्वत् ५१ वेः कित् ५२ पञ्चम्याः कृग् ૮૮૨ ५७ सिजद्यतन्याम् ५४ स्पृश-मृश कृष...वा ७५४ ५५ हशिटोनाम्युपान्त्या सक् ७५६ ५६ लिषः 433 131 | ५७ नाऽसत्वाश्लेषे ८33/506 131५८ णिश्रिद्रस...ङः ५० | ५८ ट्धे श्वेर्वा शास्त्यसूवक्ति.. डू ८७८ 11 सत्यतेवा १२ ह्या लिप् सिचः १३ वावऽऽत्मने ८३४ १४ लदिद् द्युतादि...परस्मै ७३४ १५ ऋदिच्छ्वि स्तम्भू...वा ७४८ १६ जिच् ते पदस्तलुक् च ३५ ६७ दीपजन बुधि...वा ७७७ १७ |७ कतय नभ्यः शव् १५७ १४१७ दिवादेः श्यः ४२५ ७३ भ्रास भ्लास भ्रम...वा ७४३ १२८ | ७५ स्वादेः इनुः ३८ ८२. ૮૩૨ ७८३ M २ ८.१ N ५६ 3 ११७ ८८७ 84,513 ८२०:494 ६४६ 507 ૧૨૪ Page #170 -------------------------------------------------------------------------- ________________ સિદ્ધહેમ સુત્રક્રમ ૧૫૫ સિદ્ધહેમ સૂત્ર સૂત્રાંત પૃષ્ઠક સિદ્ધહેમ સૂત્ર સત્રાંટ પૃષ્ઠક ७५ ८४४ ૧૩૪. ૯૨૮ ८.४ ७६ वाऽक्षः ७५८ ४७ ७१ ज्या व्येव्यधि...रिः ८3. ७७ तक्षः स्वार्थ' वा ७६२/481 ४८७ यजादि वश् वचः...स्वृत् ८२४ ७. कयादेः ७१ न वयो य् ८.७ ८. व्यञ्जनाच्छ...न: १३८७४ वेरयः ८२८ ८1 तुदादे शः ૧૨૮ ७५ अविति वा ८२८ ८२ रुधांस्वराच्शनो च ८५२ ७९ यजादि वचेः किति ૮૨૫ ८3 कृग तनादे रुः . स्वपेय इ. हु च ८१३ ચા અધ્યાય - પહેલું પાદ ૪૧ ८१ ज्या व्यधः क्ङिति द्विर्धातु परीक्षा . धेः १७५ ८३ वशेरयङि आद्योऽश एकस्वरः ८७५ ९४ ८४ ग्रह वस्व भ्रस्ज प्रच्छः । ૯૪૫ ४ स्वराऽऽदेर्द्वितीयः ८७ द्वित्वे हः (33 है अथि रः ८०५ ९. वा पराक्षा यति १२ हवः शिति ८ . हा प्यायः पी ७७८ २४ अनादेशादेरेक व्यञ्जने० ७३१ १०. दीर्घ मवे'ऽन्त्यम् ૧૪ २५ तृत्रपफ्लभजाम् ७२१ १.८ अनुनासिके...शूट् १॥ २६ भ्रममत्रस . वा સાથે અધ્યાય - બીજુ પાક ૪/૨ ८४० 31 हो दः ४२१ आरसन्ध्यक्षरस्य ७२५ २४ अङ हि हनोः...पूर्वात् ८८८ न शिति ७२५/20 ३५ जेर्गिः सन्पराक्षयो: ७१७ मीगूमीगोऽखल चलि ૧૩૯ ६ चेः किर्वा ८४1 3५ उपान्त्यस्या... ४८ ૧૪૩ ३७ पूर्वस्याऽस्वे स्वरे...युत् ३७ ऋवर्णस्य ૯૭૨ १४५ ३८ ऋतोऽत् ४२ गोहः स्वरे ८४० ८ द्रस्वः १५५ ४३ भुवा वः परीक्षा न्योः १७॥ गहोज: ४४ गमहनजनखन लुक् ७४। ४. धतेरिः ४५ नो पञ्जनस्याऽनु दित: ७५३ ४२ द्वितीय तुर्य'या: पूर्वा ६७७ ४. दंश सञ्जः शवि ७५२/480 ४३ तिर्वाष्ठिरः ८२८/505 ५० अक्टु धिनाश्च रञ्जः ८४४ ४४ व्यञ्जनस्था लुक ७.५ | ५५ यमिरमिनमि...क्ङिति ७८५ ४५ अधोषे शिटः ७१. ८७ हु धुटो हे धिः ८४५ ४६ काश्च ७४७ ८४ शासम् हनः.. जहि ८७७ १७ नीजां शित्येत् ८२७ ८५ अतः प्रत्ययाल्लुक् ५८ पृभृमाहाङामिः ૯૧૭ ८१ अस योगादोः (१२ १४ लघोदीर्घाऽ स्वरादेः ८७ वम्यविति वा ૧૨૪ १७ ई च गणः ८७३ ८८ को यि च ८. १८ अध्यादेराः पराक्षाणाम् ८५ अतः शित्त्युत् १. अनातो नञ्चात...स्य ७२८ . नाऽस्त्या लुक ८८1 ७. भू स्वपोरदुतो १२ ८ वा द्विषाताऽनः पुम् (५० ८५४ ७१५ &36 १.. Page #171 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા સિદ્ધહેમ સૂત્ર સૂત્રાંક પૃષ્ઠક સિદ્ધહેમ સૂત્ર સૂત્રો પૃષ્ઠ ७६ ८१५ ७८ ६७२ ८५७/502 ४२४ (૫૧ ૯૧૩ ८६१ ८५ ८५७ ८५१/511 १०६ ܕܕܐ ७६१ ७७४ ८१४ ७८४ १२ सिविदोऽभुवः ८० व युक्त जक्षपञ्चत: ८४ अन्ता ना लुक ८१ नश्वाऽऽतः ६७ एपामी व्यञ्जनेऽदः ५८ इदरिद्रः भिया नवा १०. हाकः 101 आ च हो १.२ बि लुक 1.3 ओ:: श्ये १०४ जा ज्ञा जनोऽत्यादौ १०५ प्वादे ह्रस्वः १.६ गमिषद्यमश्छ; १.८ श्रौति कृवु...सीदम् १०८ क्रम। दीध': परस्मै ११० टिवू क्वम्वाऽऽचमः १११ शम् सप्तकस्य श्ये 13 मव्यस्याः ११४ अनतोऽन्तोऽदात्मने 11५ शीडोरत् ११७ निवां णवः परस्मै ११८ बेग पञ्चानां...श्च ११९ आशिषी तुह्योस्तात १२. आता णव औः १२१ आतमाते आथा....दिः १२२ यः सप्तम्याः १२3 याम् युसारियमियुमौ योथे। अध्याय - श्री ३८ १८ ४. (०२/493 ७८५ ८७९ ८८. १८. स योगादर्ते ८1 | १० क्ययाऽऽशीये' ८१४ १२ भवतेः सिजुलुपि ८९७ ८1१3 सूते: पञ्चम्याम् ११११४ द्वयुक्तोपान्त्यस्य...स्वरे १५ हिणारग्विति व्यौ १६ १२|१६ इ को वा ૯૧૨ 11. ८ विजेरिट १५ | १८ वर्णोः ८४ | २. शिदवित् २१ इन्ध्यस योगात्... किंत् ८३१ १२२ ३५ सिजाशिषा वात्मने १ ऋ वर्णात् ७४. उ७ गमा वा ૬૯૨ 3८ यमः सूचने ७४४ ४. वा स्वीकृती ८२८/504 ૧૧૯ ४। इश्व स्थादः ४२ मृजोऽस्य वृद्धिः ६५५ ४३ ऋतः स्वरे वा ७६४ ४४ सिचि परस्मै...ति ८८७ | ४५ व्यञ्जनानामनिटि ८८१ | ४६ वाणुगः सेटि १.८ ४७ व्यञ्जनादेवा...तः ६९२/465 ४८ वदव्रजल: १६ ४५ न शिव जागृशस० ७१३ ४८ ५. णिति ५. नामिनोऽ कलिहले: १११/463 | ५२ जागुर्जि-णवि पाई ४/3 ५४ न जन वधः ५८ जिदाऽन्त्यो णव् १५८ ५८. उत और्विति...द्वे: ७६. ___ ४७ १. वर्णो; ८७२ नदिस्याः ७५२ १२ तृह नादीत ८२८ ११८ | १३ ब्रूतः परादि; ८७५/500 | १४ रतुरूस्तोब हुलम ७४८ ४११५ ससिजम्तेदिस्योः ७२. २८ | १६ पिौनि दाभूस्थः चेट् ७२५ ५.२ ७३७ ७३२ ७४४ ७७१ ६७८ ८७५/499 ८३७ ७१४ ८५८ १ ४ नामिना गुणोऽङिति उनाः पुम् पौ लघारुपान्त्यस्य मिद: श्ये जागु किति ऋगदृशोऽङि स्मृ तोऽकि...याम् ९८७ ८. ८ ७.२ १७१ Page #172 -------------------------------------------------------------------------- ________________ સિદ્ધહેમ સૂત્રક્રમ १५७ સિદ્ધહેમ સૂત્ર સૂત્રાંક પૃષ્ઠક સિદ્ધહેમ સૂત્ર સૂત્રાંટ. પૃષ્ઠક ૧૦૨ १.२ ૮૯૫ ૮૫ર ७१७ १८३ ૮૯૨ ૧૩૯ २१ गाः परोक्षायाम १३७ | २८ वाऽद्यतनी.. गी १३७ | २८ अधातोरादि...ङा 3. एत्यस्तेवृद्धिः 31 स्वरादेस्तासु ३२ स्ताद्यशितो...रिट | ३४ गृहोपराक्षायाम् दीध': 3५ वृतौ नवाऽनाशी....च इट् सिजाशिषा...ने ३७ स योगाहतः धूगौटितः ४६ सह लुभेच्छ देः ४८ हनृतः स्थम्य | ५. कृतचूतनृत...देर्वा | ५१ गमोऽनात्मने ८६२ ७४ ६४3 १२६ ६४२ १२६ ८७१ १७ ट्धे घ्रा शाच्छासोवा ७.1 १८ तभ्यो वा ..श्च १८ सनस्तत्राऽऽवा ८५८ ७. धुड्द्रस्वाल्लुग...याः ७. इट ईति ७.४ ७२ सोधिवा ७३ अस्ते: सिहस्त्वेति ७४ दुहदिह लिह...सक: ८४१ ७५ स्वरेऽतः ८४२ ७६ दरिद्रोऽद्यतन्यां वा ७. अशित्यस्सन्...टि ८७. ७८ व्यञ्जनाद्देः सश्चदः ७८ सेः सूद्धांचा ८७३ ८२ अतः ८३ णेरनिटि ८७. ४२ सस्त: सि ४४ इडेत्पुसि चाऽऽतो लुक् १८४ ८५ सयोगादेर्वा शिष्य: ६ गापास्थासादामा हाक: । 1.1 मिणवि घन् ८८७ १०२ नशेने वाऽद्धि १.३ श्वयत्यसूवन...म ७३४ १४ शीङ ए शिति ८५१/501 १०७ आशिषीणः 11. रिः शक्याऽऽशीय' ८१३ ચા અધ્યાય - ચોથું પદ ४७ ५८ २८ ८८६ ७६२ ७८२ ७८ ८२७ ७४२ ७४५ ७७१ १८८ ७१७ ८31 १७८ ८५४ ८५८ ७.३ ८६८ | ५५ न वृद्भ्यः ५६ एकस्वरादनु...तः ७८ सृजिशिस्कृ थवः ७६ ऋतः ऋवृव्येऽद इट ८१ स्क्रसृवृभृ परोक्षायाः ८४ सिचोऽञ्जः (५ धुग सुस्तोः परस्मै ८६ यमिरमिनम्यात:० ८७ ईशीs: सेध्वे मोः 1..|८८ रुत्पञ्चकाच्छिदयः १.४ / ८८ दिस्योरिट् १०५/८. अदश्चाऽट् ८१ संपरेः कुगः स्सट् ८२ उपाद् भूषा...हारे ८८ उदितः स्वरान्नाऽन्त: * मुचादि तृफ...शे १८ नशो धुटि 11. मस्जेः सः 111 अः सृजिशोऽकिति ८६ | 1१२ स्पृशादि स्पो वा ८१२ अस्तित्रुवाभू..शिति चावाचि . ख्यांग नवा परोक्षायाम् भृज्जो भज १७ घरल सनद्यतनी...लि १८ परोक्षायां नया ११ वेर्वय २० ऋ: शृदृ प्रः २१ हनो वध आशिरो २२ अदायां वा त्यात्मने २३ इणिके ८८ Le/593 ८४, ८४८ ८ik ७.८ ८४७ ૯૨ ८५१ ७५० ६१८ ८८५ ४४ Page #173 -------------------------------------------------------------------------- ________________ - 14 અભિનવ લઘુપ્રક્રિયા સિદ્ધહેમ સૂત્ર સૂત્રાંટ પૃષ્ઠક સિદ્ધહેમ સૂત્ર સૂત્રાંત પૃષ્ઠ 18 ऋतां क्ङितीर ७२२ ११७ ओष्ठयादुर ८८ ११८ इसासः शासोऽङ...ने ८७६ . १२२ कृत; कीर्ति; - પાંચમો અધ્યાય - પહેલું પદ પાંચમો અધ્યાય - ત્રીજુ પાદ 113 ४ | वत्स्य'ति गम्यादि: १८६/475 १४४ | ४ भविष्यन्ती १८४ ५ अनद्यतने श्वस्तनी १८२ ७ पुरायावतोवतमाना ८ कदा कोन वा १८५/473 પાંચમે અધ્યાય - ચોથું પાદ १६६ दृश. क्वनिपू ६८८/474 પાંચમે અધ્યાય - બીજું પદ १७ अद्यतनी विशेषाऽविवक्षा व्यामिश्रे ११९ अनद्यतने ह्यस्तनी ख्यते दृश्ये ११४/466 ८ अयदि स्मृत्यर्थे...न्ती १८ ११ कृताऽस्मरणा...पराशा १२ पराक्षे ६७४ १४ अविवक्षिते ११ स्मे च वर्तमाना १९ सति ६५५ ११ ८ सप्तम्यर्थे क्रिया...तौ ८ | २२ सम्भावनेऽलमथे...क्तौ ११०/461 ८२८ विधि निमन्त्रणा...प्रार्थने ११. २८ पैषाऽनुज्ञाऽवसरे...म्यौ ११२ | ३८ आशिष्याशीः पञ्चम्पौ९८1 36 मायद्यतनी ४. सस्भे ह्यस्तनी च १८७ ८४१ धातोः सम्बन्धे प्रत्ययाः | ४२ भृशाभीक्ष्ण्ये...दि १८०/476 [४३ प्रचयेनवा...स्य V Varm - १३ - ६६६ १६ Page #174 -------------------------------------------------------------------------- ________________ शुवि पत्र પૃષ્ઠ ૨ 3 3 ७ ७ ८ ૧૦ N 11 ર દર ર १३ १५ ૧૬ १८ વીટી £39 અ આખ્વાર 3 १- २८ रुधाधि २-४ २- ३२ २-३५ राष २-१६ २- ३६ २- ३२ ड्र ४१२ १-३३ १-१३ कण्डु मिव तम मधु ? धांग पित्रतिदा १- १८ १-२५ चा ने मू + तम् १-३० कालि २-०१ खो: १-१७ बभव् १-१० लागे 2-3 दशः २ -३० परस्थान: १२८ प्रणाहेरिट् १.३ सिजन्नान २-२ २० *ર્ २२ 23 १-२१ भ्रना २४ १-३१ ष्विष्क २७ १-५ जिगेय २८ २--२२ सस्मार् २५ ३० ३१ 33 ३४ af अम २-३ १- २० ३७ १-२२ मा भयान् 39 1-31 अगादिष्टम् = पपात् मुजोऽस्य શબ્દ ખ્યાત रुधादि कण्डु मिव् ઉતરાધ शुद्धि पत्र8 પત્રક तम भठ ? इ डुधांग पिचैति दा भू + तम् चन कलि श्रुस्रो: चभाय् વાગે दृश: सस्मर २३४ धातुको हुकुम धातु कंग् १-१४ (१-५) १-३५ नागिना २-४७ स्वोपस १-१८ व्ययोतिष्ट परस्थान: श्रोणादेरिट् सि अग्रासिम घघा ष्वष्कः जिगेथ (2-3) नामिना સ્ટોપન व्यद्योतिष्ट = पपात भूजाऽस्य मा भवान् अगादिष्टाम् ५४ ३७ ३८ ३८ ૩૯ ४० ४० ૪૩ ४५ ४५ ४५ ४७ ४८ ૫૧ ५१ પર ५२ ५५ ૧૫ ૫૬ ५७ ૬૫ ६५ ६६ te લીટી 然 ૬૯ અશુદ્ધ २ -२८ २-२३ २-७ स्वनू २-१७ स्याति 1-1 + सि णितान्त्र १--१ २- २५ १ - १८ 1-33 अक्षकृत् २-१० कृष् + यव् २- ११ अक्षणुवन्ति 1-1 ૨-૧૪ २-१४ अद्यतत् भ्राम या स्यात् दंश् + त् + श् + शब् हान्ताच्छिद्यन्ता हान्ताच्छिन्ता पक्षे आक्षोत् વિકલ્લે २-१७ अयदन् २- २० १-३० पययः १-३४ परिर्धियेवे ५८ १-३ પર २-८ દુઃ २-१४ }. २-३१ स्पेय ६२ ૧-૨૫ સૂત્રને ન લાગે ર २-१३ रमिनगिनि ja २- २५ संवरसि ६४ २-१ तितेपिषे पय पहिष्ट ઇવવું प्रतिज्ञायाग० अनुत् अस्यदन् स्वन्त्यते स्यन्त्यति स्यन्त्स्यते स्यन्त्स्यति १-२७ अरस्त अरस्त २- ३२ सिफास्फाय् फास्फाय प्यायः परिषषेवे पर्यषहिष्ट નવું प्रतिज्ञायाम० २-४ शस्त्रयू २- १७ २-२७ ८०५ २-८ दीर्घान 1-16 +1 + १- २० कू + व् + सिद्धू णिद्वान्त्यो खन् स्यादि भ्रम वा स्यात् व्यतिहरन्न अकुश्चत् कृष् + णबू अणुवन्ति पक्षे आक्षीत् વિકલ્પે स्थेय સૂત્ર ન લાગે रमिनमिगमि संचरसि वितेपिये शस्त्रम् व्यतिहरते ८०६ दीचे न ૧૫૯ कु + तू कृ + = Page #175 -------------------------------------------------------------------------- ________________ ११. અશુદ્ધ શુદ્ધ स्येत्यु वाणी /*/25555 3 3 3 3 55 ८ ८.४ ४ ४ ४६ हवः કર્યો અભિનવ લઘુપ્રક્રિયા પૃષ્ઠ લીટી અશુદ્ધ શુદ્ધ १०२ १-२४ गाङ् गीइ. १०२ १-33 इइ. १०३ २-१२ ईडिपीष्ट ईडिषीष्ट १०३ २-१८ ईशिपीष्ट ईशिषीष्ट १०४ १-२ रट् १.१ १-3 वोर्णो १.१ २-८ वा अणुगः वा उणुगः ૧૦૭/૮ • આત્મપદી ઉભયપદી १०७ २-१४ ५जे पक्ष १०८ १-३७ स्राहिम ई साम्या स्वराभार ईनसायो १.४ १-१ हा ११. १-४ हुहेातु जुहोतु 11. १-13 जुड 111 1-१ जहित जहितः १११२-२२ जहाय जहाथ: ११३२-५ पप्र + ११५ १-13 अविभ अबिभः ११५ २-२५ विज् ११७ १-३२ (१) (Yए) ११८ १-33 ष्ठिवूक्व0 प्ठिवूक्ल ૧૨૯ ૧-૧૮ શ્વસ્તી ધસ્તની १२० १-२३ लभ लुभ् १२. २-२७ या छ થાય છે १४ २-१३ मुनामि सुनामि १२५ १-33 ६४७ ४० १२५ २-२ धूग मुस्तोः धूम् सुस्ताः १२६ २-५ वृवीष्ट १२८ 1-10 एध्यः एभ्यः १२८ -१७ भृज्वेत् । भृज्जेत् १३५ १-२. पालनादनांय पालनादन्यार्थाद् १४० २-३८ दीध' च्वी0 दीधारिच्च १४१ २-८ डिवित् द्वित् १४१२-८ जज्ञौ + ज्ञा + जज्ञौ = ज्ञा + १४४ १-१ कृ + तार कृ + का १८ २-16 स्यत् स्यते ७२ २-31 अजादे... अनादे... ७३ २-१८ ८२४ ८२३ ७५ १-३७ ऊपतुः उवतुः २-२८ आहवताम् आह्वताम् ७७ 1-3 स्वेत्यु २-८ मलमा मल्लमा १-३७ वहू-णव वह + णव् २-16 याचिषष याचिषिष्ट १-८ आयाचीत् अयाचीत् ८० २-४ पढाः कस्सि षढाः कस्सि 11-8 गृहषीष्ट गहिषीष्ट ८1 1-२२ अघुक्षयाः । अधुक्षथा: 1-12 मान આત્મને ८४ १-१८ परोक्षाया परोक्षायां ८४ २-1 ८५ ११० द्विप् ११-२० ऐता ऐत । ८७१-७ उओष १-२ दिलोरादि दिस्योरादि ४० २७ मुषुपतु: सुषुपतुः २-७ द्वियुक्त दूयुक्त २-31 मुष्वपिथ सुष्वपिथ २-२१ | जागधि । जागर्पि ५२ २-३२ दारद्रायकः । दरिद्राकः ५३१-२ जागर्तुि जागति ८३ २-10 + अजार + जागर २-१ जाग्रुस० जप ४१ -२४ मार्जाथ। मार्जाम ९७ 1-12 अवेक्ताम अवित्ताम् ८७ 1-1४ लुपि ६७ २-१० हथा हथ ce 1-1७ उन्धत: जनन; १.१ १-५ भूव गर0 भूम्वार १०२ ७ अधीयते अधीयाते अधीयाते अधीयते द्विषू निज् उवोषू m वृपीष्ट Page #176 -------------------------------------------------------------------------- ________________ 1- पिबेत् पिबेताम् पिबेतम् * भवेत विबत - * भवाव अपाः अभूः ધાતુ સંપાવલી 181 xxxxxxxxxxxxxxxxxxxxxxxxxxxx પરિશિષ્ટ પાયલ Xxxxxxxxxxxxxxxxxxxxxxxxxxxx प्रथमगणगता भ्वादिपरस्मैपदिनो घातवः पिबसि पिबथ: पिबथ भू सत्तायाम् - डायु पिबामि पिबावः पिबामः । भवति भवतः भवन्ति पिवेयुः भवसि भवथः भवथ पिवेः पिबेत भवामि भवावः भवामः । पिबेयम् पिबेव पिबेम । स. भवेत् भवेताम् भबेयुः पिबतु/पिवतात् पिबताम् पिबन्तु भवः भवेतम् पित्र , पिबतम् भवेयम् भवेव भवेम । पिबानि पिबाव पिबाम । भवतु/भवतात् भवताम् भवन्तु अपिबत् अपिबताम् अपिबन् भव , भवतम् भवत अपित्रः अपिबतम् अपिबत भवानि भवाम । अपिबम् अपिबाव अपिबाम । अभवत् अभवताम् अभवन् । अपात् अपाताम् अपुः अभवः अभवतम् अभवत अपातम् अपात अभवम् अभवाव अभवाम । अपाम् अपाव अपाम । अभूत अभूताम् अभूवन् पपौ पपतु: पपुः अभूतम् अभूत पपाथ/पपिथ, पपथुः पप अभूवम् अभूव अभूम । पपी पपिव पपिम । बभूव बभूवतुः बभूवुः आ. पेयात् पेयास्ताम् पेयासुः बभूविथ बभूवथुः पेया: पेयास्ताम् पेयास्त बभूव बभूविव बभूतिम । पेयासम् पेयास्व पेयास्म । আ. মূল भूयास्ताम् भूयासु पातारी पातारः भूयास्ताम् भूयास्त पातासि पातास्थः पातास्थ भूयासम् भूयास्व भूयास्म । पातास्मि पातास्वः पातास्मः । भविता भवितारी भवितारः भ. पास्यति पास्यतः पास्यन्ति भवितासि भवितास्थः भवितास्थ पास्यसि पास्यथः पास्यथ भवितास्मि भवितास्वः भवितास्मः । पास्यामि पास्याव: पास्यामः । भ. भविष्यति भविष्यतः भविष्यन्ति अपास्यत् अपास्यताम् अपास्यन् भविष्यसि भविष्यम: भविष्यथ अपास्यः अपास्यतम् अपास्यत भविष्यामि भविष्याव: भविष्यामः । अपास्यम् अपास्याव अपास्याम । क्रि. अभविष्यत् अभविष्यताम् ___ अभविष्यन् 3 ध्रां [ध्रा ] गन्धोपादाने-सुधयु अभविष्यः अभविष्यतम् अभविष्यत जिघ्रति जिघ्रतः जिघ्रन्ति अभविष्यम् अभविष्याव अभविष्याम || जिघ्रसि जिघ्रथः जिघ्रथ 2 पां [पा] पाने - पीयु जिघ्रामि जिघ्रावः जिघ्रामः । व. पिबति पिबतः पिबन्ति | स. जिघ्रत् जिभ्रोताम् व - वर्तमानास - सप्तमी प - पञ्चमी ह्य- हस्तनी अ- अद्यतनी -परीक्षा आ - आशीः श्व - श्वस्तनी भ- भविष्यन्ती क्रि- क्रियातिपत्तिः - बभूव * पाता भूयाः - व. जिघ्रयुः - Page #177 -------------------------------------------------------------------------- ________________ ૬૨ ...प. ह्य. 31. प. श्व. जिमः जियम् जिघतु / जिघ्रतात् जिन जिप्राणि भ. अविभत् अजिप्रः अजिम् अघात् अघ्राः आ. घयात् श्रेयाः अघम् अनासीत् अप्रासीः अधा सिपम् जघो जनाथ / जथि जौ यासम् घायात् घाया: घायासम् घाता भातासि प्रातास्मि " घास्यति प्रारूपति प्रास्यामि क्रि. अनास्यत् अत्रास्यः मम् व. घमति धमसि जिघ्रतम् जिनेव जिघ्रताम् जिघ्रतम् जिभाव अजिघ्रताम् अजिघ्रतम् अजिघ्राव अघातम् अघातम् अघाव अत्रासिष्टाम् अघा सिम् अघा सिप्य जयतुः जयधुः जनिव प्रेयास्ताम् प्रवास्तम् याव प्रायास्ताम् प्रायास्तम् घायास्व प्रातारी घ्रातास्थः घातास्वः प्रास्यतः घास्यथ: घास्यावः जिघेत जिप्रेम | जिघ्रन्तु जिघ्रत जिग्राम | अजिमन अजिघ्रम अजिघ्राम | अघुः अघात अघाम । अभासिषुः अघासिष्ट अभासिष्म । जघः जघ जघ्रिम | श्रेयासुः वास्त यास्म । प्राचासुः घायास्त प्रायास्म । घातारः घातास्थ घातास्मः । धारयन्ति प्रास्यथ घास्यामः । अप्रास्यताम् अघास्यन् अभास्पतम् अत्रास्यत अघास्याव 4 मां [ ध्मा ] शब्दाऽग्निमंयोगयोः રાખ્ત કરવા (શંખ વગેરે વાઢવા કુ* દૈવી), અગ્નિ સળગાવવા મુખ વગેરેથી હું કલુ-ધમવુ, धमत: धमथः अत्रास्याम || धमन्ति धमथ स. प. ह्य. अ. प. श्र. ਸ कि... 5 प. धमामि धमेत् धमे: धमेतम् दमो आ. मेयात् मेयाः मेषासम् स. धमतु / धमतात् धम / धमानि अथमन् अधम: अधमन् अध्यासीत् अभ्मासी: अध्मासम् दमो 23 धमायात् ध्माया: धमायासम् दध्मतुः दध्मावमिव दध्मधुः दमिव ध्माता ध्यातासि धमातास्मि धमास्पति धमास्पति धमास्यामि अध्मास्यत् अध्मान्यः तिष्ठति नियमि धमाव: धमेताम् धमेतम् धमेव धमताम् तिष्ठामि तिष्ठेत् धमाव अधमताम् अधमतम् अधमाव અભિનવ બહુપ્રક્રિયા धमाम: । धमन्तु घमेत धमेम | अभ्मासिष्टान् अध्मासिष्टम् अध्मासिव धमेवास्ताम् दयास्तम् घमेयास्व धमायास्ताम् धमायास्तम् धमायास्व धमातारौ ध्मातास्थः ध्मातास्षः ध्मास्यतः ध्मास्यथः धमास्यावः धमन्तु धमत धमाम । अधमन् अधमत अधमाम । अभ्यासिषुः अध्मासिष्ट अध्मासिष्म । दध्मुः दध्म दध्मिम । अध्मास्यताम् अध्यास्यन् अध्यतम् अमास्यत अभ्मारुदम् अध्मास्याव अमास्वाम मेयास्त ध्मेयास्त ध्यास्म । धमायासुः ध्माय स्त धमायास्म । [स्था ] गतिनिवृत्तौ - ला रहे तिष्ठनः तिष्ठथः तिष्ठावः तिष्ठेताम् ध्मातारः ध्मातास्थ ध्मातास्मः । धमास्यन्ति धमास्यथ धमास्यामः विष्ठन्ति तिष्ठथ तिष्ठामः । तिष्ठेयुः Page #178 -------------------------------------------------------------------------- ________________ ધાતુ કપાવી तिष्ठे: तिष्ठेयम् तिष्ठतु / तिष्ठतातू तिष्ठ तिष्ठानि अतिष्ठत् अतिष्ठ: अतिष्ठम् प. ह्य. अ. प. श्व. तस्थौ आ. स्थैवात् स्वः भ. 6 व. स. अध्यष्ठान् अध्यष्ठाः अष्पष्ठामू अस्थात् अस्थाः प. अस्थाम् अधित्यो/ तस्थौ स्थास्यति स्थास्पति स्वास्यामि क्रि. अस्थास्यत् अस्थास्यः " अध्यष्ठातम् अध्यष्ठाव अस्थाताम् अस्थतम् अस्थाव तस्यः तस्थाय/तस्थिथ तस्थथु तस्थिव वेम् स्थाता स्थातासि स्थातास्मि मनेत् मनेः मनेयम् मनतु / मनतात् मन / मनानि तिष्ठेतम् तिष्ठेव तिष्ठताम् तिष्ठतम् तिष्ठाव 33 अतिष्ठताम् अतिष्ठनम अतिष्ठाव अध्यष्ट ताम् स्पेयास्तम् स्थेयास्तम् स्थेय. स्त्र स्थातारी स्थातास्थः स्थातास्वः स्थास्यतः स्थास्वथः स्थास्पावः अस्थास्यम् नां] [[ना] अभ्यासे आसमां रहे આફ્રામાં રહેતુ मनति मनन्ति मनसि मनथ मन मि मनामः मनेयुः मनेत मनेमः । तिष्ठेत तिष्ठेम | अस्युः अस्थात अस्थाम | तस्थुः तस्थ तस्थिम । स्पेपासुः स्थेयास्त स्पेस | स्थातारः स्थातास्थ स्थातास्मः । स्थास्यन्ति स्थास्यथ स्थास्यामः । अस्थास्यताम् अस्थास्वन् अस्थास्पतम् अस्थारूपन् अस्थास्याव अस्थास्याम | तिष्ठ तिष्ठत तिष्ठाम मनतः मनथः मनाव: मनेताम् मनेशम् मनेव मनगम् मनतम् मनाव अतिष्ठन् अतिष्ठत अतिष्ठाम् । अणुः अध्यष्टात अध्यष्ठामा मनन्तु मनत मनाम । ह्य. अ. प. व. भ. 8 प. आ. म्नेयात् नेयाः नेयासम् भावात् मनायाः मनायासम् मनाता मनातासि स्नानस्मि मनास्यति मनास्वसि मनास्पामि क्रि. अम्नास्पत् अम्नास्यः अम्नास्पम् स. ह्य. अमनत् अमनः अमनम् अनासीत् अम्नासीः अ. अम्ना सिपम् मम्नौ मनाथ / मनि मम्नौ यच्छ यच्छानि अयच्छन् अयच्छ अयच्छम् अवान् अदाः अमनताम् अमनतम् अमनाव अम्नासिष्ठान अम्नासिष्टम् अम्नासि मम्नतुः मम्नधुः मम्निव दां [ दा] दाने - हे यच्छाति यच्छसि " मनायास्ताम् मनायास्तम् मनायास्व मनातारौ मनातास्थ. मनातास्त्रः मनास्यतः मनास्पथः मनास्यावः यच्छामि उच्छेवू यच्छेः यच्छेयम् यच्छतु / यच्छतात् यच्छताम् यच्छम् यच्छाव मम्न नेपारगम् म्नेयासुः नेवास्तम् नेवास्त म्नेयास्त्र नेवास | यच्छतः यच्छथः यच्छावः यच्छेताम् यच्छेतम् यच्छेत्र मनास्यामः । अम्मास्याताम् अम्नास्यन् अग्नावतम् अम्नास्पत अम्नास्याव अम्नास्याम | अमनन् अमनत अमनाम । अम्नासीषुः अनासिष्ट अग्रासिम मग्नुः मम्न अपच्छताम् अयच्छतम् अयच्छाव अदाताम् अदातम् ११३ मनायासुः मनायास्त स्नायस्म । मनातारः मनातास्थ स्नातास्मः । मनःस्पन्ति मनास्यथ यच्छन्ति यच्छथ यच्छामः । छेयुः यच्छेत यच्छेम | यच्छन्नु यच्छत यच्छाम । अयच्छन् अयच्छत अयच्छाम । अदुः अदात Page #179 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા टदतुः जेष्यत: दौ जेप्याथ आ. देयासम् ज्रयेत प. अनयन् अदाम् अदाव अदाम । प. ददौ ददाथ/ददिथ ददथु ददिव ददिम । देयात् देयास्ताम् देयासुः देयाः देयात्म देयास्त देयास्व देयास्म । श्व. दातो दातारौ दातार: दातासि दातास्थः दातास्थ दातास्मि दातास्वः दातास्मः । भ. दास्यति दास्यतः दास्यन्ति दास्यसि दास्यथ: दास्यथ दास्यामि दास्यावः दास्यामः । क्रि. अदासत् अदास्यताम् अदास्यन् अदास्यः अदास्यतम् अदास्यत अदास्यम् अदास्याव अदास्याम ॥ 8 जि [ जि] अभिभवे-छत व. जयति जयतः जयन्ति जयसि जयथ: जयथ जयामि जयावः जयांमः । जयेताम् जयेयुः जये: जयेतम् जयेयम् जयेम । जयतु जयातान् जयताम् जयन्तु जयतम् जयत जयानि जयाव जयाम । अजयत् अजयताम् अजयन् अजयः अजयतम् अजयत अजयम् अजयाव अजयाम । अ. अजैषीत् अजैष्टाम् अजैषुः अजैषी: अजैष्टम् अबष्ट अजैषम् अजैष्म । प. जिगाय जिम्युः जिगयिथ/जिगेथ जिग्यथुः जिग्य जिगाय/जिगय जिग्यिव जिन्याम । आ. जीयात् जीयास्ताम् जीयासुः जीयाः जीयास्तम् जीयास्त जीयासम् जयास्व जयास्म । श्व. जेता जेतारः जेतासि जेतास्थः जेतास्थ जेतास्मि जेतास्वः जेतास्मः। जेष्यति जेष्यान्ति जेष्यसि जेष्यथ: जेष्यामि जेष्यावः जेष्यामः। अजेष्यात् अजेष्यताम् अजेष्यन् अजेप्याः अजेप्यातम् अजेष्यत अजेष्यम् अजेष्यांव अजेष्याम ॥ 9 जिं [नि] अभिभवे - सतयु | व. ज्रयाति ज्रयत जगन्ति ज्रयासि ज्रयथः जयथ ज्रयामि ज्रयावः ज्रयामः । ज्रयेत् येताम् येयुः ज्रयः ज्रयेतम् ज्रयेयम् ज्रयेव ज्रयेम । जयतु/ज्रयतान् ज्रयताम् जयन्तु ज्नयः/ , जयतम् ज्रयत नयाणि जयाव मयाम । अन्नयत् अनयताम् अन्नयः अज्रयत्म् अज्रयत अनयम् अनयाव अज्रयाम। अप्रैषीत् अप्रैष्टाम् अङ्ग्रेषुः अजैषीः अञ्जुष्टम् अङ्ग्रष्ट अद्वेषम् अजैव अजेष्म । जिज्राय जिज्रियत: जिज्रियुः जिज्रपिय/जिजेथ जिज्रियथुः जिज्रिय जिज्राय/जिज्रय जनियिव जिज्रियिम । आ. ब्रीथात् जी यास्ताम् ज्रीयासुः ज्रीराः ज्रीयास्ताम् ब्रीयास्त ज्रीयासम् ज्रीयास्व ज्रीयास्म । श्व, ब्रेता बेतारौ जेतारः तासि ज्रतास्थ जेतास्मि बेतास्वः जेतास्मः। भ. जेष्यति जेष्यतः जेष्यन्ति जेष्यसि जेष्यथ: जेष्यथ जेष्य मि ज्रष्याव: ज्रष्यामः। अद्वेष्यत् अज्रष्यताम् अनेष्यन् अवेष्यम् अज्रष्यतम् अब्रुष्यत अज्रेष्यम् अजेण्याव अजेयाम ॥ जयेत जयेत जयेव अजैष्व जिग्यतुः जेतारौ Page #180 -------------------------------------------------------------------------- ________________ स्मरेः प. तेरतुः तेसः तेर ધાતુ અપાવલી ૧૬૫ 18 स्मृ [स्मृ] चिन्तायाम् - या ४२ प. तरतु/तरतात् तरताम् तरन्तु व. स्मरति स्मरतः स्मरन्ति तर , तरतम् तरत स्मरसि स्मरथः स्मरथ तराणि तराव तराम । स्मरामि स्मराव: स्मरामः । अतरत् अतरताम् अतरन् स्मरेत् स्मरेताम् स्मरेयुः अतरः अतरतम् अतरत स्मरेतम् स्मरेत अतरम् अतराव अतराम । स्मरेयम् स्मरेव स्मरेम । अ. अतारी अतारिष्टाम् अतारिषुः स्मरतु स्मरतातू स्मरताम् स्मरन्तु अतारीः अतारिष्टम् अतारिष्ट स्मर स्मरतम् स्मरत अतारिषम् अतारिष्व अतारिष्म । स्मराणि स्मराव स्मराम । ततार अस्मरत् अस्मरताम् अस्मरन् तेरिथ तेरथुः अस्मर. अस्मरतम् अस्मरत ततार ततर तेरिव तेरिम । अस्मरम् अस्मराव अस्मराम । आ. तीर्यात् तीर्यास्ताम् तीर्यासुः अस्मार्षीत् अस्मार्टाम् अस्माषु तीर्याः तीर्यास्तम् तीर्यास्त अस्मार्षीः अस्माष्टम् अस्माष्ट' तीर्यासम् तीर्यास्व तीर्यास्म । अस्मार्षम् अस्मार्व अस्मार्म । श्व. तरीता तरीतारौ तरीतारः सस्मार सस्मरतु: सस्मरुः तरीतासि तरीतास्थः तरीतास्थ सस्मर्थ सस्मरथुः सस्मर तरीतास्मि तरीतारवः तरीतास्मः। सस्मार/सस्मर सस्मरिव सस्मरिम । तरिता तरितारौ तरितारः आ. स्मर्यात् स्मर्यास्ताम् स्मर्यासुः तरितासि तरितास्थ: तरितास्थ स्मर्याः स्मर्यास्तम् स्मर्यास्त तरितास्मि तरितास्वः तरितास्मः । स्मर्यासम् स्मर्यास्व स्मर्यास्म । तरीष्यति तरीष्यतः तरीष्यन्ति स्मर्त्ता स्मर्ताग स्मारः तरीष्यसि वरीष्यथः तरीष्पथ स्मासि स्मर्त्तास्थः स्मस्थि तरीष्यामि तरीष्याव: तरीष्यामः । स्मास्मि स्मतस्विः स्मतस्मिः । तरिष्यति तरिम्पतः तरिष्यन्ति स्मरिष्यति स्मरिष्यत: स्मरिष्यन्ति तरिष्यसि तरिष्यथः तरिष्यथ स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ तरिष्यामि तरिष्याव: तरिष्यामः । स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः । । अतरीष्यत् अतरीष्यताम् अतरीष्यन् क्रि. अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन् अतरीष्यः अतरीष्यतम् अतरीष्यत अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत अतरीष्यम् अतरीष्याव अतरीष्याम । अस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम । अतरिष्यत् अतरिष्यताम् अतरिष्यन् 27 तृ प्लवन-तरणयोः, प्लवनं मजनम् , तरणमुल्लङ्घनम् अतरिष्यः अतरिष्यतम् अतरिष्यत अतरिष्यम् अतरिष्याव अतरिष्याम । पानीमा हा, तयु, तरी . व. तरति तरत: तरन्ति 28 टू) [धे] पाने - चा तरसि तरथः तरथ व. धयति धयतः धयन्ति तरामि तराव: तरामः । धयसि धयथ: धयथ तरेत् तरेताम् तरेयुः धयामि धयाव: धयामः । तरेतम् स. धयेत् तेरेयम् तरेव तरेम । धये: धयेतम् धयेत वै. क्रि. तरेः तरेत धयेताम् धयेयुः Page #181 -------------------------------------------------------------------------- ________________ અભિનવ લઘુપ્રક્રિયા अ. दध १६६ धयेयम् धयेव धयेम । धयतु/धयतात् घयताम् धयन्तु धय/ धयतम् धयत धयानि धयाव धयाम । अधयत् अधयताम् अधयन् अधयः अधयतम् अधयत अधयम् अधयाव अधयाम । अदधत् अदधताम् अदधन् अदधः अदधतम् अदधत अदधम् अदधाव अद्घाम । अधात् अधाताम् अधुः अधाः अधातम् अधात अधाम् अधाव अधाम । अधासीत् अधासिष्टाम् अधासिषुः अधासीः अधासिष्टम् अधासिष्ट अधासिषम् अधासिव अधासिष्म । प. दधौ दधतु: दधुः दधाथ/दधिथ दधथुः दधिव दधिम । आ. धेयात् धेयास्ताम् धेयास्तम् धेयास्त घेयास्त्र धेयास्म । धाता धातारौ धातारः धातासि धातास्थः धातास्थ धातास्मि धातास्वः धातास्मः । धास्यतः धास्यन्ति धास्वसि धास्थथ; धस्यथ धास्यामि घ.स्याव: धास्यामः । अध स्यत् अधास्यताम् अधास्यन् अधास्या अध,स्यतम् अधास्यत अघास्यम् अधास्याव अधास्याम || 30 ध्यै [ध्यै] चिन्तायाम् - यान ४२५ व. ध्यायति ध्यायत: ध्यायन्ति ध्यायसि ध्यायथ: ध्यायथ ध्यायामि ध्यायाव: ध्यायामः । स. ध्यायेत् ध्यायेताम् ध्यायेयुः ध्याये: ध्यायेतम् ध्यायेत ध्यायेयम् ध्यायेव ध्यायेम । प. ध्यायतु/ध्यायतात् ध्यायताम् ध्यायन्तु दधौ धेयासुः ध्याय/ध्यायतात् ध्यायतम् च्यायत ध्यायानि भ्यायाव ध्यायम ह्य. अध्यायत् अध्यायताम् अध्यायन् अध्यायः अध्यायतम् अध्यायत अध्यायम् अध्यायाव अध्यायाम । अ. अध्यासीत् अध्यासिष्यम् अध्यासिषुः अध्यासी: अध्यासिष्टम् अध्यासिष्ट अध्यासिषम् अध्यासिष्व अध्यासिष्म । प. दध्यौ दध्यतु: दध्युः दध्याथ/दध्यिथ दध्यथुः दध्य दध्यो दध्यिव दध्यिम । आ. ध्येयात् ध्योयास्ताम् ध्येयासुः ध्योया: ध्येयास्तम् ध्येयास्त ध्येयासम् ध्येयास्त्र ध्येयास्म । ध्यायात् यायास्ताम् ध्यायाः ध्यायाः ध्यायास्तम् ध्यायास्त ध्यायासम् ध्य.यास्व ध्यायास्म । श्व. ध्याता ध्यातारौ ध्यातारः ध्यातासि ध्यातास्थ ध्यातास्थ ध्यातास्मि ध्यातास्वः यातास्मः । ध्यास्यति ध्यास्यतः ध्यास्यन्ति ध्यास्यसि ध्यास्पथः ध्यास्यथ ध्यास्यामि ध्यास्यावः ध्यास्यामः । अध्यास्यत् अध्यास्यताम् अध्यास्पन् अध्यायः अधास्यतम् अधास्यत अधास्यम् अध्यास्याव अभ्यास्याम ।। | 104 अर्च [अ] पूजायाम् - पूरी व. अर्चति अर्गतः अर्गन्ति असि अर्चथः अर्थथ अर्चामि अर्चाव: अर्चाम: । स. अन् अर्चेताम् अर्चेयुः अः अतम् अर्चेत अयम् __ अर्जेव अर्जेम । अर्चतु/अर्चतात् अताम् अर्गन्तु अर्थ/ , अर्चतम् अर्चानि अर्चाव अर्चाम । आर्गन् आर्चताम् आर्चन आर्ग: आर्चतम् आर्चत आर्चम् अर्चाव आर्चाम | म. धेयाः धेयासम् श्व. धास्यति क्रि. अर्चत Page #182 -------------------------------------------------------------------------- ________________ ધાતુ અપાવલી १६७ अ. आर्चीतू आर्चीः आर्चिषम् आनच आनचिथ आनर्च आ. अर्ध्यात् अाः असिम् श्व. अचिंता अचितासि अर्चितास्मि अर्चिष्यति अचिष्यसि अचिष्यामि क्रि. आर्चि तू आर्चिष्यः आचिम् आर्चिष्टाम् आर्चिष्टम् आर्चिव आनर्चतुः आनथु: आनचिव अर्यास्ताम् अस्तिम् अर्यास्त्र अचितारौ अचिंतास्थः अचिंतास्वः अचिष्यतः अष्यिथः अचिस्यावः आर्चिष्यताम् आचिवम् आचिष्याव आचिषुः आ. व्रज्यात् व्रज्यास्ताम् व्रज्यासुः आर्चिष्टः व्रज्या: व्रज्यास्तम् व्रज्यास्त आर्चिष्म । व्रज्यासम् व्रज्यास्व व्रज्यास्म । आनचु: व्रजिता ब्रजितारौ व्रजितारः आनर्च वजितासि व्रजितोस्थः व्रजितास्थ आनचिम । व्रजितास्मि व्रजितास्वः अजितास्मः । अासुः भ. ब्रजिष्यति व्रजिष्यतः ब्रजिष्यन्ति अर्यास्त व्रजिष्पसि व्रजिष्यथ: व्रजिष्यथ अास्म । व्रजिष्यामि ब्रजिष्यावः ब्रजिष्यामः । अचिंता क्रि. अब्रजिष्यत् अवजिष्यताम् अवजिष्यन् अर्चितास्थ अब्रजिष्यः अवजिष्यतम् अवजिष्यत अर्चितास्मः । अवजिष्यम् अवजिष्याव अवजिष्याम ।। अर्चिष्यन्ति | 172 त्यज [त्यज् ] हानौ, हानिस्त्यागः अचिष्यथ त्यागवा. अचिष्यामः । व. त्यजति त्यजतः त्यजन्ति आचिरन् त्यनसि त्यजथ: त्यजथ आर्चिष्यत त्यजामि त्यजावः त्यजामः । आर्चिष्याम ।। स. त्यजेत् त्यजेताम् त्यजेयुः राजे: त्यजेतम् त्यजेत त्यजेयम् ब्रजन्ति त्यजेव त्यजेम । व्रजथ त्यजतु/त्यजतात् त्यजताम् त्यजन्तु व्रजामः । त्यजतम् त्यजत त्यजनि त्यजाव त्यजाम। व्रजेयुः ब्रजेत अत्यजत् अत्यजताम् अत्यजन् ब्रजेम । अत्यजः अत्यजतम् अत्यजत अत्यजाव अत्यजम् व्रजन्तु अत्यजाम । ब्रजत अ. अत्याक्षीत अत्याक्ताम् अत्याक्षुः बजाम । अत्याक्षीः अत्याक्तम् अत्याक्त अत्याक्षम् अत्याश्व अत्रजन् अत्याक्ष्म । अब्रजत तत्याज तत्याजतु: तत्यजुः अवजाम । तत्यजिथ तत्यक्थ तत्यजथु तत्यजथ अब्राजिषुः तत्याज/तत्यज तत्यजिव तत्यजिम । अब्राजिष्ट आ. त्यज्यात् त्यज्यास्तान् त्यज्यासुः अब्राजिस्म । त्यज्या: त्यज्यास्तम् त्यज्यास्त त्यज्यासम् वव्रजुः त्यज्यास्म । ज्यास ब्रज त्यक्ता त्यक्तारी त्यतारः वत्रजिम । त्यतासि त्यक्तास्थ: त्यत्तास्थ प. 137 व्रज [ब्रज्] गतौ - आयु व. व्रजति व्रजतः व्रजसि व्रजथ: वजनि बजाव: व्रजेन् व्रजेताम् व्रजे बजेतम् बजेयम् ब्रजेव व्रजन/व्रजतात् व्रजताम् व्रजतम् बजानि बजाव त्यजाता व्रज , अनजताम् उजतम् अत्रजाव प. व्रजत् अब्रजः अव्रजम अब्राजीत अव जी अब्राजिपम् अ. अब्राजिष्टाम् ब्राजिष्टम् व्र जिव वव्रजतु: वत्र थुः जिव वव्रज बजिथ वाज/क्वज Page #183 -------------------------------------------------------------------------- ________________ गदेत् गदेतम् 1 अ. क्रीडत ११८ અભિનવ લઘુપ્રક્રિયા त्यक्तास्मि त्यक्तास्वः त्यक्तास्मः । 297 गद् [गद् ] व्यक्तायां वाचि-२५४ सयुं. भ. त्यक्ष्यति दक्ष्यतः त्यक्ष्यन्ति व. गदति गदतः गदन्ति वक्ष्यासे त्यक्ष्यथ: त्यक्ष्यथ गदसि गदथ: गदथ त्यक्ष्यामि त्यक्ष्याव: त्यक्ष्यामः । गदामि गदाव: गदामः । अत्यक्ष्यत् अत्यक्ष्यताम् अत्यक्ष्यन गदेताम् गदेयुः अतक्ष्यः अत्यवतम् अत्यक्ष्यत गदेत अत्यश्यम् अत्यक्ष्याव अत्यश्याम । गदेयम् गदेव गदेम । 243 क्रीड़ [क्रीड्] विहारे - डी. वी. गदतु/गदतात् गदताम् गदन्तु क्रीडति क्रीडतः क्रीडन्ति गद , गदतम् गदत क्रीडसि क्रीडथः क्रीडथ गानि गदाव गदाम । क्रीडामि क्रीडावः क्रीडामः । अगदत् अगदताम् अगदन् क्रीडेतू क्रीडेताम् क्रीडेयुः अगदः अगदतम् अगदत क्रीडे: क्रीडेतम् क्रीडेत अगदम् अगदाव अगदाम । क्रीडेयम् क्रीडेव क्रीडेम । अगादी अगादिष्टाम् अगादिषुः क्रीडत/क्रीडतात् क्रीडताम् कीडन्तु अगादीः अगादिष्टम् अगादिष्ट क्रीड , क्रीडतम् अगादिपम् उगादिष्व अगादिष्म । क्रीडानि क्रीडाव क्रीडाम । अगदीत् अगदिष्टाम् अगदिषः अक्रीडेत् अनीडताम् अनीडन् अगरी: अगदिष्टम् अगदिष्ट अक्रीडः अक्रीडम् अक्रीडत अगदिनम् अगदिष्व अगदिष्म । अक्रीडम् अक्रीडाव अक्रीलाम । जगाद जगदत: अ. अक्रीडीत् अक्री डि'टाम् अक्रीडिपुः जगतिथ जगदथुः अक्रीडी: अक्रीडिष्टम् अक्रीडिष्ट जगाद/जगद जगदेव जगदिम । अनी डिपम् अक्रीडिव अक्रीङिष्म । आ. गद्यात् गद्यास्ताम् गद्यासुः चिक्रीड चिक्रीडा: चिक्रीडुः गद्या: गद्यास्तम् गद्यास्त चिक्रीडिथ चिक्रीडथुः । चिक्रीड गयास्त्र गद्यास्म । चिक्रीड चिक्रीडिय चिक्रीडिम । गदिता गदितारौ गदितारः आ ब्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः गदितासि गदितास्थः गदिस्थ क्रीड्याः क्रीड्यास्तम् क्रीड्यास्त गदितास्मि गदितास्वः गदितास्मः । क्रीडूयासम् क्रीडूयास्व क्रीडूयास्म । भ. गरिष्यति गदिप्यत: गदिष्यन्ति श्व. कीडिता क्रीडितारौ क्रीडितारः गदि-सि गदिष्यथ: गदिष्यथ बीडतासि क्रीडितास्थ: गतिमि गविष्यायः गदिष्यामः । की उतास्मि क्रीडितास्वः क्रीडितास्मः । क्रि. शादिष्यत् आदि पताम् अगदिष्यन् क्रीडिष्यति क्रीलिष्यतः क्रीटिष्यन्ति आष्यः अगदिश्यतम् अगदित की डष्यसि की व्यथ: क्रीडिष्यथ अगदिम अगदिमाव अगदिष्याम ।। कीडि.मि क्रीविष्याव: क्रीडिष्यामः । कि. मीडियत् अक्रीडिष्यताम् अक्रीविष्यन् । | 311 जिंदु निन्द् ] कुत्सायाम - नि। १२वी. अधीविष्य अक्रीडिष्यतम् अबीडियत | व. निन्दति निन्दन्ति अनीम् िअमीडियाव अक्रीडिशाम। । निन्दनि निन्दथ जगदुः जगद क्रीडितास्थ Page #184 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી १६५ स. निनिन्दुः निनिन्द निनिन्दथुः जुगुप जुगोप निन्दामि निन्दाव: निन्दाम : निन्देन निन्देताम् निन्देयुः निन्देः निन्देतम् निन्देत निन्देयम् निन्देव निन्देम । निन्दतु/निन्दतात् निन्दताम् निन्दन्तु निन्द , निन्दतम् निन्दत निन्दानि निन्दाव निन्दाम । ह्य. अनिन्दन आनन्दताम् अनिन्दन अनिन्दः अनिन्दतम् अनिन्दत अनिन्दम् अनिन्दाव अनिन्दाम । अनिन्दी अनिन्दिष्टाम् अनिन्दिषुः अनिन्दीः अनिन्दिष्टम् अनिन्दिष्ट अनिन्दिपम् अनिन्दिय अनिन्दिष्म । निनिन्द निनिन्दनः निनिन्दिथ निनिन्द निनिन्दिव निनिन्दिम। आ. निन्द्यात् निन्द्यास्ताम् निन्द्यासुः निन्द्या: निन्द्यास्तम् निन्द्यास्त निन्द्यासम् निन्द्यास्व निन्द्यास्म । श्व. निन्दिता निन्दितारी निन्दितारः निन्दितासि निन्दितास्थः निन्दितास्थ निन्दितास्मि निन्दितास्वः निन्दितास्मः । भ. निन्दिष्यति निन्दिष्यतः निन्दिष्यन्ति निन्दिष्यसि निन्दिष्यथ: निविष्यथ निन्दिष्यामि निन्दिष्यावः निन्दिष्यामः । 'क्रि. अनिन्दिष्यत् अनिन्दियताम् अनिधिष्यन् अनिन्दिष्यः अनिन्दिष्यतम् अनिन्दिष्यत अनिन्दिष्यम् अनिन्दष्याव अनिन्दिष्याम ।। 332 गुपौ [गुप्-गोपाय् ] रक्षणे - २क्षल ४२j व. गोगयति गोपायत: गोपायन्ति गोपायसि गोपायथः गोपायथ गोपायामि गोपायावः गोपायामः । स. गोपायेत् गोपायेताम् गोपायेयुः गोपायतम् गोपायेत गोपायेयम् गोपायेव गोपायेम । प. गोपायतु 'गोगयतात् गोपायताम् गोपायन्नु गोगय/गोपायतात् गोपायतम् गोपायत गोशयानि गोपायाव गोपायाम । ह्य. अगोपायत् अगोपायताम् अगोपायन् अगोवाय. अगोपायतम् अगोपायत अगोपायम् अगोपायाव अगोगयाम । अगोपायीत् अगोपायिष्टाम् अगोपायिषु: अगोपायीः अगोपायिष्टम् अगोपायिष्ट अगोपायिषम् अगोपायिव अगोपायिष्म । अगोपीन् अगोपिष्टाम् अमोषिषुः अगोपी. अगोपिष्टम् अगोपिष्ट अगोपिषम् अगोपिष्ट अगोपिष्म । अगौप्सीत् अगौप्ताम् अगौप्सुः अगौप्सीः अगोप्तम् अगौप्त अगौप्तम् अगौप्स्व अगोप्स्म । गोपाञ्चकार गेपायाञ्चकतुः गेापायाञ्चकुः गोपायाञ्चकर्थ गोपायाञ्चकथुः गोपायाञ्चक गोपायाञ्चकार-चकर गोपायाञ्चकृव गोगयाञ्चकृम । गोपायाम्बभूव । गोपायामास । जुगोप जुगुपतुः जुगुपुः जुगेपिथ जुगुपथुः जुगुपिव जुगुपिम । आ. गुप्यात् गुप्यास्ताम् गुप्यामुः गुप्याः गुप्यास्तम् गुप्यास्त गुप्यासम् गुप्यास्व गुप्यास्म । गोपाय्यात् गोपाय्यास्ताम् गोपाय्यासुः गोपाय्याः गोपाय्यास्तम् गोपाय्यास्त गोपाय्यासम् गोपाय्यास्व गोपाय्यास्म । श्व. गोपिता गोपितारौ गोपितारः गोपितासि गोपितास्थः गोपितास्थ गोपितास्मि गोपितास्वः गोपितास्मः । गोपायिता गोपायितारौ गोपायितारः गोपायितामि गोपायितास्थः गोपायितास्थ गोप्स्यति गोप्स्यतः गोप्स्यन्ति गोप्स्यसि गोप्स्यथ: गोप्स्यथ गोस्यामि गोप्स्यावः गोप्स्यामः । क्रि. अगोषिष्यत् अगोपिष्यताम् अगोपिष्पन् अगोषिष्यः अगोविष्यतम् अगोपिष्यत अगोषिष्यम् अगोपिष्याव अगोपिष्याम । अगोगायिष्यत् अगोपायिष्यताम् अगोपायिष्यन् अगोपायिष्यः अगोपायिष्यतम् अगोपायिष्यत अगोपविष्यम् अगोशयिष्याव अगोगयिष्याम । गोपाये: Page #185 -------------------------------------------------------------------------- ________________ અભિનવ લધુપ્રક્રિયા नमथ कामे: नमामि नमेयम् प अगोप्स्यत् अगोप्स्यताम् अगोप्स्यन क्रमितासि क्रमितास्थः क्रमितास्थ अगोप्स्यः अगोप्स्यतम् अगोप्स्यत क्रमितास्मि क्रमितास्वः ऋमितास्मः । अगोप्स्यम् अगोप्स्याव अगोप्स्याम । | भ. क्रमिष्यति क्रमिष्यत: ऋमिष्यन्ति क्रमिष्यसि ऋमिष्यथ: क्रमिष्यथ 385 क्रम [क्रम् ] पादविक्षेपे - याल. क्रमिष्यामि क्रमिष्यावः क्रमिष्यामः । क्रामति क्रामतः क्रामन्ति क्रि. अमिष्यत् अक्रमिष्यताम् अक्रमिष्यन् क्रामसि क्रामथः क्रामथ अक्रमिष्यः अऋमिष्यतम् अक्रमिष्यत क्रामामि क्रामावः क्रामाम' । अक्रमिष्यम् अक्रमिष्याव अक्रमिष्याम । क्राम्यति क्राम्यतः क्राम्यन्ति क्राम्यसि क्राम्यथ क्राम्यथ | 388 णम (नम्] प्रस्त्वे, नम्रवे, इत्यर्थः-नम: क्राम्यामि क्राम्यावः क्राम्यामः । नमति नमत: नमन्ति स. क्रामेत् क्रामेताम् क्रामेयुः नमसि नमथः क्रामेतम् क्रामेत नमावः नमामः । क्रामेयम् क्रामेव क्रामेम । स. नमेत् नमेत म् नमेयुः क्रात् क्राम्येताम् क्राम्येयुः नमः नमेतम् नमेत क्राम्यः क्राम्येतम् क्राम्येत नमेव नमेम । क्राम्येयम् क्राम्येव क्राम्येम । प. नमतुनमतात् नमताम् नमन्तु क्रामतु/कामतात् क्र'मताम् क्रामन्तु नम/ , नमत नमतम् क्राम/ , कामाम् कामत नमानि नमाव नमाम । क्रामाणि क्रमाव अनमत् अनमताम् कामाम । अनमन् काम्यतु/क्राम्यतात् काभ्यताम् अनमः क्राम्यन्तु अनमतम् अनमत क्राम्य/ क्राम्यतम् अनमम् अनमाव क्राम्यत अनमाम । क्राम्याणि क्राम्याव अनसीत् काम्याम । अन सिष्टाम् अन सिषुः अनसीः अन सिष्टम् अन सिष्ट अक्रामत् अक्रामताम् अक्रामन् अन सिषम् अन सिष्व अन सिष्म अक्रामः अक्रामतम् अक्रामत ननाम नेमतुः नेमुः अक्रामम् अक्रामाव अक्रामाम । नेमिथ ननन्थ नेम अक्राम्यत् अक्राम्यताम् अक्राम्यन् ननाम/ननम नेमिव नेमिम । अक्राम्य: अक्राम्यतम् अक्राम्यत आ नम्यात् नम्यास्ताम् नम्यासुः अक्राम्याव अक्राभ्यम् अक्राम्याम । नम्या : नम्यास्तम् नम्यास्त अ. अक्रमीत् अक्रमिष्टाम् अक्रमिषुः नम्यासम् नम्यास्व नम्यास्म । अक्रमीः अक्रमिष्टम् अक्रमिष्ट नन्ता नन्तारौ नन्तार: अक्रमिषम् अक्रमिष्व अक्रमिष्म । नन्तासि नन्तास्थः नन्तास्थ चक्राम चक्रमत: चक्रमुः नन्तास्मि नन्तास्वः नन्तास्मः । चक्रमिथ चक्रमथुः चक्रम नस्यति नस्यतः नस्यन्ति चक्राम/चक्रम चक्रमिव चक्रमिम । नस्यसि नस्यथ: नस्यथ आ. क्रम्यात् क्रम्यास्ताम् क्रम्यासुः नस्यामि नस्याव: नस्यामः । क्रम्या : क्रम्यास्तम् क्रम्यास्त क्रि. अनस्यत् अनस्यताम् अन स्यन् क्रम्यासम् कम्यास्व क्रम्यास्म । अनस्यः अन स्यतम् अनस्यत श्व. क्रमिता क्रमतारी ऋमितार: अनस्यम् अन स्याव अनस्याम || नेमथुः Page #186 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી ૧૭૧ पश्य , पश्यन्तु पश्यत पश्याम । गच्छन्ति गच्छथ गच्छामः । गच्छेयुः गच्छेत गच्छेम । गच्छन्तु गच्छा गच्छाम । अगच्छन् अगच्छन अगच्छाम । अपश्यन् अपश्यत अपश्याम । अदशन् अदशत अदर्शाम । अद्राक्षुः अद्राष्ट अद्राक्ष्म । दद्दशुः ददृश ददृशिम । अगमन् अगमत अगमाम । जग्मुः जग्म जग्मिम । प. पश्यतु/पश्यतात् पश्यताम् पश्यतम् पश्यानि पश्याव अपश्यत् अपश्यतात् अपश्यः अपश्यतम् अपश्यम् अपश्याव अदशन् अदर्श ताम् अदश: अदश'तम् अदर्शम् अदर्शाव अद्राक्षीत् अद्राष्टाम् अद्राक्षी अद्राष्टम् अद्राक्षम् अद्राक्ष्व प. ददश दशतु: ददर्शिथ/दद्रष्ठ ददृशथु: ददश ददृशिव आ. दृश्यात् दृश्यास्ताम् दृश्याः दृश्यास्तम् दृश्यासम् दृश्यास्व द्रष्टा द्रष्टारौ द्रष्टासि द्रष्टास्थः द्रष्टास्मि द्रष्टास्व: भ. द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यसि द्रक्ष्यथ: द्रक्ष्यामि द्रक्ष्याव: | क्रि. अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्य: अद्रक्ष्यतम् अद्रक्ष्यम् अद्रक्ष्याव 396 गम्ल [गम् ] गतौ - व. गच्छति गच्छतः गच्छसि गच्छथः गच्छामि गच्छावः गच्छेत् गच्छेताम् गच्छे: गच्छेतम् गच्छेयम् गच्छेव गच्छतु गच्छतात् गच्छताम् गच्छ , गच्छतम् गच्छानि गच्छाव अगच्छत् अगच्छताम् अगच्छ: अगच्छतम् गच्छम् अगच्छाव अ. अगमत् अगमताम् अगमः अगमतम् अगमम् अगमाव जगाम जग्मतुः जगमिथ/जगन्थ जग्मथु: जगाम/जगम जग्मिव आ. गम्यात् गम्यास्ताम् गम्या: गम्यास्तम् गम्यासम् गम्भस्व गन्ता गन्तारौ गन्तासि गन्तास्थः गन्तास्मि गन्तास्वः म. गमिष्यति गमिष्यतः गमिष्यसि गमिष्यथः गमिष्यामि गमिष्याव: क्रि. अगमिष्यत् अगमिष्यताम् अगमिष्यः अगमिष्यतम् अगमिष्यम् अगमिष्याव 495 दृश [दृश् ] प्रेक्षणे - व. पश्यति पश्यतः पश्यसि पश्यथः पश्यामि पश्यावः . स. पश्येत् पश्येताम् पश्ये: पश्येतम् पश्येयम् पश्येव द्दश्याम: दृश्यास्त दृश्यास्म । गम्यासुः गम्यास्त गभ्यास्म । द्रष्टारः द्रष्टाथ द्रष्टास्मः । द्रक्ष्यन्ति द्रक्ष्यथ द्रक्ष्यामः । अद्रक्ष्यन् अद्रक्ष्यत अद्रक्ष्याम । गन्तारः गन्तास्थ गन्तास्मः । गमिष्यन्ति गमिष्यथ गमिष्यामः । अगमिष्यन् अगमिष्यत अगमिष्याम ॥ '. पश्यन्ति पश्यथ पश्यामः । पश्येयुः पश्येत पश्येम । 496 दशं [दश] दशने, दशनं दन्तकर्म-४२७ व. दशति दशतः दशन्ति दशसि दशथ: दशथ दशामि दशाव: दशामः । स. दशेत् दशेताम् दशेयुः दशेः दशेतम् दशेत दशेयम् दशेव दशेम । दशतु/दशतात् दशताम् दशन्तु दश , दशतम् दशत दशानि दशाव दशाम । Page #187 -------------------------------------------------------------------------- ________________ ૧૭૨ અભિનવ લઘુપ્રક્રિયા अकृक्षम् अक्राक्षीत् अक्राक्षीः अक्राक्षम् अकार्षीत् अकाीः अकाक्षम् चकप चकर्षियः चकष अकृक्षाव अक्राष्टाम् अक्राष्टम् अक्राश्व अकाम् अकार्यम् अकार्य अकृक्षाम। अक्राक्षुः अक्राष्ट अक्राम । अकार्बुः अकाष्टं अकार्म । प. चकृषुः चकृषतु: चकूषथुः चकृषिव चकृष चकृषिम । आ ऋष्या दवयसि ह्य. अदशत् अदशताम् अदशन् अदश: अदशतम् अदशत अदशम् अदशाव अदशाम । अ. अदाडूक्षीत् अदांष्टाम् अदाडू.क्षुः अदाक्षीः अदाष्टम् अदांष्ट अदाक्षम् अदाक्ष्व अदाइक्ष्म । ददश ददशतुः दद शु: ददं शिथ/दद ददशथुः ददश ददंश दद शिव दद शिम । आ. देश्यात् दश्यास्ताम् दश्यासुः दश्या : दश्यास्तम् दश्यास्त হাস दश्यास्व दश्यास्म । श्व. दंष्टा दष्टागै दं प्यारः दष्टासि दष्टास्थ दष्टास्थ दष्टास्मि द टाव: दष्टास्मः । दङ्कयति दङ्ख्यत: दङ्ख्यन्ति दङ्ख्यथ दङ्ख्यथ दश्यामि दसयावः दश्यामः । अदङ्ख्यत् अदसयताम् अदक्ष यन् अदङ्ख्य अदङ्ख्यतम् अदङ्ख्यत अदक्षयम् अदङ्ख्याव अदसायम ॥ 506 कृष्णं [कृष्] विलेखने, विलेखनंहलोत्कर्षम् इ . व. कर्षति कर्षतः कर्षन्ति कर्षसि कर्षथः कर्षथ कर्षामि कर्षावः कर्षामः । कषेत् कताम् कषे'युः कषेतम् कषेत क'यम् कषेव कषेम । प वर्ष/कर्षतात् कर्षताम् कर्षन्तु कर्ष .. कर्षतम् कर्षत कर्षाणि कर्षाव कर्षाम । हा. अकबत् अकर्ष ताम् अकर्षन् अकर्ष: अकर्ष'तम् अकर्षत अकर्षम् अकर्षाव अकर्षाम । अ. अकृक्षत् अकृशताम् . अकृक्षन् अकृक्षः अकृक्षतम् अकृक्षत कीथ कृष्यात् कृष्यास्ताम् कृष्यासुः कृष्याः कृष्यास्तम् कृष्यास्त कृष्यासम् कृष्याव कृष्यास्म । की कारी कारः कासि कटस्थि: कास्थ कष्टास्मि कBखः कस्मिः । क्रप्टारो ऋष्टारः ऋष्टासि ऋष्टास्थः क्रष्टास्थ ऋष्टास्मि क्रष्टास्वः कष्टास्मः । भ. कयति कक्ष्यतः कयन्ति कर्यसि कर्यथः कामि काव: कामः । क्रश्यति क्रश्यतः क्रश्यन्ति क्रश्य सि ऋक्ष्यथः क्रक्ष्यथ क्रश्यामि क्रक्ष्यावः क्रक्ष्यामः । अकयंत् अकाताम् अकय॑न् अकयः अकय॑म् अकयंत अकाम् अकाव अकाम । अक्ष्यत् अक्रक्ष्यताम् अक्रक्ष्यन् अक्रक्ष्यः अक्रक्ष्यतम् अक्रक्ष्यत अक्रक्ष्यम् अक्रक्ष्याप अक्रक्ष्याम || 551 मिहं [ मिह ] सेचने -४ij. व. मेहति मेहसि मेहथः मेहथ मेहामि मेहावः मेहामः । मेहेन् मेहेताम् मेहे: मेहेतम् मेहेयम् मेहेम । क्रि . करे: मेहतः मेहन्ति मेहेयुः मेहेत मेहेव Page #188 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી १७३ मेहतम् मेहत देहु: देह मिमिह मेढा प. मेहतु/मेहतात् मेहताम् मेहन्तु मेह/ मेहानि मेहाव मेहाम । अमेहत् अमेहताम् .. अमेहन् अमेहः अमेहतम् अमेहत अमेहम् अमेहाव अमेहाम । अ. अमिक्षत् अमिक्षताम् अमिक्षन् अमिक्षः अमिक्षतम् अमिक्षत अमिक्षम् अमिक्षाव अमिक्षाम । मिमेह मिमिहत: मिमिहुः मिमेहिथ मिमिहथुः मिमेह मिमिहिव मिमिहिम । आ. मिह्यात् मिह्यास्ताम् मिह्यासुः मिह्याः मिह्यास्तम् मिह्यस्त मिह्यासम् मिह्यास्व मिह्या स्म । मेढारी मेढारः मेदासि मेद्वास्थः मेढास्थ मेढास्मि मेढास्व: मेढास्मः मेक्ष्यति मेष्यतः मेश्यन्ति मेक्ष्यसि मेक्ष्यथ मेक्ष्यामि मेक्षामा अमेक्ष्यत् अमेश्यताम् अमेश्यन् अमेक्ष्यः अमेश्यतम् अमेश्यत अमेयम् अमेश्याव अभेश्याम ॥ 552 दहं [ दह ] भस्मीकरणे - यु. व. दहति दहतः दहन्ति दहथः दहावः दहामः । म. दहेतु दहेतम् दहेयम् दहेव दहेम । दहतु/दहतात दहताम् दहन्तु दह/ , दहतम् दहत दहानि दहाव दहाम । अदहसाम् अदन् अदहः अदहतम् अदहत अहम् अदहाव अदहाम । अ. अधाक्षीत् अदाग्धाम् अधाक्षुः अधाक्षी: अदाग्धम् अदाग्ध अधाक्षम् अधाश्व अधाक्षम । ददाह देहतु: देहि थ/ददग्ध देहथुः ददाह/ददह देहिव देहिम । आ. दह्यात् दह्यास्ताम् दह्यासुः दह्याः दह्यास्तम् दह्यास्त दह्यासम् दह्यास्व दह्यास्म । ग्धा दग्धारौ दग्धारः दग्धासि दग्धास्थः दग्धास्थ दग्धास्मि दग्धास्वः दग्पास्मः । भ. क्ष्यति धक्ष्यतः धक्ष्यन्ति धक्ष्यसि धक्ष्यथ: धक्ष्यथ धक्ष्यामि धक्ष्याव: धक्ष्यामः । अधक्ष्यत् अधक्ष्यताम् अधक्ष्यन् अधक्ष्यः अधक्ष्यतम् अधक्ष्यत अधक्ष्यम् अधक्ष्याव अधक्ष्याम || 570 अक्ष [अक्ष] अक्षी व्याप्तौ च चकरात् सघाते- मधे व्यापी २९g, मेय. व. अक्षति अक्षतः अक्षन्ति अक्षसि अक्षथः अक्षय अक्षामि अक्षाव: अक्षामः । अक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति अक्ष्णोषि अक्ष्णुथः अक्ष्णुथ अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । ____ अक्षेत् अक्षेताम् अक्षेयुः अक्षेतम् अक्षेत अक्षयम् अक्षेव अक्षेम । अक्ष्णुयात् अक्ष्णुयाताम् अक्ष्णुयुः अक्ष्णुयाः अक्ष्णुयातम् अक्ष्णुयात अक्ष्णुयाम् अक्ष्णुयाव अक्ष्णुयाम । प. अक्षत/अक्षयात् अक्षताम् अक्षन्तु अक्ष/ अक्षतम् अक्षत अक्षाणि अक्षाव अक्षाम । अक्ष्णोतु अक्ष्णुतात् अक्ष्णुताम् अक्ष्णुवन्तु अक्ष्णुहि , अक्षणुतम् अक्ष्णुत अदेशवानि अक्षणवाव अक्षणवाम । मेक्ष्यथ: मेक्ष्याव: दहसि दहामि अक्षेः दहेताम् दहेयुः दहेत अदहत् Page #189 -------------------------------------------------------------------------- ________________ १७४ અભિનવ લઘુપ્રક્રિયા आक्षताम् आक्षतम् आक्षाव आक्षत् आक्षः आक्षमू अक्ष्णोत् अक्ष्णोः अक्ष्णवम् आक्षन् आक्षत आक्षाम । अक्ष्णुवन् अक्ष्णुत अक्ष्णुम । व. अ. आक्षीत् आक्षीः आक्षिषम् आक्षीत् आक्षा: आक्षम् अक्ष्णुताम् अक्ष्णुतम् अणुव आक्षिष्टाम् आक्षिष्टम् आक्षिण्व आष्टाम् आष्टम् आश्व आक्षिषुः आशिष्ट आक्षिष्म । आक्षुः आष्ट आक्ष्म । आनक्ष आनक्षिथ आनक्ष आनक्षतुः आननथुः आनक्षिव आनक्षुः आनक्ष आनक्षिम अ. अक्ष्यास्तम् अक्ष्यास्तम् अक्ष्यास्व अक्ष्यामः अक्ष्यास्त अक्ष्यास्म। आ. अक्ष्यात् अक्ष्या : अक्ष्यासम् अक्षिता अक्षितासि अक्षितास्मि अष्टा अष्टासि अष्टास्मि । 761 नाइ. उपताणैश्वर्याशीःषु च, चकारात् याचने આશીર્વાદ માંગવું. तत्राशिषिनाथते नाते नाथन्ते नाथसे नाथेथे नाथचे नाथे नाथावहे नाथामहे नाथेत नाथेयाताम् नाथेरन् नाथेथा; नाथेयाथाम् नायेध्वम् नाथेय नाथेवहि नाथेमहि नोथताम् नाथेताम् नाथन्ताम् नाथस्व नाथेथाम् नाथध्वम नाथे नाथावहै नाथामहै अनाथत अनाथेताम अनाथन्त अनाथथाः अनाथेथाम् अनाथध्वम् अनाथे अनाथावह अनाथामहि अनाथिष्ट अनाथिषाताम् अनाथिषत अनाथिष्टाः अनाथिपाथाम् अनाथिइदवम्-ध्वर अनाथिषि अनाथि वहि अन.थिष्महि ननाथे ननाथाते ननाथिरे ननाथिषे ननाथाथे ननाथिवे ननाथिवहे ननाथिमहे । आ. नाथिषीष्ट नाथिषीयास्ताम् नाथिषीरन् नाथिषीठाः नाथिषीयास्थाम नाथिषीध्वम् नाथिषीय नाथिवीवहि नाथिषीमहि । श्व. नाथिता नाथितारी नाथितारः नाथिताहे नातितासाथे नाथिताध्वे नाथिताहे नाथितास्वहे नाथितास्महे । म. नाथिष्यते नाथिष्येते नाथिष्यन्ते नाथिष्यसे नाथिष्येथे नाथिष्यध्वे नाथिष्ये नाथिष्यावहे नाथिष्यामहे क्रि. अनाथिष्यत अनाथिष्येताम् अनाथिष्यन्त अनाथिष्यथाः अनाथिष्येथाम् अनाथिष्यध्वम अनाथिष्ये अनाथिष्यावहि अनाथिष्यामहि आशिषोऽन्यत्रव. नाथ ते नाथतः नायन्ति नाथसि नायथ: नाथथ । नाथामि नाथावः नाथामः। अक्षितारः अक्षितास्थ अक्षितास्मः । ननाथे अष्टार: अष्टास्थ अष्टास्मः । अक्षिष्यति अशिष्यसि अक्षिष्यामि अक्ष्यति अक्ष्यसि अक्ष्यामि अक्षितागै अक्षितास्थ: अक्षितास्व:अष्टारौ अष्टास्थः अष्टास्वः अक्षिष्यतः अक्षिष्यथ: अक्षिष्याव: अक्ष्यत. अक्ष्यथ: अक्ष्याव: आशिष्यताम् आशिष्यतम् आशिष्याव अक्षिष्यन्ति अक्षिष्यथ अक्षिष्यामः । अक्ष्यन्ति अक्ष्यथ अक्ष्यामः । आक्षिष्यत् आक्षिष्यः आशिष्यम् अक्षिष्यन् आक्षिष्यत आविष्याम । आक्ष्यत् आक्ष्यः आश्यम् आक्ष्यताम् आक्ष्यतम् आक्ष्याव आक्ष्यन् आक्ष्यत आक्ष्याम ।। Page #190 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી १७५ ह्य. ऐधत ऐधथाः ऐधे नाथेयु: नाथेत नाथेम । नाथन्तु नाथत नाथाम । अ. स. नाथेत नाथेताम् नाथेः नाथेतम् नाथेयम् नाथेव नाथतु नाथतान् नाथताम् नाथ/ , नाथतम् नाथानि नाथाव अनाथत् अनाथताम् अनाथ: अनाथतम् अनाथम् अनाथाव अ. अनाथीत् अनाथिष्टाम् अनाथीः अनाथिष्टम् अनाथिषम् अनाथिप्व ननाथ ननाथतुः ननाथिथ ननाथथुः ननाथ ननाथिव ऐधिष्वः ऐघिषाः ऐधिवि एधाञ्चक्रे एधाञ्चकृषे एधाञ्चक अनाथन् अनाथत अनाथाम । अनाथिषुः अनाथिष्ट अनाथिष्म । ऐघेताम् ऐधन्त ऐघेथाम् ऐधध्वम् ऐधावहि ऐधामहि । ऐधिषाताम् ऐधिषत ऐधिषाथाम् ऐधिड्दवम्-ध्वम् ऐधिष्वहि ऐघिष्महि । एधाश्चक्राते एधाञ्चक्रिरे एधाञ्चकाथे एधाञ्चकृट्वे एधाञ्चकृवहे एधाञ्चकृमहे । एधाम्बभूव, एधामास । एधिषीयास्ताम् एधिषीरन् एधिषीयास्थाम् एधिषीध्वम् एधिषीरहि एधिषीमहि । एधितारौ एधितार: एधितासाथे एधिताध्वे एधितास्वहे एधितास्महे । एधिष्येते एधिष्यन्ति एधिष्येथे एधिष्यध्वे एधिष्यावहे एधण्यामहे । ऐथिष्येताम् ऐधिष्यन्त ऐधिष्येथाम् ऐधिष्यध्वम् ऐधिध्यावहि ऐधिष्यामहि । ननाथु: ननाथ ननाथिम । आ नाथ्यात् नाथ्याः नाथ्यासम् श्व. नाथिता नाथितासि नाथितास्मि नाथिष्यति नाथिष्यसि नाथिष्यानि अनाथिष्यत् अनाथिण्य. अनाथिष्यम् आ. एधिषीष्ट एधिषीष्ठाः एधिषीय श्व. एधिता एधितासे एधिताहे भ. एधिष्पत एधिष्यसे एधिष्ये क्रि. ऐधिष्यत ऐघिष्यथाः ऐधिध्ये नाथ्यास्ताम् नाथ्यासुः नाथ्यास्तम् नाथ्यास्त नाथ्याव नाथ्यास्म । नाथितारौ नाथितारः नाथितास्थः नाथितास्थ नाथितास्वः नाथितास्मः । नाथिष्यत: नाथिष्यन्ति नाथिष्यथ: नाथिष्यथ नाथिष्याव: नाथिण्यामः । अनाथिष्यताम् अनाथिष्यन अनाथिष्यतम् अनाथिष्यत अनाथिष्याव अनाथिष्याम । भ. c स्पध'से स्पधे एघेते 742 स्पर्धि [स्पर्ध] सङ्घषे, सङ्घय: पराभिभवेच्छा, कर्मणा धात्वर्थे नापसइ-ग्रहादकर्मकः-२५ ४२वी. व. स्पर्धते स्पधे'ते स्पर्धन्ते स्पधे थे स्पधध्वे स्पर्धावहे स्प र्धामहे । स्पर्धेत स्पधे याताम् स्पधेरन् स्पधे था: स्पधे याथाम् स्पधे ध्वम् स्पधेय स्पधे'बहि स्पधे महि । स्पध'ताम् स्पघेताम् स्पर्धन्ताम् स्पधस्व स्पधे थाम् स्पध ध्वम् स्पर्धे स्पर्धावहै स्पर्धामहै । अस्पधत अस्पघेताम् अस्पधन्त अस्पध था: अस्पधे थाम् अस्पधध्वम् अस्पधे अस्पर्धावहि अस्पर्धामहि । 741 ऐधि [ए] वृद्धौ- १५. व. एधते एधन्ते एधसे एधेथे एधध्वे एधायहे एधामहे । म. एघेत एधेयाताम् एधेरन् एधेथाः एधेयाथाम् एधेध्वम् एधेय एधेवहि एधेमहि । एधताम् एधन्ताम् एधस्व एधेथाम् एधध्वम् एधावहै एधामहै । एधे एधेनाम् एधे Page #191 -------------------------------------------------------------------------- ________________ १७१ અભિનવ લઘુપ્રક્રિયા लप्ससे दयेते दयध्वे अ. अस्पर्धिष्ट अस्पर्धिषाताम् अस्पर्धिषत | आ. लप्सीष्ट लप्सीयास्ताम् लप्सीरन् अस्पर्धिष्ठाः अस्पर्धिषाथाम् अस्पर्धिवम् ध्वम् लसष्ठाः लप्सीयास्थाम् लप्सीध्वम् अस्पधिघि अस्पधिष्वहि अस्पधिष्महि । । लप्सीय लप्सीवहि लप्सीमहि । प. पस्पर्षे पस्पर्धाते पस्पधिरे __ श्व. लब्धा लब्धारी लब्धार; पस्पधिषे पस्पर्धाथे पस्पधिध्वे लब्धासे लधासाथे लन्धाध्वे पस्पर्षे पस्पधिवहे पपधिमहे । लब्धाहे लब्धस्वहे लब्धास्महे । आ. स्वधिषीष्ट स्पधिषीयास्ताम् पधि पीरन् | भ. लप्स्यते लप्स्ये थे लास्यन्ते स्पधिपीष्ठाः स्पधिषीयास्थाम् स्पधिषीध्वम् । लप्स्पेथे लास्यध्वे स्पर्धिषीय स्पर्धिषीवहि स्पर्धिषीमहि । लप्स्ये लप्स्यावहे लायामहे । श्व. धिता धितारौ स्पर्धितार: क्रि. अलपस्थत अलप्स्येताम् अलप्सन्त सधितासे स्वधितासाथे स्पर्धिताध्वे अलप्स्यथा: अलास्थाम् अलप्स्यध्वम् स्पर्धिताहे स्पधितास्वहे स्पर्धितास्महे अलप्स्ये अलफ्यावहि अलप्पयामहि ।। स्पद्विष्यते स्पद्धिष्येते सद्धिष्यन्ते स्पद्धिष्यसे स्पद्रिष्यथ स्वदिष्यध्वे 799 दयि [दय् ] दानगतिहिंसादहनेषु च, चकाराद्रक्षणे स्पद्धिये स्पर्दिष्यावहे सर्द्धिष्यामहे यु, यु, मासु, माधु, क्षण २७, क्रि. अपशिष्यत अस्पर्द्धिध्येताम् अस्पर्द्रियन्त | व. दयते दयन्ते अष्यिथा: अस्पर्द्धिष्येथाम् अस्पर्द्धिप्यध्वम् दयसे दयेथे अपद्धिष्ये अस्पद्धिष्यावहि अस्पद्धिष्यामहि दये दयावहे दयामहे । स. दयेयाताम् 786 डुलभिष् [लम् ] प्राप्तौ मेगj दयेत दयेस्नू दयेथाः दयेयाथाम् दयेध्वम् व. लभते लभेते लभन्ते दयेवहि दयेमहि । - लभसे , लभेथे लभध्वे लभावहे लभामहे प. दयताम् दयेयाताम् दयन्ताम् दयस्व दयेयाथाम् दयेवम् स. लभेत लभेयाताम् लभेरन् । दयावहै दयामहै . लमेथाः लभेयाथाम् लभेध्वम् लमेय लभेवहि लभेमहि । ह्य. अदयत अदयेताम् अदयन्त प. अदयेथाम् लभेताम् लभताम् . लभन्ताम् । अदयध्वम् अदयथाः अदये लभेथाम् अदयावहि लभस्व अदयामहि लभावहै लभामहै। __ अ. अदयिष्ट .. अदयिषाताम् अदविषत अदयिष्ठा: ह्य अलभेताम् अदयिषाथाम् अदयिड्दवम्-दद अलभत अलमन्त. अदयिषि अलभेथाम् । अदयिवहि अलभथा: अदयिष्महि अलमध्वम् अलमे अलभावहि अलभामहि । । प. दयाञ्चके दयाञ्चक्राते दयाञ्चक्रिरे अ. अलब्ध अलप्साताम् अलप्सत दयाञ्चकृषे । दयाञ्चकाथे दयाञ्चकृर्वे अलब्धाः अलपताथाम् अलब्ध्वम्-ब्ध्व म् । दयाञ्चकवहे दयाञ्चकुमहे अलप्सि अलप्स्व हि अलप्स्महि । दयाम्बभूव, दयामास । प.' लेभे लेभाते लेभिरे । आ. दयिषीष्ट दयिषीयास्ताम् दयिषीरन . लेभिषे " लेभाथे लेभिध्वे दयिषीष्ठाः दयिषीयास्थाम् दविपरीवं-वम् लेभे लेभिवहे लेभिमहे । दयिषीय दयिषीवहि दयिषीमहि दयेय दयै लमध्वम् Page #192 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી दयिता दयिता से द श्व. भ. क्रि. व. स. प. ह्य. अ. प. व. दयिष्यते दयिष्यसे दयिष्ये भ. 804 स्फाय स्फायते स्फायसे स्फाय स्फायेत स्फायेथाः रफायेय अदयित अदयिष्येताम् अदयिष्यन्त अदयिष्यथाः अवयिष्येथाम् अदयिष्ध्वम् अदयिष्ये अदष्विावहि अदयिष्यामहि || स्फायताम् स्फाय स्व स्फायै अस्फायत अस्फायथाः अरफ ये आ. स्फायिषीष्ट स्फायिषीष्ठाः स्फायित्रीय अस्फाविषि परफाये परफायिषे फाये दयितारौ दयितासाथे दयितास्व स्फायिता स्फारिता से स्फायिरहे दयिष्येते दयिष्येथे दयाव [स्फाय् ] वृद्धौ. १५. स्फायेते स्फायन्ते स्फायेथे स्फायध्वे स्फायाव हे स्फायामहे स्फायेयाताम् स्फायेयाथाम् स्फायेबहि रफायेताम् स्फायेथाम् सफाया है दयितार: दयिता दयितास्महे । दयिष्यन्ते दयिष्यध्वे दयिष्यामहे अस्फाविष्ट अस्फायिषाताम् अस्फायिषत अस्फायिष्ठाः अस्फायिषाथाम् अस्फाविद्रवम् स्फायेरन् स्फायेध्वम् स्फायेमहि । अस्फायेताम् अस्फायन्त अस्फायेथाम् अस्फायध्वम् अस्फायावहि अस्फायामहि । पस्फाय ते पस्फायाथे परफावि स्फायन्ताम् स्फायध्वम स्फायाम है दवम् ध्वम् अस्फायिष्वहि अस्फायिष्महि । स्कायिष्यते स्फाविष्य से स्फयिष्येथे पस्फायिरे परफायिध्वे वे परफामिहे । स्फायिपीयास्तां स्फायिषीरन् स्फायिवीयास्थाम् स्फायिषीद्रवमू- ध्वम् स्फायिषीवहि स्फायिषीमहि । स्फायितारी स्फायितार; स्फायितासाथे स्फायिताध्वे स्फायितास्वहे स्फायितास्महे स्फाशिष्येते रुकविष्यन्ते स्फायिष्यध्वे स्फायिष्ये स्फायिष्यावहे स्फायिष्यामहे क्रि. अस्फायिष्यत अस्फायिष्येताम् अस्फायिष्यन्त अस्फाविष्यथाः अस्फायिष्येथाम् अस्फायिष्यध्वम् अस्फायिष्ये अस्फायिष्यावहि अस्फायिष्यामहि ।। व. स. प. ह्य अ. प. श्र. 805 ओप्यायैइ. [ प्याय् ] वृद्धौ वध प्यायन्ते प्यायध्वे यायामहे भ. प्यायते प्यासे प्याये प्यायेत प्यायेथाः प्यायेय प्यायताम् प्यायस्व प्याय अप्यायत अप्यायथाः अन्याये आ. प्यायिषीष्ट प्यायिषीष्ठाः प्यायिषीय अन्यायिषि पिप्ये पिपियषे पिप्ये प्यायिता प्यायिता से प्यायिताहे प्यायिष्यते प्यायिष्यसे प्यायिष्ये प्यायेते या येथे प्यायाव प्यायेयाताम् प्यायेयाथाम् प्यायेताम् प्याथाम् यायाव अन्यायि / अप्यायिष्ट अप्यायिषाताम् अप्यायिषत अप्यायिष्ठाः अप्याचिषाथाम् अप्याथिड्दवम् ध्वम्-द्ववम् अध्यायिष्महि । पियरे पिण्यध्वे - दवे विष्यिमहे १७७ अयायिष्वहि पिप्याते पिप्याथे पियव अप्यायेताम् अप्यायन्त अन्याथाम् अप्यायध्वम् अन्यायावहि अप्यायामहि प्यारन् प्यायेध्वम् व्यायेमहि । प्यायितारौ प्यायितासाथे प्यायितारव प्यायन्ताम् प्यायध्वम् व्यायाम | प्यायिष्येते प्यायिष्येथे प्यायिष्यावहे प्यायिषीयास्ताम् प्यायिषीरन् प्यायिषीयास्थाम् प्यायिषीध्वं - दबम् प्यायिषीवहि प्यायिषीमहि । प्यायितारः प्यायिताध्वे प्यागितास्महे प्यायिष्यन्ते प्यायिष्यध्वे प्यायिष्यामहे । क्रि. अप्यायिष्यत अप्यायिष्येताम् अप्यायिष्यन्त अप्यायिष्यथा : अध्यायिष्येथाम् अप्यायिष्यध्वम् अप्यायिष्ये अप्यायिष्यावहि अप्यायिष्यामहि । Page #193 -------------------------------------------------------------------------- ________________ १७८ અભિનવ લધુપ્રક્રિયા हत सेवन्ते गाहेताम् सेवेरन् सेवेय सेवन्ताम् सेवस्व सौ जगाहे 819 सेवृडू [सेव् ] सेवने सेवा ४२वी | स. गाहेत व. सेवते सेवेते गाहेथाः सेवसे सेवेथे सेवध्वे गाहेय सेवे सेवावहे सेवामहे । गाहताम् सेवेत सेवेयाताम् गाहस्व सेवेथा: सेवेयाथाम् सेवेध्वम् गाहै सेवेवहिं सेवेमहि । ह्य. अगाहत सेवताम् सेवेताम् अगाथा: सेवेथाम् सेवध्वम् अगाहे सेवावहै सेवामहै । अ. अगाहिष्ट असेवत असेवेताम् असेवन्त अगाहिष्ठा: असेवथा: असेवेथाम् असे वध्वम् असेवे असेवावहि असेवामहि अगाहिपि अ. असेविष्ट असे विषाताम् असे वेषत अगाद असेविष्ठाः असेविषाथाम् असेविह्वयम् अगाढा दवम् - ध्वम् সঘাখি असेविषि असेविष्वहि असेविष्महि सिसेवे सिसेवाते सिसेविरे जगाहिले सिसेविषे सिसेवाथे सिसेविध्वे-ट्वे जगाहे सिसेवे सिसेविवहे सिसेविमहे । आ. गाहिषीष्ट आ. सेविषीष्ट सेविषीयास्ताम् सेविषीरन् । गाहिषीष्ठाः भविषीष्ठाः विषीयास्थाम सेविषीदवम्-ध्वम् गाहिषीय शेविषीय सेविषीबहि सेविषीमहि घाक्षीष्ट सेविता सेवितारौ सेवितारः घाक्षीष्ठाः सेवितासे शेषितासाथे सेवितावे घाक्षीय सेविताहे सेवितास्वहे सेवितास्महे ।। श्व. गाहिता भ. से वेष्यते विष्येते सेविष्यन्ते गाहितासे सेविष्यसे सेविष्येथे सेविष्यध्वे गाहिताहे सेविष्ये सेविष्यावहे सेविष्यामहे । गाढा क्रि. असेविष्यत असेविष्येताम् असेविष्यन्त गाढासे असेविष्यथाः असेविष्टयेथाम् असेविष्यध्वम् गाढाहे अरोविष्ये अविण्यावहि असेविण्यामहि ।। | भ. गाहिष्यते 871 गाहौडू. [गाह ] विर्लोडने, विलोडन परिमलनम्. गाहियरो पालुन २. गाहिये व. गाहते गाहेते गाहन्ते घाक्ष्यते गाहसे गाहेथे गाहवे घायसे गाहावहे गाहामहे । घाये गाहेयाताम् गाहेरन् गाहेयाथाम् गाहेध्वम् गाहेवहि गाहेमहि । गान्ताम् गाहेथाम् गाहध्वम् गाहावहै गाहामहै अगाहेताम् अगाहन्त अगाहेथाम् अगाहध्वम् अगाहावहि अगाहामहि । अगाहिषाताम् अगाहिषत अगाहिषाथाम् अगाहिद्दवम् दवम्-ध्वम् अगाहियहि अगाहिष्महि । अघाक्षाताम् अघाक्षत अवाक्षाथाम् अघाग्दवम्-वा अघावहि अघाक्ष्महि । जगाहाते जगाहिरे जगाहाथे जगाहिश्वे-ढवे जगाहिवहे जगाहिमहे । गाहिषीयास्ताम् गाहिषीरनू । गाहिषीयास्थाम् गाहिषीध्वम् - डवर गाहिषीवहि गाहिषीमहि । घाक्षीयास्ताम् घाक्षीरन् घाक्षीयास्थाम् घाक्षीध्वम् घाक्षीवहि घाशीमहि । गाहितारी गाहितारः गाहितासाथे गाहितावे गाहितास्वहे गाहितास्महे । गाढारी गाढार: गाढासाथे गाढावे गाढास्वहे गाढास्महे । गाहिष्टोते गाहिष्यन्ते गाहियेथे गाहियध्वे गाहिल्यावहे गाहिण्यामहे घाश्येते घाक्ष्यन्ते घाक्ष्योथे घाश्यध्वे घायावहे घाश्यामहे श्व. गाहे Page #194 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી क्रि. अगाहिष्यत 882 ईक्षि [ईक्षू ] दर्शने - व. ईक्षेते ईक्षेथे ईक्षावहे स. प. ह्य अ. प. आ. श्र. अगाहिष्येताम् अगाहिष्यन्त अगाहिष्यथाः अगाहिष्येथाम् अगाहिष्यध्वम् अगाहिष्ये अगाहिष्यावहि अगाहिष्यामहि । अघाक्ष्यत अवाक्ष्येताम् अघाक्ष्यन्त अघाक्ष्यथाः अक्ष्येथाम् अघाक्ष्ये अघाक्ष्यावहि भ. क्ष ईक्षसे ईक्षे ईक्षेत ईक्षेथाः ईक्षेय ईक्षम् ईस्व ई ऐक्षत ऐक्षथा: ऐक्षे ऐक्षिष्ट ऐक्षिष्टाः ऐक्षिषि ईशाञ्चक्रे ईक्षाञ्चकृषे ईक्षाञ्चके ईक्षिषीष्ट ईक्षिपीष्ठाः ईक्षिपीय ईक्षत ईक्षिता से ईक्षिताहे ईक्षिष्यते ईक्षिय से ईक्ष क्रि. ऐक्षिमत ऐक्षिप्यथाः ईक्षेयाताम् ईक्षेयाथाम् ईक्षेवहि ईक्षेत ईक्षेथाम् ईक्षावहै ऐक्षेताम् ऐक्षेथाम् ऐक्षावहि ऐक्षिषाताम् ऐक्षिपाथाम् ऐक्षिहि ईक्षितारौ ईक्षितसाथ ईक्षितस्व अघायध्वम् अवाक्ष्यामहि । ऐअन्त ऐक्षध्वम् ऐक्षामहि । ऐक्षिपत ऐदिवम्-ध्वम् ऐक्षिष्महि । ईक्षाका ईक्षाञ्चक्रिरे ईसाञ्चक्रा ईक्षाचवे ईशाञ्चकृवहे ईश्चकमहे । ईक्षाम्बभूव, ईक्षामास । ईक्षिण्येते ईशिष्येथे ईक्षिण्याव . ऐक्षिपेताम् ऐक्षिथाम् ईक्षन्ते ईक्षवे ईक्षामहे | ईक्षेरन् क्षे ईक्षिषीयास्ताम् ईक्षिषीरन् ईक्षिपीयास्थाम् ईक्षिणीध्वम् ईक्षिपीवहि ईक्षिषीमहि । महि । ईक्षन्ताम् ईक्षध्वम् ईनाम है । ईक्षितार: ईक्षिताध्वे ईक्षितम | ईक्षिष्यन्ते ईक्षिष्य ईक्ष्यामहे | ऐक्षष्यन्त ऐक्षिपदम् स. प. ह्य. 883 [] सेवायाम् - ६२५ ४२५. मित्रात फलवति कर्तरि “ईति [ ३. ३.९५ ] इत्यात्मनेपदम् अन्यत्र च " शेषात् परस्मे " [३. ३. १००] परस्मैपदम् एवं सर्वत्र । व. श्रयन्ति श्रपथ श्रयामः । श्रयेयुः श्र ेत श्रयेम | अ. प. ऐक्षिष्ये श्व. भ. श्रयति श्रयसि श्रयामि श्र ेत् श्रे: श्रयेयम् ऐक्षिण्यवहि इत्यात्मनेपदिनः || श्रयतु / श्रयतात् 직쥐 श्रयाणि अभयत् अश्रयः " अश्रयम् अशिश्रियत् अशिश्रियः अशिश्रियम् आ. श्रीयात् श्रीयाः श्रीयासम् श्रयिता श्रमितासि श्रयितास्मि श्रयिष्यति श्रविष्यसि श्रयिष्यामि क्रि. अश्रयिष्यत् अश्रयिष्यः अश्रयिष्यम् श्रयतः श्रयथः श्रयावः श्रयेताम् श्रपेतम् श्रयेव शिश्राय शिश्नियतुः शिश्रयिथ शिश्रियथुः शिश्राय / शिश्रय शिनिश्रिव श्रवताम् श्रयतम् श्रयाव अश्रयम् अश्रयतम् अश्रवव श्रीयास्ताम् श्रीयास्तम् श्रीस्व श्रयितारौ श्रयितास्थः श्रमितास्वः १७८ ऐक्षिप्यामहि । अश्रयाम । अशिश्रियताम् अशिश्रियन् अशिश्रियतम् अशिश्रियत अशिश्रियाव श्रयिष्यतः श्रमिष्यथः श्रविष्यावः श्रयन्तु श्रयत श्रयाम | अश्रयन् अश्रयत अशिश्रियाम | शिश्रियुः शिश्रिय शिश्रियिम | श्रीयासुः श्रीयास्त श्रीयास्म । श्रयितार: श्रयितास्थ श्रयितास्म ! श्रयिष्यन्ति श्रविष्यथ श्रयिष्यामः । अश्रयिषताम् अश्रयिष्यन् अश्रयिष्यतम् अश्रविष्यत अश्रयिष्याव अश्रविष्याम | Page #195 -------------------------------------------------------------------------- ________________ १८. અભિનવ લધુપ્રક્રિયા व. प. हरन्तु हत्तु/हरतात् , हरताम् हर/ हरतात् , हरतम् हराणि हराव हराम । श्रयते श्रयसे श्रये श्रयेत श्रयेथाः श्रयेय श्रयेरन् अहरत् अहरः अहरम् अहरन् अहरत अहराम। अहरताम् अहरतम् अहराव अहाम् अहाष्टम अहारी अ. श्रयताम् श्रयस्व श्रये अहाए: अहाष्ट' अहार्म। अश्रयत अश्रयथाः अश्रये अशिश्रियत अहार्षीत् अहार्षीः अहाम् जहार जथं जहार/जहर, आ. हियाः ह्रियासम् श्व. हर्ता हियात् श्रयेते श्रयन्ते श्रयेथे श्रयध्वे श्रयावहे श्रयामहे श्रयेयाताम् श्रयेयाथाम् श्रयध्वम् श्रयेवहि श्रयेमहि । श्रयेताम् श्रयन्ताम् श्रयेथाम् श्रयध्वम् श्रयावहै श्रयामहे । अश्रयेताम् अश्रयन्त अश्रयेथाम् अश्रयध्वम् अश्रयावहि अश्रयामहि । अशिश्रियेताम् अशिश्रियन्त अशिश्रियेथाम् अशिश्रियध्वम् अशिश्रियावहि अशिश्रियामहि । शिश्रियाते शिश्रियिरे शिश्रयाये शिश्रियिध्वे-वे शिश्रियिवहे शिश्रिमिहे । श्रयिषीयास्ताम् अविषीरन् अयिपीयस्थाम् श्रयदीध्वम्-दूवम् | श्रविधीवह श्रथिषीमहि श्ररितारौ श्रथितारः श्रयितासाथे श्रयिताध्वे श्रयितास्वहे श्रयितास्महे श्रयिष्यते श्रयिष्यन्ते श्रयिष्येथे श्रयिष्यध्वे श्रयिष्यावहे श्रयिष्यामहे । अश्रयिष्यताम् अश्रथिन्त अश्रयिष्येथाम् अश्रयिष्यध्वम् अश्रयिष्यावहि अश्रयष्यामहि । जहथुः जवि हियास्ताम् हियास्तम् ह्रियास्व हर्तारौ हस्थिः हस्विः जह जहिम । ढ़ियासुः हिवास्त द्वियास्म । हर्तारः हर्तास्थ हस्मिः । हासि अशिश्रिये शिश्रिये शिश्रिधिपे शिश्रिये आ. श्रयिषीष्ट श्रथिषीष्ठाः श्रयिषीय श्व. श्रयिता श्रयितासे श्रयिता श्रयिष्यते श्रयिष्यसे श्रयिष्ये अश्रयिष्यत अश्रयिष्यथा. अश्रयिष्ये हर्तास्मि हरिष्यति हरिष्यसि हरिष्यामि अहरिष्यत् अहरिष्यः अहरिष्यम् हरिष्यत: हरिष्यन्ति हरिष्यथः हरिष्यथ हरिष्याव: हरिष्यामः। अहरिष्यताम् अहरिष्यन अहरिष्यतम ___ अहरिष्यत अहरिष्याच अहरिष्याम । व. हरते हरेते काय हरसे हरेथे हरावहे हरे हरन्ते हरध्वे हरामहे । हरेरन् हरेश्वम् हरेमहि । | स. हरेथाः हरेय हरेयाताम् हरेयाथाम् हरेवहि हरेताम् हरस्व 885 हृग् [ह] हरणे ६२५ ४२U. हरति हतः हरन्ति हरसि हरथः हरथ हरामि हरावः हरामः हरेताम् हरेयुः हरेः हरेतम् हरेत हरेयम् हरेव हरेम। हरेथाम् हरावहै हरन्ताम् हरवम् हरामहे । अहरत अहरथाः अहरे अहरेताम् अहरेथाम् अहरावहि अहरन्त अहरध्वम् अहरामहि । Page #196 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી १८१ आ. क्रियात् क्रियाः क्रियासम् कर्ता कर्तासि कर्तास्मि क्रियास्ताम् क्रियास्तम् क्रियास्व कर्तारौ कस्थिः कर्तास्वः क्रियासुः क्रियास्त क्रियास्म । कारः कर्तास्थ कर्तास्मः । जव म करिष्यति करिष्यसि करिष्यामि करिष्यतः करिष्यथः करिष्याव: करिष्यन्ति करिष्यथ करिष्यामः । अकरिष्यन् अकरिष्यत अकरिष्याम । हासे अ. अहृत अहृषाताम् अहृषत अहृथाः अहषाथाम् अहृद्भवम्-ट्वम् अहृषि अहृष्वहि अहृष्महि । जहाते जहिरे जहिषे जद्राथे जद्रिद्वे-ध्वे जहिवहे जद्रिमहे । हृषीष्ट हृषीयास्ताम् हृषीरन् हृषीष्ठाः हृषीयास्थाम् हृषीदवम् हृषीय हृषीवहि हृषीमहि श्व. हर्ता हर्तारौ हर्तारः हर्तासाथे हर्ताध्वे हर्ताह हर्तास्वहे हर्तास्महे । भ. हरिष्यते हरिष्यते हरिष्यन्ते हरिष्यसे हरिष्येथे हरिष्यध्वे हरिष्ये हरिष्यावहे हरिष्यामहे । क्रि. अहरिष्यत अहरिष्येताम् अहरिष्यन्त अहरिष्यथाः अहरिष्येथाम् अहरिष्यध्वम् अहरिष्ये अहरिष्यावहि अहरिष्यामहि 888 डुकंग [क] करणे. ४२j व. करोति कुरुतः कुर्वन्ति करोषि कुरुथ क्रि. अकरिष्यत् अकरिष्यः अकरिष्यम् कुरुते अकरिष्यताम् अकरिष्यतम् अकरिष्याव व. कुर्वाते कुरुषे कुर्वते कुरुध्वे कुर्वाथे कुव हे स. कुर्वीत कुर्वीथाः कुवीय प. कुरुताम् कुरुष्व करवै कुर्महे । कुर्वीयाताम् कुर्वीरन् कुवी याथाम् कुवी ध्वम् कुवी वहि कुर्वी महि कुर्वाताम् कुवतम कुर्वाथाम् कुरुध्वम् करवावहै करवामहै। अकुर्वाताम् अकुवत अकुर्वाथाम् अकुरुध्वम् अकुर्व हि अकुमहि । करामि कुर्व': कुर्मः । ह्य. अकुरुत अकुरुथाः अकुर्वि कुर्याव कुयु: कुर्यात कुर्याम । कुर्वन्तु कुरुत करवाम । अकुर्वन् अकुरुत अकुर्म । अकार्षः अकृत अकृथाः अकृषि अकृषत अकृड्ढूवम्-वम् अकृष्महि । स. कुर्यात् कुर्याताम् कुर्याः कुर्यातम् कुर्याम् करोतु कुरुतान् , कुरुताम् कुरु कुरुतात्, कुरुतम् करवाणि करवाव अकरोत् अकुरुताम् अकराः अकुरुतम् अकरवम् अ. अकार्षीत् अकार्टाम् अकार्षीः अकार्यम् अकार्णम् अकाष्य' चकार चक्रतुः चकर्थ चक्रथुः चकार/चकर, चकृत अकृषाताम् अकृषाथाम् अकृष्वहि चक्राते चक्राथे चाहे चक्र अकु' चकृषे चक्रे आ. कृषीष्ट कृषी ठाः कृषीय चक्रिरे चकृदवे चकूमहे । कृषीरन् कृषीदवम् कृषीमहि । कर्तारः अकाष्ट' कृषीयास्ताम् कृषीयास्थाम् कृषीवहि कर्तारौ कर्तासाथे कस्विहे अकार्म । श्व. कर्ता कर्तासे कर्ताध्वे चक्र चक्रम । कर्ताह कर्तास्महे Page #197 -------------------------------------------------------------------------- ________________ ૧૮૨ અભિનવ લઘુપ્રક્રિયા म. पचे स. पचेताम् पचेथाम् प. पेचे पेचे करिष्यते करिष्येते करिष्यन्ते पचते पचेते करिष्यसे करिष्येथे करिष्यध्वे पचसे पचेथे करिष्ये करिण्यावहे करिष्य महे । पचावहे क्रि. अकरिष्यत अकरिष्येताम् __ अकरिष्यन्त पचेत पचेयाताम् अकरिष्यथा: अकरिष्येथाम् अकरिष्यध्वम् पचेथाः पचेयाथाम् अकरिष्ये अकरिष्यावहि अकरिष्यामहि ॥ पचेय पचेवहि पचताम् 892 डुपचींष् [पच्] पाके - ५॥ पचति पचतः पचन्ति पचस्व पचसि पचे पचथ पचावहै पचथ: पचामि पचावः पचामः । अपचत अपचेताम् स. पचेन् पचेताम् पचेयुः अपचथाः अपचेथाम् पचेतम् पचेत अपचे अपचावहि पचेयम् पचेव पचेम । अ. अपक्त अपक्षताम् पचतु/पचतात् पचताम् अपक्थाः पचन्तु अपक्षाथाम् पच/ अपक्षि पचतम् पचत अपक्ष्वहि पचानि पचाव पचाम । प. पेचाते पेचिषे पेचाथे अपचत् अपचताम् अपचन् पेचिरहे अपचः अपचतम् अपचत अपचम् अपचाव अपचाम । | आ. पक्षीष्ट पक्षीयास्ताम् आ. अपाक्षीत् अपाक्ताम् अपाक्षुः पक्षीष्ठाः पक्षीयास्थाम् अपाक्षीः अपाक्तम् पक्षीवहि पक्षीय अपाक्त अपाक्षम् अपाक्ष्य अपाक्ष्म । श्व. पक्ता पक्तारौ पक्तासाथे पक्तासे पपाच पेचतु: पेचुः पेचिथ/पपक्थ पेचथु: पेच पक्ताहे पक्तास्वहे पपाच/पपच पेचिव पेचिम । भ. पक्ष्यते पक्ष्येते पक्ष्यसे पक्ष्योथे आ पच्यात् पच्यास्ताम् पच्यासुः पच्यास्तम् पक्ष्ये पच्या: पक्ष्यावहे पच्यास्व पच्यासम पच्यास्व पच्यास्म । अपक्ष्यत अपश्येताम् पक्तारौ अपक्ष्यथाः पक्ता अपक्ष्योथाम् पक्कार: अपक्ष्ये पक्कासि पक्तास्थः अपक्ष्यावहि पक्तास्थ पक्तास्मि पक्तास्वः पक्तास्मः । | 893 राजग [ राजू ] दीप्तौं – पक्ष्यति पक्ष्यतः पश्यन्ति व राजति राजतः पक्ष्यसि पक्ष्यथ: पक्ष्याथ राजसि राजथ: -पक्ष्यामि पक्ष्याव: पक्ष्यामः । राजामि राजावः अपक्ष्यत् अपरान अपक्ष्यताम् अपक्ष्यन् राजेताम् अपक्ष्यः अपक्ष्यातम् अपक्ष्यत राजेः राजेतम् अपक्ष्यम् अपक्ष्याव अपक्ष्याम ॥ राजेयम् राजेव पचन्ते पचध्वे पचामहे । पचेरन् पचेध्वम् पचेमहि । पचन्ताम् पचध्वम् पचोमह । अपचन्त अपचध्वम् अपचामहि । अपक्षत अपग्ड्ढवम्-ग्ध्वम् अपक्ष्महि । पेचिरे पेचिध्वे पेचिमहे । पक्षीरन् पक्षीध्वम् पक्षीमहि । पक्तारः पक्तावे पक्तास्महे । पक्ष्यन्ते पक्ष्यध्वे पक्ष्यामहे । अपक्ष्यन्त अपक्ष्यध्वम् अपक्ष्यामहि । यु राजन्ति राजथ राजामः । राजेयुः राजेत राजेम । कि Page #198 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી प. ह्य. प. अ. अराजीत् -अराजीः अराजिम् श्व. भ. क्रि. आ. राज्यात् राज्याः राज्यासम् व. स. राजतु / राजतात् राज / राजानि प. अराजन् अराज: अराजम् ह्य. " राजिता राजितासि राजित. स्मि राजिष्यति राजिष्यसि राजिष्यामि अराजिष्वत अराजिष्य: अराजिष्यम् राजते राजसे राजे राजेत राजेथा: राजेय रराज रराजतुः/ रेजतुः, रराजु'/रेजु', रराजिय/ रेजिथ रराजथुः / रेजथुः रराज / रेंज, रराजिव / रेजिव रराज रगजिम / रेजिम | राजताम् राजस्व राजै अराजत अराजथा: अराजे राजताम् राजतम् राजाव अराजताम् अराजतम् अराजाव अराजिष्टाम् अजिष्टम् अराजिष्व राज्यास्ताम् राज्यास्तम् राज्यास्व राजित राजितास्थः राजितास्वः राजिष्यतः राजिष्यथः राजिष्याव: राजेते राजेथे राजाव राजेयाताम् राजेयाथाम् राजेवहि राजन्तु राजत राजाम | राजेताम् राजेथाम् राजा है अराजन् अराजत अराजाम | अराजेताम् अराजेथाम् अराजावहि अराजिषुः अराजिष्ट अराजिष्म । अराजिष्यताम् अराजिष्यन् अराजिष्यतम् अराजिष्यत अराजिष्याव राज्यासुः राज्यास्त राज्यास्म । राजितार: राजितास्थ राजितास्मः । राजिष्यन्ति राजिष्यथ राजिष्यामः । अराजिष्याम || राजते राजध्वे राजामहे । राजेन् राजेश्व राजेमहि । राजन्ताम् राजध्वम् राजा है । अराजन्त अराजध्वम् अराजामहि । अ. अराजिष्ट अराजिष्ठाः अराजिष प. आ श्व. भ. स. रेजे रेजिषे रेजे घ. राजे रजिषे राजे ह्य राजिषीष्ट राजिषीष्ठाः राजिषीय क्रि. अराजिष्यत राजिता राजिता राजिताहे राजिष्यते राजिष्यसे राजिष्ये भजेत् भजेः भजेयम् भजतु / भजतात्' भज / भजतानू, भजानी अभजत् अभजः अभजम् अ. अभाक्षीत् अभाक्षी: अभाचम् अराजिषाताम् अराजिषत अराजिषाथाम् अराजिड्इवम्-ध्वम् अराजिष्वहि अराजिष्महि । रेजाते रेजाथे जिवहे रराजथे राजाथे राजिव अराजिष्येताम् अराजिष्यन्त अराजिष्येथाम् अराजिष्यध्वम् अराजिष्यथाः अराजिष्यावहि अराजिष्यामहि || अराजिष्ये 895 भजीं [भ] सेवायाम् सेवा ४२वी. व. भजति भजन्ति भजसि भजथ भजामि भजामः । भजेयुः भजेत भजे | राजितारौ राजितासाथे राजितास्व राजिष्येते राजिष्येथे राजिष्यावहे राजित्रीयास्ताम् राजिधीरन् राजित्रीयास्थाम् राजिषीध्वम् राजिषीवहि राजिषीमहि । भजतः भजथः भजावः जेम् भजेतम् भजेव भजताम् भजतम् भजाव ૧૮૩ अभजताम् अभजतम् अभजाव रेजिरे रेजिध्वे रेजिमहे । रजिरे रराजिध्वे • अभाक्ताम् अभाक्तम् अभाव राज | राजितार: राजिताध्वे राजितास्महे । राजिष्यन्ते राजिष्यध्वे राजिष्यामहे । भजन्तु भजत भजाम । अभजन् अभजत अभजाम । अभाक्षुः अभाक्त अभाक्ष्म । Page #199 -------------------------------------------------------------------------- ________________ १८४ અભિનવ લધુપ્રક્રિયા भेजतु: भेजुः भेज । भेजिम । भज्यासुः भज्यास्त भज्यास्म । भक्तासे भक्ताहे भक्ष्यते भक्ष्यसे भक्ष्ये भक्तासाथे भक्तास्वहे भक्ष्येते भक्ष्येथे भक्ष्यावहे अभक्ष्येताम् अभक्ष्येथाम् अभक्ष्यावहि भक्तावे भक्तास्महे । भक्ष्यन्ते भक्ष्यध्वे भक्ष्यामहें अभक्ष्यन्त अभक्ष्यध्वम् अभक्ष्यामहि । अभक्ष्यत अभक्ष्यथा: अभक्ष्ये व. रजथ भक्तारः भक्तास्थ भक्तास्मः । भक्ष्यन्ति भक्ष्यथ भक्ष्यामः । अभक्ष्यन् অ-৫স্বর अभक्ष्याम ॥ भजन्ते भजध्वे भजामहे । भजेरन भजेश्वम् भजेमहि । स. प. बभाज भेजिथ/बभक्थ, भेजथुः बभाज/बभज, भेजिव आ. भज्यात् भज्यास्ताम् भज्या: भज्यास्तम् भज्यासम् भज्यास्व श्व. भक्ता भक्तारी भक्तासि भक्तास्थ: भक्तास्मि भक्तास्वः भ. भक्ष्यति भक्ष्यतः भक्ष्यसि भश्यथः भक्ष्यामि भक्ष्याव: अभक्ष्यत् अभक्ष्यताम् अभक्ष्यः अभक्ष्यतम् अभक्ष्यम् अभक्ष्याव भजते भजेते भजसे भजावहे भजेयाताम् भजेथाः भजेयाथाम् भजेय भजेवहि भजताम् भजेताम् भजस्व भजेथाम् भाजावहै अभजत अभजेताम् अभजथाः अभजेथाम् अभजे अभाजावहि अभक्त अभक्षाताम् अभक्थाः अभक्षाथाम् अभक्षि अभक्ष्वहि 896 रञ्जी [रफ़ ] रागे ग. रजति रजतः रजन्ति रजसि रजथः रजामि रजावः रजामः । रजेताम् रजेयुः रजे: रजेतम् रजेव रजेम । रजतु/रजतात् रजताम् रज/रजतात् रजतम् रजत रजामि रजाव रजाम । रजेत रजेत रजेयम भजेथे रजन्तु भजे भजेत अरजताम् अरजतम् अरजाव अरजन् अरजत अरजाम। भजन्ताम् भजध्वम् भजामहे । अभजन्त अभजध्वम् अभजामहि । अरजत् अरजः अरजम् अ. अराशीत् अराझीः अराश्चम् अरा-क्ताम् अराड्.क्तम् अराव अराइ-क्षुः अराड्-क्त अराक्षम । अभक्षत अभग्व -ध्वम् अभक्ष्महि । आ. मेजे भेजिषे भेजाते भेजाथे भेजिवहे भेजिरे भेजिध्वे भेजिमहे । ररञ्ज ररञ्जतुः ररञ्ज ररञ्जिय रर-क्थ ररञ्जथुः ररञ्ज ररञ्ज ररञ्चिव ररञ्जिम। रज्यात् रज्यास्ताम् रज्यासुः रज्या : रज्यास्तम् रज्यास्त रज्यासम् रज्यास्व रज्यास्म । रक्ता रङ्-क्तारौ रक्तारः रक्तासि रङ्क्तास्थः रक्तास्थ रक्तास्मि रङ्क्तास्वः रड्-कतारमः । रङ्-क्ष्यति रड्-क्ष्यतः रड्-क्ष्यन्ति रडू.क्ष्यसि रड्-क्ष्यथः रड्-क्ष्यथ रड्-क्ष्यामि रड्-क्ष्याव: रड्-क्ष्यामः । भेजे आ. भक्षीष्ट भक्षीष्ठा: भक्षीय भक्षीय स्ताम् भक्षीयास्थाम् भक्षीवहि भक्तागै भक्षीरन् भक्षीध्वम् भक्षीमहि । भ श्व. भक्का भक्तार: Page #200 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી ૧૮૫ गृहामि गृहे: रजे गृहामः । गूहेयुः गृहेत गृहेम । गृहन्तु गृहत गृहाम । अगृहन् अगृहत अगृहाम। अगूहिषुः रजेरन् रजेथाम् राजे अगूहिष्ट अरजे अगृहिष्म । अधुक्षन् अघुक्षत अघुक्षाम । जुगूहुः जुगृह क्रि. अरड्-क्ष्यत् अरक्ष्याताम् अरड्-क्ष्यन् गृहाव: अर-क्ष्यः अर.क्ष्यतम् अरड्-क्ष्यत | स. गृहेत् गृहेताम अर-श्यम् अरड्-क्ष्याव अरडू-श्याम । गृहेतम् रजते रजेते रजन्ते गृहेयम् गृहेव रजसे रजेथे रजध्वे गृहतु/गृहतात् , गूहताम् रजावहे रजामहे । गृह/गृहतात्' गृहतम् स. रजेन रजेयाताम् गृहानि गृहाव रजेथाः रजेयाथाम् रजेध्वम् ह्य. अगृहत् अगृहताम् रजेय रजेवहि रजेमहि । अगृहः अगृहतम् रजताम् रजेताम् रजन्ताम् अगूहम् अगृहाव रजस्व रजध्वम् अगृहीत् अगूहिष्टाम् रजावहै रजामहै। अगूही: अगृहिष्टम् अरजत अरजेताम् अरजन्त अगूहिषन् अगूहिष्व अरजथा अरजेथाम अरजध्वम् अघुक्षत् अघुक्षताम् अरजावहि अरजामहि । अघुक्षः अघुक्षतम् अ. अरक्त अरसाताम् अरङ्क्षत अधुक्षम् अघुक्षाव अरइक्थाः अरङ्खाथाम् अराइदवम् ध्वम् । प. जुगृह जुगृहतुः अरङ्क्षि अरड्-श्वहि अरड्-क्षमहि । जुगूहिथ जुगृहथुः प. ररञ्जो ररञ्जाते ररञ्जिरे जुगूह जुगुहिव ररञ्जिषे ररञ्जाथे ररक्षिध्वे आ. गुह्यात् गुह्यास्ताम् ररजे ररजिवहे ररञ्जिमहे । गुह्याः गुह्यास्तम् आ. रक्षीष्ट रङ्क्षी पास्ताम् रक्षीरन् गुह्यासम् गुह्यास्व रङ्क्षीष्टाः रसीयास्थाम् रङ्घीयम् गहिता गृहितारी रक्षीय रशीवहि रङ्क्षीमहि । गृहितासि गृहितास्थः श्व. रक्ता रङ्-क्तारौ रक्तार: गृहितास्मि गृहितास्वः रक्तासे रक्तासाथे रक्ताध्वे गोदा गोदारी रड्कताहे रक्तास्वहे रड्-क्तास्महे । गोढासि गोढास्थः भ. रइ-क्ष्यते रड्-क्ष्येते रड्-क्ष्यन्ते गोढास्मि गोढास्वः रडू.क्ष्यसे रड्-क्ष्येथे रड्-क्ष्यध्वे भ. गृहेष्यति गूहिष्यतः रडू.क्ष्यावहे रड्-क्ष्यामहे । गू हष्यसि गूहिष्यथः क्रि. अरक्ष्यत अक्ष्येताम् अर.क्ष्यन्त गूहिष्यामि गूहिष्यावः अरडूक्ष्यथाः अरश्येथाम् अरक्ष्यध्वम् घोक्ष्यति घाश्यतः अरड्.क्ष्ये अरड्-क्ष्यावहि अरड्-क्ष्यामहि । घोक्ष्यसि घोक्ष्यथ: घोक्ष्यामि घोश्यावः 935 गुहौग [गुह्] संवरणे disg. क्रि. अगृहिण्यत् अगूहिष्यताम् व गृहति गृहन्ति अगू हत्यः अगृहिष्यतम् गृहसि गृहथः अगृहिष्यम् अगूहिष्याव जुगुहिम । गुह्यासुः गुह्यास्त गुह्यास्म । गृहितारः गूहितास्थ गृहितास्मः । गोढार: गोढास्थ गोदास्मः । गृहिष्यन्ति गूहिष्यथ गृहिष्यामः । घोक्ष्यन्ति घोक्ष्यथ घोक्ष्यामः । अगहिष्यन अगृहिष्यत अगूहिष्याम । गृहतः गृहथ Page #201 -------------------------------------------------------------------------- ________________ १८३ અભિનવ લઘુપ્રક્રિયા म. गृहिष्यते गूहिष्येते गूहिष्यसे गूहिष्ये व. गृहते गृहेते गृहध्वे गृहेथे गृहावहे घाक्ष्यते घोक्ष्यसे घोश्ये अगूहिष्यत अगृहिण्यथाः अगृहिष्ये अघक्ष्यित अघोक्ष्यथाः अघोश्ये ___ गृहेत गृहेष्यन्ते गूहिष्यध्वे गृहिष्यामहे । घोक्ष्यन्ते घोक्ष्यध्वे घोश्यामहे । अगूहिष्यन्त अगृहिण्यध्वम् अगृहिल्यामहि । अघोक्ष्यन्त अघोक्ष्यध्वम् अघोश्यामहि । गूहिष्येथे गूहिष्यावहे घाक्ष्येते घोक्ष्यते घोक्ष्यावहे अगूहिष्येताम् अगूहिष्येथाम् अगृहिण्यामहि अघोक्ष्येताम् अघोक्ष्येथाम् अघोक्ष्यावहि गृहेय द्योतेते अ. अघोक्ष्यत् अघोक्ष्यताम् अघोक्ष्यन् अघोक्ष्यः अघोक्ष्यतम् अघोक्यत अघोक्ष्यम् अघोक्ष्याव अघोक्ष्याम || गृहन्ते गृहसे गृहामहे । गृहेयाताम् गुहेरन् गृहेथाः गूहेयाथाम् गूहेध्वम् गृहेवहि गूहेमहि । गृहताम् गूहेताम् गृहन्त म् गृहस्व गूहेथाम् गूहध्वम् गृहावह गूहावहै । अगूहत अगृहेताम् अगृहन्त अगृहथा: अगूहेथाम् अगूध्वम् अगृहे अगृहावहि अगृहामहि । अगूहिष्ट अगृहिषाताम् __ अगृहिषत अगूहिष्ठाः अगूहिषाथाम् अगृहिड्ढवम् - ह्वम्-ध्वम् अगूहिषि अगूहि वहि अगूहिष्महि । अगूढ अधुक्षत, अघुक्षाताम् अघुक्षन्त अगूढाः अधुक्षथाः अघुक्षाथाम् अघुस्वम्-अघुक्षध्वम् अघुक्षि/अगुह्यहि अघुक्षावहि अधुक्षामहि । जुगुहे जुगुहिरे जुगुहिध्वे-दवे जुगुहिवहे जुगुहिमहे । गृहिषीष्ट गृहिषी यास्ताम् गृहिषीरन् गूहिषी यास्थाम् गृहिषीध्वम्-टूवम् गू हषीय गूहिषीवहि गहिषीमहि । घुक्षीष्ट घुक्षीयास्ताम् घुवीरन् घुक्षीष्ठाः घुक्षीयास्थाम् घुक्षीध्वम् घुक्षीय घुक्षीवहि घुक्षीमहि । गृहिता गू हतारी गृहेतारः गृहितासे गू हतासाथे गृहितावे गृहिताहे गृहितावहे गृहितास्महे । गोढाः गोढारौ गोढारः गोढासे गोढासाथे गाढावे गोदाहे गोदावहे गे ढास्महे । द्योतेय द्योतेताम् द्योते जुगुहाते घ. जुगु हेषे जुगुहाथे जुगुहे 837 शुति [ शुत् ] दीप्तौ Ang. व. द्योतते द्योतन्ते द्योतसे द्योतेथे द्योतध्वे द्योते द्योतावहे द्योतामहे । स. द्योतेत द्योतेयाताम् द्योतेरन द्योतेथाः द्योतेयाथाम द्योतेध्वम् द्योतेवहि द्योतेमहि । प द्योतताम् द्योतन्ताम् द्योतस्व द्योतेथाम् द्योतध्वम् द्योतावहै द्योतामहै अद्योतत अद्योतेताम् अद्योतन्त अद्योतथाः अद्योतेथाम् अद्योतध्वम् अद्योते अद्योतावहि अद्योतामहि । अ. अद्योतिष्ट अद्योतिषाताम् अद्योतिषत अद्योतिथाः अद्योतिषाथाम् अद्योतिड्दवम् ध्वम् अद्योतिषि अद्योतिष्वहि अद्योतिष्महि । अद्युतत् अद्युनताम् अतन् अद्युतः अद्युततम् अधुनत अद्युतम् अधुनाव अधुताम । दिाते दिक्षताते दिद्युतिरे दिद्युतिषे दिद्युताथे दिद्युतिध्वे दिद्यते दिद्युतिवहे दिद्युतिमहे आ. द्योतिषीष्ट द्योतिषीयास्ताम् द्योरिषीरन् द्योतिषीष्ठाः द्योतिषीयास्थाम द्योतिषीध्वम् द्योतिषीय द्योतिषीवहि द्योतिषीमहि । आ गूहिषीष्टाः Page #202 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી १८७ द्योतितारौ श्व. द्योतिता द्योतितारः म. वतिष्यते वर्तिष्येते वतिष्यन्ते द्योतितासे द्योतितासाथे द्योतिताध्वे वर्तिष्यसे वर्तिष्येथे वर्तियध्वे द्योतिताहें योतितास्वहे द्योतितास्महे । वर्तिन्थे वतिष्यावहे वर्तिध्यामहे । भ. द्योतिष्यते द्योतिष्येते द्योतिष्यन्ते वत्स्यति वत्स्यतः वत्स्य न्यि द्योतिष्यसे द्योतिष्येथे द्योतिष्यध्वे वत्स्यसि वत्स्यथः वत्स्यथ द्योतिष्ये द्योतिष्यावहे द्योतिष्यामहे । वामि वावः वाम । क्रि. अद्योतिष्यत अद्योरिष्येताम् अद्योतिष्यन्त क्रि. अवर्तिष्यत अवर्तिष्येताम् अबतिष्यन्त अद्योतिष्यथाः अद्योरिष्येथाम् अकोतिष्यध्वम् अवर्तिष्यथाः अवतिष्येथाम् अवर्तिष्यध्वम् अद्योतिष्य अद्योतिष्यावहि अद्योतिष्यामहि । अवर्तिष्ये अवर्तिप्यावहि अवर्तिध्यामहि । अवत्स्यत् अवत्स्येताम् अवत्स्यन् 955 वृतूडु [वृत्] वर्तने वर्तन स्थिति:-पत अवस्ः अवस्य तम् अवत्स्यत व. वर्तते वत'ते वर्तन्ते अक्त्स्यम् अक्याव अवाम । । वर्तसे वत थे वर्तध्वे वत' वर्तावहे वर्तामहे । 956 स्यन्दौड्: [स्यन्द् ] स्रवणे - २ व. स्यन्दते स्यन्देते वतेत वते याताम् स्यन्दन्ते वते'रन् स्यन्दसे स्यन्देथे वतेथाः वते याथाम् वते ध्वम स्कन्दवे स्टन्दे स्यन्दावहे वते'वहि वतेय वते'महि । सन्दामहे । स. स्यन्देत वर्तताम् वर्तन्ताम् स्यन्देयाताम् वते ताम् स्यन्देरन् सन्देथाः वते थाम् वर्तध्वम् स्यन्देयाथाम् स्पन्देध्वम् स्टन्देय स्यन्देवहि वर्ता है वर्तामहै । स्यन्देमहि । अवर्तत अवते ताम अवर्तन्त स्यन्देताम् स्थन्दताम् स्यन्दन्ताम् स्यन्दस्व अवर्तथाः स्यन्देथाम् अवते थाम् अवर्तध्वम् स्यन्दध्वम् अवर्ते अवर्तामहि । स्यन्दावहै .. अवविहि स्यन्दामहै । अस्यन्दत अस्यन्देताम् अवष्टि अवर्तिषत अवर्तिघाताम्। अस्यन्दन्त अस्यन्दथाः अवतिष्ठाः अस्यन्देथाम् अवतिषाथाम् अवर्तिट्वम्-ध्वम् अस्यन्दध्वम् अस्थन्दे अवर्तिवहि अवर्तिपि अवर्तिष्महि । अस्पन्दावहि अस्यन्दामहि । अवृतत् अवृतताम् अवृतन् अस्थन्दिष्ट अस्यन्दिषाताम् अस्यन्दिषत अवृततम अवृतत अस्यन्दिष्ठाः अवृतः अस्यन्दिषाथम् अस्यान्दिदम् ध्वम् अवृताव अवृतम् अस्यन्दिषि अवृताम । अस्थन्दिष्वहि अस्यन्दिष्महि । अस्यदत् ववृतिरे अस्यदताम् वबृताने अस्यदन् अस्यदः अस्यदथाम् ववृतार्थ ववृतिष ववृतिथ्वे अस्यदत अस्यदम् ववृतिवहे ववृतिमहे । अस्यदाव अस्यदाम । *अस्यन्त अस्यन्त्साताम् अस्यन्मत आ वर्तिषीष्ट वर्तिषी यास्ताम् वर्तिषीरन् अस्सन्थाः अस्यन्तसाथाम् अस्यन्द्ध्वम् वतिषीष्ठाः वर्तिषीयास्थाम् वर्तिषीध्वम् ध्वम्-दध्वम् वर्तिषीय वर्तिषीव हि वतिषीमहि । अश्यन्तिस अस्यान्तस्वहि अस्यान्महि । श्र. वर्तिता वर्तितारी वर्तितार: बतासे वर्तितासाथे वर्तिताध्वे *अश्यन्त ने मय अस्यान्त, अस्यान्थाः नेमले वर्तिताहे वातास्वहे वर्तितास्महे ।। अत्यन्तथा: पोरे ५९ ५४ रा. वर्तस्व वत' अ. प ववृते ववृते Page #203 -------------------------------------------------------------------------- ________________ ८८ અભિનવ લઘુપ્રક્રિયા प. स. कल्पेत कल्पेथाः कल्पेय कल्पेयाताम् कल्पेयाथाम् कल्पेवहि कल्पेरन् कल्पेध्वम् कल्पेमहि । कल्पता कल्पस्व कल्प कल्पेताम् कल्पेथाम् कल्यावहै कल्पन्ताम् कल्पध्वम् कल्यामहै। ह्य. अकल्पत अकल्यथा: अकल्पे अकल्पिष्ट अकल्मिष्ठाः अकल्पिषि अकल्पेताम् अकल्पन्त अकल्पेथाम् अकल्पध्वम् अकल्पावहि अकल्यामहि । अकलिषाताम् अकल्पिषत अकलिषाथाम् अकल्पिवम्-ध्वम् अकल्लिष्वहि अकल्पिष्महि । अक्लपत् अक्लप: अक्लपम् म. अक्लप्त अक्लुप्थाः अक्लप्सि सम्यन्दे सस्यन्दाते सस्यन्दिरे सस्यन्दिषे सस्यन्दाथे सस्यन्दिध्वे सस्यन्दे सस्य दवहे सस्यन्दिमहे । आ. स्यन्दिपीष्ट स्पन्दिषीयास्ताम् स्यन्दिषीरन् स्यन्दिवीष्ठाः स्पन्दबीयास्थाम् सन्दिवीध्वम् स्पषीय स्पन्दिदीवहि स्पन्दिषीमहे । स्यन्न्सीष्ट स्पन्सी धारनाम् स्यन्सीरनू स्यन्त्सीष्ठाः स्यन्त्सी पास्थाम् स्यन्त्सीध्वम् स्यन्त्सीय स्यन्त्सीवहि सन्सीमहि । स्यन्दिता स्यन्दितारौ स्यन्दितारः स्यन्दितासे स्यन्दितासाथे स्यन्दिताध्वे स्पन्दिताहे स्थन्दितास्वहे स्यन्दितास्महे । स्यन्ता स्यन्तारौ स्यन्तारः स्यन्तासे स्यन्तासाथे स्थन्ताध्वे स्यन्ताहे स्यन्तास्वहे स्यन्तास्महे । स्यन्दिष्यते स्यन्दिष्यते स्यन्दिष्यन्ते स्यन्दिष्यसे स्यन्दिध्येथे स्यन्दिष्यध्वे स्यन्दिष्ये स्यन्दिष्यावहे स्पन्दियामहे । स्यन्त्स्यते स्यन्त्स्येते स्यन्तस्यन्ते स्यन्त्स्यसे स्यन्त्स्येथे स्यन्तस्यध्वे स्यन्स्ये स्यन्तस्यावहे स्यन्तस्यामहे । स्यन्त्स्यति स्यन्त्स्यतः स्यन्त्स्यन्ति स्यन्स्यसि स्यन्तस्यथ: स्पन्स्यथ स्थन्त्स्यामि स्यन्त्स्थाव: स्यन्तस्यामः । अपदिश्यत अस्पन्दष्येताम् अस्यन्दिश्चन्त । अस्पन्दिष्यथाः अस्यन्दिष्येथाम् अत्यन्दियध्वम् अस्यन्दिष्यावहि अस्यन्दिष्यामहि । अत्यन्तस्यत अस्पत्स्येताम् अस्यन्त्स्यन्त अस्यन्त्स्यथाः अस्यन्त्स्येथाम् अस्यन्त्स्यध्वम् अस्पन्स्ये अस्यन्त्स्यावहि अस्यन्तस्यामहि ।। अस्यन्स्यत् अत्यन्तस्यताम् अस्यन्तयनू अस्यन्तस्यः अस्यन्तस्यतम् अस्यन्त्स्थत अस्यन्त्स्यम् अस्यन्तस्याव अस्यन्त्स्याम । 959 कृपौड्: [कृप्] सामणें समर्थ हैं. व. कल्पते कल्पन्ते कल्पेथे कल्पध्वे कल्पे कल्पावहे कल्यामहे । । प. चक्लुपे चक्लूपिषे चक्लपे आ. कल्पिषीष्ट कल्पिषीष्ठाः कल्पिषीय अक्लुपताम् अक्लपन् अक्ल्प तम् अक्लपत अक्ल्याव अक्लपाम । अक्लप्साताम् अक्लप्सत अक्लप्साथाम् अक्लब्ध्वम्-ब्ध्वम् अक्लप्स्वहि अक्लूपस्महि । चक्लपाते चक्लपिरे चक्लपाथे चक्लूपिध्वे चक्लूपिवहे चक्लपिमहे । कलिषीयास्ताम् कल्पिषीरन् कल्पिषीयास्थाम् कल्पिषीध्वम कल्पिषीवहि कल्पिषीमहि । क्लप्सीयास्ताम् क्लप्सीरन् क्लप्सीयास्थाम् क्लप्सीध्वम् क्लप्सीवहि क्लप्सीमहि । कल्यितारौ कल्पितारः कल्पितासाथे कल्पिताध्वे कल्पितास्वहे कल्पितास्महे । कल्प्तारी कल्प्तारः कल्प्तासाथे कल्प्ताचे कल्प्तास्वहे कल्प्तास्महे । क्लप्सीष्ट क्लप्सीष्ट क्लप्सीय कल्पिता कल्पितासे कलिलताहे कल्प्ता कल्प्तासे कल्प्ताहे कल्पेते कल्पसे कल्प्ता कल्प्तासि कल्प्तास्मि कल्तारौ कल्प्तास्थः कल्प्तास्वः कल्स्तारः कल्प्तास्थ कल्प्तास्मः। Page #204 -------------------------------------------------------------------------- ________________ ધાતુ પાવી भ. म. क्रि. अकलिष्यत प. ह्य. कलिष्यते कलिष्यसे कलिष्ये कल्पते से अ. कल्प्स्ये कल्स्यति करस्थति कृशमि प. 993 पहि [सद् ] मर्पणे, मर्पण क्षमां साहुन 5. व. सहते सहन्ते सहसे सहध्ये सहे सहामहे । कल्पयामहे । कल्पयन्ति कल्स्यथ कल्पयामहः । अकलिष्येताम् अवलिप्यन्त अकथा अकविशाम् अपिध्वम् अकलिष्ये अवलस्यत अहि अफलिष्यामहि । अकल्पयेताम् अकल्प्स्यन्त अकल्प्स्पेथाम् अकल्पयध्वम् अकल्ल्यावहि अकल्प्स्यामहि । अकल्स्यथाः अवास्ये अवस् अवस्यताम् अकल्क्यन् अकल्स्यः अकल्पयतम् अकल्स्यत अकल्प्स्यम् अकल्याव सहेत महेचा: सहेव सहताम् सहस्व सह अमहत अस्था असहे कल्पिष्येते कलिष्येथे कलिष्यावहे कल्पते कल्स्येथे चल्याव कल्प्स्यतः कल्यथः कल्पस्यावः असहिष सेहे सेटिये सेहे सते सहेस सहाव सहेयाताम् संदेयाथाम् सहेवहि सताम् सहेबाम् सहाव है असहिष्ट असहिषाम् असहिष्ठाः असहिषाथाम् असहेताम् असरेथाम् असहायहि कल्विष्यन्ते कलिष्यध्ये कलियामहे । कल्पन्ते बल्स्पध्ये असहिष्यहि सेहाने सेहापे सेहिवहे अकल्पयाम | - सरन् सहेलम् सहेमहि । सहन्ताम् सहृयम् सहामहे | असहन्न असहष्यम् असहामहि । असहिषत असहिङ्क-द्रवमू -ध्वम्-द्रवम् असहिष्महि । सेहिरे सेहिबे सेहिमहे । आ. सहिषीष्ट सहिषीष्ठाः सहिषीय श्र. भ. क्रि. असहिष्यत स. प. ह्य. संहिता सहिता से सहिताहे सोदा सोदासे सोढाहे अ. सहिष्यते सहिष्य से सहिष्ये प. असहिष्यथाः असहिष्ये 962 प [ पत्] गती - ४५. व. पतति पतत: पतसि पतथः पतामि पताव: पतेत् पते: पतेयम् पतन / पततात् पत/ पतानि अपरात् अपतः अवतम् " अपात् अपतः अपसम् पपात पेरिथ पपात/स्पत आ. पत्यात् पत्या: पत्यासम् सहिषीयास्ताम् सहिपीरन् सहिपीयास्थाम् सहिषीणं-वम् सहिधीवहि सहिषीमहि । सहितारो सहितासाचे सहितावहे सोढारी सोदासाथे सोढाव हे सहिष्येते सहिष्येथे सहिष्यावहे पताम् पतेतम् पतेव पतताम् पततम् पताव असहिष्येताम् असहिष्यन्त असहिष्येथाम् असहिष्णावहि अपतताम् अपततम् अपताव असतामू अपततम् अपताव पेततुः पेतधुः पेतिथ सहिताः सहिता पत्यास्ताम् पत्यास्तम् पत्यास्व ૧૮૯ सहितास्महे । सोदारः सोढाध्वं सोदास्महे । सहिप्यन्तं सहिष्यध्वे सहिष्यामहे । असहिष्ययम् असहिष्यामहि । पतन्ति पतथ पतामः । पतेयु: पतेत पतेम | पता पतत पताम । अपतन् अपतत अपताम । असन् अपतत अपताम । पेतुः पेत पेतिम पन्यासुः पत्यास्त पत्यास्म । Page #205 -------------------------------------------------------------------------- ________________ १८. અભિનવ લઘુપ્રક્રિયા म. यक्ष्यति यक्ष्यसि यक्ष्यामि यक्ष्यतः यक्ष्यथ: यक्ष्याव: यक्ष्यन्ति यक्ष्यथ यक्ष्याम । श्व. पतिता पतितासि पतितास्मि भ. पतिष्यति पतिष्यामि पतिष्यसि क्रि. अपतिष्यत् अपतिष्यः अपतिष्यम् पतितारौ पतितास्थः पतितास्वः पतिष्यतः पतिष्यथ: पतिष्याव: अतिष्यताम् अपतिष्यतम् अपतिष्याव पतितारः पतितास्थ पतितास्मः पतिष्यन्ति पतिष्यथ पतिष्यामः । अपतिष्यन् अपतिष्यत अपतिष्याम । क्रि. अयक्ष्यत् अराक्ष्यः अपक्ष्याम् अयक्ष्यताम् अयक्ष्यातम् अयक्ष्याव अयक्ष्यन् अयक्ष्यात अयक्ष्याम । यजते यजसे राजे स. यजेत यजेथाः याजेय 991 भजी [भज्] देवपूजा-संगत करणदानेषु. हेपनी पूण १२वी, ६g, सोयत ४२वी. व. यजति यजतः यजन्ति यजसि यजथ: यजथ यजामि यजाव: यजामः । स. यजेत् यजेता यजेयुः यजे: यजेतम् यजेत यजेयम् यजेव यजेम । यजताम् यजस्व राज अयजत अयजथाः अयजे यजेते यजन्ते यजेथे यजध्वे याजावहे यजामहे यजेयाताम् गजेरन् यजेयाथाम् यजेध्वम् यजेचहि यजेमहि । यजेताम् यजन्ताम् यजेथाम् यजध्वम् राजावहै यजामहै । अयजेताम् अयजन्त अयजेथाम् अयाजध्वम् अयजावहि अयजामहि । अयक्षाताम् अयक्षत अयक्षाथाम् अगदवम्-म्हवम् अयश्वहिं अयक्ष्महि । ईजिरे ईजिवे ईजिवहे ईजिमहे यक्षीयास्ताम् यक्षीरन् यक्षीयास्थाम् यक्षीध्वम् यक्षीवहि यक्षीमहि । यष्टारौ यष्टारः यष्टासाथे राष्टाध्वे यष्टास्वहे याष्टास्महे । यजतु/यजतात् , यजताम् यज/यजतात् यजतम् थजानि यजाव अ. यजन्तु यजत यजाम । अयष्ट अयष्ठाः अयक्षि अयजन् प. ईजे अयजत् अयजः अयजम् अयजताम् अयजतम् अयजाव अयजत ईजिषे ईजाथे अयजाम । अ. অস্বাধীন अथाक्षीः अयाक्षम् अयाष्ट.म् अयाष्टम् अयाश्व अयाक्षुः अयाष्ट अयाक्ष्म । आ. यक्षीष्ट यक्षीष्ठाः याक्षीय इयाज इयजिथ/इयष्ठ, इयाज/इयज, ईजतुः ईजथुः ईजिम । श्व. यष्टा यष्टासे यष्टाहे म. यक्ष्यते याक्ष्यासे यक्ष्ये आ इज्यात् इज्याः इज्यासम् इज्यास्ताम् इज्यास्तम् इज्यास्व इज्यासुः इज्यास्त इज्यास्म । यक्ष्यते याक्ष्येथे यक्ष्यावहे यक्ष्यन्ते यक्ष्यध्वे यक्ष्यामहे । श्व. यष्टारः क्रि. राष्टा यष्टासि याष्टास्मि यष्टारो राष्टास्थः यष्टास्व: यष्टास्थ यष्टास्मः । अयक्ष्यत अयक्ष्यथाः अयक्ष्ये अयक्ष्येताम् अयक्ष्येथाम् अयक्ष्यावहि अथक्ष्यन्त अयक्ष्यध्वम् अयश्यामहि । Page #206 -------------------------------------------------------------------------- ________________ व. वयते वयसे वयन्ते वयध्वे वयामहे । वयेते वयेथे वयावहे वयेयाताम वयेयाथाम् वयेवहि | वये वयेत वयेथाः स. वयेयुः वयेताम् वयेतम् वयेरन् वयेध्वम् वयेमहि वये: वयेय वयताम् वयस्व वगै वयेताम् वयेथाम् वयन्ताम् वयध्वम् वयामहै। वयावहै ધાતુ રૂપાવલી 992 वें ग् [वे] तन्तुसन्ताने १४. व. वयति वयतः वयन्ति वयसि वयथः वयथ वयामि वयावः वयामः । स. वयेत् वयेत वयेयम् वयेव वयेम । वयतु/वयतात् वयताम् वयन्नु वय/ , वयतम् वयत वयानि वयाव वयाम । अवयत् अवयताम् अवयन् अवयः अवयतम् अवयत अवयम् अवयाव अश्याम । अ. अवासीत् अवासिष्टाम् अवामिषुः अवासीः अवासिष्टम् अवासिष्ट अवासिषम् अवासिष्व अवासिष्म । ऊयतु. उवयिथ ऊयथुः ऊय उवाय उवय ऊयिव ऊयिम । ऊवतुः वविथ/ववाथ ऊवथुः ऊव ववौ ऊश्वि ऊविम । ववतुः वयुः वविथ/ववाथ ववथुः वविम । अवयत अवयथाः अवये अवयेताम् अवयेथाम् अध्यावहि अवयन्त अवयध्वम् अवयामहि । अ. अवास्त अवास्था: अवासि अवासाताम् अवासाथाम् अवास्वहि अवासन् अवाद्धमू-ध्वम् अवास्महि । प.. उवाय __ ऊये ऊयिषे ऊये ऊयाते ऊयाथे ऊथिवहे ववाते ऊयरे ऊयिध्वेदवे ऊयिमहे । वविरे वविध्वे दवे वविमहे वे ਹੈ ववाथे वविषे ववे ववौ वविवहे ऊवाते ऊवाथे ऊविवहे ऊवे ऊ वषे ऊवे ऊविरे वव ऊविध्वे-इवे ऊविमहे । ववी बविव आ. ऊयात् ऊया: ऊयासम् ऊयासुः ऊयास्त ऊयास्म । आ वासीष्ट वासीष्ठाः वासीये वार ऊयास्ताम् ऊयास्तम् ऊयास्व वातारौ वातास्थ: वातास्व: वातारः वातास्थ वातास्मः । वाता वातासि वातास्मि बास्यति नास्यसि भास्यामि वासीयास्ताम् वासीरन् वासीयास्थाम् वासीध्वम् वासीवहि वासीमहि । वातारौ वातारः वातासाथे वाताध्वे वातास्वहे वातास्महे । वास्येते वास्यन्ते वास्येते वास्याध्वे वास्यावहे वास्यामहे अमस्येताम् अवाम्यन्त अवास्येथाम् अास्यध्वम् अवास्यावहि अवास्यामहि ।। भ. कास्यतः बास्यथः नास्यागः वाता वातासे वाताहे वास्यते वास्यसे वास्ये अवाम्यत अवास्यथाः अवास्ये वास्यन्ति बास्यथ बास्यामः । क्रि. अनास्यत् अनास्यः अनास्यम् अनास्यतान अवास्यतम् अनास्थान अवास्यन् अनास्यत अवास्याम । Page #207 -------------------------------------------------------------------------- ________________ १८२ અભિનવ લઘુપ્રક્રિયા विव्ये 993 व्यांग [व्य संवरणे, संवरगमाच्छादनम्-ढांधू. प. व्ययताम् व्ययेताम् व्ययन्ताम् व. व्ययति व्ययतः रूपयन्ति व्ययस्व व्ययेथाम् व्ययध्वम् न्ययसि व्ययथ: व्ययथ व्यय व्ययावहै व्ययामहै । व्ययामि व्ययावः व्ययाम: । अव्ययत अव्ययेताम् अव्ययन्त स. व्ययेत् व्ययेताम् व्ययेयुः अव्ययथाः अव्ययेथाम् अव्ययध्वम् व्यये: येतम् व्ययेत अव्यये अव्ययावहि अव्ययामहि । व्ययेयम् व्ययेव व्ययेम । अ. अव्यास्त अध्यासाताम् अव्यासत अव्यास्थाः व्ययतु/व्ययतात् व्ययताम् अव्यासाथम् अव्याद्ध्वम्-ध्वम् व्ययन्तु अन्यासि व्यय/ ., अव्यास्वहि अव्यास्महि । व्ययतम् व्ययत व्ययामि व्ययाव व्ययाम । कियाते विव्यिरे विव्यिषे विव्याये विव्यिध्वेदवे अव्ययत् अव्ययताम् अध्ययन विव्ये विव्यिवहे विव्यिमहे । अव्ययः अव्ययतम् अव्ययत आ. व्यासीष्ट व्यासीयास्ताम् व्यासीरन् अव्ययाम । अव्ययम् अव्ययाव व्यासीष्ठाः व्यासीयास्थाम् व्यासीध्वम् अव्यासीत् अव्यासिष्टाम् अन्यासिषुः व्यासीय व्यासीवहि व्यासीमहि । अन्यासीः अव्यासिष्टम् अव्यासिष्ट श्व. व्याता अभ्यासिष्म । व्यातारौ अन्यासिषम् व्यातारः अन्यासिष्व न्यातासे व्यातासाथे व्याताध्वे विव्याय विव्यतुः विव्युः व्थाताहे व्यातास्वहे व्यातास्महे । विव्ययिथ विव्यथुः विव्य व्यास्यते व्यास्येते व्यास्यन्ते विव्याय/विव्यय विव्यिव विव्यिम । ब्यास्यसे व्यास्येथे व्यास्यध्वे आ. वीयात् वीथास्ताम् वीयासुः व्यास्ये व्यास्यावहे व्यास्यामहे । वीयाः वीयास्तम् वीयास्त अव्यास्यत अव्यास्येताम् अव्यास्यन्त वीयासम् वीयास्व वीयास्म । अव्यास्यथाः अव्यास्येथाम् अव्यास्यध्वम् ध्याता व्यातारी व्यातार: अव्यास्ये अव्यास्यावहि अव्यास्यामहि । व्यातासि न्यातास्थः व्यातास्थ | 994 बैग [ ] स्पर्धा - शब्दयोः Rs व्यातास्मि व्यातास्वः व्यातास्मः । २वी, श रय.. व्यास्थति व्यास्यतः व्यास्यन्ति व. हयति ह्वयतः व्यास्यसि व्यास्यथः व्यास्यथ व्यास्यामि व्यास्यावः व्यास्यामः । हयामि हयावः अव्यास्यत् अव्यास्यताम् अव्यास्यन् हयेत् हयेताम् ह्वयेयुः अव्यास्थः अभ्यास्यतम् अव्यास्यते हयेः हयेतम् हयेत अव्यास्यम् अप्यास्थाव अधास्याम । ह्वयेयम् ह्रयेव होम । व्ययेते व्ययन्ते हयतु/हयतात् ह्वाताम् व्ययसे व्ययेथे व्ययध्वे हयतम् ब्धये व्ययावहे व्ययामहे । हयानि याव हयाम । व्ययेत व्ययेयातम् व्ययेरन् अहूवयन् अह्वयताम् अहवयन व्ययेथाः व्ययेयाथाम् व्ययेध्वम् अहूवयः अहूक्यतम् अवयत व्ययेय व्ययेवहि व्ययेमहि । उहवयम् अवयाव अहवयाम । हासि हयथ: हयन्ति इयथ हयामः । व्ययते हया हयत " Page #208 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી ૧૯ ૩ अ. जुहुवाथे जुहुविषे जुहुवे आ. जुत्रुः श्व. जुहुविध्वे वे जुहुविवहे जुहुविमहे । हवासीष्ट हुवासीयास्ताम् हब सीरन् हुवासीष्ठाः बासीयास्थाम् हवासीध्वम् हवासीय हवासीवहि हवासीमहि । हुवाता खातारौ हुवातारः ह्वातासे हवानासाथे वाताध्ये ह्वाताहे ह्वातास्वहे हुवातास्महे । वास्येते हवास्यन्ते बास्ट से वास्योये हुवास्टाध्वे वास्यावहे वास्यामहे । अवास्यत अवास्येताम् अवास्यन्त अहूवास्यथाः अवास्येथाम् अवास्यध्वम् अवास्ये अवास्यावहि अवास्यामहि। हयाः हूयास्व वास्यते वास्ये अहत् अन् अहम अबत अहन् अहाम । जुहाव जुबत: जुनेथ जुविथ, जुवतुः जुद्व जुहार/जुहुन, जनावर जुहुविम | हृवात् हूयास्ताम् हूयासुः हूर म् हूयास्त हृयारमा ह्वाता हातारी हातारः हातासि हातास्थः हातास्थ ह्वातास्मि ह्वातास्व: हाताम: हस्थति हास्यतः हास्यन्ति हास्यसि हास्यथः हास्यथ हास्वामि हूबास्थाव हास्याम । अगारपत् अनास्थताम् अवास्पन् अहूनास्यः अनास्यतम् अहूनास्यत अवास्यम् अवास्याव अनास्याम। हायते हयेते हायसे गयध्वे हुये हूण्यावहे यावहे । हुनयेत हाययाताम् हुनयेरन् हुनयेथाः येयाथाम् गयेध्वम् हायेय চুনছি हवयेमहि । हायताम् होताम् इनायन्ताम् यस्व होथाम् वयध्वम् हुवयावहै हृदयामहै। अवयत अहूक्योनाम अहवयन्त अहवयथाः अहवयेथाम् अहवयध्वम् अहवये अहवयावहिं अहूक्यामहि । अवास्त अहवासाताम् अहवासत अहवास्थाः अहासाथाम् अहवाद्ध्वम्-ध्वम् । अह्वासि अहवास्वाहे ___ अवारमहि । अवत अह ताम् अहवन्त अहवथा: अहू वेथाम् अह्वधनम् अहवे अहवाबहि अनुबामहि। जुहुवे जुहुबाते 996 वहीं [बहू ] प्रापणे 6 व. वहति वहतः वलि वहथः वहामि वहावः स. वत् वहेताम् वहेतम् org. वहन्ति वहथ वहामः । वहेयुः वहेत वहेम । व. हरयन्ते गयेथे वहे: वहेयम् वहेय बनाम वहतम् वहन्तु वहत वहाम। वहाव वतु वहतात. वह वहतात्, वहानि अवहत् अवहः अवम् ह्य. अपहन् अवहताम् अवहतम् अबहाव अवहत अवहाम। अ. अमाक्षी अवाक्षीः अवाक्षम् अवोढाम् अबढिम अवाक्ष अक्षुः अवेद अवाक्ष्मः । अ. प. उवाह रहत; यहिथ/उवाढ ऊपथुः उवाह/उवह, ऊहिव उह्यातू उहाास्ता ऊह ऊहिम । उन्हामुः आ. प. जुहुविरे उगासम् उह्यास्व उधास्म । Page #209 -------------------------------------------------------------------------- ________________ ૧૯૪ અભિનવ લઘુપ્રક્રિયા वोढारी वोढास्थः वाढास्वः क्रि. अवक्ष्यत अवक्ष्यथाः अवक्ष्ये अवक्ष्येताम् अवक्ष्येथाम् अवक्ष्यावहि अवक्ष्यन्त अवक्ष्यध्वम् अवक्ष्यामहि । श्व. वोढा वोढासि वोढास्मि भ. वक्ष्यति वक्ष्यसि वक्ष्यामि वोढार: वाढास्थ वाढास्मः । वक्ष्यन्ति वक्ष्यथ वक्ष्यामः । वक्ष्यतः वक्ष्यथ: वक्ष्यावः अवक्ष्यत् अवश्य: अवश्यम् अवक्ष्यताम् अवक्ष्यातम् अवक्ष्याव अवक्ष्यन् अवक्ष्यत अवक्ष्याम । वहेते वहते वहसे वहेथे वहे प. स. वहेत वहेथाः वहाबहे वहेयाताम् वयाथाम् वहेवहि वहेताम् वहेथाम् वहावहै वहन्ते वहध्वे वहामहे । वहेरन् वहेध्वम् वहेमहि । वहन्ताम् वहध्वम् वहामहै । वहताम् वहस्व 997 वोश्वि [श्वि] गति-वृद्धयोः ४, २५ व. श्वयति श्वयतः श्वरन्ति श्वयसि श्यथ: श्वयथ श्वयामि श्वयाव श्याम । श्वयेतू श्वयेनाम् श्येयुः श्वये: भ्वोतम् श्वयेत श्वोयम् श्क्ये व श्वयेम । श्वयतु वयतात् वयताम् श्वयन्तु श्वय/वातात् श्वयतम् श्वयत श्वयानि श्याव श्वयाम । ह्य. अश्वगत अश्वयताम् अश्वयन अश्चयः अश्वगतम् अश्वयत अश्वयम् अश्श्याव अश्श्याम । अ. अश्वत् अश्वताम् अश्वन अश्वः अश्वतम् अश्वत अश्वम् अबाव अवाम । अशिश्वियत् अशिश्वियताम् अशिश्वियन् अशिश्चियः अशिश्वियतम् अशिश्वियत অহিখ্রিসমু अशिश्वियाव अशिश्वियाम । अश्वयीत् अश्वयिष्टाम् अधियिषुः अवयी अश्वयिष्टम् अधियिष्ट अवधिषम् अवयिष्व अवयिष्म । शुशाव मुगुवतुः शुशुवुः शुशविथ शुशुवथुः शुगुन सुशान शुशन शुशुगिन शुशुनिम । शिवाय शिश्वियतुः शिनियुः হিািযিথ शिश्चियथुः शिभिनय शिवाय शिश्वय शियिता शिविधिम । ह्य. अवहत अवथाः अवहे अ. अवाढ अवोढाः अवहेताम् अवहे थाम अवहावहि अवक्षाताम् अवक्षाथाम् अवक्षि ऊहिषे ऊहे अवहन्त अवध्वम् अवहामहि । अबक्षत अबोदवम् अवगइट्वम् अवक्ष्महि । ऊहिरे ऊहिंध्वे-दवे अहिमहे । वक्षीरन् वक्षीध्वम् वक्षीमहि । वोढारः वोढाध्वे वाढास्महे । वक्ष्यन्ते वक्ष्यध्वे वक्ष्यामहे । अवश्व हि ऊहाते ऊहाथे ऊहिवहे वक्षीयांस्ताम् वक्षीयास्थाम् वक्षीवहि वोदागै वोढासाथे वोढास्वहे वक्ष्येते वक्ष्येथे वक्ष्यावहे आ. वशीष्ट वक्षीष्ठाः वक्षीय वोढा वोढासे वोढाहे भ. वक्ष्यते वक्ष्यसे वक्ष्ये आ. शूगन् शूयाः शूपासम श्वयिता यितासि श्वयितास्मि शूणस्ताम् शूयासुः शूयास्तम् शूयास्त शूयास्त्र शूास्म । अयितारौ श्वयितारः वयितास्थ: जयितास्थ श्बथितास्वः श्वयितास्मः । । Page #210 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી ૧૯૫ ॐ बसे: गतम् .... बदेः नदेयम् अ. भ.. श्वयेष्यति श्वयिष्पतः श्वयिष्यन्ति । 999 वसं [वस्] निवासे - १सयु. श्व यष्यसि श्वयिष्यथः श्वयिष्यथ व. नसति वसतः नसन्ति प्रवयिष्यामि बयिष्यावः श्वयिष्यामः । नससि जसथः बसथ अवयिष्यत् अवयिष्यताम् अश्वयिष्यन् सामि नसानः सामः । अश्वयिष्यः अश्वयिष्यतम् अवयिष्यत स. सेत् बसेताम् बसेयुः अश्वयिष्यम् अवयिष्याव अश्वयिष्याम || बसेतम् बसेत नसेयम् नसेव सेम । 998 वद [वद् ] व्यक्तायां वाचि स्पष्ट eb. नसतु/नसतात् नसताम् नसन्तु व. पदति गदतः बदन्ति गस/ बसतम् बसत बदसि गदथः बदथ सानि नसाग नसाम । बदामि बदागः बदामः । अवसत् अनसताम् अगसन् स. गदेत् बदेताम् बदेयुः अनसः अनसतम् अनसत बदेत अगसम् अगसान अगसाम । गदेव बदेम । अनात्सीत् अनात्ताम् अपात्सुः प. बदतु/वदतात् बदताम् नदन्तु अनात्सीः अगाक्तम् अनात्त बदतम् गदत अनात्सम् अनात्स्व अनात्स्म । बदानि गदाव बदाम । उनास ऊषतु: ऊषुः अगदत् अब्दताम् अगदन् रोस्थ/उासिथ ऊपथुः ऊष अगदः अवदतम् अगदत उपास/उास ऊषिण ऊषिम। अगदम् अवदान अनदाम । आ. उष्यात् उष्यास्ताम् उष्यासुः अ. अनादीत् अवादिष्टाम् अधादिषुः उष्याः उष्यास्तम् उज्यास्त अनादी: अनादिष्टम् अनादिष्ट उष्यासम् उष्यास्व उष्यास्म । अवादिषम् अवादिष्व अनादिष्म । जस्ता जस्तारौ गस्तार: उनाद ऊदतु: नस्तासि नस्तास्थः बस्तास्थ ऊादिथ ऊदथुः बस्तास्मि जस्तास्वः बस्तास्मः । उषाद/उाद ऊदिन ऊदिम । भ. बत्स्यति गत्स्यतः वात्स्यन्ति आ. उद्यात् उद्यास्ताम् उद्यासुः गत्स्यसि गत्स्य थ: वत्स्यथ उद्याः उद्यास्तम् गत्स्यामि मत्स्थानः मत्स्यामः । उद्यासम् उद्यास्व उद्यास्म । क्रि. अगत्स्यत् अगत्स्यताम् अवत्स्यन् बदिता बदितारी गदितारः अगत्स्यः अगत्स्यतम् अगत्स्यत गदितासि वदितास्थः अदितास्थ अगत्स्यम् अगत्स्यान अगत्स्याम ॥ बदितास्मि बदितास्वः बदितारमः । 955555555555453 गदिष्यति गादिष्यतः अदिष्यन्ति है अथ अदादिगणः । गदिष्यसि जादिष्यथः बदिष्यथ KEEEEEEEET नदिष्यामि गदिष्यान. अदिष्यामः । । 1058 अदक [अ] अक्षणे- मा. क्रि. अादिष्यत् अादिष्यताम् अबादिष्यन् व. अक्ति अक्तः अदन्ति अमदिव्यः अादिष्यतम् अनादिष्पत अत्सि अत्थः अत्थ अादिष्यम् अनादियान अादिष्याम || अदिम अद्वः अद्मः । श्व. ऊद . भ. शदयात Page #211 -------------------------------------------------------------------------- ________________ ૧૯૬ 8. प. ह्य. अ. प. श्व. भ. भवान् अद्या: अद्याम् अनु/ अन्तात् अद्धि अदानि आदत् आदः आदम् अघसत् अघस: अघसम् आ. अद्यात् अद्याः अयासम् जघास उपसिथ जघास / जघस स. आद आदिथ आद अत्ता अत्तासि अनामि अत्स्यति अत्स्यसि अरम्यामि क्रि. आत्स्यत् आत्स्य: आत्स्यम् व. भाति भासि भम भायात् भायाः भायाम् अद्याताम् अद्यातम् अग्राव अम् अत्तम् अदाव आताम् आत्तम् आद्व अघसताम् अघसतम् अघसाव जक्षतुः जवपुः जक्षित्र आदतु. आदधुः आदिव अद्यास्ताम् अवास्तम् अग्रास्व अत्तारौ अत्तास्थः अत्तास्वः अत्स्यतः अत्स्यथः अत्स्यावः आत्म्यताम् आत्स्यतम् आत्स्याव भातः भाथ: भावः - अद्युः अद्यात अग्राम । भायाताम् भायातम् भायाव अदन्तु अक्त अटाम आदन आत्त आद्म । 2060 भां [ भा] दीप्तौ यगड. - अघसन् अघसत अघसाम । जक्षुः जक्ष अक्षिम | आदुः आद आदिम । अद्यासुः अवास्त अद्यारम | अत्तारः अत्तास्थ अत्तास्मः । अत्स्यन्ति अत्स्यथ अत्स्यामः । आत्स्यन् आत्स्यत आत्स्याम ||१|| भान्ति भाथ भामः । भायुः भायात भायाम | प. ह्य. अमात् अमाः अभाम् अ. अभासीत् अभासी: अमासिपम् प. व. भ. आ. भायात् भाया: भाषासम् भातु / भातात् भाहि/ भानि स. प. बभौ बभिथ / बमाथ बभौ ह्य. 35 क्रि. अभास्यत् अभास्य: अभास्यम् भाता भातासि भातास्मि भास्यति भास्यसि भास्यामि दायात् दायाः दायाम् दातु / दारातू दाहि / निदा अदान् अदाः अदाम् भाताम् भातम् भाव " अभाताम् अभातम् अभाव अभासिष्टाम् अभासिष्ठम् अभासिष्व बभतुः बमथुः यभिव भागास्ताम् भायास्तम् भायास्व भातारी भातास्थः भातास्वः भास्यतः मास्यथः भास्यावः 1071 दांव [ दा] लत्रने - आप • व. दाति दातः दान्ति दासि दाथ: दाथ दामि दाव: दामः अभारगताम् अभास्यतम् अभास्याव અભિનવ વધુપ્રક્રિયા दायाताम् दायात्म् दायाव दाताम् दातम् दाव अदाताम् अम् अाव भान्तु भात भाम । अनु: / अमान् अभात अभाम । अमासिषुः अमासिष्ट अभासिष्म । बभुः बभ बभिम । भाषासुः भायास्त भायास्म । भातारः भातास्थ भातास्मः । भास्यन्ति भास्यथ भास्यामः । अभास्यन् अभास्यत अमास्याम ||३| दायुः दायात दायाम | दान्तु दात दाम | अदु: / अदान् अदात अनाम | Page #212 -------------------------------------------------------------------------- ________________ ધાતુ કાવી अ. अदासीत् अदासीः प. श्व. आ. दायात् दायाः दायासम् भ. स. प. अदातिषम् ह्य दो ददिथ / ददाथ ददी व रूपाति ख्यासि ख्यामि अ. प. दाता दावासि दातास्मि दास्पति दास्यसि दाश्यामि अदासिष्टाम् अदासिषुः अदासिष्टम् अदासिष्ट अदासिष्य अदासिम | अदास्यताम् अदास्यन् क्रि. अदास्यत् अदास्यः अदास्यतम् अदास्यत अदास्यम् अदास्याव अदास्थाम ॥ 1071 ख्यां [ख्या ] प्रकथने. प्रसिध्ध यु. रूपान्ति ख्याथ ख्यामः । अख्यात् अख्याः अख्याम् ददतुः ददथुः ददिव दायास्ताम् दापास्तम् दायास्व दातारी दातास्थः दावारूपा दास्यतः दारुवस्थः दास्याव: ख्यातः ख्याथः ख्यावः ख्यायात् ख्यायः ख्यायाम् स्यात् / ख्यातात् रूपाताम् रूपहि/ ख्यातात् रूपात्म् ख्यानि ख्याव ख्यायाताम् ख्यायातम् ख्यायाव अख्याताम् अख्यतम् अख्याव ददुः दद ददिम | अखत् अख्यः अम् चख्यौ चतुः चरिपथ / चपाथ काथुः चौ चखिपव दायासुः दायास्त दायास्म | दातारः दातास्थ दातास्मः दान्ति दास्वस्थ दास्यामः । ख्यायुः ख्यायात ख्यायाम | ख्यान्तु ख्यात ख्याम । अल्पान / अख्युः, अख्यात अख्याम । अख्यताम् अरुपन अरूपम् अख्यत अख्यान अख्याम । चख्यु चख्य चखियम । आ. ख्यात् ख्येयाः श्व. भ. क्रि. व. स. प. अ पेपासम् a. ख्यायात् रूपाया: ख्यायासम रूपास्यति ख्यास्यति ख्यास्यामि ख्याता रुमतारी ख्यातासि ख्यातास्थः ख्यातास्मि ख्यातास्वः अख्यास्यत् अख्यास्यः अरुणास्यम् ख्येयास्ताम् रूपेयासुः ख्येयास्तम् रूपेवास्त संदेयास्व अधीयात् अभीया: अधीगाम् ह्य. अध्येतू अध्यैः अध्यायम् अध्यगात् अध्यगाः अध्यगाम् ख्यायास्ताम् पायास्तम् ख्यायास्व अन्येति / अधीतः अधियन्ति अध्येषि अध्येम ख्यातारः ख्यातास्थ ख्यातास्मः । ख्यास्यतः ख्यास्यन्ति ख्यास्यथः ख्यास्यथ ख्यास्यावः ख्यास्यामः । 1074 इंकू [इ] स्मरणे या २. इडिकावधिनैव प्रयुज्येतें अल्पास्वताम् अख्यास्यन्ति अख्यास्यतम् अख्यास्यत अख्यास्याव अधीथः अवीचः अध्येतु / अचीतात् अधीताम् अधीतम् अधीहि / अनीता अध्ययानि अध्ययाव अधीयाताम् अधीयातम् अवीयाव १८७ रुपेयास्म । ख्यायासुः ख्यायास्त ख्यायारम | अभ्यगाताम् अध्यगातम् अध्यगाव अधीयाय अधीयतुः अभीदेश / अधीरथ अधीरः अधयाय / अधीय अधीयिव अख्यास्याम || अधीयन्ति अभीष अधीमः अवीयुः अधीयात अवीगाम । अध्येता अध्ययन / अध्यायन अध्यतम् अध्येत अध्यव अच्येम | अधियन्तु अधीयन्तु अधीत अध्ययाम । अध्यगुः अध्यगात अध्यगाम । अघीयुः अभीय अधीयिम | Page #213 -------------------------------------------------------------------------- ________________ १४८ અભિનવ લઘુપ્રક્રિયા man श्व. ऐष्यः भ. सुथ इत: आ. अधीयात् अधीयास्ताम् अधीयासुः अधीयाः अधीधास्तम् अधीयास्त अधीयासम् अधीयास्व अधीयास्म । अध्येता अध्येतारौ अध्येतारः । अध्येतासि अध्येतास्थः अध्येतास्थ अध्येतास्मि अध्येतास्वः अध्येतास्मः । अध्येष्यति अध्येष्यतः अध्यष्यन्ति अध्येष्यसि अध्येष्यथ: अध्येष्यथ अध्येष्यामि अध्येष्यावः अध्येष्यामः । क्रि. अध्यष्यत् अध्योष्यताम् अध्यष्यन् अध्यैष्यः अध्यष्यतम् अध्ौष्यत अटो पम् अध्ौष्पाव अध्यौप्याम । 1075 इण्क् [इ] गतो. rg. व. एति यन्ति एषि इथ: इथ एमि इव: इमः । स. इथात् इयाताम् इयुः इयाः इयातम् इयात इयाम् इयाव इथाम । . प. एतु/इतात् , इताम् यन्तु इहि इतात्, इतम् इत अयानि अयाव अयाम । ऐताम् आयन् ऐतम् आयम् ऐम । अगात् अगाताम् अगुः अगाः अगातम् अगात अगाम् अगाव अगाम । प. इयाय ईयतुः ईयः इययिथ/इयेथ, ईयथुः इयाय इयय, ईयिव इपिम । आ ईयातू ईयास्ताम् ईयासुः ईया: ईयास्तम् ईयास्त ईयासम् ईयास्व ईयास्म । श्व. एता एतारौ एकार: एतासि एतास्थः एतास्थ एतास्मि एतास्वः एतारमः । | भ. एष्यति एल्थतः एष्यन्ति एष्यसि एज्यथः एष्यथ एष्यामि एण्यावः एष्यामः । क्रि. ऐष्यत् ऐष्यताम ऐध्यन् ऐष्यतम् ऐयत ऐष्यम् ऐष्याव ऐण्याम । 1078 पुक [सु] प्रसौश्चय योः समता यावी, रामोगरवा. व. सौति सुतः सुवन्ति सौषि सुथः सौमि सुवः सुमः । सुयात् सुयाताम् सुया: सुयातम् सुयात सुधाम् सुगाव सुयाम । सौतु/सुतात् सुताम् सुबन्तु मुहि/सुतात् सुतम् सुत सवानि सवाव सवाम ! ह्य. असौत् असूताम् असुवन् असो असुतम् असुत असवम् असुव असुम असावीत् असाविष्टाम् असाविषुः असावीः असाविष्टम् असाविष्ट असाविषम् असाविष्व असाविष्म । सुषाव सुषुवतुः सुषविथ/सुपोथ, सुषुवथु: सुषुव सुषाव/सुषव, सुषुविव सुषुविम । आ. सूयात् सूयास्ताम् सूयाः सूयास्तम् सूधास्त सूयासम् सूयास्व सूयारम । श्व. साता सोतारो सातासि सोतास्थः सोतास्थ सातास्मि सोतास्वः सोतास्मः । भ सोष्यति साष्यतः सोष्यन्ति सोष्यसि सोप्याथः सोष्यामि सोण्यावः सोष्यामः । क्रि. असेाध्यात् असोध्यतामू असेोष्याः असोष्यतम् असोष्यात असाष्याम् असोष्याव असोष्याम ॥ ऐत् ऐ: सुषुवुः ऐव सूयासुः सातारः सोष्यथ असाष्यन् Page #214 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી ૧૯૯ स्यात् 1079 तुकू [तु] वृत्ति-हिंसा-पूरणेषु. मालाप ___ यहावी, हिंसा २वी, पूर्ण ४२. व. तवीति तौति तुतः तुवन्ति तवीषि/तौषि, तुथः तुथ तवीमि तौमि तुमः । तुयात् तुयाताम् तुयुः तुयाः तुयातम् तुयात तुयाम् तुयाव तुयाम । तवीतु/तौतु तुतात्, तुताम् /तुवन्तु तुहि तुतात् तुतम् तवानि तवाव तवाम । ह्य. अतवीत् /अतौत् अतुताम् अतुवन् अतवी:/अतौः अतुतम् अतुत अतवम् अतुव अतुम । अ अतौषीत् अतौष्टाम् अतौषुः अतोषीः अतोष्टम् अतोष्ट अतौषम् अतोष्व अौष्म । तुत अरुदम् रुरुद तुतुवुः तुतुव तुतुविम । | स. रुद्यात् रुद्याताम् रुद्या: रुद्यातम् रुद्यात रुद्याम् रुद्याव रुद्याम । रादितु/रुदिताम् रुदिताम् रुदन्तु रुदिहि रुदितात् रुदितम् रुदित रोदानि रोदाव रोदाम । अरोदीत् /अरादत् अरुदिताम् अरुदन अरादीः/अरोदः अरुदितम् अरुदित अरोदम् अरुदिव अरुदिम । अरुदत् अरुदताम अरुदन् अरुदः अरुदतम् अरुदत अरुदाव अरुदाम । अरोदीत् अरादिष्टाम् अरोदिषुः अरोदी: अरादिष्टम् अरादिष्ट अरादिषम् अरादिष्व अरोदिष्म । रुराद रुरुदतुः रुरोदिथ रुरुदथुः रुरोद रुरुदिव रुरुदिम । आ. रुद्यात् रुद्यास्ताम रुद्यासुः रुद्याः रुद्यास्तम् रुद्यास्त रुद्यासम् रुद्यास्व रुद्यास्म । रोदिता रोदितारौ रोदितासि रादितास्थः रोदितास्थ रोदितास्मि रोदितास्वः रोदितास्मः । रोदिष्यति रादिष्यतः रादिष्यन्ति रोदिष्यसि रादिष्यथ: रोदिष्यथ रोदिष्यामि रोदिष्यावः रोदिष्यामः । क्रि. अरादिष्यत् अरादिष्यताम् अरादिष्यनू अरादिष्यः अरोदिष्यतम् अरादिष्यत अरोदिष्यम् अरोदिष्याव अरादिष्याम । विष्वपक् [स्वप्] शये. सू. स्वपिति स्वपिथः स्वपन्ति स्वपिषि स्वपितः स्वपिथ स्वपिमि स्वपिवः स्वपिवः स्वप्यात् स्वप्याताम् स्वप्युः स्वस्थाः स्वप्यातम् स्वप्यात रूप्याम् स्वप्याव स्वप्याम । तुवाव तुतुक्तुः तुतविथ/तुतोथ, तुतुवथुः तुताव/तुतव, तुविव आ. तूयात् तूयास्ताम् तूयाः तूयास्तम् तूयासम् तूयास्व श्व. तोता तोतारौ तोत सि तोतास्थ: तोतास्मि तोतास्वः भ. तोष्यति तोष्यतः तोष्यसि तोष्यथः तोष्यामि तोष्याव: क्रि. अतष्यत् अतोपताम् अतोष्यः अतोष्यतम् अतोष्यम् अतष्य.व रोदितार: तूयासुः तूयास्त तूयास्म तोतारः तोतास्थ तोतास्मः । तोष्यन्ति तोष्यथ तोष्यामः अतोष्यन् अतोष्यत अतोष्याम || 1087 रुदृक् [ रुद्] अश्रुविमोचने. श. व. रोदिति रुदितः रुदन्ति रादिषि रुदिथः रुदिथ रोदिमि रुदिवः रुदिमः । Page #215 -------------------------------------------------------------------------- ________________ २०. અભિનવ લઘુપ્રક્રિયા श्वस्याः स्वपितु स्वपतातू स्वपिताम् स्वपन्तु अ. अश्वासीत् अवासिष्टाम् अश्वासिषुः स्वपिहि , स्वपितम् स्वपित अश्वासीः अधासिष्टम् अश्वासिष्ट स्वपानि स्वपाव स्वपाम । अश्वासिषम् अप्रवासिष्व अश्वासिम । अस्वपत् अरबपिताम् अस्वपन् अश्वसीत् अश्यसिष्टाम् अवसिपुः अस्वपीः अस्वपः अस्वपितम् अस्वस्ति अश्वसी: अश्वसिष्ट अस्वयम अस्वपिव अस्वपिम । अश्वसिपम् अवसिष्व अश्वसिष्म । अ. अस्वाप्सीत् अस्वापताम् अस्वाप्सुः शश्वास शश्चमनुः शधः अस्वाप्सीः अस्वाप्तम् अस्वाप्त शश्वासिथ शश्वस्थुः शश्वत अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म । शवस/शबास शवसिव सिम । सुम्बाप सुपुपतु: सुषपुः आ. वस्यात् अवस्थास्ताम श्वस्थासुः सुम्वयि सुष्वप्थ सुषुपथु सुष्वप वस्थास्तम् स्यास्त सुष्वाप मुवप सुपिव सुपुरिम । स्थासम वसाव स्यास्म । आ. सुप्यात् सुप्पास्ताम् सुप्शः | श्व. वसिताबसितारी असितारः सुप्याः सुप्यास्तम् सुप्यास्त वसितासि मिलारथः सितास्थ सुप्यासम् सुपास्व सुप्यास्म । प्तिास्मि सितावः वसितास्मः । श्व. स्वप्ता स्वप्तारी भ. श्वसिष्यति वाध्यतः अलिष्यन्ति स्वप्तासि स्वप्तास्थ. स्वप्तास्थ असिष्यसि अशिष्यथ: वसिष्यथ स्वप्तास्मि स्वप्तास्वः स्वप्तास्मः । वसिष्यानि असिष्यावः वसिष्यामः । भ. स्वास्थति स्वप्न्यतः स्वप्स्यन्ति क्रि. असिष्यत् अश्यसिप्यताम् अश्वसिष्यन् स्वप्स्यसि स्वप्स्यथः स्वप्स्यथ अवसिष्यः अवसिष्यतम् अश्वसिष्यत स्वप्स्यामि स्वस्थावः स्वस्थामः । अश्वरिष्यम् अवसिष्याव अवसिष्याम । अस्वफ्यत् अस्वप्स्यताम् अस्वप्स्यन् अस्वस्य: अस्वफ्यम् अस्वप्स्यत 1091 जक्षक [जा] भ-क्षहसनयोः, अय रुप्पञ्चकर अस्वस्यम् अस्वप्रयाव अस्वस्याम ।। पञ्चमो जश्राञ्चकस्य स्माद्य इत्युभयकार्यभाक्. 1090 श्वसक[स] प्राणने, प्राणनं-जीवनम् मानु, सयु य, वासले. व. जक्षिति जक्षितः श्वसिति स्वसितः श्वसन्ति जक्षिषि আখি ; जक्षिथ वसिपि श्वसिथः श्वसिथ जक्षिमि जशिवः जक्षिमः । श्वसिमि वसिवः श्वसिमः। जश्यात् जाताम् जश्युः अवस्थात् स्याताम् प्रवस्युः जक्ष्याः जक्ष्यातम् जस्यात श्वस्थाः श्यस्यात्म अवस्थात जाम ভয়াৰ जश्याम । श्वस्याम् स्याम । श्वसित श्वसितात् श्वसताम् श्वसन्तु ভরি/ষ্টির লনি जातु श्वसिनि , श्वसितम् श्वचित जबिहि , जक्षितम् । जक्षित श्वसनि जागि श्वनाथ श्वसाम । जनाव जक्षाम। अश्वस्तू अश्वसीत् अश्वसिताम् अश्वसन अजा/अजक्षीतू अजशिताम् अजक्षुः अश्वसः अश्वसीः अश्वसितम् अश्वसित . अजम:/अजक्षीः अनभितम् अजक्षित अश्वसम् अश्वसिव अश्वसिम । अजक्षम् अजशिव अजक्षिम । Page #216 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી अ. अजक्षीत् अजक्षी: अजक्षिषम् प. आ श्व. भ. स. प. जजक्ष जजक्षिथ जजच क्रि. अजक्षिष्पत् अजक्षिष्यः अजयम् ह्य जक्ष्यात् जक्ष्याः अ. जक्ष्यासम् जक्षिता जक्षिता सि जक्षितास्मि जक्षिष्यति जक्षिष्यसि जक्षिष्यामि दरिद्रियात् दरिद्रिया: दरियाम् अजक्षिष्टाम् अजक्षिष्टम् अक्षिष्व जजक्षतुः जजक्षथुः जजचिव जक्ष्यास्ताम् जक्ष्यास्तम् जक्ष्याव जक्षितारौ जक्षितास्थः जक्षितास्वः " जक्षिष्यतः जक्षिष्यथः जक्षिष्यावः 1092 दरिद्रा [ दरिद्रा] दुर्गतौं - हरिद्र थपु. व. दरिद्राति दरिद्रासि दरिद्राभि दरिद्रितः दरिद्रिथ: दरिद्रिवः दरिद्रयाताम् दरिद्रयातम् दरिद्रियाव दरिद्रातु / दरिद्रतान् दरिद्रिताम् दरिद्रेहि / दरिद्रितम् दद्राणि दरिद्रात्र अदरिद्रान् अदरिद्राः अदरिद्राम् अजक्षिषुः अजक्षिष्ट अजक्षिष्म । जजक्षुः जजक्ष जजक्षिम । अजक्षिष्यताम् अजक्षिष्यन् अजक्षिष्यतम् अजक्षिष्यत अक्षिण्याव अजक्षिष्याम | जक्ष्यासुः जक्ष्यास्त जक्ष्यास्म । अदरिद्रिताम् अदरिद्रतम् जक्षितार: जक्षितास्थ जक्षितास्मः । जक्षिष्यन्ति जक्षिष्यथ जक्षिष्यामः । दरिद्रितु दरिद्रित दरिद्राम | अदरिद्रु: अदरिद्रित अदरिद्रीत् अदरिद्री: अदरिद्रिव अदरिद्रिम | अदरिद्रिष्टाम् अदरिद्रिषु: अदरिद्रिष्टम् अदरिद्रिष्ट अदरिद्रिम् अदरिदिन अदरिद्रिष्म । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः अदरिद्रासी : अदरिद्रासिष्टम् अदरिद्रासिष्ट अदरिद्रासिषम् अदरिद्रासिव अदरिद्रासिष्म । दरिद्रति दरिद्रिथ दरिद्रिमः । दरिद्रियुः दरिद्रियात दरिद्रियाम । प. ददौ दरिद्रिथ दो आ. दरिद्र्यात् दरिद्र्याः श्व. भ क्रि. स. प. घ. अ. दरिद्राञ्चकार दरिद्राञ्चक दरिद्रञ्चतु दरिद्राञ्चक्रुः दरिद्राञ्चक्रथुः दरिद्राञ्चक्र दरिखिाञ्चकार / चकर, दरिद्राञ्चकृत्र दरिद्राञ्चक्रम प. दरियासम् दरियास्व दरिद्रता दरिद्रनगरौ दरिद्रिनासि दरिद्रितास्थः दरिद्रतास्मि दरिद्रतास्वः दरिद्रिष्यति दरिद्रिष्यतः दरिद्रिष्यसि दरिद्रिष्यामि जागृयान् जागृया: 1093 जागृक् [ जागृ ] निद्राक्षये - भगवु. जागति व. जाग्रति जागर्षि जागृथ जागर्मि जागृमः दरिद्राम्बभूव । दरिद्रामास । ददरिद्रतुः ददरिद्रः ददरिद्र दरिद्र । दरिद्र्यासुः दरिद्र्यास्त दरिद्र्यास्म । दरिद्रितार: ददथुः दरिद्रित्र दरिद्र्यास्ताम् दरिद्र्यास्तम् 17 अजागरम् अजागरीन् अजागरी: अजागरिषम् दरिद्रिष्यथः दरिद्रिष्यावः अदरिद्रिष्यताम् अदरिद्रिष्यन् अदरिद्रष्यत् अदरिद्रिष्यः अदरिद्रिष्यतम् अदरिद्रिष्यत अदरिद्विष्यम् अरिद्रिष्याव अदरिद्रिष्याम | जागृपाम् जागृयान जागर्तु / जागृतात् जागृताम् जागृहि / जागृतम् जागराणि जागराव अजागः अजाग: जागृतः जागृथः जागृव: २०१ जागृयाताम् जागृयातम् दरिद्रितास्थ दरिद्रितास्मः । जाग्रतु जागृत जागराम । अजागरुः अजागृत अजागृम । अजागरिषुः अजारिष्ट अजागरिष्म । जजागार जजागरतुः जजागरुः जजागर जजागरिथ जजागरथुः जजागार/ जजागर जजागरिव जागराञ्चकार । जागरामास । जागराम्बभूव । जजागरिम | अजागृताम् अजागृतम् दरिद्रिष्यन्ति दरिद्रिष्यथ दरिद्रिष्यामः । अजागूव अजागरिष्टाम् अजागरिष्टम् अजागरिष्व जागृयुः जागृयात जागृयाम । Page #217 -------------------------------------------------------------------------- ________________ २०२ અભિનવ લધુપ્રક્રિયા क्र . वक्षि शास्सि वक्तम् आ. जागर्यात ___ जागर्यास्ताम् जागर्यासुः । श्व. शासिता शाशितारौ शाशितारः जागः जागस्तिम् जागयर्यास्त शासितासि शासितास्थः शाशितास्थ जागर्यासम् जागर्यास्व जागर्यास्म । शासितास्मि शासितास्वः शाशितास्मः। जागरिता जागरितारौ जागरितार: म. शासिष्यति शासिष्यतः शासिष्यन्ति जागरितासि जागरितास्थः जागरितास्थ शासिष्यसि शासिष्यथः হাবিথ जागरितास्मि जागरितास्वः जागरितास्मः । शासिष्यामि शासिवावः शासिष्यामः। भ. जागरिष्यति जागरिष्यतः সাবিনি अशामिष्यत् अशासिष्यताम् अशासिष्यन् जागरिष्यसि जागरिष्यथ: जागरिष्यथ अशासिष्यः अशासिष्यम् अशासिष्यत जागरिष्यामि जारिष्याव: जागरिष्याम: अशासिष्यम् अशासिष्याव अशासिष्याम । क्रि. अजागरिष्यत् अजागरिष्यताम् अजागरिष्यन् 1096 वचकू [वच्] भाषणे याल. अजागरिष्यः अजारारिष्यतम् अजागरिष्यत | व. वक्ति वक्तः वचन्ति अजागरिष्यम् अजागरिष्याव अजगरिष्याम । वरथः वक्थ वच्मि वच्चा वच्मः 1095 शासूक [ शास् ] अनुशिष्टौ, अनुशिष्टिर्नियोगः स. वच्यात् वच्याताम् वच्युः हुभ यायो. वच्या: वच्यातम् वच्यात ब. शास्ति शिष्टः शासति वच्याम् वच्याव वच्याम । शिष्ठः शिष्ठ ५. वक्तु/वक्तात् , वक्ताम् वचन्तु शास्मि शिष्वः शिष्मः । वन्धि/वक्तात्, वक्त शिष्यात् शिष्याताम् शिष्युः वचानि वचाव वचाम । शिष्याः शिष्यातम् शिष्यात अक्कू अवक्ताम् अवचन् शिष्याम शिष्याव शिष्याम । अवक्तम् अवक्त अवचम् अवच्च अवच्म । शास्तु/शिष्टात् , शिष्टाम् शासतु शाधि/शिष्टात् , शिष्टम शिष्ट अ.. अवोचत् अवाचताम् अवाचन् शासानि शासाव शासाम । अवचितम् अवोचत अवचम् अवोचाव अवाचाम । अशातू अशिष्टाम् अशासु उवाच अशाः/अशात् अशिष्टम् अशिष्ट ऊचुः वचिथ/उवक्थ ऊचथुः अशासम् अशिष्य अशिष्म । उवाच/उवच ऊचिव ऊचिम । अ. अशिषत् अशिषताम् अशिषन् आ. उच्यात् उच्यास्ताम् उच्यासुः अशिषः अशिषतम् अशिषत उच्याः उच्यास्तम् उच्यास्त अशिषम् अशिषाव अशिषाम । उच्यासम् उच्यास्व उच्यास्म । शशास शसासतुः वक्ता वक्तारी वक्तार: शशासिथ शशासथुः शशास वक्तासि वक्तास्थ: वक्तास्थ शशास হানিৰ शशासिम । वक्तास्मि वक्तास्वः वक्तास्मः। आ शिष्यान् शिष्यास्ताम शिष्यासुः म. वक्ष्यति वक्ष्यतः चक्ष्यन्ति शिष्याः शिष्य स्तम् शिष्यास्त वक्ष्यसि वक्ष्यथ: वक्ष्यथ হিগাসনু शिष्यास्त्र शिष्याम । | वक्ष्यामि वक्ष्याव: वक्ष्यामः अवक् प. अवानः शशासुः Page #218 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી २.३ - क्रि. मृष्ट वेति विद विदुः वेत्व विदथुः अवक्ष्यत् अवक्ष्यताम् अवक्ष्यन् म. माक्ष्यति माझ्यत: माक्ष्यन्ति अवक्ष्यः अवक्ष्यतम् अवक्ष्यत माझ्याशि माक्ष्य थः माक्ष्यथ अवक्ष्यम् अवक्ष्याव अवक्ष्यास । मार्ष्यामि मााव: मामिः। मार्जिष्यति मार्जिण्यत: मार्जिष्यन्ति 1097 मृजौक [ मृ] शुद्धौ- शुद्ध र. मार्जिष्यसि मार्जिष्यथः मार्जिष्यथ व माष्टि मृष्टः मृजन्ति/मार्जन्ति मार्जियामि मार्जिन्यावः मार्जिष्यामः । मार्कि मूष्ट: क्रि. अमाक्ष्यत् __ अमाक्ष्यताम् अमाक्ष्यन् मामि मृज्वः मृज्मः । अमाक्ष्य: अमाक्ष्य तम अमाक्ष्यत मृज्यात् भृज्याताम् मृज्युः अमाक्ष्यम् अमााव अमाक्ष्याम । मृज्याः मृज्यातम् मृज्यात अमार्जिष्यत् अमार्जिष्यताम् अमाजिष्यन् मृज्याम् मृज्याव मृज्याम | अमार्जिन्यः अमाजिष्यतम् अमार्जिष्यत प. माटु मृष्टात् मृष्टाम् मृजन्तु मार्जन्तु अमार्जिष्यम् अमार्जियाव अमाजिष्याम । मृद्दि .. मृष्टम् मार्जानि मार्जाव मार्जाम । | 1098 विदक् [विद् ] ज्ञाने - समा. ह्य. अमाट्'-', अभृष्टाम् अमार्जन / अमृजन् वित्तः विदन्ति अमाट'-', अमृष्टन अमृष्ट वेत्सि वित्थ: वित्थ अमाम् अमृज्व अमृज्म । विद्वः विद्मः । अमाीत् अमाष्टम् अमाक्षुः विदतु: अमाीः अमाष्टम् अमाष्ट विद अमाक्षम् अमाव अमार्म । विद्म । अमार्जीत अमार्जिष्टाम अमार्जिषुः विद्यात् विद्याताम् विद्यु: अमार्जीः अमार्जिष्टम् अमार्जिष्ट विद्याः विद्यातम् विद्यात अमाजिषम् अमार्जिष्व अमार्जिष्म । विद्याम् विद्याव विद्याम । ममार्ज ममातुः ममार्जुः वेत्तु/विक्तात् वित्ताम् विदन्तु ममृजतुः ममृजुः विद्धि , वित्तम् विक्त ममार्जिय ममाथुः ममार्ज वेदानि वेदाव वेदाम । ममृजथुः ममृज ममार्ज विटाङ्करोतु विदाइ कुरुताम् / विदाड्-कुर्वन्तु ममार्जिव ममार्जिम विदाड्-कुरुतात् ममृजिव ममृजिम । विदाइ-कुरु विदाइ कुरुतम् / विदाइ-कुरुत आ. मृज्यात् मृज्यास्ताम् मृज्यासुः विदारुतात् मृज्याः मूज्यास्तम् मृज्यास्त विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम । मृज्यासमू मृज्यास्व मृज्यास्म । अवेत-द अवित्ताम् अविदुः श्व. माल माष्टरी माटारः अवे:/अवेत्-टू अवित्तम् अविक्त मार्दासि माष्टस्थि: माष्टस्थि अवेदम् अविद् अविद्म । मास्मि माष्टस्विः माष्टस्मिः । मार्जिता मार्जितारौ मार्जितारः अ. अवेदीत् अवेदिष्टाम् अवेदिषुः मार्जितासि मार्जितास्थः मार्जितास्थ अवेदी: अवेदिष्टम् अवेदिष्ट मार्जितास्मि मार्जितास्वः मार्जितास्मः ।। भवेदिषम् अवेदिष्व अमेदिष्म । वेद विद्व Page #219 -------------------------------------------------------------------------- ________________ 1 २०४ प. विदाञ्चकार विदाञ्चक्रतुः विदाञ्चकर्थ विदाञ्चक्रथुः विदाञ्चकार कर विदाञ्चकृव विदाम्बभूव । विदामास । विविदतुः विविदथुः विविदिव आ. विद्यात् विद्याः विद्यासम् श्व भ. स. क्रि. अवेदिष्यत् अवेदिष्य. अवेदिष्यम् प. विवेद विवेदिथ विवेद ह्य. अ. वेदिता वेदिता सि वंदितास्मि प वेदिष्यति वेदिष्यसि वेदिष्यामि हन्यान् हन्याः हन्याम् हन्तु / हतात्, जहिं / हतात्, हनानि अहन् अहनू अहनम् अवधीत् अवधी: अवधिषम् जघान विद्यास्ताम् विद्यास्तम् विद्यास्व 1099 हनं 'क् [हन्] हिंसा-पत्योः हिंसा रवी, ४. व. हन्ति हतः ध्नन्ति हसि हथः हथ हन्मि हन्वः हन्मः । वेदितारौ घेदितास्थ वेदितास्त्र: वेदिष्यतः वेदिष्पथः वेदिष्यावः हन्याताम् हन्यातम् हन्याव विदाञ्चक्रुः विदाञ्चक्र विदाञ्चक्रम । हताम् हतम् हनाव विविदुः विविद विविदिम | अहताम् अहतम् अहन्व विद्यासुः विद्यास्त विद्यारम | अवेदिष्यताम् अवेदिष्यन् अवदिष्यतम् अवेदिष्यत अवेदिष्याव अवेदिष्याम | वेदितारः वेदितास्थ वेदितास्मः । वेदिष्यन्ति वेदिष्यथ वेदिष्यामः । हन्युः हन्यात हन्याम | घ्नन्तु हत हनाम | अघ्नन् अहत अहन्म अवधिष्टाम् अवधिषुः अवधिष्टम् अधिष्ट अवधिष्व अवधिष्म । जघ्नतुः जघ्नुः आ. श्व. भ. व. स. क्रि. अहनिष्यत् अहनिष्य: अहनिष्यम् प. ह्य जघ निथ / जघन्थ जघ्नथुः जघ्निव जघान / जघन अ. वध्यात् वध्या: वध्यासम् प. हन्ता हन्तासि हन्तास्मि हनिष्यति हनिष्यसि हनिष्यामि 1100 वश [व] कान्तौ कान्ति :- इच्छा ४२. वष्टि उशन्ति बक्षि उष्ठ वश्मि उश्मः । उश्यान् उगः अवटू-इ अवट्-इ अवशम् अवाशीत् अवाशीः अवाशिपम् अवशत् अत्रशीः अवशिषम् वध्यास्ताम् वध्यास्तम् वध्यास्व हन्तारी हन्तास्थः हन्तास्वः हनिष्यतः हनिष्यथः हनिष्यावः उश्याम् उष्टाम् वष्टु / उष्टात् उडिद / उष्टात्, उष्टम् वशानि वशाव उवाश उशिथ उवाश / उवश उष्टः उष्ठः उश्वः उश्याताम् उश्यातम् उश्याव અભિનવ લધુપ્રક્રિયા अहनिष्यताम् अहनिष्यन् अहनिष्यतम् अहनिष्यत अहनिष्याव अहनिष्याम || औष्टाम् ओटम् औश्व जन जनिम | वध्यासुः वध्यास्त अवशिष्टाम् अवशिष्टम् अवशिष् ऊशतुः ऊशथुः ऊशिव वस्म । हन्तारः हन्तास्थ हन्तास्मः । हनिष्यन्ति हनिष्यथ हनिष्यामः । उश्युः उश्चात उश्याम । उशन्तु उष्ट वशाम | अवाशिष्टयम् अवाशिषुः अवाशिष्टम् अवाशिष्ट अवाशिव अवाशिष्म | ओशन् औष्ट ओम | अवशिषुः अवशिष्ट अवशिष्म । ऊशुः ऊश ऊशिम ( Page #220 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २०५ भविष्याव: व. सन्ति आ. उश्यात् उश्यास्ताम् उश्यासु: म. भविष्यति भविष्यतः भविष्यन्ति उश्या : उश्यास्तम् उश्यास्त भविष्यसि भविष्यथः भविष्यथ उश्यासम् उश्यास्व उश्यास्म । भविष्यामि भविष्यामः । श्व. वशिता बशितारौ वशितारः क्रि. अभविष्यत् अभविष्यताम् अभविष्यन् वशितासि वशितास्थः वशितास्थ अभविष्यः अभविष्यतम् अभविष्यत वशितास्मि वशितास्वः वशितास्मः । अभविष्यम् अभविष्याव अभविष्याम || भ. वशिष्यति वशिष्यतः वशिष्यन्ति वशिष्यसि वशिष्यथः वशिष्यथ अथात्मनेदिनः 3555545995 वशिष्यामि वशिष्यावः वशिष्यामः । 1104 इइक् [इ] अध्ययने. म . __ अवशिष्यत् अवशिष्यताम् अवशिष्यन् इङिकोरधिनाऽवश्य भावी योगः, यदाह - अवशिष्यः अवशिष्यतम् अवशिष्यत "कश्चित्तमनुवर्तते" इति । अवशिष्यम् अवशिष्याव अवशिष्याम ।। अधीने अधीयाते अधीयते 1101 असा [अस्] भुवि, भवन-भूः सत्ता. हा अधीषे अधीयाथे अधीध्वे व. अस्ति अधीये अधीबहे अधीमहे । असि स्थः स्थ अवीयीत अधीयीयाताम अधीयीरन् अस्मि स्मः । अधीयीथाः अधीयीयाथाम् अधीयीध्वम् स्यात् स्याताम् स्युः अधीयीय अधीयीमहि । अधीयीयहि स्यातम् स्थाः अधीयाताम् अधीयताम् अधीताम् स्यात स्याम् स्थाव अधीष्व अधीयाथाम् अधीध्वम् स्याम । अध्ययै अध्ययावहै अध्ययामहै । अस्तु/स्तात् स्ताम् अध्येत अध्ययाताम् अध्यौयत एधि स्तात् स्तम् अध्यौथा: अध्यौयाथाम् अध्यध्वम् अमानि असाव असाम । अध्यैथि अध्यावहि अध्ययामहि । ह्य आसीत् आस्ताम् आसन् अध्यगीष्ट अध्यगीषाताम अध्यगीषत आसीः आस्तम् आस्त अध्यगीष्ठाः अध्यगीषाथाम् अयगीवम् ढ्वम् आसम् अस्व आस्म । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । अ. अभूत अभूताम् अभूवन् अध्यौष्ट अध्यैषाताम् अध्यौषत अभूः अभूतम् अभून अध्यौष्ठाः अध्यौंषाथाम् अध्यौवम्य म् अभूवम् अभूव अभूम । अध्यैषि अटोवहि अध्यौष्महि । बभूव बभूवतुः अधिजगे अधिजगाते अधिजगिरे बभूविथ बभूवथुः बभूव अधिजगिषे अधिजगाथे अधिजगिध्वे बभूव बभूविव बभूविम । अधिजगे अधिनगिवहे अधिजगिमहे । आ. भूगत् भूयास्ताम् भूयासुः अध्यषीष्ट अध्येषीयास्ताम् अध्येयधीरन् भूया: भूयास्तम् भूपास्त अपेषीष्ठाः अध्येपीयास्थाम् अध्येपीढ़वम् भूयासम् भूगस्त्र भूयास्म । अध्यषीय अध्येषीवहि अध्यपीमहि । श्व. भविता भपितागै भवितारः | श्व. अध्ता अध्येतारी अध्येतारः भवितासि भवितास्थः भवितास्थ अध्येतासे अध्येतासाथे अध्येतावे भत्रितास्मि भवित स्वः भवितास्मः । । अध्येताहे अध्येतास्वहे अध्येतास्महे । प. सन्तु बभूवुः आ. Page #221 -------------------------------------------------------------------------- ________________ २०६ અભિનવ લઘુપ્રક્રિયા शेट्रो सूताम् शये अप হীন भ अध्येष्यते अध्यष्येते अध्येष्यन्ते क्रि. अशयिष्पत अशयिष्येताम् अशयिष्यन्त अध्येष्यसे अध्येष्येथे अध्येष्यध्वे সহাযিথা: অস্ট্রিয়ান অহানিমু अध्येष्ये अभ्येष्यावहे अध्येयामहे । अशयिष्ये अशयिष्यावहि अशयिष्यामहि क्रि. अध्यगीष्यत अध्यगीष्येताम् अध्गीष्यन्त । 1107 पूडौक् [सू ] प्राणिगर्भविमोचने-मान अध्यगीष्यथाः अध्यगीव्येथाम् अध्यगीयध्वम् જન્મ આપવા, अध्यगीष्ये अध्यगीष्यावहिं अध्यगीश्यामहि । | व. सूते सुबाते सुवते अध्यैष्यत अध्यौष्येताम् अौष्यन्त सूवे सुवाथे सूवे अध्यौष्यथाः अध्यौष्येथाम् अध्ौष्यध्वम् सूबहे सूमहे । अध्यैष्ये अयोध्यावहि अध्ौष्यामहि । | स. सुवीत सुवीयाताम् सुवीरन् 1105 शीइ. [शी] स्वप्ने - सु. सुवीथाः सुवीयाथाम् सुवीध्वम् व. शेते शयाते शेरते सुवीय सुवीवहि सुवीमहि । হাস্থ सुवाताम् सुवताम् शेवहे शेमहे । सूष्व सुवाथाम् सूध्वम् शयीत शयीयाताम् शरिन् सुनावहै सुवामहै । शीथाः शयीयाथाम् शयोध्यम् असून असुवाताम् असुवत शयीय शयीवहि शयीमहि । असूथा: असुवाथाम् असूध्वम् शेताम् शयाताम् शेरताम् असु व असूवहि असूमहि । शयाथाम् शेध्वम् अ. असविष्ट असविषाताम् असविषत शयै शयावहै शयामहे । असविष्ठाः असविषाथाम असविद्वम्अशयाताम् अशेरत -दवम्-ध्वम् अशेथाः अशयाथाम् अरोध्वम् असविषि असविष्वहि असविष्महि । अशयि अशेवहि अशेमहि । असोष्ट असेोषाताम् असोषत अशयिषाताम् अ. असोषाथाम् अशयिषत अशयिष्ट असोष्ठाः असोड्वम्-दवम् असावि अशविषाथाम् अशपिढ्वम् अशयिष्ठाः असोष्महि । असेष्विहि -ट्वम्-ध्वम् सुषुविरे अशयिषि अशयिष्यहि अशयिष्महि । सुषुविषे सुषुविध्वे-वे सुषुवाथे सुषुबिवहे सुषुविमहे । शिश्ये शिश्याते शिश्यिरे आ. सविषीष्ट सविषीयास्ताम् सविषीरन् शिश्यिषे शिश्याते शिश्यिछो-दने सविषीष्ठाः सविषीयास्थाम् सविषीढ़वम् प्वम् शिश्ये शिश्यिवहे शिश्यिमहे । सविपीय सविवीवहि सविवीमहि । आ शविषीष्ट शथिषीयास्ताम् शविषीरन सोषीष्ट सोषीयास्ताम् सोषीरन् शयिषीष्ठाः शयिषीयास्थाम् शयिषीढ्वम्-ध्वम् । सोपीष्ठाः सोषीयास्थाम् सोषीदवम् शथिषीय शयिषीवहि शयिषीमहि । सोषीय साधीवहि सोधीमहि । शयिता शयितारी शयितारः सविता सवितारौ सरितार शयितासे शयितासाथे शयिता सविलासे सवितासाथे सवितावे शयिताहे शयितास्वहे शयितास्महे । सविताहे सवितास्वहे सवितास्महे । शयिष्यते शयिष्येते शयिष्यन्ते सोता सोतारौ सातार शयिष्यसे येथे शविष्यो सोलासे सोतसाथे सोतावे शयिष्ये शयिष्यावहे शयिष्यामहे ।। सोताहे सेोतास्वहे सोतास्महे । अशेत प. । सुषुवे सुषुवाते ध्वम् सुपुवे Page #222 -------------------------------------------------------------------------- ________________ ધાતુ અપાવલી २०७ । भ. सबिष्यते सविष्यते सविष्यन्ते सविष्यसे सविष्येथे सविष्यध्वे सविष्ये सविष्यावहे सविष्यामहे । सोष्यते सोध्येते सोध्यन्ते सोध्यसे सोयेथे सेोष्यध्वे साष्ये सोष्यावहे सेोष्यावहे । क्रि. असविष्यत अपविष्येताम् असविष्यन्त । असविष्यथाः असविष्येथाम् अविष्यध्वम् असविष्ये असविष्यावहि असविष्यामहि । असोष्यत असोध्येताम् असोष्यन्त असोष्यथाः असाष्येथाम् असष्य वम् असेध्ये असे;ष्यावहि असोष्यामहि । ईडितासे ईडिताहे ईडिष्यते ईडिष्यसे ईडिये ऐडियत ऐडिष्येथा; ऐडिष्ये ईडितासाथे ईडितास्वहे ईडिध्येते ईडिष्येथे ईडिष्यावहे ऐडिध्येताम् ऐडिष्येथाम् ऐडिष्यावहि ईडिताध्वे ईडितास्महे । ईडिष्यन्ते ईडिष्यध्वे ईडिष्यामहे । ऐडिष्यन्त ऐडिष्यध्वम् ऐडिष्यामहि । क्रि. ऐप 1114 ईडिक् [ईड्] स्तुतौ. २तुति ४२वी. ईडाते ईडिपे ईडाथे ईडिवे ईड्वहे ईमहे । ईडीत ईडीयाताम् ईडीरन् ईडीथाः ईडीयाथामू ईडीयम् ईडीय ईडीवहि ईडीमहि । ईट्टाम् ईडाताम् ईडताम् ईडिव ईडाथाम् ईडि ध्वम् ईडावहै ईडामहै । ऐडाताम् ऐडत ऐट्ठाः ऐडाथाम् ऐड्ढवम् ऐडिषि ऐड्वहि ऐड्महि । अ. ऐडिट ऐ डेषाताम् ऐडिषत ऐडिष्ठाः ऐडिषाथाम् ऐडिड्ढवम् 'चम् ऐडिषि ऐडिष्यहि ऐडिष्महि । ईडाञ्चक्रे ईडाञ्चक्राते ईडाञ्चक्रिरे ईडाञ्चकृषे ईडाञ्चक्राथे ईडाञ्चकृर्वे ईडाउनके ईडाच्चकवहे ईडाञ्चकमहे । ईडाम्बभूव । ईडामास । आ. ईडिषीष्ट ईडिषी शस्ताम् ईडिवीरन् ईडिपीठा: ईडिषीयास्थाम् ईडिपीध्वम् ईडिलीप ईडिषीवहि ईडिषीमहि । श्व. ईडिता इडितारी ईडितारः 1116 ईशिक् [ईश) ऐश्चर्य भोगवी व. ईष्टे ईशाते ईशते ईशिषे ईशाथे ईशिवे ईश्महे । | स. ईशीत ईशीयाताम ईशीरन् ईशीथाः ईशीयाथाम् ईशीध्वम् ईशीय ईशीवहि ईशीमहि । ईष्टाम् ईशाताम् ईशताम् ईशिष्व ईशाथाम् इशिवम् इशावहैं ईशामहै । ऐशाताम् ऐशत ऐष्ठाः ऐशाथाम् ऐड्व म् ऐशि ऐश्वहि ऐश्महि अ. ऐशिष्ट ऐशिषाताम् ऐशिषत ऐशिष्ठाः ऐशिषाथाम् ऐशिड्ढ़वम्-ध्वम् ऐशिषि ऐशिष्यहि ऐशिष्महि । ईशाञ्चके ईशाञ्चक्राते ईशाञ्चक्रिरे ईशाञ्चकृषे ईशाञ्चकाथे ईशाञ्चकृदधे ईशाञ्चक्र ईशाञ्चकुवहे ईशाञ्चकमहे । ईशाम्बभूव । ईशामास । आ. इशिषीष्ट ईशिषीयास्तसम् ईशिषीरन् ईशिषीष्ठाः ईशिषीयास्थाम् ईशिषीध्वम् ईशिषीय ईशिषीवहि ईशिषीमहि । ईशिता ईशितारी ईशितारः ईशितासे ईशितासाथे ईशिताध्वे ईशिताहे इशिताम्वहे ईशितास्महे । ईशिष्यते ईशिष्येते ईशिष्यन्ते । ईशिष्यसे ईशिष्येथे ईशिष्यवे ईशिष्ये ईशिष्यावहे ईशिष्यामहे । Page #223 -------------------------------------------------------------------------- ________________ २०८ અભિનવ લઘુપ્રક્રિયા बसे क्रि. ऐशिष्यत ऐशिष्येताम् ऐशिष्यन्त ऐशिष्यथाः ऐशिष्येथाम् ऐशिष्यध्वम् ऐशिष्ये ऐशिष्यावहि ऐशिष्यामहि । 1117 वसिक् [वस् ] आच्छादने. . व. वस्ते वसाते वसते वस्से वसाथे वध्वे-ध्वे वस्वहे घरमहे । स. वसीत वसीयाताम् वसीरन् वसीथा: वसीयायाम् वसीध्वम् वसीय वसीवहि वसीमहि । वस्ताम् वसाताम् वसताम् वस्व वसाथाम् वयम्-ध्वम् वस वसावहै वसामहै । अवस्त अवसाताम् अवसत अवस्थाः अवसाथाम् अवद्ध्वम्-ध्वम् अवसि अवस्वहि अवस्महि । अवसिष्ट अवसिषाताम् अवसिषत अवसिष्ठाः अवसिषाथाम् अवसिद्ध्वम्-ध्वम् अवसिषि अवसिस्वहि अवसिस्महि । ववसे ववसाते क्वसिरे ववसिषे ववसाथे ववसिध्वे वयसे ववसिवहे ववसिमहे । आ वसिषीष्ट वसिषीयास्ताम् वसिषीरन् वसिषीष्टाः वसिषीयास्थाम् वसिषीध्वम् वसिषीय वसिषीवहि बसिपीमहि । वसिना वसितारौ वसितारः वसितासे वसितासाधे वसताध्वे वसिताहे वसितास्वहे वसितास्महे । वसिष्यते वसिष्येते वसिष्यन्ते वसिष्यसे वसिष्येथे वसिष्यध्वे वसिष्ये वसिष्यावहे वसिष्यामहे । क्रि. अवसिष्यत अवम्वेिताम् अवसिष्यन्त अवसिष्यथाः अवसिष्येथाम् अवसिध्यध्वम् अवसिष्ये अवसिष्यावहि अवसिष्यामहि । 1122 चक्षिक [चक्ष ] व्यक्तायांवाचि.२५ोसj आड् पूर्वस्य - व अचष्टे आचक्षात आचाते आचक्षे __ आचक्षाथे आचड्ढ़वे आवक्षे आचक्ष्वहे आचक्ष्महे । आचक्षीत आचक्षीयाताम् आचक्षीरन् आचक्षीथाः आचक्षीयाथाम् आचक्षीध्वम् आचक्षीय आचक्षीवहि आचक्षीमहि । आचष्टाम् आचक्षाताम् आचक्षताम् आचक्ष्य आचक्षाथाम् आचद्भवम् आचौ आचक्षावहै आचक्षामहै । आचष्ट आचक्षानाम् आवक्षत आचाठाः आचक्षाथाम आचड्दवम् आचक्षि आचश्वहि आचक्ष्महि । आयशासीन् आक्शासिटाम् आशासिषुः आक्दासी: आक्शाविष्टम् आक्शासिष्ट आक्शासि पम् आक्शासिब आवशासिम आख्शासीत् आख्शासिष्टाम् आख्शासिपुः आख्शासी: आख्शासिष्टम् आख्शासिष्ट आख्शासिषम् आख्शासिष्व आख्शासिष्म । आख्यत् आख्यताम् आख्यन् आख्य: आख्यतम् आख्यत आख्यम् आख्याव आख्याम। अ. आक्शास्त आक्शासाताम् आक्शासत आशास्थाः आवशासाथाम् आक्शाद्ध्वम्-ध्वम् आक्शासि आक्शास्वहि आवशास्महि । आख्शास्त आख्शास्ताम् शख्शासत आशास्था: आशास्थाम आख्शाद्ध्वम्-ध्वमू आख्शासि आख्शास्वहि आख्शास्महि । आख्यत आख्येताम् आख्यन्त आख्यथाः आख्पेथाम् आख्यध्वम् आख्ये आख्यावहिं आख्यामहि । आचक्शौ आचक्शतु: आचनः आचक्शिथ/आचक्शाथ, आचक्शथुः आचक्श आचशी आचकिशव आचक्शिम । आचख्शौ आचख्श तुः आचख्शुः आचखिशथ/आचख्शाथ, आचख्शयुःआचख्शत आचख्शशौ आचख्शिव आचरिशम । आचशे आचक्शाते आचक्शिरे आचविशषे आचशाथे आचक्शिवे आचत्रशे आचक्शिवहे आचक्शिमहे। Page #224 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २०५ आचख्शे आचख्शाते आचख्शिरे आचख्शिषे आचख्शाथे आचख्शिध्वे आचख्दो आचख्शिवहे आचख्शिमहे । आवख्यौ आचख्यतुः आचख्युः आचख्यिथ/आचख्याथ, आचख्यथुः/आचख्य आचख्यौ आचख्यिव अचख्यिम । आचख्ये आचख्याते आचख्यिरे आचख्यिषे आचख्याथे आचख्यित्वे-ढूवे आचख्ये आचख्यिवहे आचख्यिमहे । आचचक्षे आचलाते आचचक्षिरे आचचक्षिषे आचचक्षाथे आचचक्षिध्वे आचचक्षे आचचक्षिवहे आचचाक्षिमहे । आ. आक्शायात् आक्शायास्ताम् आक्शायासुः आक्शाया. आक्शायास्तम् आक्शायास्त आक्शायासम् आक्शायास्व आक्शायास्म । आख्शायात् आख्शायास्ताम् आख्शायासुः आख्शायाः आख्शायास्तम् आख्शायास्त आख्शायासम् आख्शायास्व आख्शायास्म । आक्शेयात् आक्शेयास्ताम् आक्शेयासुः आक्शेयाः आक्शेयास्तम् आक्शेयास्त आक्शेयासम् आक्शेयास्व आक्शेयास्म । आख्शेयात् आख्शेयास्ताम् आख्शेयासुः आख्शेयाः आख्शेयास्तम आख्शेशस्त आख्शेयासम् आख्शेयास्व आख्शेयास्म । आख्येथात् आख्ये याताम् आख्येयासुः आख्येयाः आख्येयास्तम् आख्येयास्त आख्येयासम् आख्येयास्व आख्येयास्म । आख्यायात् आख्यायास्ताम् आख्यायासुः आख्यायाः आख्यायास्तम् आख्यायास्त आख्यायासम् आख्यायास्व आख्यायास्म। आक्शासीष्ट आक्शासीयास्ताम् आक्शासीरन आक्शासीष्ठाः आक्शासीयास्तम् आक्श'सीध्वम् आक्शासीय आक्शासीवहि आक्शासीमहि । आख्शासीष्ट आख्शासीयास्तामू आख्शासीरन् आख्शासीष्ठाः आख्शासीयास्तम् आख्शासीध्वम आख्शासीय आख्शासीबहि आख्शासीमहि । आख्यासीष्ट आख्यासीयास्ताम् आख्यासीरन् आख्यासीष्ठाः आख्यासीयास्तम् आख्यासीप्वम् आख्यासीय आख्यासीवहि आख्यासीमहि । आक्शाता आक्शातारौ आक्शातार: आक्शातासि आक्शातास्थः आक्शातास्थ आक्शातास्मि आक्शातास्वः आक्शातास्मः । आख्शाता आख्शातारौ आख्दातारः आख्शातासि आख्शातास्थ । आख्शातास्थ आख्शातास्मि आख्शातास्वः आख्शातास्मा । आख्याता आख्यातारी आख्यातार: आख्यातासि आख्यातास्थः आख्यातास्थ आख्यातास्मि आख्यातास्वः आख्यातास्मः । आक्शाता आक्शातारी आक्शातारः आक्शातासे आक्शानासाथे आक्शातो वे आक्शाताहे आक्शातास्वहें आक्शातास्महे । आख्शाता आक्शातारौ आख्शातारः आख्शातासे आख्शातासाथे आख्शाताध्वे आख्शाताहे आख्शातास्वहे आख्शातास्महे । आख्याता आख्यातारौ आख्यातारः आख्यातासे आख्यातासाथे आख्याता वे आख्याताहे आख्यातास्वहे आख्यातास्महे । आक्शास्यति आक्शास्यतः आक्शास्यन्ति आक्शास्यसि आक्शास्यथ: आक्शास्यथ आक्शास्यामि आक्शास्थावः आक्शास्यामः । आख्शास्यति आख्शास्यतः आख्यास्यन्ति आख्शास्यसि आख्शास्यथ: आख्शास्यथ आख्शास्यामि आख्शास्यावः आख्शास्यामः । आख्यास्यति आख्यास्यत: आख्यास्यन्ति आख्यास्यसि आख्यास्यथः आख्यास्यथ आख्यास्यामि आख्यास्यावः आख्यास्यामः। आक्शास्यते आक्शास्येते आक्शास्यन्ते आक्शास्यसे आक्शास्येथे आक्शास्यध्वे आक्शास्ये आक्शास्यावहे आक्शास्थामहे । आख्शास्यते आख्शास्येते आख्शास्यन्ते आख्शास्यसे आख्शास्येथे आख्शास्यवे आख्शास्ये आख्शास्यावहे आख्शास्यामहे । आख्यास्यते आख्यास्येते आख्यास्यन्ते आख्यास्यसे आख्यास्येथे आख्यास्यध्वे आख्यास्ये आख्यास्यावहे आख्यास्यामहे । Ittlitilillillillill भ. | Page #225 -------------------------------------------------------------------------- ________________ २१. ऊणु'य औों और्णवीः અભિનવ લધુપ્રક્રિયા क्रि. आक्शास्यत् आवशास्थताम् आक्शास्यन् 1123 ऊर्जुगक् [ ऊर्ण ] आच्छादने. disg. आवशास्यः आक्शास्यतम् आक्शास्यत । व. ऊौति/ऊर्णोति, ऊर्णत: ऊर्गुवन्ति आवशास्यम् आक्शास्याव आनशास्याम ।। ऊौषि/ऊोषि, ऊणु थः आख्शास्यत् आख्शास्यताम् आख्शास्यन् ऊौमि/ऊर्णोमि, ऊणु वः ऊणुमः ।। आख्शास्य: आख्शास्यतम् आख्शास्यत | स. ऊणु यातू ऊणु याताम् ऊणु यु: आख्शास्यम् आख्शास्याव आख्शास्याम । ऊणु याः ऊणुयातम् ऊणुयात आख्यास्यत् आख्यास्यताम् आख्यास्थन् ऊणुयाम् ऊणु याव ऊणुयाम । आख्यास्यः आख्यास्यतम् आख्यास्यत ऊौतु/ऊर्गोनु/ऊणुतात् ऊणुताम् , ऊणु वन्तु आख्यास्यम् आख्यास्याव आख्यास्याम । ऊणु हि/ऊणुतात् , ऊणुतम् , ऊणुत आक्शास्यत आक्शास्येताम् आक्शास्यन्त ऊर्णवानि ऊर्णवाव ऊर्णवाम । आक्शास्यथाः आक्शास्येथाम् आक्शास्यध्वमू | . औान औणुताम् औषुवन आक्शास्ये आक्शास्यावहि आक्शास्यामहि । औणुतम् औणुत आख्शास्यत आख्शास्येताम् आख्शास्यन्त और्णवम् औणु व औणु म । आख्शास्यथाआख्शास्येथाम् आख्शास्यध्वम् | अ. और्णावीन् और्णाविष्टाम् और्णाविषुः आख्शास्ये आख्शास्यावहि आख्शास्यामहि । और्णावीः और्णाविष्टम् और्णाविष्ट आख्यास्यत आख्यास्येताम् आख्यास्यन्त और्णाविषम् और्णाविष्व और्णाविष्म । आख्यास्यथाः आख्यास्येथाम् आख्यास्यध्वम् और्णवीत् और्ण विष्टाम और्णविषुः आख्यास्ये आख्यास्यावहि आख्यास्यामहि । और्णविष्टम् और्णविष्ट वागर्थस्यौव क्शांग्-ख्यांगो, तेन वर्जनार्थाद् और्णविषम् और्णवित्र और्णविष्म । ध्यणि संचक्ष्या दुर्जना वर्जनीया इत्यर्थ':, भक्ष और्ण वीत् अणुविष्टाम् औMविष्टाम् आ औणुविषुः णार्थादनटि चक्षणम् , विचक्षण इत्यत्रापि ज्ञानार्थत्वात् औणुवीः औणुविष्टम् औणुविष्ट क्शांग-ख्यांगभावः । प्रस्तुते वाग्भिन्नार्थेऽयं विशेष : औणु विषम् औणु विष्व औणुविष्म । अ. अचक्षिष्ट अचक्षिषाताम् अचक्षिषत ऊणुनाव ऊणुनुवतुः अणुनुवु: अचक्षिष्ठाः अचक्षिषाथाम् अचक्षिड्दवम्-ध्वम्। ऊणु नुविथ/ ऊणुनविथ, ऊणु नुवथुः ऊ'नुव अचक्षिषम् अचक्षिष्व अचक्षिष्म । ऊणुनाब ऊणुनव, ऊणु नुविव अणुनुक्मि । आ. चक्षिषीष्ट चक्षिषीयास्ताम् चक्षिषीरन् चक्षिषीष्ठाः चक्षिषीयास्थाम् चक्षिषीध्वम् | आ ऊणुयात् ऊणु यास्ताम् ऊ यासुः चक्षिषीय चक्षिषीवहि चक्षिषीमहि । | ऊणू याः ऊणू यास्तम् ऊणू यास्त ऊणूयासम् ऊर्जूयास्व ऊणूयास्म । चक्षिता चक्षितारी चक्षितारः ऊर्णवित ऊर्णवितारी चक्षिताध्वे ऊर्णवितारः चशितासे चक्षितासाथे चक्षितास्वहे चक्षिताहे चक्षितास्महे । ऊर्णवितास्थः ऊर्णवितास्थ ऊर्णवितासि चशिष्यते चक्षिष्येते चक्षिष्यन्ते ऊर्णवितास्मि ऊर्णवितास्वः ऊर्णवितास्मः । चक्षिष्यसे चक्षिष्येथे चक्षिष्यध्वे ऊणुविता ऊणु वितारौ ऊणुवितारः चक्षिष्ये चक्षिष्यावहे चलियामहे । ऊणु वितासि ऊणु वितास्थः ऊणु'वितास्थ ऊणु वितास्मि ऊणु वितास्वः ऊणु वितास्मः । अचक्षिष्यत अचक्षिष्येताम् अचविष्यन्त अचक्षिष्यथाः अचक्षिष्येथाम् अचशिष्यध्वम् ऊणुविष्यति ऊणुविष्यतः ऊ'विष्यन्ति अचक्षिष्य अचक्षिष्यावहि अचशिष्यामहि । ऊणुविष्यसि ऊणुविष्यथः अणुविष्यथ ॥ इत्यदादिगणे आत्मनेपदिनः ।। ऊणुविष्यामि ऊणुविष्यावः उणुविष्यामः । Page #226 -------------------------------------------------------------------------- ________________ F ऊणुपे ऊणुवे ધાતુ રૂપાવલી ऊर्णविष्यति ऊर्णविष्यतः ऊर्ण वेष्यन्ति | श्व. अणुविता अणु वितारी ऊणु वितारः ऊर्णविष्यः ऊर्णविष्यम् ऊर्णविष्यत उणु वितासे उणुनितासाथे उणु विताध्वे ऊर्णविष्यम् ऊर्णविष्यावः ऊर्ण वेष्यामः । उणु विताहें उणुवितास्वहे उणु वितास्महे । ओर्णविष्यत् औविष्यताम् उर्णवितारौ उर्णविता उर्णवितारः और्णविष्यन्ति और्णविष्यः और्णविष्यतम् उर्णवितासाथे ऊर्णवितासे और्णविष्यत उर्णवितावे उर्णविताहे ओर्णविष्यम् और्णविष्याव और्णविष्याम । उर्णवितास्वहे उर्णवितास्महे । औणुविष्यत् औणुविष्यताम् औणुविष्यन् I भ. उणु विष्यते उणु विष्येते उण'विष्यन्ते औणु'विष्यः औणु'विष्यतम् औणुविष्यत उण विष्ट से उण विष्येथे उणु विष्यध्वे औणुविष्यम् औणु विग्याव औणुविशाम । उणु रिष्ये उणुविष्यावहे उणुविष्यामहे । ऊणुते ऊणु वाते ऊणुवते उर्णविष्यते उर्णविष्येते उर्णविष्यन्ते ऊर्गुवाथ ऊणुध्वे उर्णविष्यसे उर्णविष्येथे उविष्यध्वे ऊणुवहे ऊणुमहे । उर्णविष्य उर्णविष्यावहे उर्णविष्यामहे । ऊणुवीत ऊणुवीया म् ऊणुवीरन् कि. और्णविष्यत औणविष्येताम् और्णविष्यन्त ऊवीथाः ऊणुवी नाथाम् अगुवीध्वम् और्णविष्यथाः और्णशिष्येथाम् औ मिष्याम् ऊणुवीय ऊणुवीवहि ऊणुवीमहि । और किये और्णविष्यागहि और्णविष्यामहि । औणुनिष्यत ऊणुताम् ऊणुवताम् औणु गिष्येताम् औणु निष्पन्त ऊणु वाताम् ऊणुष्व ऊणुवाथाम् औणुविष्यथाः औणुरिष्येथाम् औणुविष्यध्वम् ऊणुध्वम् ऊर्णनै ऊर्णवावहै ऊर्णवामहै । औणुनिष्ये औणुनिष्यागहे औणु शिष्यामहे । औणुत औणु वाताम् औणुवत | 1124 स्टुगक् [स्तु] स्तुतौ - १५. औणु था: औणु वाथाम् औणुध्वम् । व. स्नौति/स्तवीति स्तुतः स्तुवन्ति औणु वि औणु वहि औणुमहि । स्तौषि/स्तवीषि स्तुथः स्तुथ अ. औणु विष्ट औणु विषाताम् औणु विषत स्तौमि/स्तवीमि स्तुगः स्तृमः । और्णविष्ठा: औंणुविषाथाम् औMविड्वम्-दवम्-ध्वम् | स. स्यात् स्तुयाताम् नयुः औणु विषि औणु विष्वहिं औणु विष्महि । स्था : स्तुयातम् সুগার और्णविष्ट और्णविषाताम् और्णविषत स्याम् स्तुयान स्नुयाम । और्णविष्ठाः और्णविषाथाम् और्णवि-ड्दवम् स्तवीतु/स्तौतु स्तुताम स्तुताम् स्तुवन्तु वम्-ध्वम् स्तुहि/ स्तुतम् स्तुत और्णविषि और्णविष्वहि और्णविष्महि ।। मानि स्तनाग स्तगाम । प. ऊणुनुवे अणुनुवाते अणुनुविरे ह्य. अस्तीत /अस्तवीत् अस्तुताम् अस्तुवन् ऊणु नुविषे ऊणुनुवाथे ऊर्णनुविध्वे-दवे अस्ती/अस्तवीः अस्तुतम् अस्तुत ऊणुनुवे ऊणु नुविवहे अणुनुविमहे । | अस्तगम् अस्तुन अस्तुम । ऊ विषिष्ट ऊर्णविषीयास्ताम् ऊर्णविषीरन् । अ. असावीत् अम्ताविष्टाम् अस्तागिषुः ऊर्णविषीष्ठाः ऊर्णविषीयास्थाम् ऊर्णविषीध्वम्-दवम् अस्तावी: अस्ताविष्टम् अस्तानिष्ट ऊर्णविषीय ऊर्णविषीवहि ऊर्णविषीमहि । अस्ता विषम अस्ताविष्ण अस्ताविष्म । ऊणु विषीष्ट ऊणु विषीयास्ताम् ऊणु विषीरन् । प.. तुटान तुष्ट्रातुः ऊणुविष्ठाः ऊणुविषीयास्थाम् ऊणुविषीध्वम्-ट्वम् | तुष्टेथ तुष्ट्राथुः तुष्टुन ऊणुविषीय ऊणुविषीवहि ऊणु विषीमहि । | तुधाण तुषु तुष्टुवा तुष्टुम । आ Page #227 -------------------------------------------------------------------------- ________________ અભિનવ લઘુમયિા क्रि. स्तोष्यसे स्तौष्ये अस्तोष्यत अस्तोष्यथ: अस्तोष्ये स्तो ययेथे स्तोष्यचे स्तोष्यावहे स्तोष्यामहे । भस्तोष्येताम् अस्तोष्यन्त अस्तोष्येथाम् अस्तोष्यध्वमू अस्तोष्यावहि अस्तोष्यामहि । भा. स्तूयात् स्तूयाः स्तूयासम् स्तोता स्तोतासि स्तोतास्मि स्तोष्यति स्तोष्यसि स्तोष्यामि अस्तोष्यत अस्तोष्यः अस्तोष्यम् स्तुते स्तुषे स्तूयास्ताम् स्तूयास्तम् स्तूयास्व स्तोतारो स्तोतास्थ: स्तोतास्वः स्तोष्यतः स्तोष्यथः स्तोष्यावः अस्तोष्यताम् अस्तोष्यतम् अस्तोष्याव स्तुवाते व ब्रवात 1125 बग्क् [ब्रू] व्यक्तायां वाचि २५४ | ब्रवीति / आह, ब्रतः/आहतुः, बुवन्ति/ आहुः, ब्रवीषि/पत्थ बथ:/आहथुः, बथ ब्रवीमि ब्रमः। ब्रयात् वयाताम् बबः स्तूयासुः स्तूयास्त स्तूयास्म । स्तोतार: स्तोतास्थ स्तोतास्मः । स्तोष्यन्ति स्तोष्यथ स्तोष्यामः । अस्तोष्यन् अस्ताष्यत अस्तोष्याम । स्तुवते स्तु वे स्तुमहे । स्तुवीरन् स्तुवी ध्वम् स्तुवीमहि । स्तुवताम् स्तुध्वम् स्तवामहे । कि. बयाः ब्रयातम् बयात ब्रयाम् ब्राव ब्याम् बताम् बुवन्तु स्तुवाथे स्तुवहे स्तुवे व्रतम् स्तुवीत स्तुवीथाः स्तुवीय स्तुताम् स्तुष्व स्तुवीयाताम् स्तुवीयाथाम् स्तुवीवहि स्तुवाताम् स्तुवाथाम् स्तवावहै अवीतु तात् बहि/व्रतात् ब्रवाणि अब्रवीत् अब्रवी: अनवम् अवोचत् अवोचः अवोचम् ब्रवाव अनताम अव्रतम् अनत्र अवोचताम् अवोचतम् अवाचाव वाम । अवन् अव्रत अब्रम । अवाचन अवाचत अवोचाम। अ. स्तो प. अस्तुत अस्तुथाः अस्तुवि अ. अस्तोष्ट अस्तोष्ठाः अस्तोषि ऊच ऊचिम । आ. उच्यासुः उच्यास्त उच्यास्म । तुष्टुवे उवाच ऊचतु: उचिथ/उक्क्थ, ऊचथुः उवाच/उवच ऊचिव उच्यात् उच्यास्ताम् उच्याः उच्यास्तम् उच्यासम् उच्यास्व वक्ता वक्तारी वक्तासि वक्तास्थः वक्तास्मि वक्तास्व: वक्ष्यति वक्ष्यत: वक्ष्यसि वक्ष्यथ: वक्ष्यामि वक्ष्याव: श्व. अस्तुवाताम् अस्तुवत अस्तुवाथाम् अस्तुध्वम् अस्तु वहि अस्तुमहि । अस्तापाताम् अस्तोषत अस्तापाथाम् अस्तोड्ढ्वम्-दवम् अस्तोष्वहि अस्ताष्महि । तुष्टुवाते तुष्टुविरे तुष्टुदवे तुष्टुमहे । स्तोषीयास्ताम् स्तोषीरन् स्तोषीयास्थाम् स्तोषीद्ववम् स्तोषीवहि स्तोषीमहि । स्तोतारी स्तोतारः स्तोतासाथे स्तोताध्वे स्तोतास्वहे स्तोतास्महे । स्तोष्येते स्तोष्यन्ते तुष्टुवाथे तुष्टुवहे तुष्टुषे तुष्टुवे स्तोषीष्ट स्तोषीष्ठाः स्तोषीय . स्तोता स्तोतासे स्तोताहे भ. स्तोष्यते वक्तार: वक्तास्थ वक्तास्मः। वक्ष्यन्ति वक्ष्यथ वक्ष्यामः । अवक्ष्यत् अवक्ष्यः अवक्ष्यम् अवक्ष्यताम् अवक्ष्यतम् अवक्ष्याव अवक्ष्यन् अवक्ष्यत अवक्ष्याम । Page #228 -------------------------------------------------------------------------- ________________ ધાતુ અપાવલી २१३ ब्रुनाते अवहे विथाः व्रवीय ब्रवीमहि । अवतम् प. द्वेष्ट/द्विष्टात् , द्विष्टाम् द्विदि द्विष्टात् , द्विष्टम् द्वेषाणि द्वेषाव अद्वोट-इ, अद्विष्टाम् अद्वेट्-इ, अद्विष्टम् अद्वेषम् अद्विष्ट अद्विक्षत् अद्विक्षताम् अद्विशः अद्विक्षतम् अद्विक्षम् अद्विक्षाव दिद्वरेष दिद्विषतुः दिवोषिथ दिद्विषथुः दिद्वेष दिद्विषिव द्विषन्तु द्विष्ट द्वेषाम । अद्विषुः/अद्विषन अद्विष्ट अद्विध्म । अद्विक्षन अद्विक्षत अद्विक्षाम । दिद्विषुः दिद्विष दिद्विषिम । अ. शो द्विष्यास्ताम् द्विष्यास्तम् द्विष्यास्व द्विष्यासुः द्विष्यास्त द्विष्यास्म । ब्रुवाथे ब्रमहे । बबीत बुवीयाताम् ब्रुवीरन् ध्रुवीयाथाम् ब्रवीध्वम् ब्रुवीवहि ब्रुवाताम् ब्रूवाथाम् बध्वम् ब्रुवावहैं ब्रुवामहै । अबत अवधाताम् अब्रवत अव्रथाः अब्रवाथाम् अबध्वम् अवधि अब्रवहि अब्रमहि । अवाचत अवोचेताम् अवचिन्त अवोचथाः अबोचेथाम् अवोचध्वम् अवाचे अवाचावहि अवोचामहि । ऊचे ऊचाते ऊचिरे ऊचिषे ऊचाथे ऊचिवे ऊचे ऊचिवहे ऊचिमहे । आ. वक्षीष्ट वक्षीयास्ताम् वक्षीरन् वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम् वक्षीय वक्षीवहि वक्षीमहि । वक्ता वक्तागै वक्तार वक्तासे वक्तासाथे वक्तावे वक्ताहे वक्तास्वहे वक्तास्महे । वक्ष्यते वक्ष्येते वक्ष्यन्ते वक्ष्यसे वक्ष्यध्वे वक्ष्ये वक्ष्यावहे वक्ष्यामहे । अवश्यत अवक्ष्येताम अवश्यन्त अवश्यथाः अवक्ष्येथाम् अवक्ष्यध्वम् अवक्ष्ये अवश्यावहि अवक्ष्यामहि । 1126 द्विषी क् [द्विष् ] अप्रीतो. ३५ ४२वो. व. द्वोष्टि द्विष्ट: द्विषन्ति आ. দ্বিাৰু द्विष्याः द्विष्यासम् श्व द्वेष्टा द्वेष्टासि द्वष्टास्मि द्वक्ष्यति द्वक्ष्यसि द्वक्ष्यामि क्रि. अद्वक्ष्यत् अद्वेक्ष्यः अदक्ष्यम् द्वष्टारौ द्वेष्टास्थः द्वष्टास्वः द्वेक्ष्यतः द्वेक्ष्यथ: द्वक्ष्यावः अद्वरेक्ष्यताम् अद्वेक्ष्यतम् अद्वेक्ष्याव द्विघाते द्विषाथे द्विष्वहे द्विषीयातोम् द्विषीयाथाम् द्विषीवहि द्विषाताम् द्विषाथाम् द्वषावहै द्वेष्टारः द्वष्टास्थ द्वेष्टास्मः । द्वेश्यन्ति द्वरेक्ष्यथ द्वक्ष्यामः । अद्वक्ष्यन् अद्वेक्ष्यत अद्वेक्ष्याम ।। द्विषते द्विवे द्विष्महे वक्ष्येथे द्विक्षे क्रि. द्विषीत द्विषीथाः द्विषीय द्विष्टाम् द्वोक्षि दोष्मि द्विश्व द्वो द्विषीरन् द्विषी ध्वम् द्विषीमहि । द्विषताम् द्विढ्वम् द्वाषामहै। अद्विषत अद्विवम् अद्विष्महि । स. द्विष्यात् द्विष्याः द्विण्याम् द्विष्यः द्विष्याताम् द्विष्याताम् দ্বিাৰ द्विष्मः । द्विष्युः द्विष्यात द्विष्याम । अद्विष्ट अद्विष्ठाः अद्विषि अद्विषाताम् अद्विषाथाम् अद्विष्वहि Page #229 -------------------------------------------------------------------------- ________________ ૨૧૪ અભિનવ લઘુપ્રક્રિયા दुह्याः व. दह्महे । स. दुहीत अद्वेक्ष्ये अ. अद्विक्षत अद्विक्षाताम् आद्विक्षन्त । आ. दुह्यात् दुह्यास्ताम् दुह्यासुः अद्विक्षथाः अद्विक्षाथाम् ___अद्विक्षध्वम् दुह्यास्तम् दुधास्त अद्विक्षि अद्विक्षावहि अद्विक्षामहि । दुह्यासम् दुधास्त्र दुह्यास्म । दिद्विषे दिद्विपाते दिद्विषिरे श्व. दोग्धा दोग्धारौ दोग्धारः दिद्विषिषे दिदिवपाथे दिदिनाणिवे दोग्धासि दोग्धास्थ; दोग्धास्थ दिद्विषे दिद्विपिनहे दिद्विषिमहे । दोग्धास्मि दोग्धास्वा दोग्धास्मः। आ. द्विक्षीष्ट द्विक्षीयास्ताम् द्विक्षीरन् भ. धोक्षपति घोक्ष्यतः धोक्ष्यन्ति द्विक्षीष्ठाः द्विक्षीयास्थाम् द्विक्षीधाम् धोक्ष्यसि घोक्ष्यथ: धोक्ष्यथ द्विक्षीय धोश्याम । घोक्ष्यामि द्विक्षीमहि द्विक्षीमहि धोक्ष्याव: अवाश्यत् अधोक्ष्यताम् अधोक्ष्यन् श्व. दवेष्टा देवेष्टारौ वेष्टारः अधोक्ष्यः अधोक्यतम् अधोक्ष्यत द्वेष्टासे वेष्टासाथे द्वेष्टाध्वे अधेक्ष्यिावः अधे,क्ष्यामः। द्वेष्टाहे अधाश्यम् देवेष्टास्महे । द्वेष्टास्वहे भ. द्वेक्ष्यते द्वेश्येते द्वरेक्ष्यन्ते दुहाते दुहते द्वेक्ष्यसे द्वाक्ष्येथे द्वरेक्ष्यध्वे धुक्षे दुहाथे द्वेश्ये दुहे द्वेश्यावहे द्वरेक्ष्यामहे । । दुहीरन् क्रि. अद्वक्ष्यत अद्वेक्ष्येताम् दुहीयाताम् अद्वक्ष्यन्त दुहीथा: दुहीयाथाम् दुहीध्वम् अवक्ष्यथाः अद्वक्ष्येथाम् अद्वक्ष्यध्वम् दुहीय दुहीयहि दुहीमहि । अद्वक्ष्यावहि अद्वक्ष्यामहि । दुरधाम् दुहाताम् दुहताम् 1127 दुही क् [ दुह ] क्षरणे. पु. धुक्ष्व दहाथाम् धुरध्वम् व. दाग्धि दुहन्ति दोहै दोहावहै दोहामहै। दुग्धः | ह्य. अदग्ध अदहाताम् अदहत दाह्मि दुह्मः । अदुग्धाः अदहाथाम् अधुरध्वम् दुह्यात् दुह्याताम् अदहि अग्रहहि अदमहि । दुह्याः दुह्यातम् दुह्यत दुह्याम् दुह्याव दुह्याम अ. अदग्ध/ अधुक्षत, अधुक्षाताम् अधुक्षन्त प. दोग्धु/दुग्धात् , दुग्धाम् अदग्धाः/अधुशथा अधुक्षाथाम् अधुग्ध्वम्-अधुक्षध्वम् दुधि/दुग्धात् , दुग्धम् अधुक्षि/अदुहहि अधुक्षावहि अधुक्षामहि । दोहानि दोहाव दोहाम । द दहिरे अधोक्-गू, अदुग्धाम् अदुहन् द दहिषे द दहाथे ददहिढवे-ध्वे अधोक्-ग, अदुग्धम् अदुग्ध द दहे दहिवहे ददहिमहे । अदोहम् अदुव अदुह्म । आ. धुक्षीष्ट धुक्षीयास्ताम् धुक्षीरन् अ. अधुक्षत् अधुक्षताम् अधुक्षन् धुक्षीष्ठाः धुक्षीयास्थाम् घुक्षीध्वम् अधुक्षः अधुक्षत अधुक्षतम् धुक्षीवहि अधुश्वाम। अधुक्षम् धुक्षीमहि । अधुक्षाव दुदोह दुदुहतुः दोग्धा दोग्धारी दोग्धारः दुदाहिय दुदुहथुः दोग्धासे दोग्घासाथे दोग्धावे दुदाह दुदुहिम । दोग्धाहे दोग्धास्वहे दोग्धास्महे । . दुग्धः घोक्षि दहे दुदहाते धुक्षीय दुदुहिव Page #230 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २१५ भ. धोक्ष्यते धोक्ष्यसे धक्ष्येि धक्ष्यिन्ते धोक्ष्यध्वे धोक्ष्यामहे । घोक्ष्येते घोक्ष्येथे धोक्ष्यावहे अधाश्येताम् अधोक्ष्येथाम् अवाश्यावहि अलेक्ष्यन् अलेक्ष्यत अलेक्ष्याम || अलेक्ष्यताम् अलेक्ष्यतम् अलेक्ष्याव लिहाते लिहाथे क्रि. अलेक्ष्यत् अलेक्ष्यः अलेक्ष्यम् व. लीढे लिक्षे लिहे क्रि. अधोक्ष्यत अधेक्ष्यिथाः अवाक्ष्ये अघोश्यन्त अधोक्ष्यध्वम् अधेश्यामहि । लिहते लिदवे लिमहे । स. लिहीत लिहीथाः रिहीय लिहीयाताम् लिहीयाताम् लिहीबहि लिहीरन् लिहीध्वम् लिहीमहि । लेक्षि लीद लीढाम् लीहाताम् लिहाथाम् लेहावहै लिहताम् लिड्वम् लेहामहै । लेहै 1129 लिहीक [लिहू ] आस्वादने. या. व लेढि लीढ: लिहन्ति लीदः लेहि लिहः लिह्मः लिह्याताम् लिह्यः लिहाः लिह्यातम् लिह्याम लिहाव लिह्याम । लेदलीढात् , लीढाम् लिहन्तु लीढि लीदात् , लीढम् लीद लेहानि लेहाम । लिह्यात् लिह्यात ह्य अलीढ अलीदा अलीहि अलिहाताम् अलिहाथाम् अलिहहि अलिहत अलिट्वम् अलिमहि । लेहाव अ. अलीद/अलिक्षत अलिशाताम् अलिक्षन्त अलीदाः/अलिक्षथाः अलिक्षाथाम अलिशध्वम् अलीद्वम् अलिक्षि अलिशारहि/अलिबहि, अलिक्षामहि । घ. अलीढाम् अलीदम् अलिह्वः अलीहन् अलीद अलिझः। अले-टू अलेड्-द अलेहम् अलिक्षत् अलिक्ष: अलिक्षम् अ. अलिक्षताम् अलिक्षतम् अलिक्षाव अलिक्षन् अलिक्षत अलिक्षाम। चिलिहे लिलिहिले लिलिहे लिलिहाते लिलिहाथे लिलिहिवहे लिलिहिरे लिलिहिदवे-वे लिलिहिमहे । लिलेह लिहिथ लिलिहतुः लिलिहतुः लिलिहिव लिलिहुः लिलिह आ. लिझीष्ट लिक्षीष्ठाः लिक्षीय लिक्षीयास्ताम् लिक्षीरन् लिक्षीयास्थाम् लिझीध्वम् लिक्षीवहि लिक्षीमहि । लिलिहिम । आ लिह्यात् लिह्याः लिह्यास्ताम् लिह्यास्तम् लिह्य स्व लिह्यासुः लिह्यास्त लिह्यास्म । लेढारी लेढासाथे लेढास्वहे लेढासे लेदाहे लेक्ष्यते लिह्यासम् लेढारः लेदाध्वे लेदास्महे । लेश्यन्ते लेक्ष्यध्वे लेध्यामहे । लेद्वारी लेदास्थ; लेदार: लेढास्थ लेदास्मः । लेदासि लेदामि लेक्यसे लेश्येते लेपयेथे लेक्ष्यावहे लेक्ष्ये लेदयतः लेक्ष्यति लेक्ष्यसि लेक्ष्यामि लेक्ष्यथः लेक्ष्यावः लेक्ष्यन्ति क्रि. अलेक्ष्यत लेक्ष्यथ अलेक्ष्यथाः लेक्ष्यामः । । अलेक्ष्ये अलेक्ष्येताम् अलेक्ष्येथाम् अलेक्ष्यावहि अलेक्ष्यन्त अलेक्ष्यध्वम् अलेक्ष्यामहि । Page #231 -------------------------------------------------------------------------- ________________ २१६ અભિનવ લઘુપ્રક્યિા जुह्वति जुहोषि अहौष्ट 监$$$$$$$方方方SFFFF5552 अहोण्यम् अहोण्याव अहोण्याम । अथादाद्यन्तर्गणा वादिः । FREEEEEEEEEEEEEEEEEE 1131 ओहांक [हा ] त्यागे - त्या ४२५ो. 1130 हुक् [हु] दाना-ऽदनयोः, दानमत्र हविष्प्रक्षेपः, | व. जहानि जहितः/जहीतः जहति । अदनं भक्षणं. होममा १२० नाmवी, मा. जहासि जहिथः/जहीथः जहिथ/जहींथ व. जुहोति जुहुतः जहामि जहिवः/जहीवः जहिमः जहीमः। जुहुथः जुहुथ जह्यात् जह्याताम् जुहोमि जुहुव: जुहुमः। जह्या: जह्यातम् जह्यात जुहुयात जुहुयाताम् जुहुयुः जह्याम जह्याव जह्याम । जुहुयाः जुहुयातम् जुहुयात जहान/जहितात /जहीतात् जहिताम् /जहीताम् जहतु जुहुयाम् जुहुयाव जुहुयाम । जहाहि जहिहि जहीहि जहितम् /जहीतम् जहित/जहीत जुहोतु/जुहुतात् जुहुताम् जुहन जहानि जहाव नहाम । जुहुषि/, जुहुतम् जुहुत अजहात् अजहिताम/अजहीताम् अजहुः जुहवानि जुहवाव जुहवाम । अजहा: अजहिताम्/अजहीतम् अजहिन/अजहीत अजुहोत् अजुहुताम् अजुवुः अजहाम् अजहिन/अजहीव अजहिम/अजहीम। अजुहोः अजुहुतम् अजुहुत अ. अहासीत् __ अहासिष्टाम् अहासिषुः अजुहवम् अजुहुव अजुहुम । अहासी: अहासिष्टम् अहासिष्ट अ. अहौषीत् अहौष्टाम् अहौषुः अहासिषम् अहासिव अहासिष्म । अहौषी: अहौष्टम् अहौषम् अहोव अहोष्म । जहिथ/जहाथ जहथुः जुहवाञ्चकार जुहवाञ्चकतुः जुहवाञ्चकु: जहो जहिव जहिम । जुहवाञ्चकर्थ जुहवाञ्चक्रथुः जुहवाञ्चक्र हेयात् हेयास्ताम् हेयासुः जुहवाञ्चकार/चकर जुहवाञ्चकृव जुहवाञ्चकम हेयास्तम् हेयास्त जुहवाम्बभूव । जुहवामास । हेयासम् हेयास्व हेयास्म । जुहान जुहुमतुः जुहुवुः हातारी हातारः जुहनिय/जुहाथ जुहुगथुः हातासि हातास्थः हातास्थ जुहाव/जुहुव जुहुविव जुहुविम । हातास्मि हातास्वः हातास्मः । आ. हूयात् हूयास्ताम् हूयासुः म. हास्यते हास्यत हास्यन्ति हृथाः हूयास्तम् हूयास्त हास्यसि हास्यथ: हास्यथ हषासम् हूयास्व हूयास्म । हास्यामि हास्याव: हास्यामः । श्व. होता होतारौ होतारः क्रि. अहास्यत् अहास्यताम् अहास्यन् होतासि होतास्थ: होतास्थ अहास्यः अहास्यतम् अहास्यत होतास्मि होतास्वः होतास्मः । अहास्यम् अहास्याव अहास्याम । भ. हेोष्यति हेष्यतः होष्यन्ति होष्यसि होष्यथ: होष्यथ 1131 बिभीक् [भी) भये - भी हेष्यामि हेष्याव: होण्यामः । व. बिभेति बिभीत:/बिमित:, बिभ्यति क्रि. अहोण्यत् अहोज्यताम् अहोष्यन् बिभेषि बिभियः/बिभीथः, बिभिथ/बिभीथ अहोष्यः अहोष्यतम् अहोष्यत बीभेमि विभिवः/विभीवः, बिभिमः बिभीमः । जह हेयाः हाता जुहुव Page #232 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २१७ पिपृतः विप्रतु पिपृतम् अपिपृत अपिपरम् स. विभियात् बिभियाताम् बिभियुः क्रि. अभेष्यत् अभेष्यताम् अभेष्यन् बिमियाः बिभियातम् विभियात अमेष्यः अभेष्यतम् अभेष्यत बिभियाम् विभिथाव बिभिधाम । अमेष्यम् अभेष्याव अभेष्याम । बिमीयात् बिभीयाताम् बिभीयु: विभीयाः बिभीयातम् विभीयात | 1134 पृक् [पृ] पारलपूरणयोः - सन २j, बिभीयाम् बिभीयाव बिभीथाम । पूर्ण १२ प. बिभेतु बिभीताम् बिभ्यतु व. पिपति पिप्रति बिभितात् बिमिताम् पिपर्षि पिपृथः पिपृथ बिभीतात् पिपर्मि पिपृवः पिपृमः । बिभिहि/बिभितात् बिभितम् बिभित पिपृयात् पियाताम् पिपृयुः बिभीहि/विभीतात् बिमीतम् बिभीत पिपृयाः पिपृयातम् पिपृयात बिभयानि बिभयाम बिभयाम । पिपृयाम् पिपृयाव रिपृयाम । ह्य. अबिभेत्-द अबिभिताम् अबिभयुः पिपतु/पिपृतात् पिपृताम् अविभीताम् पिपृहि, पिपृत अबिभेः अबिभितम् अबिभित पिपराणि पिपराव पिपराम । अबिभीतम् अबिभीत अपियः अपिपृताम अपिपरुः अबिभयम् अबिभिव अबिभिम अविष: अपिपृतम् अबिभीव अबिभीम अपिपृव अपिपृम । अभेषीत् अभेष्टाम् अभेषुः अ. अपात् अपाष्टम् अपाषु: अभैषीः अभेष्टम् अभैष्ट अंगर्षी अपाष्टम् अपा अभैषम् अभैष्व अभैष्म । अप.र्षम् अगरी अपार्म । बिभयाञ्चकार बिभाञ्चक्रतुः बिभयाञ्चक्रः । प. पपार पप्रतुः बिभाञ्चकर्थ बिभयाञ्चक्रथुः विभयाञ्चक पपर्थ पप्रथुः बिभयाञ्चकार-चकर, बिभयाञ्चकृव बिभयाञ्चकुम । । पपार/पपर पप्रिव पप्रिम । विभयाम्बभूव । बिभयामास । बिभ्युः आ. प्रियात् बिभाय बिभ्यतुः प्रियास्ताम् प्रियास्तम् बिभयिय बिभेथ, बिभ्यथुः बिभ्य प्रियासमू प्रियास्व बिभाय/विभय, बिभ्यिव बिभ्यम । प्रियास्म । श्व. वर्ता भीयासुः पर्तारी भीयास्ताम् आ. भीयात् पर्तारः पर्तासि भीथाः पर्तास्थः भीयास्तम् भीयास्त पर्तास्थ पर्तास्मि पर्तास्वः भीयासम् भीयास्व भीयास्म । पास्मः । श्व. भेता भेतारी भेतारः परिष्यति परिष्यतः परिष्यन्ति मेतासि भेतास्थः भेतास्य परिष्यसि परिष्यथ: परिष्यथ भेतास्मि भेतास्वः भेतास्मः । परिष्यामि परिष्यावः परिष्यामः । मेष्यति भेष्यन्ति क्रि. अपरिष्यत् अपरिष्यताम् अपरिष्यन भेष्यसि भेष्यथः भेष्यथ अपरिष्यः अपरिष्यतम् अपरिष्यत भेष्यामि भेष्याम: । । अरियम् अररियाव अपरिष्याम । अ. पर प्रियाः प्रियासुः प्रियास्त म. भेष्यतः भेष्णवः Page #233 -------------------------------------------------------------------------- ________________ २१८ અભિનવ લઘુપ્રક્રિયા पिपर्मि पिपूर्यात इयति इयर्षि ऐयत ऐयरम आरः ऋदन्तोऽयं सेट् इत्येके [पृ] - व. पिपति पिपूक्तः पिपुरति पिपषि पिपूर्थ पिपूर्थ पिपूर्वः पिपूर्गः पिपूर्यात पिपूर्याताम् पिपूयुः पिपूर्याः पिपूर्यातम् पिपूर्याम् पिपूर्याव पिपूर्याम । पिपर्तु/विपूर्तात् , पिपूर्ताम् पिपुरतु पिपूर्हि/पिपूर्तात् पिपूर्तम् पिपूर्त पिपराणि पिपराव पिपराम। अपिपः अपिपूर्ताम् अपिपरुः अपिपः अपिपूर्तम् अपिपूर्त अस्पिरम् अपिपूर्व अपिपूर्म । अपारीत् अपारिष्टाम् अपारिषु: अपारीः अपारिष्टम् अपारिष्ट अयारीषम् अपारिष्व अपारिष्म । पपार/पप्रतुः पपरतुः, पमुः/पपरुः पारिथ/पप्रथुः पपरथुः, पप्र/पपर पपार/पपर, पपरिव/पप्रिव, पपरिम/पप्रिम । आ पूर्थात् पूर्यास्ताम् पूर्याः पूर्यास्तम् पूर्यास्त पूर्यासम् पूर्यास्व पूर्यास्त । परिता परितारो परितारः परितासि परितास्थः परितास्थ परितास्मि परितास्वः परितास्मः। परीता परीतारौ परीतारः परीतासि परीस्थिः परीतास्थ परीतास्मि परीतास्वः परीतास्मः । पण्यति परिष्यन्ति परिष्यसि परिष्यथ: परिष्यथ परिष्यामि परिष्याव: परिष्यामः । परीष्यति परीष्यतः परिष्यन्ति परीष्यसि परीष्यथ: परिष्यथ परीष्यामि परीष्याव: परिष्यामः । अपरिष्यत् अपरिष्यताम् अपरिष्यन् अपरिष्यः अपरिष्यतम् अरिष्यत अपरिष्यम् आरिघ्याव अपरिष्याम । अपरीष्यत् अपरीष्यताम् अपरीष्यन् अपरीष्यः अपरीष्यतम् अपरीष्यत अपरीष्यम् अपरीष्याव अपरीष्याम || 1135 ऋक [ऋ] गतो. rj. इयतः इयति इयथः इयूथ इयमि इयवः इयूमः । इययात् इयथाताम् इय॒युः इयूयाः इयूयातम् इयथात इय्याम् इययाव इययाम । इयत्तु इयतात् इयताम् इयूतु इयूहि/इयृतात् इयतम् इयत इयराणि इयराव इयराम । ऐयः ऐयताम् ऐयरुः ऐयः ऐवृतम् ऐव ऐयुम । अ. आरत् आरताम् आरन् आरतम् आरत आरम् आराव आराम । आर्षी आष्टाम् आयुः आषी : आष्टम् आष्ट' आषम आख आर्मः । प. आर आर आरुः आरिथ आग्थुः आर आरिव आरिम । आ. अर्यात् अर्यास्ताम् अर्यासुः अर्थाः अर्यास्तम् अर्यास्त अर्थासम् अर्यास्व अर्यास्म। श्व. अर्ता अर्तारी अर्तारः अासि अस्थिः अस्थि अस्मि अस्विः अस्मिः । भ. अरिष्यति अरिष्यतः अरिष्यन्ति अरिष्यसि अरिष्यथ: अरिष्यथ अरिष्यामि अरिष्यावः अरिष्यामः । आरिष्यत् आरिष्यताम् आरिष्यनू आरिष्यः आरिष्यतम् आरिष्यत आरिष्यम् आरिष्याव आरिष्याम । पूर्यासुः आष्ट आप भारतुः आर परिष्यतः Page #234 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી ૨૧૯ दयाव दद्याम । ददतु दत्त ददाम । अददुः दत्ताम् दत्तम् ददाव अदक्ताम् अदत्तम् अदद दयाम् ददातु/दत्तात् , देहि दत्तात्; ददानि अददात् अददाः अददाम् अदात् अदा: अदाम् घ. अदक्त अदद्म । अ. अदात्ताम् अदात्तम् अदाव अदात अदाम । ददतुः ददिथ ददाथ ददिम । देयासु। आ. देयात् देयाः देयासम् ददिव देयास्ताम् देयास्तम् देयास्व दातारौ दातास्थ: दातास्वः देस्त देयास्म । 1137 माइक् [मा] मान-शब्दयो; - भाप, शहरवा. व. मिमीते मिमाते मिमते मिमी मिमाथे मिमीध्वे मिमे मिमीवहे मिमीवहे । मिमीत मिमी याताम् मिमीरन् मिमीथाः मिमीयाथाम् मिमीध्वम् मिमीय मिमीवहि मिमीमहि । मिमीताम् मिमाताम मिमताम् मिमीष्व मिमीथाम् मिमीध्वम् मिमाव है मिमामहै । अमिमीत अमिमीताम् अभिमत अमिमीथाः अमिमीथाम् अमिमीध्वम् अमिमि अमिमी वहि अमिमीमहि । अ. अमास्त अमासाताम अमासत अमास्थाः अमासाथाम् अमाद्ध्वम्-ध्वम् अमासि अमास्वहि अमास्महि । प. ममे ममिरे ममिषे ममाथे ममिध्वे ममिवहे ममिमहे । आ. मासीष्ट मासीवास्ताम् मासीरनू मासीष्ठाः मासीयास्थाम् मासीश्वम् मासीय मासीवहे मासीमहे । श्व. माता मातारी मातार: मातासे मातासाथे माताध्वे माताहे मातास्वहे मातास्महे । मास्यते मास्येते मास्यन्ते मास्यसे मास्यध्वे मास्ये मास्यावहे मास्यामहे । क्रि. अमास्यत अमास्येताम् अमास्न्त अमास्यथा: अमास्येथाम् अमास्यध्वम् अमास्ये अमास्यावहि अमास्यामहि । 1138 डुदांगक [दा दाने -हे. व ददाति दत्तः ददासि दत्थः दत्य दमः स. दद्यातू दद्याताम् दद्युः दद्याः दद्यातम् दद्यात ममाते श्व. दाता दातासि दातास्मि दातार: दातास्थ दातास्मः । ममे दास्यतः दास्यथ: दास्यावः भ. दास्यति दास्यसि दास्यामि अदास्यत् अदास्या अदास्यम् अदास्यताम् अदास्यतम् अदास्याव ददाते मारपेथे दत्से ददाथे दास्यन्ति दास्यथ दास्यामः। अदास्यन् अदास्यत अदास्याम ॥ ददते दवे दद्महे । ददीरन ददीध्वम् ददीमहि । ददताम् दद्ध्वम् ददामहै। स. ददीत ददीथाः ददीथ दद्वहे ददीयाताम् ददीयाथाम् ददीवहि ददाताम् ददाथाम् ददावहै दत्ताम् दत्स्व ददाति ह्य अदक्त अदत्थाः अददि अददाताम् अददाथाम् अदद्वहि अददत अदद्ध्वम् अद्महि । Page #235 -------------------------------------------------------------------------- ________________ ૨૦ अ. प. ददे ददिपे ददें आ. दासीष्ट दासीष्ठाः दासीय श्व. क्रि. व. स. प. अदित अदिया: अदिषि दाताहे भ. दास्यते दास्यसे दास्ये दास्यावहे अदास्यत अदास्येताम् अदास्यथाः अदास्येथाम् अदास्ये अदास्यावहि ह्य. अ. दाता दातसे प. 1139 दुधांगू [ घा] धारणे च चकाराद्दाने. धारण ४२५, हे. धत्तः धरथः दध्वः दधाति दधासि दधामि दध्यात् दध्याः दष्याम् दधातु / धत्तात् घेहि / दधानि 33 अदधात् अदधाः अदधाम् अधात् अधाः अविषाताम् अदिपाथाम् अदिवि ददाते अधाम् दधौ दधिथ / दधाथ दधौ ददा द दिव दासीयास्ताम् दासीयास्थाम् दासीवहि दातारी दातासाथे दाव दास्येते दास्ये दध्याताम् दध्यातम् दध्याव धताम् धत्तम् दधाव अधत्ताम् अधत्तम् अदध्व अधाताम् अधात्म अधाव अदिषत अदियम् दवम् अदिष्महि । ददिरे ददिध्वे ददिमहे । दासीरन दासीध्वम् दासीमहि । दधनः दधथुः दधिव दातारः दाता दातास्महे । दास्यन्ते दारूपध्वे दास्यामहे । अदास्यन्त अदास्यध्वम् अदास्यामहि । दधति धत्थ दध्मः । दध्युः दध्यात दध्याम । दधतु धक्त दधाम । अदधुः अधत्त अदध्म । अधुः अधात अधाम । दधुः दध दधिम । भावात् धेयाः ४. भ. व. स. कि. अवास्यत् अधास्यः अधास्यम् प. ह्य. अ. धेयासम् प. धाता धातासि धातास्मि धास्यति स्वसि धास्यामि धने धत्से दधे दधीत दधीया: दधीय धक्ताम् धत्स्व दधै अधत्त अवत्थाः अदधि अधित अधियाः अधिनि धे दधिषे द आ. घासीष्ट घासीष्ठाः घासीय श्र. धाता घातासे धाताहे घेयास्ताम् वास्तम् धेयास्व धातारौ धातास्थः धातास्वः धास्यतः धास्यथः धाराव: दधाते दधाये दहे अधःस्वताम् अधास्पन् अधास्यतम् अधास्यत अधास्वाव अधास्याम । અભિનવ લઘુપ્રક્રિયા धेयासुः धेयास्त घेषाम | दधीयाताम् दीपा दधी वहि दधाताम् दधाथाम् दधावहै अधिषाताम् अधिषाथाम् अधिवहि दधाते दधाथे दधिवहे धातार: धातास्थ धातास्मः । धारयन्त धास्यथ धास्यामः वासीयास्ताम् धासीयास्थाम् धासीवि धातारौ धाताहे दधते धदु दध्महे | अदधाताम् अदधत अदधाथाम् अदध्वहि दधीरन् दवीयम् धीमहि । दधताम् धधध्वम् दभामहै अधध्वम् महि । अधिषत अधिइदम्-दम् अमहि । दधिरे दधिध्ये | घासीरन् धासी ध्वम् धासी महि धानार: धाताध्वे घास्महे | Page #236 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २२१ क्रि. बिभृयुः भरिष्यामि अभरिष्यत् अभरिष्यः अभरिष्यम् बिभृते बिभृषे बिभ्रे बिभ्रीत बिभ्रीथाः बिभ्रीय विभृताम् विभृष्व बिमरी अबिभृत अबिभृथाः अबिभ्रि अभृत अभृथाः अभृषि बिभराञ्चक्र बिभराञ्चकृषे विभराञ्चक्र भ. धास्यते धास्येते धास्यन्ते धास्यसे धास्येथे घास्यध्वे धास्ये ध'स्यावहे धास्यामहे । क्रि. अधास्यत अधास्येताम् अधास्यन्त अधास्यथाः अधास्येथाम् अधास्यध्वम् अधास्ये अधास्यावहि अधास्यामहि । 1140 टुडु, गक् [भृ] पोषणे च, चकाराद्धारणे. પોષણ કરવું, ધારણ કરવું, व. बिभर्ति बिभृतः बिभ्रति बिभर्षि बिभृथ: बिभूथ बिर्मि विभृवः बिभृमः । विभृयात् बिभ्याताम् बिभृयाः बिभृयातम् बिभृयात बिभृणम् बिमयाव विभृयाम । बिभर्तु/बिभृतात् बिभृताम् बिभूहि , बिभृतम् बिभृत बिभराणि बिभराव बिभराम । ह्य अबिभः अबिभृताम् अबिभरुः अबिभः अबिभृतम् अविभृत अबिभरम् अबिभृव अबिभृम । अभार्षीत् अभाष्र्टाम् अभाषु': अभार्षीः *ਸ਼ अभाष्ट अभार्षम् अभावं अभार्म | १. बिभराञ्चकार बिभराञ्चक्रतुः विभराञ्चक्रुः बिभराञ्चकर्थ बिभराञ्चक्रथुः बिभराञ्चक्र बिभराञ्चकार कर बिभराञ्चकृव बिभराञ्चकृम । बिभराम्बभूव । बिभरामास । बभ्रतुः बभ्रुः बभर्थ बभ्रथुः बभ्र बभार/बभर बभूव बभृम । आ. भ्रियात् भियास्ताम् भियासुः भ्रियाः भियास्तम् नियास्त भियासम् निस्व भ्रियास्म । श्व भर्ता भर्तारी भर्तारः भर्तासि भर्तास्थः भर्तास्थ भर्तास्मि भर्तास्वः भस्मिः । म. भरिष्यति भरिष्यतः भरिष्यन्ति भरिष्यसि भरिष्यथ: भरिष्यथ भरिष्याव: भरिष्यामः अभरिष्यताम् अभरिष्यन् अभरिष्यतम् अभरिष्यत अभरिष्याव अभरिष्याम । बिभ्राते बिभ्रते बिभ्राथे बिभृध्वे बिभृवहे बिभृमहे । बिभ्रीयाताम् बिभ्रीरन् बिभ्रीयाथाम् बिभ्री वम् बिभ्रीवहि बिभीमहि बिभ्राताम् बिभ्रताम् बिभ्राथाम् बिभृध्वम् बिभरावहै बिभरामहै । अबिभ्राताम् अबिभ्रत अचिभ्राथाम् अबिभृध्वम् अविभृवहि अबिभृमहि । अभृषाताम् अभूषत अभृषाथाम् अभृद्भवम् दवम् अभृष्वहि अभृष्महि । बिभराञ्चक्राते बिभराञ्चक्रिरे बिभराञ्चकाथे बिभराञ्चकृद्धवे बिभराञ्चकुवहे बिभराञ्चकमहे । विभ्राते बभिरे बभ्राथे बभृद्वे बभृवहे बभृमहे । बिम्रतु म. बभ्रे बभूषे बभ्रे बभार आ भृषीष्ट भृधीष्ठाः भृषीय श्व. भर्ती भर्त्तासे भर्ताहे भृषीयास्ताम् भृषीयास्थाम् भृषीवहि भर्तारौ भर्नासाथे भस्विहें भरिष्येते भरिष्येथे भरियावहे अमरिष्येताम् अभारिष्ये थाम् अभरिण्यावहि भृषीरन् भृषीदवम् भृषीमहि भर्तारः भावे भर्तास्महे । भरिष्यन्ते भरियध्वे भारिष्यामहे अभरिष्यन्त अभरिष्यध्वम् अमरिष्यामहि । भ भरिष्यते भरिष्यसे भरिये क्रि. अभरिष्यत अमरिष्यथाः अभरिष्ये Page #237 -------------------------------------------------------------------------- ________________ अ. ૨૨૨ અભિનવ લઘુપ્રક્રિયા 1141 णिज्रकी [निज] शौचे च, चकारात् पोषणे. | स. नेनिजीत नेनिजीयाम् नेनिजीरन નિર્મળ કરવું, પિષણ કરવું. नेनिजीथाः नेनिजीयाथाम् नेनिजीध्वम् नेनेक्ति ननिक्तः नेनिजति नेनिजीय नेनिजीवहि नेनिजीमहि । नेनेक्षि नेनिक्थ: नेनिक्थ नेनिक्ताम् नेनिजाताम् नेनिजताम् नेनेजिम नेनिज्वः नेनिज्मः । नेनिदेव नेनिजाथाम् नेनिग्ध्वम् नेमिज्यात् नेनिज्याताम् नेनिज्युः नेनिजै नेनि जावहै नेनिजामहै । ने नेज्याः नेनिज्यातम् नेनियात अनेनिक्त अनेनिजाताम् अनेनिजत नेनिज्याम् नेनिज्यात्र नेनिज्याम । अनेनिक्थाः अनेनिजाथाम् अनेनिग्ध्वम् नक्त नेनेक्तात् नेरिक्ताम् नेनिजतु अनेनिजि अनेनिज्वहि अनेनिज्महि । नेनिधि , नेनिक्तम् ने निक्त अनिक्त अनिशाताम् अनिक्षत नेनितानि नेनिजाव निजाम । अनिक्थाः अनिवाथाम् अनिरध्वम्-ग्दवम् अनेनेक्-ग अनेनिक्ताम् अनेनिः अनिक्षि अनिदेवहि अनिदमहि । अनेनेक्-ग अननिक्तम् अनेनिक्त निनिजे नि नजाते निनिजिरे अनेनिजम् अगेनिज्व अनेनिज्म । निनिजिषे निनिजाथे निनिजिध्वे अनिजत् अनिजताम् अनिजन् निनिजे निनिजिरहे निनिजिमहे । अनिजः अनिजतम् अनिजत आ. निक्षीष्ट निक्षीयास्ताम् निक्षीरन अनिजम् अनिजाव अनिजाम । निक्षीष्ठाः निक्षीधास्थाम् निक्षीध्वम् अक्षीत् अनैक्ताम् अनैक्षुः निक्षीय निक्षीवहि निक्षीमहि । अनैक्षी अनैक्तम् श्व. नेकतारी नेकतारः अनक्षम् अनेश्व अनैक्ष्म । नेवासे नक्तासाथे नेताध्ये निनेज निनिजतुः निनिजुः नेक्ताहे नेतास्त्र नेक्तास्महे । निनेजिथ निनिजथुः निनिज म. नेक्ष्यते नेक्ष्येते नेदयन्ते निनेज निनिजिव निनिजिम । नेक्ष्यसे नेक्ष्येथे नेक्ष्यध्वे आ निज्यात् निज्यास्ताम् निज्यासुः नेक्ष्यावहे क्ष्यामहे । निज्या: निज्यास्तम् निज्यास्त क्रि. अनेदयत अनेक्ष्येताम् अनेक्ष्यन्त निज्यासम् निज्यास्त्र निज्यास्म । अनेक्ष्यथाः अनेक्ष्येथाम् अनेक्ष्यध्वम् नेक्ता नेतारी नेतारः अनेक्ष्ये अनेक्ष्यावहि अनेक्ष्यामहि । नेक्तासि नेक्तास्थः नेतास्थ नेतास्मि मेक्तास्वः नेतास्मः । 1143 विष्ल की [विष् ] व्याप्तौ. व्यापार २९ व. नेश्यन्ति वेवेष्टि वेविष्टः भ. नेक्ष्यति वेविषति नेक्ष्यतः नेश्यय: नेश्यसि नेक्ष्यथ विष्ठः वेक्षि नेश्यावः वेष्मि नेक्ष्यामि वेविष्मः नेक्ष्यामः । वेविष्यात् अनेश्यताम् वेविष्युः अनेश्यत् वेविष्याताम् अनेश्यन् अनेक्ष्यतम् अनेश्वः अनेश्यत वेविष्यातम् वेविष्यात अनेश्याम । वेविष्याव वेविष्याम् अनेक्ष्याव अनेक्ष्यम् वेषिष्याम । नेनिके नेनिजाते ने नेजते वेवेष्टु विविष्टातू, वेविष्टाम् नेनिक्षे नेनिजाथे नेनिग्को वेविड्ढि वेविष्टात् वे विष्टम् वेविष्ट नेनिज्वहे नेनिज्महे । वेविषाणि वेविषाव वेविषाम । अनेक्त नेक्ता वेविष्ठ वेविष्वः ( वेविष्याः वेविषतु निजे Page #238 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવથી ह्य. { अ. अविषत् अविष: अविषम् q. व. मा. विष्यात् विष्याः विषयासम् भ. व. 8. अवेवेद-ड्र red-s अवेविषम् 9. क्रि. अवेक्ष्यत् अवेक्ष्याः अवेक्ष्यम् 61 विवेष विवेषिथ विशेष अ वेष्टा वेष्टासि नेष्टास्मि वेक्ष्यति क्ष्यसि बेक्ष्यामि नेविष्टे वेगिक्षे निषे विषीत बेनिषीथाः नेणिषीय विष्टाम् विक्षन विषै अवेष्टि अविष्ठाः अवेविषि अविक्षत अविक्षथाः अविक्षि अष्टिम् अष्टिम् rafora अविषताम् अविषतम् अविषाव विविषतुः विविषथुः विविपित्र विषयास्ताम् विषयास्तम् विष्यास्व वेष्टारौ वेष्टास्थ: वेष्टास्वः क्ष्यतः वेदयथः वेक्ष्यावः अक्ष्यताम् अवेक्ष्यतम् अवेक्ष्याव विषा नेविषाये विहे विषाताम् विषाथाम् विषावहै rafविषुः अवेविष्ट अविष्म । अविषन् अविषत अविषाम | अविक्षाताम् अविक्षाथाम् अविक्षावहि विविषुः विविष विविधम । विषयासुः विषयास्त विष्यात्म | वेष्टारः वेष्टास्थ नेष्टास्मः । वेक्ष्यन्ति नेक्ष्यथ ठोक्ष्याम । अन् अबेक्ष्यत अवेक्ष्या | विष विषीयाताम् त्रिषीरन् विषीयाथाम् गेविषीध्वम् विहि विषीमहि । दिवे विष्महे । पिताम् चेगिड्दवम् विषामहै। अविषाताम् अविषत अवेविषाथाम् अवेष्विहि अम्ि अविष्महि । अविक्षन्त अविक्षध्वम् अविक्षामहि । प. आ. विक्षीष्ट विक्षीष्ठाः विक्षीय व. भ. क्रि. अवेक्ष्यत व. विविषे विविषिषे विविषे स. प. वेष्टा वेष्टासे ह्य. वेष्टा हे नेक्ष्यते नेक्ष्यसे वेश्ये अ. अवेक्ष्यथाः अवेक्ष्ये दीव्यति दीव्यसि दीव्यामि दीव्येत् दीव्ये: दीव्येयम् अवेक्ष्यन्त अवेक्ष्यध्वम् अवेक्ष्यामहि । । इत्युभयपदिनः । वृत् ह्रादयः समाप्ता इत्यर्थः । 55 अदीव्यत् अदीव्यः अदीव्यम् विविषाते विविषाये विविधिव हे विक्षीयास्ताम् विक्षीयाथाम् विक्षीवहि वेष्टारौ वेष्टासा नेष्टास्वहे क्ष्येते येथे वेश्याव 1144 दिवच् [ दिव् ] क्रीडा-जयेच्छा-पणि-धुतिस्तुति-गतिषु जयेच्छा विजिगीषा, पणिर्व्यवहारः क्रयादिः, डीडा अरवी, तमानी २२वी, व्यापार उरवो, प्रकाश, मा ४२, ४. दीव्यत / दीव्यतात् दीव्य / दीव्यानि " अदेवीत् अदेवीः भदेविषम् अथ दिवादिः । अवेक्ष्येताम् अवेक्ष्येथाम् arataraहि फफफफफफफ दीव्यतः दीव्यथः दीव्यावः दीव्येताम् दीव्ये म् दीव्येव दीव्यताम् दीव्यतम् दीव्याव अदीव्यताम् अदीव्यतमू अदीव्याव २२३ विविषिरे विविषिध्वे विविषिमहे । अदेविष्टाम् भदेविष्टम् अदेविष्व विक्षीरन् विक्षीध्वम् विक्षीमहि । वेष्टारः वेष्टा वेष्टास्महे । नेक्ष्यन्ते वेक्ष्यवे क्ष्यामहे । दीव्यन्ति दीव्यथ दीव्यामः । दीव्येयुः दीव्येत दीव्येम | दीव्यन्तु दीव्यत दीव्याम | अदीव्यन् अदीव्यत अदीव्याम | अदेविषुः अदेविष्ट अदेविष्म । Page #239 -------------------------------------------------------------------------- ________________ २२४ दिदेव दिदिविथ दिदेव आ दीयात् दीग्धाः दीव्यासम् प. श्र भ. क्रि. अदेविष्यत् अदेविष्यः अदेविष्यम् व. 1145 स. q. देविता देवितासि देवितास्मि 目 देविष्यति देविय देविष्यामि प. जी ति जी सि जीर्यामि जीयेत् जीये " : जीयम् जीर्याणि अजीर्यत् अनीय : अजीर्यम् अ. अजरत् अजरः अजरम् अजारीत् अजारी: अजारिषम् 33 दिदिवतुः दिदिवथुः दिदिविव जजार / जजरतु: जजरिथ / जेरिथ जजार / जजर दीव्वास्ताम् दीव्यास्तम् दी० स्व देवितारौ देवितास्थः देवितास्वः शृज् [नृ] जरसि, वयोहानावित्यर्थः . બુઢા થવુ. जीर्य / जीर्यतात् जीर्यतामू जी / जीर्यतम् जीव देवष्यतः देविष्यथः देविष्यावः जीवत: जीर्थथ: जीव: जीयेताम् जीये तम् जीव अदेविष्यताम् अदेविष्यन् अदेविष्यत अदेविष्यतम् अदेविष्याव अदेविष्याम | अजीत अजीर्यतम् अजीर्याव दिदिवुः दिदिव दिदिविम । अजरताम् अजरतम् अजराब अजारिष्टाम् अजारिष्टम् अजारिष्व दी० पासुः दीव्यास्त दीवारम | जेरतुः जेरथुः / जजरथुः जजरिव / जेरिव देवितारः देवितास्थ देवितास्मः । देविष्यन्ति देविष्यथ देविष्यामः । जीवन्ति जीयथ जीर्यामः । जीयेत जीये म । जीर्यन्तु जीर्यत जीर्याम | अजीर्यन् अजीर्यत अजीर्याम | अजरन् अजरत अजरम । अजारिषुः अजारिष्ट अजामि | जर / जजरुः जेर/जजर जजरिम / जेरिम | आ. जीर्यात जीर्याः जम् A. भ. स. प. जरिता जरिता सि जरितास्मि क्रि. अजरिष्यत् अजरिष्यः अजरिष्यम् ह्य. जरीता जरीता सि जरीतास्मि अ. जरिष्यति जरिष्यसि जरिष्यामि जयति जरीपास जरीष्यामि अजरीष्यत् अजरीष्यः अजरीष्यम् श्येत् श्ये: श्येयम् श्यतु / श्यतात् श्य / श्यतात् श्यानि अश्यत् अश्यः अश्यम् अशात् अशाः अशाम् जीता जीर्यास्तम् जीव जरितारौ जरितास्थः रितास्वः जरी तारी जरीतास्थः जरीतास्वः जरिष्यत: जरिष्यथः जरिष्यावः जरीष्यतः जरीष्यथः जरीष्याव: 1147 शोंचू [ शो ] तक्षणे, तनुकरणे इत्यर्थः छोलवु व. श्यति श्यन्ति श्यसि श्यथ श्यामि श्यामः । અભિનવ લઘુપ્રક્રિયા जीर्यासुः जीर्यास्त श्यतः श्यथः श्याव: श्येताम् श्येतम् श्येव इयताम् श्यतम् श्याब स्म । अश्यतान् अश्यतम् अश्याव जरितारः जरितास्थ जरितास्मः । अजरिष्यताम् अजरिष्यन् अजरिष्यतम् अजरिष्यत अजरिष्याव अजरिष्याम । जरी तार: जरीतास्थ जरीतास्मः । अजरीष्यताम् अजयन् अजरिष्यतम् अजरीष्यत अजरिष्याव अजरीष्याम । अश्यताम् अशातम् अशाव जरिष्यन्ति जरिष्यथ जरिष्यामः । जरीष्यन्ति जरीष्यथ जरीष्यामः । इयेयुः श्येत श्येम | इयन्तु श्यत श्याम | अश्वन् अश्यत अश्याम । अशुः अशात अशाम | Page #240 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २२५ अशासिषुः अशासिष्ट अशासिष्भ । अशासीत् अशासिष्टाम् अशासीः अशासिष्टम् अशासिषम् अशासिष्व शशतु: शशिथ/शशाथ शशथुः शशी शशिव शशी शशुः शश शशिम । आ शायात् शायाः शायासम् शायासुः शायास्त शायास्म । शापास्ताम् शायास्तम् शायास्व शातारौ शातास्थः शातास्व. शातारः शाता शातासि शातास्मि शास्यति शास्यसि शास्यामि शास्वतः शास्यथः शास्याव: शातास्थ शातास्मः। शास्यन्ति शास्यथ शास्यामः । अशास्यन् अशास्यत अशास्याम । अशास्यत् अशास्यः अशास्यम् अशास्यताम् अशास्यतम् अशास्त्राव आ. नृत्यात् नृत्यास्ताम् नृत्यासु नृत्याः नृत्यास्तम् नृत्यास्त नृत्यासम् नृत्याव नृत्यास्म । नर्तिता नर्तितारी नर्तितारः नर्तितासि नतितास्थः नतितास्थ नर्तितास्मि नतितास्वः नतितास्मः । नयते नत्स्व त: नयन्ति नय॑सि नय॑थः नत्स्यथ नामि नाव: नामः । नतिष्यति नतियतः नतिष्यन्ति नतिष्यसि नर्तियाथः नतिष्यथ नतिध्यामि नतिष्याव: नतिष्यामः । अनत्य॑ त् अनय॑ताम् अनय॑न् अनत्स्यः अनत्यय॑तम् अनयंत अनय॑म् अनाव अनाम । अनतिष्यत् अनतिष्यताम् अनतिष्यन् अनतिष्यः अनतिष्यतम् अनतिष्यत अनतिष्यम् अनतिष्याव अनतिष्याम । 1153 कुथचू [ कुथू J पूतिभावे, पूतिभाव। दुर्गन्धः क्लोदः. 10 . व. कुथ्यति कुथ्यतः कुथ्यसि कुथ्यथः कुथ्यथ कुथ्याव कुथ्याम । कुथ्येत् कुथ्येताम् कुथ्येयुः कुथ्यः कुथ्येतम् कुथ्येत कुथ्येयम् कुथ्येव कुथ्येम । प. कुथ्यतु कु यतात् कुथ्यताम् कुथ्यन्तु कुथ्यः , कुथ्यतम् कुथ्यत कुथ्यानि कुथ्याव कुश्याम । अकुथ्यत् अकुथ्यताम् अकुथ्यन् अकुथ्यः अकुथ्यतम् अकुथ्यत अकुथ्यम् अकुथ्याव अकुथ्याम । अकाथी अकाथि टाम अकाथिषुः अकोथीः अकाथिष्टत् अकाथिष्ट अकोथिषम् अकाथिष्व अकोथिष्म । चुकाथ चुकुथतुः चुकुथुः चुकाथिथ चुकुथथुः चुकुथ चुकाथ चुकुथिम । कुथ्यन्ति कुथ्यामि 1152 नृौच [ नृत्] नर्तने, नर्तन-नाटयम् नाय नृत्यति नृत्यत: नृत्यन्ति नृत्यसि नृत्यथः नृत्यथ नृत्यामि नृत्यावः नृत्यामः । नृत्येत् नृत्येताम् नृत्येयु नृत्यः नृत्येतम् नृत्येत नृत्येयम नृत्येव नृत्येम । नृत्यतु नृत्यतात् नृत्यताम् नृत्यन्तु नृत्य/नृत्यतात् नृत्यतम् नृत्यत नृत्यानि नृत्याव नृत्याम । अनृत्यत् अनृत्यताम् अनृत्यन् अनृत्यः अनृत्यतम् अनृत्यत अनृत्यम् अनृत्याव अनृत्याम । अनीत् अनतिष्टाम् अनर्तिषुः अनीः अनतिष्टम् अनर्निष्ट अनतिषम् अनर्तिध्व अनतिष्म । ननृततुः नन्तुः ननर्तिय ननृतथुः ननृत ननर्त ननृत्व ननृतिम । भ. अ ननर्त चुकुथिव Page #241 -------------------------------------------------------------------------- ________________ અભિનવ લધુપ્રક્રિયા भ. सीव्रन्तु विध्यावः विध्येत आ. कुथ्यात् कुश्यास्ताम् कुथ्यासुः कुथ्याः कुथ्थास्तम् कुथ्यास्त कुथ्थासम कुथ्यास्व कुथ्यास्म । कोथिता कोथिनारौ कोथितार: कोथितासि कोथितास्थः कोथितास्थ कोथितास्मि कोथितास्वः कोथितास्मः । को थेयाति कोथिष्यतः कोथियन्ति कोथिष्यसि कोथिष्यथ: कोथिष्टय कोथिष्ट मि कोथिष्यावः कोथिष्यामः । क्रि. अकोथियात् अकोथिष्यताम् अकोथिष्टन् अकोथिष्याः अकोथिष्यतम् अकोथिष्यत अकोथिष्याम् अकोथिष्याव अकोथिष्माम । 2257 व्यथंच [व्यध् ] ताडने. ताना रवी. व विध्याति विध्यात: विध्यन्ति विध्यासि विध्याथः विध्याथ विध्यामि विध्यामः । विध्येत् विध्येताम् विध्येयुः विध्येः विध्यतम् विध्येयम् विध्येम । विष्यातु/विध्यातात् विध्याताम् विध्यन्नु विध्या/ , विध्यतम् विध्यानि विध्याव विध्याम । अविध्यात् अविध्याताम् अविध्यन् अविध्य. अविध्यतम् अविध्यत अविध्यम् अविध्याव अविध्याम । अ. अध्यात्सीत् अव्याद्धाम् अव्यात्सुः अव्यात्सी: अव्याद्धम् अव्याद्ध अवयात्सम् अध्यात्स्व अन्यात्स्म । विव्याध विविधतुः विविधुः विव्याधिथ विविधथु: विविध विव्याध/विव्याध विविधिक विविधिम । आ. विध्यात् विध्यास्ताम् विष्यासुः विध्यास्तम् विध्यास्त विध्यासम् विध्यास्व विध्यास्म । व्यादा व्याद्धारी व्यद्धारः व्याद्भासि व्यद्धास्थः व्याद्धास्थ व्याद्धासि व्याद्धास्वः रद्धास्मः । विध्येव व्यत्स्यति पत्स्य त; व्यत्स्यन्ति व्यत्स्यसि व्यात्स्टाथ: व्यात्स्यथ व्यात्स्यामि व्यत्स्याव: व्यत्स्यामः । अव्यत्स्यत् अन्यात्स्यताम् अन्यत्स्यन् अव्यत्स्याः अव्यात्स्यतम् अध्यात्स्यत अन्यत्स्यम् अव्यात्स्याव अव्यात्स्याम् 1164 पिवून् [सिव् ] उतौ, उतिर्वानम् , तन्तुसन्तान इत्यर्थ: ५५ सीव्यति सीव्यतः सीव्यन्ति सीव्यसि सीव्यथः सीव्यथ सीच्यामि सीव्यावः सीव्यामः । म. सीव्यन् सीव्येताम् सीव्येयुः सं.व्यः सीब्येतम् सीव्येत सीव्येयम् सीव्येव सीब्येम । सीव्यातु/सीव्यतात् सीव्याताम् सीव्य/सीव्यतात् सीव्यतम् सीन्यत सीव्यानि सीव्याव सीन्याम । असीव्यत् असीव्याताम् असीव्यन् असीव्याः असीव्यतम् असीव्यात असीव्यम् असीव्याव असीव्याम । अ. असेवीत असेविष्टाम् असेविषुः असेवीः असेविष्टम् असेविष्ट असेविषम् असेविष्व असेविष्म । सिषेव सिषिवतुः सिषिवुः सिषेविय सिषिवथुः सिषिव सिषेव सिषिविव सिषिविम । आ. सीव्यात् सीव्यास्ताम् सीव्यासुः सीव्याः सीव्यास्तम् सीव्यास्त सीव्यासम् सीव्यास्व सीव्यास्म । सेविता सेवितारो सेवितारः सेवितासि सेवितास्थः सेवितास्थ सेवितास्मि सेवितास्वः सेवितास्मः । भ. सेविष्यति सेविष्यतः सेविष्यन्ति सेविष्यसि सेविष्यथः सेविष्यथ सेविष्यामि सेविष्याव: सेविष्यामः । क्रि. असेविष्यत् असेविष्यताम् असेविष्यन् असेविष्यः असेविष्यतम् असेविष्यत" असेविपरम् असेविषयाव असेविष्याम । विध्यत विध्याः Page #242 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २२७ - स्यति 1171 सैच [त्रस्] भये, भी त्रस्यतः त्रस्यन्ति त्रस्यसि त्रस्यथः त्रस्यथ स्यामि त्रस्यावः त्रस्याम: । त्रसति त्रसतः सन्ति त्रससि त्रसथः त्रसथ सामि सावः सामः । त्रस्येत् त्रस्येताम् त्रस्येयुः त्रस्यः स्येतम् वन्येत त्रस्येयम् त्रस्येव स्येम । सेत् सेताम् सेयुः त्रसेतम् सेयम् त्रसेम । त्रस्यत/त्रस्येतात् त्रस्यताम् त्रस्यन्नु त्रस्य त्रस्थतात् त्रस्यतम् त्रस्यत त्रस्यामि त्रस्याव त्रस्याम । त्रसतु/त्रसतात् त्रसताम् त्रस/त्रसतात् त्रसतम् सत सानि साव त्रसाम । त्रसे: त्रसेत पुष्यतः पुण्यवः पुष्यय त्रसेव पुष्यामि पुष्येत् पुष्ये: पुष्येव श्व. त्रसिता त्रमितारौ त्रसितारः त्रसितासि त्रसितास्थः त्रसितास्थ त्रसितास्मि त्रसितास्वः त्रसितास्मि । भ. सिष्यति त्रसिष्यत. त्रसिध्यन्ति त्रसिष्यसि त्रसिष्यथः त्रसिष्यथ असिष्यामि त्रसिष्याव: त्रसिध्यामः । अत्रसिष्यत् अवसिष्यताम् अत्रसिष्यम् अवसिष्यः अत्रसिष्यतम् अत्रसिष्यत अत्रसिष्यम् ___अवसिष्याव अत्रसिष्याम । 1175 पुषंच् [पुष्] पुष्टी, अकर्मकोऽयम्. पुष्ट ५j व पुष्यति पुष्यन्ति पुष्यसि पुष्याव: पुष्यामः । स. पुष्येताम् पुष्येयुः पुष्येतम् पुष्येत पुष्येयम् पुष्येम । पुष्यतु/पुण्यतात् पुष्यताम् पुष्यन्तु पुष्य/ पुष्यतम् पुण्यत पुण्याणि पुष्याव पुष्याम । अपुष्यत् अपुष्यताम् अपुष्यन् अपुष्यः अपुष्यतम् अपुष्यत भपुष्यम् अपुष्याव अपुष्याम । अपुषत् अपुषताम् अपुषन् अपुषः अपुषतम् अपुषत अपुषम् अपुषाव अपुषाम । पुपोष पुपुषतुः पुपोषिय पुपुषथुः पुपुष पुपुषिव षुपुषिम । पुष्यात् पुष्यास्ताम् पुष्यासुः पुष्याः पुष्यास्तम् पुष्यास्त पुष्यासम् पुष्याव पुष्याम। पोष्टा पोष्टारो पेष्टारः पोष्टाति पेष्टिास्थः पोष्टास्थ पोष्टास्मि पोष्टास्व: पोष्टास्मः । म. पोक्ष्यति पक्ष्यितः पोष्यन्ति पाक्यसि पाक्ष्यथ: पोक्यथ पोक्ष्यामि पोक्यावः पोश्यामः । अत्रस्यत् अत्रस्यः अगस्यम् अनस्यताम् अत्रास्यतम् अगस्याव अनस्यन् अगस्थत अस्याम । अत्रसन् अत्रसः अत्रसम् अनसताम अत्रसतम् अत्रसाव अत्रसन् अत्रसत अत्रसाम । पुपोष अत्रासीत् अत्रासिष्टाम् अत्रासिषुः अत्रासी: अत्रासिष्टम् __ अत्रासिष्ट अत्रासिषम् अत्रासिष्व अत्रासिष्म । अत्रसीत् अत्रसिष्टाम् __ अत्रसिषुः अत्रसी: अत्रसिष्टम् अत्रसिष्ट अत्रसिषम् अवसिष्व अत्रसिष्म तत्रास त्रेसतुः/तत्रसतुः त्रेसुः/तासुः प्रेसिथ तत्रासिथ त्रेसथुः/तासथुः त्रेस/तास तत्रास तत्रस त्रेसिव/तत्रासिव सिम/तत्रासिम । आ. त्रस्यात् त्रस्यास्ताम् त्रस्यासुः तस्याः त्रस्यास्तम् त्रस्यास्त अस्यासम् स्थास्व अस्यास्म । Page #243 -------------------------------------------------------------------------- ________________ २२८ અભિનવ લઘુપ્રક્રિયા कि मद्यन्ति मेद्यथः मेद्यताम् मेद्यत मेयेव मेद्य , अमेद्यताम् क्रि. अपोश्यत अपोश्यताम् अपोक्ष्यन् क्रि. अक्लोदिष्यत् अक्ल दिष्यताम् अक्ल दिव्यन् अपोक्ष्यः अपोश्यतम् अपोक्ष्यत अक्ल दिष्यः अक्लो दिग्यतम् अक्ल दिष्यत . अपोश्यम् अपोक्ष्याव अपोश्याम । । अक्ल दि ष्यत् अक्ल दिष्याव अक्ल दिष्याम। 1179 क्लिदौच [क्लिद् ] आर्द्रभावे लानु थ. अक्लेत्स्यत् अक्लस्यताम् अक्लेत्स्यन् व. क्लियति क्लिद्यतः क्लियन्ति अक्लत्स्य अक्लत्स्यतम् अक्लत्स्यत क्लिद्यसि क्लिद्यथः क्लिाथ अक्ल त्स्यम् अक्लत्स्याव अक्लत्स्याम । क्लिद्यामि क्लिद्यावः विद्यामः । 118) त्रिमिदाच् [मिद्] स्रहने. थी। पु. क्लियो क्लिद्यताम् क्किय युः व. मेद्यते मेद्यतः विद्य: क्लियतम् क्लियत मेद्यास मद्यथ क्लियव विद्यम । मद्यामि मेद्यावः मेद्यामः । क्लिद्य : क्लिद्यतात् क्लिद्यतान विद्यन्तु मेद्यत् मेद्येयुः विद्य विद्यतान् क्लिद्यतम् विद्यत मेद्यः मद्यतम् क्लिद्यःनि विद्याम । मेद्ययम मद्यम । अक्तियत् अक्किद्यताम् अक्कियन् मेद्यतु/मद्यतात् मेद्यताम् मेद्यन्तु अक्लिद्यः अक्लिद्यतम् अक्लिद्यत मेद्यतम् मेद्यत अङ्गिद्यम् अक्लिद्याव अक्लियाम । मेद्यानि मेद्यार मेंद्याम । अ. अक्लिदत् अक्लिदताम् अक्लिदन अमेद्यत् अमेद्यन् अक्लिदः अक्लिदतम् अक्लिदत अमेद्यः अमेद्यतम् . अमेद्यत अक्लिदम् अक्लिदाव अक्लिदाम । अमद्यम् अमेद्या . अमेद्याम । चिक्लिदतु: चिक्लिदः अ. अमिदत् अमिदताम् अमिदन् चिक्ले दिथ चिक्लिदथुः अमिदः अमिदतम् अमिदत चिक्क द चिक्लिदिव चिक्लिदिम । अमिदत् अमिदाव अमिदाम । आ. विद्यात् क्लिद्यास्ताम् क्लिद्यासुः मिमेद मिमिदतुः मिमिदुः क्लिद्याः क्विद्यास्तम् क्लिद्यास्त मिमेदिथ मिमिदथुः मिमिद क्लिद्यासम् क्लिद्यास्व क्लिद्यास्म । मिमिदिव मिमिदिम । कोरिता कोटितारो क्ल दितारः आ. मिद्यात् मिद्यास्ताम् मिद्यासुः क्लेदितासि क्लेदितास्थः क्लेदितास्थ मिद्याः मिद्यास्तम् मिद्यास्त क्लेदितास्मि क्ले देतास्वः क्लेदितास्मः। मिद्यासम् मिद्यास्व मिद्य स्म । कटेक्ता क्लेलारौ क्लेत्तारः मेदिता मेदितारी मेदितारः क्लेतासि क्लेत्तास्थ: क्लेत्तास्थ मेदिनासि मेदितास्थः मेदितास्थ क्लेत्तास्मि क्लेत्तास्वः क्लेत्तास्मः । मेदितास्मि मेरितास्वः मेदितास्मः । क्लेदिष्यति क्लेशियत क्लेदिष्यन्ति | भ. मेदिष्यति मेदिष्यत: मेदिष्यन्ति कलेदिष्यथः क्लेदिष्यथ मेदिष्यथ: कदिष्यामि क्लेदिल्याव. क्लेदिष्यामः । मेदिष्यामि मेरिष्याव: मेदिष्यामः । क्लेत्स्यति क्लेस्पतः . क्लेत्स्यन्ति क्रि. अमेरिष्यत् अमेदिष्यताम् अमेदिष्यन् कलेत्स्यसि कलेतन्यथ: कलेत्स्यथ अमेविष्यः अमेदिष्यतम् अमेदिष्यत । क्लेत्स्यामि क्लेत्स्यावः क्लेत्स्यामः । । अमेदिश्यम् अमेदिष्याव अमेदिष्याम । चिक्लिद मिमेद मेदिष्यथ Page #244 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २२८ ___1184 क्रुधंच् [क्रुम् ] कोपे. व. ऋध्यति ऋध्यतः ऋष्यसि क्रष्यथ: क्रध्यामि ऋष्याव: ऋध्येत् क्रध्येताम् ऋध्येतम् क्रध्येः ऋयम् तृप्येव ऋत्येव क्रुप्यतु/अभ्यतान् ऋथ्यताम् क्रुथ्य/ क्रुध्यतात् क्रुध्यतम् क्रध्यानि घ. क्रध्याव अक्रयत क्रध्यताम् अक्रध्यः अध्यतम् अकथ्यम अध्याव अ. अक्रधन अक्रधनाम् अकधः अक्रधनम् ५ ४२५ो. | 1189 तृपौच [तृप्] प्रीती, तृप्तिः सौहित्यम्, તૃત થવું. क्रध्यन्ति व. तृप्यति तृप्यतः तृप्यन्ति क्रध्यथ तृप्यसि तृप्यथः तृप्यथ ऋष्यामः । तृप्यामि तृप्यावः तृप्यामः । क्रध्येयुः तृप्येत् तृप्येताम् तृप्येयुः तृप्ये: तृप्येतम् तृप्येत क्रध्येत तृप्येयम् तृप्येम । क्रयेम । तृप्यतु/तृप्यतात् तृप्यताम तृप्यन्तु क्र यन्तु तृप्य/ , तृप्यतम् तृप्यत तृप्याणि तृप्याव तृप्याम । क्रध्यत अतृप्प अतृप्यताम् अतृप्यन् क्रध्याम । अतृप्यः अतृप्यतम् अतृप्यत अक्रध्यन् अतृप्यम् अतृप्याव अतृप्याम । अक्रध्यत अतृपत् अतृपताम् अतृपन् अभ्याम । अतृपः अतृपतम् अतृपत अतृपम् अतृपाव अतृपाम । अक्रधनू अतीत् अतर्पिष्टाम् अतर्पिषुः अधत अतीः अतर्पिष्टम् अतपिष्ट अतर्पिषम् अतर्षिय अतर्पिष्म । अक्रुधाम । अत्राप्सीत् अत्राप्ताम् अत्राप्सुः चुक्रधुः अत्राप्सीः अत्राप्तम् अत्राप्त चु क्रुध अत्राप्सम् अत्राप्स्व अत्राप्स्म । चुऋधिम । अतासीत् अताम्ि अताप्सुः अतासः अताप्तम् अतात क्रध्यासुः अतासम् अतापवं अताम॑ । ततप ततृपतु: ततृपु: क्रध्यास्म । ततर्पिथ ततृपथुः ततप' ततृपिव ततृपिम । क्रोद्धारः आ. तृप्यात् तृप्यास्ताम् तृप्यासुः कोद्धास्थ तृप्यास्तम् तृप्यास्त क्रोद्धास्मः । तृप्पासम् तृप्यास्व तृप्यास्म । क्रोत्स्यन्ति श्व. ता तारौ सार: क्रोत्स्यथ ऋप्तासि प्रप्तास्थ: त्रसास्थ क्रोत्स्यामः। ऋतास्मि ऋप्तास्वः ऋतास्मः । अक्रोत्स्यन् तारौ तारः अक्रोत्स्थत तासि तस्थिः तस्थि अकोत्स्याम । । तास्मि तस्विः तस्मिः । अक्रधम् अधाव अक्रधाव प. चुक्रोध चुकोधिय चुक्रोध चुक्रुधतुः चुधथुः चुऋधिव आ. ऋध्यात् क्रध्याः ऋध्यासम् अध्यास्ताम् क्रध्यास्तम् क्रध्यास्त क्रध्यास्व ततृप क्रोद्धागै क्रोद्धास्थः क्रोद्वास्वः तृप्याः क्रोद्धा क्रोद्भासि क्रोद्भास्मि क्रोत्स्यति क्रोत्स्यसि क्रोत्स्यामि क्रि. अक्रोत्स्यत् अक्रोत्स्यः ' अकोत्स्यम् क्रोत्स्यतः क्रोत्स्यथः क्रोत्स्यावः ता अक्रोत्स्यताम् अक्रोत्स्यतम् अक्रोत्स्याव Page #245 -------------------------------------------------------------------------- ________________ २३० भ. क्रि. व. स. प. तर्पिता तर्पिता सि तर्पितास्मि त्रस्यति त्रप्स्यसि त्रपयामि प. तर्पिष्यति तर्पिष्यसि तर्पिष्यामि तयति ततः तसि तथ तस्यामि तस्यवः अत्रप्स्यत् अत्रप्स्यः लुभ्यति लुभ्यसि लुभ्यामि लुम्पे अत्रप्स्यम् अत-त् ताम्, न् अतर्पिष्य - त् ताम्, न् लुभ्येः लुभ्येयम् घ. अलुभ्यत् अलुभ्यः अलुभ्यम् तर्पितारौ तर्पितास्थः तर्पितास्वः 1198 लुभच् [ लुभ् ] गाये, गार्ग्यमभिकाङ्क्षा. बाल रखो. अ. अलुभन् अलुभः अलुभम् लुलाभ लोभिय त्रप्स्यतः त्रप्स्यथः त्रस्यावः लुलोभ तर्पिष्यतः तर्पिष्यथः तर्पिष्यात्र: अत्रास्यताम् अत्रप्स्यतम् अत्रप्स्याव लुभ्यतु / लुभ्यतात्, लुभ्यताम् लुभ्य / लुभ्यतात् लुभ्यतम् लुभ्यानि लुभ्याव लुभ्यत . लुभ्यथः लुभ्यावः लुभ्येनाम् लुभ्ये तम् लुभ्येव : तम् त, तमू, त, अलुम्यताम् अलुभ्यतम् अलुम्याव तर्पितार : तर्पितास्थ तर्पितास्मः । अलुभताम् अलुभतम् अलुभाव त्रपश्यन्ति त्रप्स्यथ त्रप्स्यामः । तस्यन्ति तथ तर्यामः । तर्पिष्यन्ति तर्पिष्यथ तर्पिष्यामः । लुलुभतुः लुलुमथुः लुलुभित्र अत्रप्स्यन् अत्रस्यत अत्रप्स्याम । म्, व, म मू, वि, म लुभ्यन्ति लुभ्यथ लुभ्यामः । लुभ्येयुः लुभ्येत लुम्म । लुभ्यन्तु लुभ्यत लुभ्याम । अलुभ्यन् अलुम्यत अलुभ्याम | अलुभन् अलुभत अलुभा । लुलुभुः लुलुभ लुलुभिम । अ. व. भ. व. 8. कि. अभिष्यत् प. लुभ्यात् लुभ्याः घ. लुभ्यासम् लोभिता लाभितासि लाभितास्मि 7. लुभ्यास्म । लामितार: लाभितास्थः लाभितास्थ लोभितास्वः लोभितास्मः । लोधारौ लोव्धार: लब्धास्थः लोधास्थ लोधास्वः लोब्धास्मः । लोमिष्यत: लोभिष्यन्ति लोभिष्यथः लोभिष्यथ लोभिष्यावः लोमिष्यामः । अलोभिष्यताम् अभिष्यन् अभिष्यतम् अलोभिष्यत अलोभिष्य: अभिष्यम् अलोभिष्याव अभिष्याम | लोन्धा लब्धासि लब्धा स्म लोभिण्यात लोभियसि लोभिष्यामि 1202 नशौचू [नशू ] अदर्शने, अदर्शनमनुपलब्धिः નહિં દેખાવું, નષ્ટ થવું. नश्यति नश्यसि नश्यामि श्येत् नश्ये: अनश्यत् अनश्यः अनश्यम् अ. अनेशत् अनेशः अनेशम् अनशत अनशः अनशम् लुभ्यास्ताम् लुम्यास्तम् "" ननाश नेशिथ ननाश / ननश लुम्यास्व लाभितारौ नमू 'नश्यतु / नश्यतात् नश्यतामू नश्यतम् नश्य/ नश्यनि नश्याव नश्यतः नश्यथः निश्यावः श्येताम् श्येम् नश्येव અભિનવ લઘુપ્રક્રિયા लुभ्यासु. लुभ्यास्त अनश्यताम् अनश्यतम् अनश्याव अनेशताम् अनेशतम् अनेशाव अनशताम् अनशतम् अनशाव नेशतुः नेशथुः ने शिव नश्यन्ति नश्यथ नश्यामः । नश्येयुः नश्येत नश्येम | नश्यन्तु नश्यत नश्याम । अनश्यन् अनश्यत अनश्याम । अनेशन् अनेशत अनेशाम | अनशन, अनशत अनशाम । नेथुः नेश नेशिम | Page #246 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી आ. नश्यात् नश्या: भ. क्रि. व. * 8. प. नश्यासम् नशिता नशिता सि नशितास्मि नेष्टा El. नेष्टा सि नेष्टास्मि नशिष्यति नशिष्यसि नशिष्यामि नङ्गक्ष्यति नय नड्रक्ष्यामि अनशिष्यत् अनशिष्यः अन शिष्यम् अनइत् अनड् क्ष्यः अनइ.क्ष्यम् श्लिष्यति श्लिष्यसि श्लिष्यामि श्लिष्येत् श्लिष्येः श्लिष्येयम् अश्लिष्यत् अश्लिष्यः अश्लिष्यम् नश्वास्ताम् नश्यास्तम् नश्यास्व नशितारौ नशितास्थः नशितास्वः नेष्टारौ भ्रम अचिक्षत् अश्लिक्ष: अश्लिश्चम् नेष्टास्थ: नेष्टास्वः नशिष्यतः नशिष्यथः न शिष्याव: 1210 श्लिच् [श्लिम् ] आलिङ्गने. लें. लिप्यत: श्लिष्यथः शिव: अनङ् क्ष्यताम् अनड् क्ष्यतम् अनड् क्ष्याव श्लिष्यतु / श्लिष्यतात् श्लिष्यताम् श्लिष्य / श्लिष्यतात् श्लिष्यतम् मिष्याणि लिप्याव नडूक्ष्यथः नङ्रक्ष्यन्ति नक्ष्यथः नङ्क्ष्यथ नद्रक्ष्यावः नङ्-क्ष्यामः । नश्यासुः नमास्त निश्यास्म । नशितार:, नशितास्थ नशितास्मः । नेष्टारः अनशिष्यताम् अनशिष्यन् अनशिष्यतम् अनशिष्यत अनशिष्याव अनशिष्याम । लिम् लिये तम् श्लिष्येव नेष्टास्थ नेष्टास्मः । नशिष्यन्ति नशिष्यथ नशिष्यामः । अक्षताम् अश्लिख़तम् अश्लिलाव अनयन् अनडू-क्ष्यत अनडू · क्ष्याम । श्लिष्यन्ति श्लिष्यथ लिष्यामः । श्लिष्येयुः श्लिष्येत लियम | श्लिष्यन्तु श्लिष्यत श्लिष्याम । अलिप्यताम् अश्लिष्यन् अश्लिष्यतम् अलिप्यत अश्लिष्याव अश्लियाम । अश्लिक्ष अक्षित अश्लिक्षाम | प. आ. श्लिष्यात् श्लिष्याः श्लिष्यासम् श्र. भ. स. क्रि. अश्लेक्ष्यत् अश्लेक्ष्य: अलेक्ष्यम् प. अश्लिषत् अश्लिषः अश्लिम् शिश्लोष शिश्लेषिथ शिश्लेष ह्य. अ. भलेष्टा श्लेष्टासि श्लेष्टास्मि प. श्लेक्ष्यति श्लेक्ष्यसि श्लक्ष्णमि तुष्येत् तुष्ये: तुम् तुव्यतु / तुष्यतात् तुष्य / तुष्याणि अतुष्यत् अतुष्यः अतुष्यम् अतुषत् अतुषः " अतुषम् तुतोष तुतोषिथ तुतोष अश्लिषताम् अश्लिषतम् अश्लिषाव शिश्लिषतुः शिश्लिषथुः शिलिषिव 1213 g (3) get, gfe: mia:. ya ug. घ. तुष्यति तुष्यन्ति तुष्यसि तुष्यामि श्लिष्यास्ताम् श्लिष्यास्तम् लियाव श्लेष्टारौ श्लेष्टास्थः श्लेष्टास्व श्लेक्ष्यतः xलेक्ष्यथः श्लेक्ष्यावः अलेक्ष्यताम् अश्लेक्ष्यतम् अश्लेक्ष्याव तुष्यतः तुष्पथः तुष्यावः तुष्येताम् तुष्यतम् तुष्येव तुष्यताम् तुष्यतम् तुष्याव अतुष्यताम् अनुष्यतम् अतुष्याव अनुषताम् अतुषतम् अतुषाव तुलुषतुः तुतुषथुः तुतुषि अश्लिषन् अश्लिषत अश्लिषाम ! ૨૩૧ शिलिषुः शिश्लिष शिश्चिषिम । श्लिष्यासुः श्लिष्यास्त श्लिष्यास्म । श्लेष्टारः श्लेष्टास्थ श्लेष्टास्मः । श्लेक्ष्यन्ति 'श्लेश्यथ xलेक्ष्यामः । अलेक्ष्यन् अश्लेक्ष्यत अश्लेक्ष्याम | तुष्यथ तुष्यामः । तुष्येयुः तुष्येत तुष्येम | तुष्यन्तु तुष्यत तुष्याम । 1 अतुष्यन् अतुष्यत अतुष्याम । अतुषन् अतुषत अनुषाम | तुतुषुः तुतुष तुतुषिम 4 Page #247 -------------------------------------------------------------------------- ________________ ૨૧ અભિનવ લઘુપ્રક્રિયા मम् आ. तुष्यात् तुष्यास्ताम् तुष्यासुः भ. असिष्यति असिष्यतः असिष्यन्ति तुष्या: तुष्यास्तम् तुष्यास्त असिष्यसि असिष्यथ: असिष्यथ तुष्यासम् तुष्यास्व तुष्यास्म । असिष्यामि असिष्याव: असिष्यामः । तोष्टा तोष्टारो तोष्टारः क्रि. आसिष्यत् आसिष्यताम् आसिष्यनू तोटासि तोष्टास्थः तोष्टास्थ आसिष्यः आसिष्यतम् आसिष्यत तोष्टास्मि तोष्टास्वः तोष्टास्मः । आसिष्याम आसिष्याव आसिष्याम । म. ताश्यति तोश्यत: तोश्यन्ति | 1230 शमूच् [शम् ] उपशमे. शांत . तोक्यसि तोक्यथा तोश्यथ शाम्यान शाम्यतः शाम्यन्ति तोश्यामि तोश्यावः तोक्ष्यामः। शाम्यसे शाम्यथः शाम्याथ क्रि. अताक्ष्यत् अतोश्यताम् अतोक्ष्यन् शाम्यामि शाम्यावः शाम्यामः । अतोक्ष्यः अतोश्यतम् अतक्ष्यित शाम्योत् शाम्येताम् शाम्येयुः अतोक्ष्यम् अतोक्ष्याव अतोक्ष्याम ।। शाम्ये: शाम्येतम् शाम्येत 1221 असून् [अस्.] क्षेपणे. ३ . शाम्येयम् शाम्योव शाम्ोम । अस्यति अस्यतः अस्यन्ति शाम्यतु/शाम्य तात् शाम्यताम् शाम्यान्तु अस्यसि अस्यथ: अस्यथ शाम्य , शाम्यतम् शाम्यत अस्यामि अस्यावा अस्यामः । शाम्यनि शाम्याव शाम्याम । स. अस्येत् अस्येताम् अस्येयुः अशाम्यात् अशाम्यताम् अशाम्यन् अस्येः अस्येतम् अस्येत अशाम्यः अशाम्यतम् अशाम्यत अस्येयम् अस्येव अस्येम । अशाम्यम् अशाम्याव अशाम्याम । अस्यतु /अस्यतात् अस्यताम् अस्यन्तु अशमत् अशमताम् अशमन् अस्य/अस्यतात् अस्यतम् अस्थत अशमः अशमतम् अशमत अस्यानि अस्याव अस्याम । अशमम् अशमाव अशमाम । आस्यत् आस्यताम् आस्यन् शेमतुः शेमुः आस्यः आस्थतम् आस्यत शेमिथ शेमथुः आस्यम् आस्याव आस्याम। शशाम/शशम शेमिव शेमिम । आस्थत् आस्थताम् आस्थन् भा. शम्यात् शम्यास्ताम् शम्यासुः आस्थः आस्थतम् आस्थत शम्याः शम्यास्तम् शम्यास्त आस्थम आस्थाव आस्थाम। शम्ययासम् शम्यास्व शम्यास्म । आस आसतुः आसुः शमिता शमितारौ शमितारः आसिथ आसथुः आस शमितासि शमितास्थ: शमितास्थ आसिव आसिम । शमितास्मि शमितास्वः शमितास्मः । अस्थास्ताम् अस्यासुः शमिष्यति হামিন: शमिष्यन्ति अस्याः अस्यास्तम् अस्यास्त शमिष्यसि शमिष्यथ: शमिष्याथ अस्यासम् अस्यास्व अस्यास्म । शमिष्या मे शमिष्याव: शमिष्यामः । असिता असिगरी असितारः अशमिष्यत् अशमिष्यताम् अशमिष्टान् असितासि असितास्थ: असितास्थ अशमिष्यः अशमिष्यतम् अशमिष्यत असितास्मि असितास्वः असितास्मः । । अशमिष्याम् अशमिष्याव अशमिष्याम । अ. आस अस्यात् Page #248 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २४३ भ्रमेत 1233 श्रमूच् [श्रम् ] खेदतपसोः . पाभयो, १५ २. श्राम्यति श्राम्यतः श्राम्यन्ति श्राम्यसि श्राम्यथ: श्राम्यथ श्राम्यामि श्राम्याव: श्राम्यामः । श्राम्येत् श्राम्येताम् श्राम्येयुः श्राम्ये: श्राम्यतम् श्राम्येत श्राम्येयम् श्राम्येव श्राम्येम। श्राम्यतु/श्राम्यतात् श्राम्यताम् श्राम्यन्तु श्राम्य श्राम्यतान् श्राम्यतम् श्राम्यत श्राम्थाणि श्राम्याव श्राम्याम । अश्राम्यत् অধ্যাথনাদ अश्राम्यन् अश्राम्य: अश्राम्यतम् अश्राम्यत अश्राम्यम् अश्राम्याव अश्राम्याम । भ्रमेः घ. अ. अश्रमन् अश्रमत अश्रमाम। शश्रमः शश्रम भमति भमतः भ्रमन्ति भ्रमसि भ्रमथः भ्रमथ भ्रमामि भ्रमाव: भ्रमामः । भ्राम्येत् भ्राम्येताम् भाम्येयुः भ्राम्ये: भ्राम्येतम् भ्राम्येत भ्राम्येयम् भ्राम्येव भ्राम्येम । भ्रमेताम् भ्रमेयुः भ्रमेतम् भ्रमेत भ्रमेयम् भ्रमेव भ्रमेम । भ्राम्य तु/भ्राम्यतात् भ्राम्यताम् भ्राम्यन्तु भ्राम्य भ्राम्यतम् भ्राम्यत भ्राम्याणि भ्राम्याव भ्राम्याम । भ्रमतु/भ्रमतात् भ्रमताम् भ्रमन्तु भ्रम/ , भ्रमतम् भ्रमत भ्रमाणि भ्रमाव भ्रमाम। अभ्राम्यत अभ्राम्यताम् अभाम्यन् अभ्राम्यः अभ्राम्यतम् अभ्राम्यत अभ्राम्यम् अभ्राम्याव अनाम्याम । अभ्रमत् अभ्रमताम् अरमन् अभ्रमः अभ्रमतम् अभ्रमत अमम् अभ्रमाव अभ्रमाम। अरमत् अभ्रमताम् अभ्रमन् अभ्रमः अभ्रमतम् अभ्रमत अभ्रमम् अभ्रमाव अभ्रमाम । बभ्राम बरमतुः/भ्रमतुः बभ्रमुः/भ्रमुः बभ्रमिथ/भ्रमिथ बभ्रमथुः/रेमथुः बभ्रम/रेम बराम/बरम बभ्रमिव/भरेमिव बभ्रमिम/रेमिमा भम्यात् भरम्यास्ताम् भरम्यासुः भम्याः भरम्यास्तम् भरम्यास्त भम्यासम् भम्यास्व भरम्यान । भमिता भरमितारौ भ्रमितारः भरमितासि भरमितास्थः भ्रमितास्थ भमितास्मि भमितास्वः भमितास्मः । भ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति भ्रमिष्यसि भमिष्यथ: भ्रमिष्यथ भ्रमिष्यामि भ्रमिण्यावः भ्रमिष्यामः । अभ्रमिष्यत् अभ्रमिथ्यताम् अभ्रमिष्यन् अभ्रमिष्यः अभ्रमियतम् अभ्रमियत अभ्रमिष्यम् अभरमण्याव अभ्रमिष्याम । ५ :- (अ) न पाया (०२) लेाक्षर २ छ. शश्रमिम । अश्रमन अश्रमताम् अश्रमः अश्रमतम् अश्रमम् अश्रमाव शश्राम शश्रमतुः शश्रमिय शश्रेमथुः शश्राम/शश्रम, शश्रमिव श्रध्यात् श्रम्यास्ताम् श्रम्या : श्रम्यास्तम् श्रम्यासम् श्रम्यास्व श्रमता श्रमितारौ श्रमितासि श्रमितास्थः श्रमितास्मि श्रमितास्वः श्रमिष्यति श्रमिष्यतः श्रमिष्यसि श्रमिष्ययः श्रमिष्यामि श्रमिष्याव: अश्रमिष्यत् अश्र मेष्यताम् अश्रमिष्याः अश्रमिष्यतम् अश्रमिष्टाम् अश्र मेष्याव आ. आ. श्रम्यासुः श्रम्यास्त श्रम्यास्म । अमितारः श्रमितास्थ श्रमितास्मः । श्रमिष्यन्ति श्रमिष्यथ श्रमिष्यामः । अश्रमिष्यन अश्रमिष्यत अश्रमिष्याम । प. म 1231 भ्रमूच् [भ्रम् ] अनवस्थाने, अनवस्थन देशान्तरगमन समयु. थे. भ्राम्यति भ्र.म्यतः भ्राम्यन्ति भ्राम्यसि भ्राम्यथः भ्राम्याथ भ्राम्यामि नाम्याव: भ्राम्यामः । । Page #249 -------------------------------------------------------------------------- ________________ २३४ 1235 क्षमौच् [क्षम् ] सहने. सन १२५. क्षाम्यति क्षाम्यसि क्षाभ्यामि व. स. प. ह्य. अ. प. ४. भ. क्षाभ्येत् क्षाम्ये: क्षाम् क्षाम्यतु / क्षाम्यतात् क्षाम्यताम् क्षाम्य / क्षाम्यतात् क्षाम्पतम् क्षाम्याणि अचाम्यत् असाम्यः अक्षाम्यम् अक्षमन् अक्षमः अक्षमम् भा. क्षम्यात् क्षम्याः क्षम्यासम् चक्षाम चक्षमिथ चक्षाम / चक्षम क्षमिता क्षमतासि क्षमितास्मि क्षन्ता क्षन्तासि क्षन्तास्मि क्षमिष्यति क्षमिष्यसि क्षभिष्यामि क्षस्यति क्ष स्थामि क्षस्यामि क्रि. अक्षमिष्यत् अक्षमिष्य: भक्षमिष्यम् क्षाम्यत: क्षाम्यथः क्षाम्यावः क्षाम्येताम् क्षाम्येतम् क्षाम्येव क्षाम्याव अक्षम्यताम् अक्षाम्यतम् अक्षाम्पाव अक्षमताम् अक्षमतम अक्षमाव चक्षमतुः चक्षमथुः चक्षमिव क्षम्यास्ताम् क्षम्यास्तम् क्षम्यास्व क्षमितारौ क्षमितास्थः क्षभितास्वः क्षन्तारौ क्षन्तास्थः क्षन्तास्वः क्ष स्वतः क्ष स्पथः क्षं स्थावः क्षाम्यन्ति क्षाम्यथ क्षाम्यामः । अक्षमिष्यताम् अक्षमिष्यतम् अक्षमिष्याव क्षाम्येयुः क्षाम्येत क्षाम्येम | क्षाम्यन्तु क्षाम्यत क्षाभ्याम | अक्षाम्यन् अक्षाम्यत अक्षाम्याम | अक्षमन अक्षमत अक्षमाम । चक्षमुः चक्षम चक्षमिम क्षम्यासुः क्षम्यास्त क्षम्यास्म । क्षभितार : क्षमितास्थ क्षमितास्मः क्षमिष्यत: क्षभिष्यन्ति क्षमिष्यथः क्षमिष्यथ क्षमिष्यावः क्षमिष्यामः क्ष स्वन्ति क्ष स्यथ क्ष स्यामः । क्षन्तारः क्षन्तास्थ क्षन्तास्मः । अक्षमिष्यन् अक्षमिष्यत अक्षमिष्याम | व. 1238 मुहौ [मुह ] वैचित्ये, वैचित्त्यमविवेकः. વિવેકરહીત થવુ, માહિત થવું. मुद्यतः मुन्ति मुह्यथः मुह्यथ मुह्यावः मुह्यामः । मुह्येयुः मुत स. प. घ अ. प. अक्षंस्यत् अक्षंस्यः अक्षंस्यम् श्र मुह्यति मुसि मुद्यामि मुत् मुः मुम् मुद्यतु / मुह्यतात् मुह्य/ मुद्यानि अमुह्यन् अमुह्य अमुह्यम् अमुहत् अमुहः अमुहम् मोहिथ मोह आ. मुह्यात् मुद्याः ह्यासम् 33 અભિનવ લઘુપ્રક્રિયા अांस्यताम् अक्षयन् अक्षस्यतम् अक्षस्थत अक्षस्याव अक्षस्याम 1 भ. महिष्यति महिष्यसि महिष्यामि मुम् मुम् मु मुह्यताम् मुह्यतम् मुह्याव अमुह्यताम् अमुह्यतम् अमुह्याव अमुहताम् अमुहतम् अमुहाव मुमुहतुः मुमुहथुः मुमुहिब मोग्धा माग्धासि मोग्धा स्मि मोढा मोढासि मोढास्मि मोहिता मोहितासि मोहितास्थः मोहितास्मि मोहितास्वः मुह्यास्ताम् मुह्यास्तम् मुह्यास्व मोग्धा मोvarस्थः मोरवास्वः मोढारी मोढास्थः मोढास्व: मोहितारी माहिष्यत: मोहिष्यथः माहिष्यावः मुद्यन्तु मुह्यत मुद्याम | अमुह्यन्तु अमुह्यत अमुह्याम अमुहन् अमुहत अमुहाम । मुमुहुः मुमुह मुमुहिम | मुह्यासुः मुह्यास्त मुह्यास्म । मोग्धारः मोग्धास्थ मोग्वास्मः । मोढारः मोदास्थ मोढास्मः । मोहितार: मोहितास्थ मोहितास्मः । महिष्यन्ति महिष्यथ मोहिष्यामः । Page #250 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २३५ क्रि. द्रुह्यतः द्ररथः द्रासे ट्रह्येत् द्रोः ट्रह्योत मोक्ष्यति मोश्यतः मोक्ष्यन्ति द्रोदा द्रोढारी द्रोदारः माक्ष्यसि मोक्ष्यथ: मोश्यथ द्रोढासि द्रोढास्थ: द्रोढास्थ माक्ष्यामि माश्यावः मोक्ष्यामः । द्रोढास्मि द्रोढास्वः द्रोढास्मः। अमोहिष्यत् अमोहिष्यताम् अमोहिष्यन् द्रोहिता द्रोहितारौ द्रोहितारः अमोहिष्यः अमोहिष्यतम् अमोहिष्यत द्रोहितासि द्रोहितास्थः द्रोहितास्थ अमोहिष्यम् अमोहिण्याव __ अमोहिष्याम । द्रोहितास्मि द्रोहितास्वः द्रोहितास्मः । अमोक्ष्यत् अमोक्ष्यताम् अमोक्ष्यन् म. द्रोहिष्यति द्रोहिष्यतः द्रोहिष्यन्ति अमोश्यः अमोक्ष्यतम् अमोश्यत द्रोहिष्यसि द्रोहिष्यथ: द्रोहिष्यथ अमोक्ष्यम् अमोक्याव अमोश्याम । द्रोहिष्यामि द्रोहिष्याव: द्रोहिण्यामः । 1239 दुहौच [दुह् ] जिघांसायाम. भा२पानी ध्रोक्ष्यति ध्रोक्ष्यतः ध्रोक्ष्यन्ति ४२७। ४२वी. ध्रोक्ष्यसि ध्रोक्ष्यथ: ध्रोक्ष्यथ द्रह्यन्ति प्रोक्ष्यामि ध्रोक्ष्याव: ध्रोक्ष्यामः । द्राथ अद्रोहिष्यत् अद्रोहिष्यताम् अद्रोहिष्यन् Bह्यामि द्रह्मावः अद्रोहिष्यः द्रह्यामः । अद्रोहिष्यतम् अद्रोहियत अद्रोहिष्यम् अद्रोहिष्याव अद्रोहिष्याम । द्र ताम् द्रह्येयुः अध्रोक्ष्यत् अधोक्ष्यताम् अधोक्ष्यन् द्र तम् अधोक्ष्यः अधोक्ष्यतम् अधोक्ष्यत द्र यम् द्रुह्येव द्राम । अधोक्ष्यम् अध्रोक्ष्याव अधोक्ष्याम द्रुह्य / द्रुह्यतात् द्रुह्यताम् 1241 णिहौच [ स्निहू ] प्रीतो. प्रेम .यो. द्रह्मत व. स्निह्यति स्निह्यतः स्निह्यन्ति द्रुह्याव द्रह्याम। स्निह्यसि स्ह्यिथः स्निह्यथ: अद्रुह्य। अद्रह्यताम् अद्रह्मन् स्निह्यामि ह्याव: स्निह्यामः । अद्रह्यः अद्रह्यतम् अद्रात स. स्निोत् स्नियताम् स्निह्य युः अद्रह्यम् अद्राव अद्रह्याम । स्निह्यः स्निह्यतम् स्निह्यत अद्रुहत् अद्रहताम् अद्रहन् स्निह्य यम् स्निह्ये व स्निह्याम । अद्रहः अद्रहतम् अद्रहत स्निह्यतु स्निह्यतात् स्निह्यताम् स्निह्यन्तु अट्रहम् अद्रहाम। स्निह्य स्निह्यतात् स्निह्मतम् स्निह्यत स्निह्याव स्निह्यानि स्निह्याम । दुद्रोह दुद्रुहतुः दुद्रोहिथ अस्निह्यताम् अस्निह्यत् अस्निह्यन् दुद्रहथुः अस्निह्यः अस्निह्यतम् अस्निह्यत दुद्रोह दुदहिव दृद्रहिम । .. अस्निह्यम् अस्निह्याव अस्निह्याम । आ. दह्यात् ह्यासुः. अस्निहत् अस्निहताम् अस्निहन् ट्रह्मास्तम् ह्यास्त अस्निहः अस्निहतम् अस्निहत द्रह्मासम् ह्यास्व द्रद्यास्म । अस्निहम् अस्निहाव अस्निहाम । श्व. द्रोग्धा द्रोग्धारी द्रोग्धारः | प. सिष्णेह सिष्णिहतुः सिष्णिहः द्रोग्धासि द्रोग्धास्थः द्रोग्धास्थ सिष्णेहिय सिष्णिहथुः सिष्णिह द्रोग्धास्मि द्रोग्यास्त्र: द्रोग्धास्मः । । सिष्णेहिव सिष्णि हव सिणिहिम । दह्यन्तु द्रुह्य " द्रह्यतम् ह्याणि निलम अद्रहाव ह्यास्ताम् Page #251 -------------------------------------------------------------------------- ________________ અભિનવ લઘુમતિયા पेदे म. आ. स्निह्यात् स्निह्यास्ताम् स्निह्यासुः अ अपादि अपत्साताम् अपत्सत स्निह्याः स्निह्यास्तम् स्निह्मास्त अपत्थाः अपत्साथाम् अपद्ध्वम्-ध्वम् स्निह्य सम् स्निह्यास्त्र स्निह्यास्म । अपत्सि अपत्स्वहि अपत्स्महि । स्नेग्धा स्नेग्धारौ स्नेग्धारः | प. पेदे पेदाते पेदिरे स्नेग्धासि स्नेग्धास्थः स्लेग्धास्थ पेदिषे पेदाथे पेदिध्वे स्नेग्धास्मि स्नेग्धास्वः स्नेग्धास्मः । पेदिवहे पेदिमहे । स्नेढा स्नेढारौ स्नेढारः आ पत्सीष्ट पत्सीयास्ताम् पत्सीरन् स्नेदासि स्नेदास्थ स्नेढास्थ पत्सीष्ठाः पत्सीयास्थाम् पत्सीध्वम् स्नेदास्मि स्नेढास्व. स्नेढास्मः । पत्सीय पत्सीवहि पत्सीमहि । स्नेहिता स्नेहितारो स्नेहितारः श्व. पत्ता पत्तारौ पत्तारः स्नेहितासि स्नेहितास्थः स्नेहितास्थ पत्तासे पत्तासाथे पत्तावे स्नेहितास्मि स्नेहितास्वः स्नेहितास्मः । पत्ताहे पत्तास्वहे पत्तास्महे । पत्स्यते स्नेहिष्यन्ति पत्स्येते पत्स्यन्ते स्नेहिष्यति स्नेहिष्यतः पत्स्य से पत्स्येथे स्नेहिष्यसि पत्स्यत्वे स्नेहष्यथः स्नेहिष्यथ पत्स्ये पत्स्यामहे । पत्स्यावहे स्नेहिष्यावः स्ने हष्यामि स्नहिष्यामः । अपत्स्य स्नेक्ष्यन्ति त अपत्स्येताम् स्नेक्ष्यति स्नेक्ष्यतः अपत्स्यन्त अपत्स्यथाः स्लेक्ष्यथः स्नेक्ष्यसि अपत्स्यध्वम् स्नेक्ष्यथ अपत्स्येथाम् अपत्स्ये अपत्स्यावहि अपत्स्यामहि । स्नेक्ष्यामि स्नेक्ष्यावः स्नेक्ष्यामः । क्रि. अस्नेहिष्यत् अस्नेहिण्यताम् अस्नेहिष्यन् | 1260 युधिच [युध् ] सम्प्रहारे, सम्प्रहारो हननम् अस्नेहिष्यः अस्नेहिष्यतम् अस्नेहिष्यत अस्नेहिष्यम् अस्नेहिष्याव अस्नेहिण्याम । | व. युध्यते युध्येते अलेक्यत् अस्लेक्ष्यताम् अस्नेक्ष्यन् युध्येथे युध्यध्वे अस्नेक्ष्यः अस्नेक्ष्यतम् अस्नेक्ष्यत युध्यावहे युध्यामहे । अस्नेक्ष्यम् अस्नेक्ष्याव अस्नेक्ष्याम । म. युध्येत युध्येयाताम् युध्येरन् 1357 पदिच [पद् ] गतौ, गतिर्यानं ज्ञानं च. युध्येथाः युध्येयाथाम् युध्येध्वम् rg, M . युध्येय युध्वहि युध्येमहि । पद्यते पद्यन्ते युध्यताम् युध्येताम् युध्यन्ताम् पद्यसे पद्येथे पद्यध्वे युध्येथाम् युध्यध्वम् पद्यावहे पद्यामहे । युध्यावहै युध्यामहै। पद्येयाताम् पोरन् अयुध्यात अयुध्येताम् अयुध्यन्त प्रद्येथाः पद्येयाथाम् पद्यध्वम् अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् पद्यय पद्यवहि पद्यमहि । - अयुध्ये अयुध्यावहि अयुध्यामहि . पद्यताम् पद्यताम् पद्यन्ताम् अ. अयुद्ध अयुत्साताम् अयुत्सत पद्यस्व पद्यथाम् .. पद्यध्वम् अयुद्धाः अयुत्साथाम् अयुद्ध्वम्-ध्वम् पद्यावहै पद्यामहै। अयुत्सि अयुत्स्वहि अयुत्स्महि । अपद्यत् अपद्यताम् अपद्यन् अपद्यथाः अपद्यथाम् अपद्यध्वम् अाद्य अपद्यावहि अपद्यामहि । । युयुधे युयुधिवहे युयु धिमहे । युध्यन्ते युध्यसे युध्ये पद्यते युध्यास्त्र पद्य • पद्येत पद्य युयुधे युयुधाते युयुधाये युयुधिरे युयुधिध्वे युयुधिषे Page #252 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २३७ योत्स्ये जायन्ते जायवे बुध्यन्ते बुध्येथे बुध्योत बुध्योरन् अगा आ. युत्सीष्ट युत्सीयास्ताम् युत्सीरन् म. भोत्स्यते . भोत्स्येते भोत्स्यन्ते युत्सीष्ठाः युत्सीयास्तम् युत्सीश्वम् भोत्स्यसे मात्स्येथे भोत्स्यध्वे युत्सीय युत्सीवहि युत्सीमहि । भोत्स्ये भोत्स्यावहे भोत्स्यामहे । योद्धा योदारौ योद्धारः क्रि. अभोत्स्यत अभोत्स्येताम अभोत्स्यन्त योद्धासे योद्धासाथे योद्धाध्वे अमोत्स्यथाः अभोत्स्येथाम् अभोत्स्यध्वम् योद्धाहे योद्धास्वहे योद्धास्महे । अमेत्स्येि अमात्स्यावहि अमात्स्यामहि । योत्स्यते योत्स्येते योत्स्यन्ते 1265 जनैचि [जन् ] प्रादुर्भावे, प्रादुर्भाव उत्पत्तिः योत्स्यसे योत्स्येथे योत्स्यध्वे उत्पन्न पु. योत्स्यावहे रोगत्स्यामहे । व. जायते जायेते क्रि. अयोत्स्यत अयोत्स्येताम अयोत्स्यन्त जायसे जायेथे अयोत्स्यथाः अयोत्स्येथाम् अयोत्स्ध्वम जाये जायावहे जायामहे । अयोत्स्ये अयोत्स्यावहि अयोत्स्यामहि । जायेत जायेयाताम् जायेग्न् जायेथाः जायेयाथाम् रा. जायेध्वम् 1262 बुधिच [ बुध् ] ज्ञाने. जायेय जायेवहि जायेमहि । व. बुध्यते बुध्येते जायताम् जायन्ताम् बुध्यसे जायेगम बुध्यध्वे जायस्व जायेथाम बुध्ये बुध्यावहे बुध्यामहे । जाय वम् जाये जायावहै जायामहै । बुध्येयाताम् अजायत 'अजायेताम् अजायन्त बुध्योथाः बुध्येयाथाम् बुध्यध्वम् अजायथाः अनायेथाम् अजायध्वम् बुध्येय बुध्येवहि बुध्येमहि । अजाये अजायावहि अजायामहि । बुध्यताम् बुध्येताम् बुध्यन्ताम् अ. अजनि/अजनिष्ट अजनिषाताम् अजनिषत बुध्यस्व बुध्योथाम् बुध्याध्वम् अजनिष्ठाः अजनिषाथाम् अजनिद्भवम्-ध्वम् बुध्ये बुध्यावहै बुध्यामहै । अजनिषि अजनिष्वहि अजनिष्महि ।' छ अबुध्यत अबुध्योताम अबुध्यन्त जज्ञाते जज्ञिरे अबुध्यथाः भवुष्यथाम् अबुध्यध्वम् जशिषे जज्ञाथे जज्ञिवे अबुध्यावहि अबुध्यामहि । । जज्ञिबहे जज्ञिमहे । अ. अबुद्ध/अबोधि अभुत्साताम् अभुत्सत __ आ. जनिषीष्ट जनिषीयास्ताम् जनिषीरन् अबुद्धाः अभुत्साथाम् अभुद्ध्वम्-ध्वम् | जनिषीठाः जनिषीयास्थाम् जनिषी ध्वम् अभुत्स्वहि अभुत्महि । ननिषीय जनिषीवहि जनिषीमहि । श्व. जनिता जनितारौ जनितारः जनितासे जनितासाथे जनितावे बुबुधे बुबुधिवहे बबधमहे । जनिताहे जनितास्वहे जनितास्महे । आ भुत्सीष्ट भुत्सीयास्ताम् भुत्सीरन् । जनिष्यते जनिष्ोते जनिष्यन्ते . भुत्सीष्ठाः भुत्सीयास्थाम् भुत्सी ध्वम् । जनिष्यसे जनिष्योथे जनिष्यध्वे भुत्सीव भुत्सीवहि भुन्सीमहि । अनिष्ये जनिष्यावहे जनिष्यामहे । भ. योद्धा बोद्धारौ बोद्धारः क्रि. अजनिष्यत अजनिष्यताम् अजनिष्यन्त . बोद्वासे बोद्धासाथे बोद्धावे अजनिष्यथाः अजनिष्योथाम अजनिष्यध्वम् बोद्धाहे बोद्धास्वहे बोद्धास्महे । अजनाये अजनिष्यावहि अजनिष्यामहि । जज्ञे अबुध्यो जज्ञे अभुत्सि बुबुधे बुबुधिरे बुबुधाते बुबुधाये बुबुधिषे बुबुधिवे Page #253 -------------------------------------------------------------------------- ________________ २३८ 1266 दीपैचि [दी ] दीप्तौ न्यवु. व दीप्यते दीप्येते येथे दीप्याव स. प. €1. 최 प. . भ. क्रि. दीप्यसे दीप्ये दिदीपे दिदीपिषे दिदीपे आ. दीपिषीष्ट दीयेत दीप्येथाः दीप्येय स. दीप्यताम् दीप्यस्व दीप्ये दीपिषीष्ठाः दीपिषीय दीपिता दीपितासे दीपिताहे दीपिष्यते दीपिष्य से प अदीप्यत अदीप्येताम् अदीपन्त अदीप्यथाः अदीप्येथाम् अदीयध्वे अदीप्ये अदीप्यावहि अदीव्यामहि । अदीपि / अदीपिष्ट अदीपिषाताम् अदीपिषत दीप्येयाताम् दीप्येयाथाम् भदीपिष्ठाः अवीविषाथाम् अदीपिड्दवम्-ध्वम् भदीपिषि दीपिष्वि दीप्येवहि दीप्येताम् दाम् दीप्याव है नसे न येत नोथाः नय दिदीपाते दिदीपाथे दिदीपि दीप्यन्ते दीप्यध्वे दीपितारौ दीपितासाथे दीपितास्व महे । दीप्येरन् दीप्येध्वम् दीप्येमहि । दीपिष्येते दीपिष्येये दीपिण्यावहे दीप्यन्ताम् दीप्यध्वम् दीप्याम है | दीपिषीयास्ताम् दीपिषीरन् दीपिषीयास्थाम् दीपिषीध्वमू दीविषीवहि दीपिषीमहि । अदीपिष्महि । दिदीपिरे दिदीविध्वे दिदीपि । 1285 नहीं [नहू ] बन्धने. बांधवु. व. ना नह्येते न नह्यावहे नयाताम् याथाम् अदीपिष्यत पिताम् अदीपिष्यन्त अविष्यथाः अदीविष्येथाम् अदीपिष्यध्वम् अविष् अदीपियावहि अदीपिष्यामहि । दीपितार: दीपिताध्वे दीपितामहे । दीपिण्यन्ते दीपिष्यध्वे दीपिष्यामहे । नह्यन्ते नावे नह्यावहे । नह्येध्वम् महि । प. ह्य. अ. प. ४. भ. क्रि. भा. नत्सीष्ट व. ख. प. नह्यताम् नह्यस्व न प्र. अनह्यत अनाथाः अन अनद्ध अनद्धाः अनत्सि नेहे नेहिषे नेहे नसीष्ठाः नत्सीय नद्धा नासे नद्वाहे नत्स्यते नत्स्यसे नस्ये अनत्स्यत अनत्स्यथाः अनत्स्ये त नासि नह्यामि येत् नये : नम् नातु / नह्यतात् ना/ नान अनह्यन् अनह्य: अनह्याम् 33 नह्येताम् नये थाम् ह्याव अन ताम् अनह्येथाम् अहि अनत्साताम् अनत्साथाम् अनत्रवहि नेहाते नेहाथे हिव नत्सीयास्ताम् नत्सीयास्थाम् नरसी बहि नद्वारौ नद्वासा नास्वहें नत्स्येते नस्येथे नस्याव हे અભિનવ લધુપ્રક્રિયા नद्यन्ताम् नह्यध्वम् नह्याम है | अनरस्येताम् अनत्स्येथाम् अनरस्यावहि नह्यतः नह्यथ: नह्याव: नये ताम् नतम नयेव नह्यतामू नह्यतम् नह्याव अनह्यताम् अनह्यतम् अनह्याव अनह्यन्त अनह्यध्वम् अनद्यामहि । अनत्सत अनद्ध्वम्· ध्वम् अनत्स्म है | नेहरे हवे-हवे हम | नसीरन् नसीम् नसीमहि । नद्वारः नद्वाध्वे नस्यन्ते नरस्यध्वे नस्यामहे । अनरस्यन्त अनरस्यध्वम् अनरस्यामहि । नह्यन्ति नह्यथ नह्यामः । नयेयुः नयेत होम | नह्यन्तु नात नह्याम | अनान् अनह्यत अनह्याम । Page #254 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २३८ सुषाव सुषुवतुः सुथ सुषविथ सुषुवथुः सुषाव सुषव सुषुविव सुषुवुः सुषुव सुषुविम । ने नेहतुः नेहथुः नेहिव आ. सूयात् सूया: सूयास्ताम् सूयास्तम् सूयासुः सूयास्त सूधास्म । सूसम् सूयास्व सो रः सोतारौ सातास्था सोतास्वः सातास्थ सातास्मः। सेता सेतासि सातास्मि सेोष्यति सोष्यसि साध्यामि सेोष्यन्ति सोष्यथ सोष्यामः । सोप्यत: साष्यथ: सेप्यावः असेोष्यताम् असोध्यतम् असेोध्याव असेष्यत् असेयः असोष्यम् असेष्यन् असेष्यत असाष्याम । सुन्बाते सु-वते सुनुते सुनुषे सुन्वे म. अनात्सीत् अनाद्धाम् अनात्सुः अनात्सीः अनाद्धम् अनाद्ध अनात्सम् अनात्स्व अनास्म । ननाह नेहिथ/ननद्ध नेह ननाह/ननह नेहिम । आ. नह्यात् . नह्यास्ताम् नह्यासुः नह्या नह्यास्तम् नह्यास्त नह्यासम् नह्यास्व नह्य स्म । नहा नदारी नद्धारः नद्धासि नद्वास्थः नद्धास्थ नद्धास्मि नद्धास्वः नद्वाम्मः । नत्स्यति नस्यत: नत्यन्ति नत्स्यसि नत्स्यथ: नत्स्यथ नत्स्यामि नत्म्याव: नत्स्यामः । क्रि. अनत्स्यत् . अनत्स्यताम अनत्स्यम् अनन्स्यः अनत्स्यतम् अनत्स्यथ अनत्स्यम् अनत्स्याव अनत्स्याम । अथ स्वादयो निर्दिश्यन्ते. 1286 पुंगद [सु] अभिषने, अभिषवः - क्लेदनं सन्धनाख्यं, पीडनं मन्थनंवा, स्नानमिति चान्द्रा. મદિરા બનાવવા ભીંજાવવું, સેમલતાદિનો રસ કાઢવા નીચવવું અથવા મન્થન કરવું. व. सुनोति सुनुतः सुन्वन्ति सुनुथ: सुतुवः सुनवः सुनुमः/सुन्मः । सुनुयात् सुनुयाताम् सुनुयाः सुनुयातम् सुनुयाम सुनुयाव सुनुयाम । सुनो सुनुतात् सुनुगम् सुन्वन्तु . सुनु , सुनुतम् सनवाव सुनबाम । असुनोत् असुतुताम् असुन्वन असुनोः असुनुतम् असुनुत · असुनवम् असुनुव/न्व असुनुम/न्म । असावीत् असाविष्टाम् असाविषुः असावीः असाविष्टम् असाविष्ट अमाविषम् असाविष्व असाविष्म । स. सुन्वीत सुन्वीथाः सुन्वीय सुनुताम् सुवाथे - सुनुध्वे सुनुबहे-सुन्बहे, सुनुमहे-सुन्महे । सुन्वीयाताम् सुन्वीरन् सुन्वीयाशम् सुन्वीध्वम् सुन्वीवहि सुन्वीमहि । सुन्वाताम् सुन्वताम् सुन्बाथाम् सुनुध्वम् सुनवावहै सुनवामहै। असुन्वाताम् असुन्वत असुन्वाथाम् असुनुध्वम् असुनुवहि/न्वहि असुनुमहि/न्महि । सुनुथ सुनोषि सुनोमि सुनुयुः सुनुयात सुनो असुनुत असुनुथ असुन्वि असेोष्ट असेोष्ठाः असोषि अ असोषाताम् असेोषाथाम् असोवहि सुनुत सुनानि असेोषत असोड्दवम् -दवम् असेोष्महि । सुषु वरे सुषुविवेचे सुविमहे । प.. सुषुवे सुषुविषे सुषुवे सुषुवाते सुषुवाथे सुभुविवहे सोपीयास्ताम् सेोषीयास्थाम सेषीवहि । से.पीरन् सोपीट सेोषीष्ठः सेोषीय सेोषीइवम् सोर्षीमहि । | Page #255 -------------------------------------------------------------------------- ________________ २४० व. भ. क्रि. असोप्या व. स. प. सोता सोतासे सोताहे सोष्यते सोग्यसे सोये प. असो असोथ असोष्यावहि 1290 चिंगद [चि ] चयने मे १. चिनुतः चिनुथः चिनुवः /न्त्रः आ. g असोष्यथाः असोष्ये चिनोति चिनोषि चिना मि चिनुयात् चिनुयाः चिनुयाम् ह्य. अचिनेोत् अचिनोः अचिनवम् भ. अचैषीत् अचैषीः अचैषम् चिनु / चिनुतात् चिनवानि चिनातु / चिनुतात् चिनुताम् चिनुतम् चिनवाव सोतारौ सोतासाथे सोतास्वहे सोष्येते सोये सोयावहे चीयात् चीयाः चीयासम् चेता चेता सि चेतास्मि चिनुयाताम् चिनुयातम् चिनुयाव अचिनुताम् अचिनुतम् अचिव / न्त्र चिचाय चिच्यतुः चिचयिथ / चिचेथ चिच्यथुः चिचाय / चिचय चिच्यिव चैष्टम् चिकाय चिक्यतुः चिकविथ / चिकेr चिक्यथुः चिकाय/ चिकय चिकियव भचैष्टम् अचैष्व सोतारः सोता सोतास्महे । चीयास्ताम् चीयास्तम् चीयास्व खेतारौ चेतास्थः चेतास्वः सोम्यन्ते सोष्यध्वे सोयामहे । असोष्यन्त असोष्यम् असोष्यामहि. चिन्वन्ति चिनुथ चिनुमः नमः । चिनुयुः चिनुयात चिनुयाम | चिन्वन्तु चिनुत चिनवाम | अचिन्वन् अचिनुत अचिनुम / न्म अचैषुः अष्ट अचैष्म | चिच्युः चिच्य चिच्यिम | चिक्युः चिक्य चिक्थिम । चीयासुः चीयास्त चीयास्म । चेतारः चेतास्थ चेतास्मः । भ. क्रि. अचेष्यत् अचेष्य: अचेष्यम् व. स. प. ८. अ. प. चेष्यति चेष्यसि चेष्यामि ४. भ चिनुते चिनुषे चिन्त्रे चिन्वीत् विन्वीथाः चिन्वीय चिनुनाम् चिनुष्व चिनौ अचिनुत अचिनुथा: अचिन्वि अचेष्ट अचेष्ठा: अचेषि चिच्ये चिच्यिथे चिच्ये आ. चेषीष्ट चिक्ये चिक्थिषे चिक्ये चेषीष्ठाः चेत्रीय चेता चेतासि चेताहे चेष्यते चेष्य से चेष्ये चेष्यतः चेष्यथः चेष्यावः अचेष्यताम् चेष्यतम् अचेष्याव चिन्वा चित्रा चिनुवहे / हे चिन्वीयाताम् चिन्वीयाथाम् चिन्वी वहि चिन्वताम् चिन्वाथाम् चिनवावहै અભિનવ લધુપ્રક્રિયા चेष्यन्ति चेष्यथ चेष्यामः । अम् अचेषाथाम् अचेष्वहि चिच्याते चिच्याये चिच्यिवहे चिकयाते चिक्याथे चिकियवहे अचिन्वाताम् अचिन्वत अचिन्वाथाम् अचिनुध्वम् अचिनुवहि / वह अचिनुमहि / न्महि | चेपीयास्ताम् चेत्रीयास्थाम् कोषी वहि चेतारौ चेतास्थः चेतास्वः चेष्येते चेष्येथे चेष्याव हे अचेष्यन् अचेष्यत अचेष्याम | चिन्वते चिनुध्वे चिनुमहे / न्महे । चिन्वीन् चिन्वीश्वम् विन्वीमहि । चिन्त्रताम् चिनुध्वम् चिनवामहे | अचेषत अचेड्वम् दवम् अम । चिचियरे चिच्यिध्वे दबे चिच्यिमहे । चिकियरे चिकियध्वे -द्ववे चिक्यिमहे । चेषीरन् चेषीदवम् श्रीमहि । चेतारः चेतास्थ चेतास्मः । चेष्यन्ते चेष्यध्वे चेष्यामहे । Page #256 -------------------------------------------------------------------------- ________________ ૨૪૧ ધાતુ રૂપાવવી क्रि. अचेष्यत अचेष्यथाः अचेष्ये भ. अचेष्येताम् अचेष्येथाम् अचेष्यावहि अचेष्यन्त अचेष्यध्वम् अचेष्यामहि । धविष्यते धविष्यसे धविष्ये घोष्यते धाष्यसे घोष्ये धविष्येते धषिष्येथे धविष्यावहे धाष्येते धोयेथे घाण्यावहे धविष्यन्ते धविष्यध्वे धविष्यामहे । धेष्यन्ते धेष्यध्वे घोष्यामहे । क्रि. व. धूनुतः अधविष्यत अघविष्येताम् अधविष्यन्त अधरिष्यथाः अघविष्येथाम् अधविष्यध्वम् अधविष्ये अधविध्यावहि अरिष्यामहि । अघोष्यत अधेष्यताम् अधोष्यन्त अधोव्यथाः अधाष्येथाम् अघोप्यध्वम् अधेष्ये अधोष्यावहि अधोष्यामहि । धूनान धुन्वन्ति धूनाषि धूनुथः धूनुथ धूनामि धूनुवः/ः धूनुम:/न्मः । धू नुयात् धू नुयाताम् धूनुयुः धूनुयाः धू नुयाथाम् धू नुयात धूनुयाम् धूनुयाव धूनुयाम । धुनोतु धू नुतात् धूनुताम् धूम्वन्तु धूनु/धू नुतात् धूनुतम् धू नुत धूनवानि धूनवाव धूनवाम । अधूनात् अधू नुताम् अधून्बन् अधूनाः अधूनुतम् अधूनुत अधूनवम् अधू नुव/न्व अधूनुम/न्म । अधावी अधाविष्टाम् अधाविषुः अधावी: अधाविष्टम् अधाविष्ट अध.विषम् अधाविष्ट अधाविष्म । अधविष्वहि अधारमाह 1291 धूगटू [धू] कम्पने gr. धनुने धूवाते धुन्वते धूनुषे धुन्वाथे धूनुध्वे धून्वे धूनुवहे |न्वहे धू नुमहेन्महे । स. धूवीत धूवीयाताम् धूवीरन् धूत्वीथाः धून्वीयाथाम् धूवीध्वम् धूवीय धून्वीवहि धूवीमहि धूनुताम् धूवाताम् धून्वताम् धूनुष्व धूवाथाम् धू नुध्वम् धूनौ धून गवहै धूपवामहै। अधूनुत अधूवाताम अधून्वत अधूनुथाः अधू-वाथाम् अधूतध्वम् अधून्धि अधूनुवहि/वहि अधूनुमहिन्महि । अ अधविष्ट अधविषाताम् अधविषत अधिष्ठाः अधविषाथाम् अधविड्वम्-दवम् अधविषि अधविष्महि । अधोषाताम् अधोषत अधेष्ठाः अघोषाथाम् अधोढ़वम्-ध्वम् अघोषि अधोष्वहि अधोष्महि । दुधुवे दुधुवाते दुधुविरे दुधुवाथे दुधुविढ़वे.ध्वे दुधुविवहे दुधुविमहे आ. धषिषीष्ट धविषीयास्ताम धविधीरन् धविषीष्ठाः धविषीयास्थाम् विषीढ़वम्-ध्वम् धवेषीय धविषोवहि धविषीमहि । घोषीष्ट धोषोयास्ताम् घोषीरन् घोषी ठाः धोषीयास्थाम् धोबीढ़वम् धोत्रीय धोषीवहि धोपीमहि । धवेता धवितारी धवितारः घवितासे धविनासाये धवताध्वे धविनाहे घवितास्वहे धवितास्महे । धोता धोतारौं धोतारः धोतासे धोतासाथे धोताध्वे धोताह घोतास्वह धोतास्महे । अपोष्ट दुधुविषे दुधुवे भ. दुधाव दुधविथ दुधाव दुधुव दुधुवतु: दुधुवः दुधुविव दुधुवुः दुधुव दुधुश्मि । आ. धूयात् धूयास्ताम् धूवास्तम् धूयास्व धूयासम् धूयासुः धूयास्त धूयास्म । धवितारः धवितास्थ धवितास्मः । धविता धवितासि धवितास्मि धवितारी घवितास्थः धवितास्वः Page #257 -------------------------------------------------------------------------- ________________ २४२ અભિનવ લધુપ્રક્રિયા घातारः घातास्थ स्तर्तारौ श्व. स्तर्ता स्तासि स्तर्तास्मि भ. स्तरिष्यति स्तरिष्यसि स्तरिष्यामि स्तर्तारः स्तस्थि स्तस्मिः। स्तरिष्यन्ति स्तरिष्यथ स्तरिष्यामः . स्तस्थिः स्तस्विः स्तरिष्यतः स्तरिष्यथः स्तरिष्याव: म. धोता घातासि घातास्मि धविष्यति धविष्यसि धविष्यामि घाष्यति धोष्यसि धोष्यामि अधविष्यत् अधविष्यः अधविष्यम् अधोष्यत् अधोष्यः अधोष्यम धातारी घोतास्थः धातास्वः धविष्यतः घविष्यथः थविष्यावः धोष्यतः धोष्यथ: धोष्याव: अधविष्यताम् अधविष्यतम् अधविष्याव अधोष्यताम् अधोष्यतम् अधोष्याव घातास्म: । धविष्यन्ति धविष्य धविष्यामः । धोष्यन्ति धोष्यथ घोष्यामः । अधविष्यन् अधविष्यत अधविष्याम। अधोष्यन् अधोष्यत अधोण्याम । क्रि. अस्तरिष्यत् अस्तरिष्यः अस्तरिष्यम् क्रि. स्तृणुते स्तृणुषे स्तृण्वे अस्तरिष्यताम् अस्तरिष्यन अस्तरिष्यतम् अस्तरिष्यत अस्तरिष्याव अस्तरिष्याम । स्तृण्वाते स्तृण्वते स्तृण्वाथे स्तृणुध्वे स्तृणुवहे/वहे स्तृणुमहे/महे । स्तृण्वीयाताम् स्तृण्वीरन् स्तृण्वीयाथाम् स्तृण्वीध्वम् स्तृवीवहि स्तृण्वीमहि । स. स्तृण्वीत स्तृण्वीथाः स्तृण्वे स्तृणुताम् स्तृणुष्व स्तृण्वाताम् स्तृण्वाथाम् स्तृणवावहै स्तृण्वताम् स्तृणुध्वम् स्तृण्वामहै । स्तृगवे स्तृणोमि 17 1292 स्तृ गद [१] आच्छादने. ki . व. स्तृणोति स्तृणुातः स्तृण्वन्ति स्तृणोषि स्तृणुथ: स्तृणुथ स्तृणुवः स्तृण्वः स्तृणुमः/स्तृण्मः। स्तृणुयात् स्तृणुयाताम् स्तृणुयुः स्तृणुयाः स्तृणुयातम् स्तृणुयात स्तृणुयाम् स्तृणुयाव स्तृणुयाम । स्तृणोतु/स्तृणुतात् स्तृणुताम् स्तृण्वन्तु स्तृणु , स्तृणुतम् स्तृणुत स्तृगवानि स्तृणवाव स्तृणवाम । अस्तुणोत् अस्तणुगम् अस्तावन् अस्णोः अस्तृणुतम् अस्तणुत आतृणवम् अस्तृणव- व अस्तृणम-म । अस्तीत् अस्तासम् अस्ताए। अस्तार्षीः अस्ताष्टम् अस्ताष्ट' अस्तार्षम् अस्ताव अस्तार्म । तस्तार तस्तरतु: तस्तरुः तस्तर्थ तस्तरथुः तस्तर तस्तार/तस्तर तस्तरिव तस्तरिम । आ. स्तयत् स्नर्यास्ताम् स्तर्यासुः स्तर्याः स्तर्यास्तम् स्तर्यास्त स्तर्यासम् स्तर्यास्त्र स्तस्मि । अस्तृणुत अस्तृण्वाताम् अस्तृण्वत . अस्तृणुथाः अस्तृण्वाथाम् अस्तृणुध्वम् अस्तृवि अस्मृणुवहिं/प्वहि अस्तृणुमहि/महि अ. अस्तृत अस्तपाताम् अस्तषत अस्तृयाः अस्तृषाथाम् अस्तृड्ढवम्-दवम् अस्तृषि अस्तृष्वहि अस्तृष्महि । अस्तरिष्ट अस्तरिषायाम् अस्तरिषत अस्तरिष्ठाः अस्तरिषाताम् अस्तरिद्ध्वम् दवम् -प्वम् अस्तरिषि अस्तरिष्यहि अस्तरिष्महि । तस्तरे तस्तराते तस्तरिरे तस्तराथे तस्तरिदवे ध्वे तस्तरे तस्तरिवहे तस्तरिमहे । आ. स्तषीष्ट स्तषीयास्ताम् स्तषीरन् स्तषीष्ठाः स्तपीपास्थाम् स्तुपीइवम् स्तषीय स्तृपीवहि स्तषीमहि । स्तरिपीष्ट स्तरिषीयास्ताम् स्तरिषीरन् स्तरितीष्ठाः स्तरिषीयास्थाम् स्तरिषीध्वमू-ढवम् स्तरिषीय स्तरिषीवहि स्तरिषीमहि । तस्तरिषे Page #258 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २४३ स्तरी श्व. स्तर्ता स्तारः भ. - स्तर्तासे स्त माथे स्तावे स्ततहि स्तस्विहे स्तस्मिहे । भ. स्तरिष्यते स्तरिष्येते स्तरिष्यन्ते स्तरिष्यसे स्तरिष्येथे स्तरिष्यत्वे स्तरिष्ये स्तरिष्यावहे स्तरिष्यामहे । अस्तरिष्यत अस्तरिष्येताम अस्तरिष्यन्त | क्रि. अस्तरिष्यथाः अस्तरिष्येथाम अस्तरिष्यध्वम् अस्तरिष्ये अस्तरिष्यावहि अस्तरिष्यामहि । वरिष्यति वरिष्यसि वरिष्यामि वरीष्यति वरीष्यसि वरीष्यामि अवरिष्यत् अवरिष्धः अवरिष्यम् वरिष्यतः वरिष्यथ: वरिष्याव: वरीष्यतः वरीष्यथ: वरीष्यावः अवरिष्यताम् अवरिष्यतम् अवरिष्याव वरिष्यन्ति वरिष्यथ वरिष्यामः । वरीष्यन्ति वरीष्यथ वरीष्यामः । अवरिष्यन् अवरिष्यत अवरिष्याम । अपरीष्यत् अवरीष्य: अपरीष्यम् अवरीष्यताम् अवरीष्यतम् अगरीष्यान अवरीष्यन् अवरीष्यत अगरीष्याम । . वृण्वन्ति वृणुथ वृणुमा-म । वृणुयुः वुणुयात वृणुयाम । वृण्माते वृणुते वृणुषे वृण्माथे वृण्ठाते वृणुध्वे वृणमहे/महे। वृण्वे वृणबहे/हे वृण्वन्तु वृणुत वृणवाम । वृण्वीत वृश्वीथाः वृण्वीय वृण्वीयाताम् वृण्वीयाथाम् वृण्वीवहि वृण्वीरन् वृण्वीयम् वृण्वीमहि । वृण्वाताम् वृण्णाथाम् वृणवान वृण्वताम् वृणधान् वृणगामहै। 1294 वृगट् [वृ] वरणे. स्वी व. वृणोति वृणुतः वृणोषि वृणुथः वृणोमि वृणुव -ण्वः स. वृणु पात् वृणुयाताम् वृणुगः वृणुयातम् वृणुयाम् वृणुयाव वृणोतु वृणुतात् वृणुताम् वृणु , वृणुतम् वृणवानि वृणवाव अवृणोत् अवृणुताम् अवृणोः अवृणुतम् अवृणवम् अवृणुव-व अवारीत् अवारिष्टाम् अवारीः अवारिष्टम् अवारित्रम् अवारिश्व ववार वव्रतुः ववरिथ वव्रथुः क्वार/ववर ववव आ. ब्रियात् ब्रियास्ताम् व्रियाः ब्रियास्तम् ब्रियासम् ब्रियास्व श्व. वरिता वरितारौ वरितासि वरितास्थः वरितास्मि वरितास्वः गरीता परीतारौ गरीतासि गरीतास्थः बरीतास्मि गरीतास्वः अवृण्वन् अवृणुत अवृणुम-म । अवारिषुः अवारिष्ट अवारिम । वत्रः वृणुताम् वृणुध्व वृणनै अवृणुत अवृणुथाः अवृण्वि अवृण्वाताम् अवृण्वत अवृण्वाथाम् अवृणध्वम् अवृणुवहिण्वहि अवृणमहिण्महि । ववृम । त्रियासुः ब्रियास्त ब्रियास्म । वरितारः वरितास्थ वरितास्मः । गरीतारः गरीतास्थ बरीतास्मः । अवृत अवृषाताम् अवृषत अवृथाः अवृषाथाम् अवृड्दवम्-दवम् अवृषि अवृष्वहि अवृष्महि । अवरिष्ट अवरिषाताम् अवरिषत अवरिठा: अवरिषाथाम् अवश्विम्-दव-ध्वम् अवरिधि अवरिष्वहि अवरिष्महि । अवरीष्ट अवरीषाताम् अवरीषत अवरीष्ठाः अवरीषाधाम् अवरीढ़वम्-दव-ध्वम् अवरीष अवरीष्वहि अवरीष्महि । वा वनाते वविरे क्ने वव्राथे ववृद्धवे ववृषे ववृवहे ववृमहे। प. Page #259 -------------------------------------------------------------------------- ________________ २४४ અભિનવ રધુપ્રક્રિયા अहिनुत अहिनुम/न्म। अहेषुः वृषीरन् अहष्ट आ. वरिषीष्ट वरिषीष्ठाः वरिषीय वृषीष्ट वृषीष्ठाः वृधीय वरिता वरितासे वरिताहे वरीता वरीतासे वरीताहे वरिष ते वरिरुयो वरिष्ये वरीष्यते वरीष्यसे मा. वरिषीयास्ताम् वरिषीरन् । वरिषीयास्थाम् वरिषीदवम्-ध्वम् वरिषीबहिं वरिषीमहि । वृषीयास्ताम् वृधीयास्थाम् वृषीदरम् वृषीवहि वृषीमहि । वरितारी वरितारः वरितासाथे वरिताश्वे वरितास्वहे वरितास्महे । वरीतारों वरीकारः बरी साधे वरीलध्वे वरीतास्वहे वरीस्महे । वरिष्येते रिध्यन्ते वरिष्येथे वरिष्यध्वे वरिष्यावहे वरिष्यामहे । वरीष्येते वरीष्यन्ते वरीष्येथे वरीष्यध्वे वरीष्यावहे वरीष्यामहे । अवरिष्येताम् अवरिष्यन्त अवरिष्येथाम् अवरिष्यध्वम् अवरिष्यावहि अवरिष्यामहि । अवरीष्येताम् अवरीष्यन्त अवरीव्येथाम् अवरीष्यध्वम् अवरीष्यावहि अवरीष्यामहि । अहिनोः अहिनुतम् अहिनवम् अहिनुव/न्व अहैषीत् अहेष्टाम् अहैषी: अहैष्टम् अहैषम् अहेष्व जिघाय जिघेयिथ/जिथ जिध्यथः जिघाय/जिघय जिध्यिव हीयात् ही वास्ताम् हीथाः हीयास्तम् हीयासम् हीयास्व हेता हेतारी हेतासि हेतास्थः हेतास्मि हेतास्वः हेष्यात हेष्यतः हेष्यसि हेष्यामि हेष्याव: अहेष्यत् अहेष्यताम् अहेभ्यः अहेष्यतम् अहेष्यम् अहेष्याव अहैप्म । जिध्यु: जिभ्य जियिम । हीपासुः हीयास्त हीयास्म । हे तारः हेतास्थ म. हेतास्मः हैष्यथ: हेयन्ति हेष्यथ हेष्यामः अहेष्यन् वरीष्ये क्रि. क्रि. अहेष्यत अहेयाम । अवरिष्यत् अवरिष्यथाः अवरिष्ये अवरीष्यत अवीव्यथाः अवरीष्ये 1296 श्रृंद [श्रु] श्रवणे, गतवित्यन्ये. सन व. शृणोति शृणुतः शुण्वन्ति शृणुथः शृणुथ शृणामि शृणुवः/व: शृणुमः/प्मः । शृणोषि शृणुयुः যুস্থান शृणुयाम । शृण्वनु शृणुत इत्युभव पदिनः 1295 हिट [हि ] गति-वृद्धयोः rg, १५. | हिनोति हिनुतः हिन्वन्ति हिनोषि हिनुथ; हिनुथ हिनामि हिनुवः/वः हिनुमः/न्मः । स. हिनुयात् हिनुयाताम् हिनुयुः हिनुयाः हिनुयातम् हिनुथात हिनुयाम् हिनुणव हिनुयाम । हिनातु/हिनुनात् हिनुताम् हिन्यन्तु हनु हिनुतात् हिनुतम् हिनुन हिनवानि हिनवाव हिनवाम । घ. अहनात् अहिनुताम् अहिन्वम् शृणनाम । शृणुयात् शृणुयाताम् शृणुयाः शृणुयातम् शृणुयाम् शृणुयाव शृणोतु/शृणुतात् शृणुताम शृणु/शृणुतात् शृणुतम शृणवानि शृणवाव अशृणात् अशृणुताम् अशृणाः अशणुनम् अशृणाम् अशृणुन/ अश्रौषीत् अश्रोष्टम् अश्रौषी: अश्रोष्टम् अश्रौषम् अश्रोष्ण अज्ञान अशृणुव अशृणुम/म । अश्रौषुः अश्रौष्ट अश्रौष्म । भ. Page #260 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २४५ १. शुश्राव शुश्रीय शुश्राव/शुश्रा श्रूयात হস্তু: शुश्रुयुः शुश्रुव श्रयास्त'म् श्रूयास्त शुश्रुवुः হাস্থা शुश्रुम । श्रयासुः आ. शक्यात् शक्या : शक्यासम् शक्यासुः शक्यास्त शक्यास्म । शक्यास्ताम् शक्यास्तम् शक्यास्व शक्तारी शक्तास्थः शक्तास्वः श्रया: श्रयास्त श्रयास्व शक्तार: शक्तास्थ शक्तास्मः । शक्ष्यन्ति शक्ष्यथ शक्ष्यामः । म शक्ष्यतः श्रोतारौ श्रोतास्थः श्रोतास्वः शक्ता शक्कासि शक्तास्मि शक्यति शक्ष्यसि शक्ष्यामि সহায় अशक्ष्य: अशक्ष्यम् शक्ष्यथ: शक्ष्याव: भूयासम् श्रोता श्रोतासि श्रोतास्मि श्रोष्यति श्रोष्यसि श्रोश्यामि क्रि. अनोव्यत् अश्रोष्टः গল্পীর क्रि. शयास्म । श्रोतारः श्रोतास्थ श्रोनास्मः। श्रोग्यन्ति श्रोभ्यथ श्रोष्यामः । अश्रोष्यन् अश्रोष्यत अश्रोश्याम । अशक्यताम् अशक्यतम् अशक्याव श्रोष्यत. श्रोष्यथ: श्रोष्यावः अश्रोष्यताम् अश्रोष्पतम् अश्रोष्याव अशक्ष्यन् अशक्ष्यत अशक्याम । 1300 शक्ल [शक् ] शक्तौ समर्थ य. व. शक्नोति शक्नतः शक्नबन्ति शक्नोषि शक्नथ: शक्नथ शक्नोमि शक्नुवः शकनमः शक्नयात् शक्नयाताम् शक्नयुः शक्नुयाः शक्नयातम् शक्नयात হালয়া হানাৰ शक्नयाम । प. शक्नोतु शक्नुतात् शक्नुताम् । शक्नवन्तु शक्नुहि शक्नुतात् शक्नतम् शक्नत शक्नवानि शस्नवाव । शक्नवाम । अशक्नोत् अशक्नताम् अशक्नवन् अशक्नोः अशक्नतम् अशक्नत अशक्रवम् अशक्नव अशक्नुम । 1307 आपलंद [आप्] व्याप्ती. व्यापान रखे. 4. आप्नोति आप्नुतः आप्नुवन्ति आप्नोषि आप्नुथः आप्नुथ आप्नोमि आप्नुवः आप्नुमः । आप्नुयात् आप्नुयाताम् आप्नुयु: आप्नुया: आप्नुयातम् आप्नुयात आप्नुयाम् आप्नुयाव आप्नुयाम । ___आप्नौतु/आप्नुतात् आप्नुताम् आप्नुवन्तु आप्नुहि , आप्नुतम् आप्नुत आप्नवामि आप्नवाव आप्नवाम । आप्नोत् आप्नुतान् आप्नुक्नू आप्नोः आप्नुतम् भाप्नुत आप्नवम् आप्नुव आप्नुम । आपत् आपताम् आपन् आप: आपतम् आपत आपम् आपाव आपाम । आप आपतुः आपुः आप: आपथुः आप आपिव आपिम । आ आप्यात् आप्यास्ताम् आप्यासुः आप्याः आप्यास्तम् आप्यास्त आप्यासम् आप्यास्व आप्यास्म । आप्ता आप्तारौ आप्तारः आप्तासि आप्तास्थः आप्तास्थ आप्तास्मि आप्तास्व: आप्तास्मः । आप अ. अशकत अशकः अशकम् अशकताम् अशकतम् अशकाव अशकन् अशकत अशकाम । शेकतुः शेकुः शशाक शेकिथ/शशक्थ शेकथुः शशाक, शशक शेकिंव शेक शेकिम । Page #261 -------------------------------------------------------------------------- ________________ २४६ अश्नुते अनुषे અભિનવ લઘુપ્રક્રિયા भ. आप्थति आपत्थतः आप्स्यन्ति अशिता अशितारौ अशितारः आप्स्यसि आप्स्यथ: आपथथ अशितासे अशितासाथे अशिताध्वे आपच्यामि आप्स्याव: आप्स्यामः । अशिलाहे अशितास्वहे अशितास्महे । आध्यत् आप्स्यताम् आप्स्यन् अशिष्यते अशिष्येते अशिष्यन्ते आपयः आप्स्य तम् आप्स्यत अशिष्यसे अशिष्येथे अशिष्यध्वे आप्स्यम् आप्स्याय आप्प्याम । अशिष्ये अशिष्यावहे अशिष्यामहे । 1314 अशौटि [ अशू J व्याप्ती, संघातेऽप्यन्ये अक्ष्यते अक्ष्येते अक्ष्यन्ते व्यापीन . अक्ष्यसे अक्ष्येथे अक्ष्यध्वे अश्नु बाते अश्नुते अक्ष्ये अक्ष्यावहे अदामहे । अनुनाथे अश्नुध्वे आशिष्यन आशिष्येताम् आशिष्यन्त अश्नुवे अनुवहे अनुमहे। आशिष्यथाः आशिष्येथाम् आशिष्यध्वम् अनुवीत अनुवीयाताम् अनुवीरन् आशिष्ये आशिष्यावहि आशिष्यामहि । ... अश्नुवीथाः अनुवीयाथाम् अनुवीयम् आक्ष्यत आक्ष्यताम् आक्ष्यन्त अनुवीय अनुवीवहि अधीमहि । आक्ष्यथाः अथाम् आदि ध्वम् आक्ष्ये आदावहि अदयामहि । अम् अश्नुवाना प्रस्ता अनुष्व अनुवाथाम् अनुध्वम् अथ तुहादयस्तितो वर्णकमेग प्रदश्योन्ते अनौ अश्नवावहै अनवामहै । 1315 तुदीन् [तुद् ] व्यथने. पीडा रवी.. आश्नुवाताम् व. आश्नुत आश्नुवत तुदतः तुदति तुदन्ति तुदथः आनुथाः आनुवाथाम् आनुध्वम् तुदथ तुदावः तुदामः । आनुवि आनुवहि आनुमहि । आशिष्ट आशिषाताम् आशिषत तुदेव तुदेताम् तुदेयुः आशिठाः आ शिवाथाम् आशिइइवम्-ध्वम् तुदेतम् तुदेत तुदेव आशिषे तुदेयम् आशिष्यहि आशिष्महि । | आष्ट आशाताम् आक्षत | प. तुदतु/दुदनात् तुदताम् तुदन्तु आष्ठाः आशाथाम् आइदवा/ग्व म् । तुद , तुदतम् तुदत आक्षि आवहि आक्ष्महि । तुदान तुदाव तुदाम । प. आनशे आनशाते आनशिरे अनुदत् अनुदताम् अनुदन् आनशिष/आनक्षे आनशाथे आनशिध्वे अतुदः अनुदतम् अतुदत आनशे आनशिवहे आनशिमहे अदम् अनुदाव अतुदाम । आ. अशिषीष्ट अशिधी धास्ताम् अशिधीरन् औत्सीत् अौत्ताम् अनौत्सुः अशिषीष्ठाः अशिषी गस्थाम् अशिषीध्वम् अनौत्सीः अनौत्तम् अ-क्त अशिषीय अशिषीयहि अशिषीमहि । अतौत्सम् अतीत्स्व अतौत्स्म । अक्षीष्ट अशी पास्ताम् अक्षीरन् तुताद तुतुदतुः तुतु दु: অন্যা अक्षीवास्थाम् अक्षीध्वम् तुतादिथ तुतुदथु: तुतुद अक्षीय अक्षीवहि अक्षीमहि । तुताद तुतु दिव तुतुदिम । ਜਾਣ अष्टारो अष्टारः मा तुद्यात् तुद्यास्ताम् तुद्यासुः २.ष्टासे अष्टासाथे अष्टाध्वे तुद्याः तुद्यास्तम् तुद्यास्त अष्टाहे अष्टास्वहे अष्टास्महे . । तुद्यासम् तुद्यात तुद्यास्म। तुदसि तुदामि तुदे: तुदेम । Page #262 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી २४७ तोतार तोत्तास्थ श्व. तोत्ता तोक्तासि तात्तास्मि तोत्यति तोत्स्यसि तात्स्यमि तोत्तारौ तोक्तास्थ: तोत्तास्वः तात्म्यतः तोत्स्यथः तात्स्याव: तोत्तस्मः । तोत्स्यन्ति तात्स्यथ तात्स्पामः । अतात्स्यन् अनोत्स्यत अतोत्स्याम । तुदन्ते भृजामि क्रि. स्वित् अतात्स्यः अतोत्स्यम् अनात्स्याम् __ अत्स्यतम् अतोत्स्याव तुदेते तुदसे तुदेथे तुदध्वे तुद तुदेत तुदेथाः तुदावहे तुदेयाताम् तुदेयाथाम् तुदेवहि तुदेताम् तुदेथाम् तुदेय तुदामहे । तुदेरन् तुदेव्यम् तुदेमहि । तुदन्ताम् तुदध्वम् तुदामहै । तुदताम् तुदस्व अ. तुदै तुदावहै अतोत्स्यत अतोत्स्येताम् अतोत्स्यन्त अतोत्स्यथाः अतोत्स्येथाम् अतोत्स्यध्वम् ओत्स्ये अनोत्स्थावहि अात्स्यामहि । 136 भ्रस्जी त् [भ्रस्जु] पाके ५४ . व भृजात भृज्जन: भूजन्ति भृज सि भृजथः भृजथ भृजाव भृजामः । म. भृज्जेत् भृज्जेताम् भृत्युः भृज्जेः भृज्जेतम् भृज्जेत भृजेयम भृज्जेव भृज्जेम। भृजनु/भृज्जतात् भृजताम् भृज/भृज्जतात् भृजतम् भृजन भृज्जानि भृजाव भृजजाम अभृज्जन् अभृज्जताम् अभूजन् अभृज्जः अभृज्जतम् अभृज्जत अभृज्जम् अभृज्जाव अभृज्जाम । अभाभीत् अमाम् अभाक्षु: अभाक्षाः ਅਸਟ' अभाष्ट अभाम्ि अभाव अभाम। সম্বন্ধী अभ्राष्टाम् अभ्राक्षुः अभ्राक्षी: अभ्राष्टम् अभ्राष्ट अभ्राक्षम् अभ्राव अभ्राक्षम । बभ्रज्ज बभ्रज्जतुः बन्नज्जुः बभ्रज्जिथ/बभष्ठ बभ्रज्जथु: बन्नज्ज बनज्ज बभ्रज्जिम बभ्रज्जिम । बभर्ज बभर्जतुः बभ : बजिथ/बभष्ठ बभजथुः बभर्ज बजिव बजिम । भृज्जयात् भृज्ज्यास्ताम् भृज्ज्यासुः भृज्ज्याः भृज्जयस्तम् भृउज्यास्त मृज्ज्यासम् भृज्ज्यास्व भृज्ज्यास्म । भरौ भारः भासि मस्थि: भष्टस्थि भष्टास्मि भष्टास्वः भस्मिः । भ्रष्टा भ्रष्टारी भ्रष्टारः भ्रष्टासि भ्रष्टास्थः भ्रष्टास्थ भ्रष्टास्वः भ्रष्टास्मः । अनुदेताम् अतुदेथाम् अनुदावहि अतु दन्त अतुदध्वम् अतुदामहि । अतुदत अतुदथाः अतुदे अनुत्त अनुत्था: अतुत्सि म. १. ततदे ततदषे ततद ७७५५ बभर्न तुत्सीष्ट तुत्सीष्ठाः अतुत्साताम् अनुन्तायाम् अतुत्स्वहि तु तुदाते तु तुदाथे तुत दवहे तुत्सीयास्ताम् तुत्सीयास्तम् तुत्सीव है तोतारौ तोतामाथे तोत्तास्वहे तोत्स्येते तोत्स्येथे तोत्स्यावहे अतुत्सत उद्ध्वम्-ध्वम् अतुत्स्महि । तुतु दिरे तु तु दिवे तुतुदिमहे । तुत्सीरन् । तुत्सीध्वम् तुत्सीमहि । तोतारः तोत्ताध्वे तोक्तास्महे । तोत्स्यन्ते तोत्स्यध्वे तोत्स्यामहे ।। तत्सीय भा तोक्ता तोतासे तोताहे तोत्स्यते तोत्म्यसे तोत्स्ये भ्रष्टास्मि Page #263 -------------------------------------------------------------------------- ________________ २४८ म. भगति भासि भक्ष्यामि भ्रक्ष्यति भ्रक्ष्यसि भ्रक्ष्यामि क्रि. अभा अभद्मः अभाम् भा अभ्रक्षत् সম্ব: अभ्रश्यम् म. भृज्जन्ते मुज्जते भृजजसे भृज्जे स. भृज्जेत भृज्जेथाः भृज्जेय भृज्जताम् भृज्जस्व અભિનવ લઘુપ્રક્રિયા भात: भक्ष्यन्ति आ. भीष्ट भीयास्ताम् भीरन् भाथ: भाथ भीष्टाः भीयास्थाम् भीध्वम् भावः भामः । भीय भीवहि भीमहि । भ्रक्ष्यत: भ्रान्ति भ्रक्षीष्ट भ्रक्षीयास्ताम् भ्रक्षीरन् भ्रक्ष्यथः भ्रक्ष्यथ भ्रक्षीष्ठाः भ्रक्षीयास्थाम স্বরী भ्रक्ष्याव: भ्रक्ष्यामः। भक्षीय भ्रक्षीवहि भ्रशीमहि । अभक्ष्यत: अभद्मन् भारी भर्टारः अभातम् अभात भटीसि भ[साथे भध्वे अभाव अभक्ष्याम । भट हे भास्वहे भष्टस्मिहे । अभ्रक्ष्यताम् भ्रष्टा अभ्रक्ष्यन् भ्रष्टारौ भ्रष्टारः भ्रष्टासे अभ्रश्यतम् अभ्रक्ष्यत भ्रष्टासाथे भ्रष्टाध्व भ्रष्टाहे २.भ्रत्याव अभश्याम । भ्रष्टास्वहे भश्यते भश्ये ते ਸਰ 'ਸਰੇ भृज्जेते भय से भक्ष्ये थे भक्ष्य वे भृज्जेथे भृज्जध्ये मध्ये भावहे भामहे । भृज्जावहे भृज्जामहे भरक्ष्यते भरक्ष्ये ते भरक्ष्यन्ते भृज्जेयाताम् भृज्जेरन् भरक्ष्यसे भरक्ष्येथे भरक्ष्यध्वे भृज्जेयाथाम् भृज्जेध्वम् भरक्ष्ये भरक्ष्यावहे भरक्ष्यामहे । भृज्जेवहि भृज्जेमहि । क्रि. अभक्ष्यत अभक्ष्येताम् अभक्षान्त भृज्जेताम् भृज्जन्ताम् अभक्ष्यथाः अभक्ष्ये थाम् भृज्जेथाम् भृज्जध्वम् अभक्ष्ये' अभावहि अभक्ष्यामहि । भृज्जामहै । अभ्रक्ष्यत अभ्रक्ष्येताम् अभ्रक्ष्यन्त अभ्रक्ष्यथाः अभ्रक्ष्येथाम् अभ्रक्ष्यध्वम् अभृज्जेताम् अभृज्जन्त अभ्रक्ष्ये अभ्रक्ष्यावहि अभ्रक्ष्यामहि । अभृज्जेथाम् अभृज्जध्वम् अभृज्जावहि अभृज्जामहि । | 1318 दिशीत [ दिश] अतिसर्जने, अतिसर्जनं त्यागः हान पु. अभाताम् अभक्षत दिशतः व. दिशति दिशन्ति अभाथाम् अभईवम्-गुड्दवम् दिशसि दिशथ अभवहिं अभधर्महि । दिशामि दिशावः दिशामः । अभ्रक्षाताम् अभ्रक्षत दिशेत् दिशेताम् दिशेयुः अभ्रक्षाथाम् अम्रग्य म्-ड्ढवम् दिशेः दिशेतम् दिशेत अभ्रक्ष्वहि अम्रक्ष्महि । दिशेयम् दिशेव दिशेम । बभ्रज्जाते बन्नजिरे दिशतदिशतात् दिशताम् दिशन्तु बमज्जाथे बभ्रजिम्वे दिश , दिशतम् दिशत बभ्रजिजवहे बभ्रज्जिमहे । दिशानि दिशाव दिशाम । बभर्जाते अदिशत् अदिशताम् अदिशन् बजिवे बभ थे अदिशः अदिशत अदिशतम् बविहे बजिमहे । अदिशम् अदिशाव अदिशाम । भृज्जावहै अभृज्जत अभृज्जथाः अभृज्जे अभष्ट' अभाः अभर्शि दिशथः अभष्ट अभ्रष्ठाः अभ्रक्षि बभज्जे बभ्रजिषे बभ्रज्जे बभर्जिरे बभर्ने वजिषे का Page #264 -------------------------------------------------------------------------- ________________ ધાતુ અપાવવી, २४५ देष्टा अ. अदिक्षत् अदिक्षः ५ अदिक्षम् १. दिदेश दिदेशिथ दिदेश आ. दिश्यात् दिश्या. दिश्यासम् अदिक्षताम् अदिक्षतम् अदिक्षाव दिदिशतुः दिदिशथुः दिदिशिव दिश्यास्ताम् दिश्यास्तम् दिश्यास्व देष्टारौ देष्टास्थः देष्टास्व. देक्ष्यतः देक्ष्यथः देक्ष्याव: कि. श्व देष्टा अदक देष्टा देष्टास्थ देष्टास्मि देक्ष्यति देक्ष्यसि देक्ष्यामि देक्ष्यथ अदेक्ष्यत् अदेक्ष्यः अदेयम् अदेक्ष्यताम् अदेक्ष्यतम् अदेक्ष्याव दिशेते दिशेथे दिशावहे अदिक्षन् भा दिक्षीष्ट दिक्षीथास्ताम् दिक्षीरन् अदिक्षत दिक्षीष्ठाः दिक्षीयास्थाम् दिक्षीध्वम् अदिक्षाम। दिक्षीय दिक्षीवहि दिक्षीमहि । दिदिशुः देष्टारो देष्टारः दिदिश देष्टासे देष्टासाथे देष्टाध्वे दिदिशिम । देष्टाहे देष्टास्वहे देष्टास्महे । दिश्यासुः भ. देक्ष्यते देक्ष्येते देक्ष्यन्ते दिश्यास्त देक्ष्यसे देक्ष्येथे देक्ष्यध्वे दिश्यास्म । देक्ष्ये देक्ष्यावहे देक्ष्यामहे । देष्टार. अदेश्यत अदेक्ष्येताम् अदेक्ष्यन्त अदेक्ष्यथाः अदेक्ष्येथाम् अदेक्ष्यध्वम् देष्टास्मः । अश्ये अदक्ष्यावहि अदक्ष्यामहि । देक्षयन्ति | 1319 कृषीत् [कृष्विलेखने, विलेखन हलोत्कर्षाणम् હળથી ખેડવું देक्ष्यामः । कृषति कृषतः कृषन्ति अदेक्ष्यन् कृषसि कृषथः कृषथ अदेक्ष्यत कृषामि कृषाव: कृषामः । अदेक्ष्याम . स. कृषेत् कृषेताम् कृषेयुः कृषेतम् कृषेत दिशन्ते कूषेयम् कृषेम । दिशम्बे दिशामहै। कुषतु/कृषतात् कृषताम् कृषन्तु कृष/कृषतात् कृषतम् कृषत कृषाणि कृषाव कृषाम। दिशेध्वम् अकृषत् अकृषताम् अकृषन् दिशेमहि । अकृषः अकृषतम् अकृषत अकृषम् अकृषाव अकृषाम। दिशध्वम् अक्राक्षीत् अकाष्टाम् अक्राक्षुः दिशामहै भक्राक्षी अक्राष्टम् अक्राष्ट अक्राक्षम् अक्राव अक्राम। अदिशन्त अदिशध्वम् अकार्षीत् अकार्टाम् अकाक्षुः अदिशामहि । अकाहः अकाष्टम् अकाष्ट अकाक्षम् अकान अकाम। अदिक्षन्त अकृक्षत् अकृक्षताम् अकूक्षन् भदिक्षध्वम् अकृक्षः अकृक्षतम् अकृक्षत अदिक्षामहि । अकृक्षम् अकृक्षाव अकृक्षाम । दिदिशिरे चकर्ष चकृषतुः चकृषुः दिदिशिध्वे चकर्षिय चकृषथुः चकृष दिदिशिमहे । । चकर्ष चकृषिव चकृषिम । कृषः दिशते दिशसे कृषेव दिशे दिशेरन् दिशेत दिशेयाः दिशेय दिशेयाताम् दिशेयाथाम् दिशेवहि दिशेताम् दिशेथाम् दिशावहै दिशन्ताम् दिशताम् दिशस्व दिशै अदिशेताम् अदिशेथाम् अदिशाबहि अ. अदिशत अदिशथा: अदिशे. अदिक्षत अदिक्षथाः ! अदिक्षि दिदिशे दिदिशिष दिदिशे अदिक्षाताम् अदिक्षायाम् अदिशावहि दिदिशाते दिदिशाये दिदिशिवहे Page #265 -------------------------------------------------------------------------- ________________ २५० चकृषे चकृषिथे चकृषे . मा. कृक्षीष्ट कृक्षीष्ठाः कृक्षीय व. ऋष्टा क्रष्टासे ऋष्टाहे क्रष्टारौ અભિનવ લઘુપ્રક્રિય चकृषाते चकृषिरे चकृषाये चकृषिध्वे चकृषिवहे चकृषिमहे ।। कृशीयास्ताम् कृक्षीरन् कृक्षीयास्थाम् कृशीध्वम् कृक्षीवहि कृशीमहि । ऋष्टारो ऋष्टारः ऋष्टासाथे क्रष्टावे क्रष्टास्वहे क्रष्टास्महे। कर्टारौ कारः कर्टासाथे कर्टाध्वे कीस्वहे कष्टस्मिहे । मा. कृष्यात् कृण्या: कृष्यासम् की कासि की क्रष्टा क्रष्टासि क्रष्टास्मि भ. पक्ष्यति कक्ष्यसि कामि क्रश्यति क्रक्ष्यसि ऋष्यामि अकात् अका : अकलम् अक्रक्ष्यत् अक्रक्ष्यः अक्ष्यम् कृषते की कष्ट से कहे कक्ष्यसे कक्ष्ये कृष्यास्ताम् कृष्यासुः कृष्यास्तम् कृष्यास्त कृण्यास्व कृष्यास्म । कारौ कारः कष्टस्थिः कष्टस्थि कीस्वः कास्मः । ऋष्टारः क्रष्टास्थः क्रष्टास्थ क्रष्टास्व: क्रष्टास्मः । कक्ष्यतः कक्ष्यन्ति कक्ष्यथ: कक्ष्यथ कावः कामः । क्रश्यत: क्रश्यन्ति থ: क्रक्ष्यथ क्रश्याकः क्रक्ष्याम । अकाताम् अकान् अकातम् अकात अकाव अकाम । अक्रक्ष्यताम् अक्रदयनू अक्रक्ष्यतम् अक्रक्ष्यत अक्रक्ष्याव अक्रदयाम । कृषन्ते कृषेथे कृषध्वे कृषावहे कृषामहे । कृषेयाताम् कृषेरन् कृषेयाथाम् कृषध्वम् कृषेवहि कृषेमहि । कृषेताम् कृषन्ताम् कृषेथाम् कृषध्वम् कृषावहै कूषामहै । अकृषेताम् अकृषन्त अकृषेथाम् अकृषध्वम् अकृषावहि अकृषामहि । । अकृक्षायाम् अकृक्षन्त अकृक्षाथाम् अकृड्ढ्वम्- नवम् अकृश्वहि अकृक्ष्महि । अकृक्षाताम् अकृक्षन्त अकक्षाथाम् अकृक्षध्वम् अकृशावहि अकृशामहि ।। कृषेते कृषसे स. कृषेत कृषेथाः कृष्य कृषताम् कृषस्त्र कृष अकृषत अकृषथाः क्रक्ष्यते कक्ष्येते क्रश्यन्ते ऋक्ष्येथे ऋक्ष्यध्वे क्रक्ष्यावहे ऋक्ष्यामहे । काते कोते कान्ते कासे कधि कर्याध्वे कों कक्षावहे कामहे । अक्रक्ष्यत अक्रक्ष्येताम् अक्रक्ष्यन्त अक्रक्ष्यथा: अक्रक्ष्येथाम् अक्रक्ष्यध्वम् अक्ष्ये अक्रक्ष्यावहि अक्रश्यामहि । अकात अकोताम् अकान्त अकदर्यथाः अगेथाम् अकाध्वम् अकणे अकावहि अकामहि । 1320 मुचुलती [ मुच्] मोक्षणे । यु. व. मुञ्चति मुञ्चतः मुञ्चन्ति मुञ्चसि मुञ्चथः मुञ्चथ मुञ्चामि मुञ्चावः मुञ्चामः । मुञ्चेताम् मुञ्चेयुः मुञ्चेः मुञ्चेतम् मुञ्चेत मुञ्चेयम् मुञ्चेव मुञ्चेम । मुञ्चतु/मुञ्चतात् मुञ्चताम् मुञ्चन्तु मुञ्च/मुञ्चतात् मुञ्चतम् मुञ्चत मुञ्चानि मुञ्चाव मुञ्चाम । अमुञ्चत् अमुञ्चताम् अमुञ्चन् अमुञ्चा अमुञ्चतम् भमुञ्चत अमुञ्चम् अमुञ्चाव अमुञ्चाम । मुञ्चेत् अकृष अकृष्ट अकृष्टाः अकृक्षि अकृक्षत अकृक्षथाः अकृक्षि Page #266 -------------------------------------------------------------------------- ________________ વાતુ રૂપાવતી अमुचत् अमुत्रः ★ अमुचम् अ. प. आ. व. भ. स. प. क्रि. अमोक्ष्यत् अमोक्ष्यः अमोक्ष्यम् . मुमोच मुमोचिथ मुमाच व. मुञ्चते मुञ्चसे मुञ्चे अ. मुच्यात् मुच्या: मुच्यासम 74. मोक्ता मेक्का सि मोक्कारम मोक्ष्यति मोक्ष्यमि मोक्ष्यामि मुञ्चेत मुञ्चेथाः मुयेय मुञ्चताम् मुञ्चस्व मु अमुक्त अमुक्थाः अमुक्ष मुमुचे मुमुचिषे मुमुचे अमुचताम् अमुचतम् अमुचाव मुमुचतुः मुमुचथुः मुमुचिव मुच्यास्ताम् मुच्यास्तम् मुच्यास्व मोक्कारी मोक्तास्थः मोक्तास्वः मोक्ष्यतः मोक्ष्यथः मोक्ष्याव: मोक्ष्यताम् अमोक्ष्यतम् अमोक्ष्याव अमुञ्चत अमुञ्चताम् अमुञ्चथाः अमुञ्चथाम् मुञ्चे अमुचावहि मुञ्चते मु मुञ्चाव मुञ्चेयाताम् मुञ्चेयाथाम् मुञ्चेहि मुञ्चताम् मुञ्चेथाम् मुनाव है अमुक्षाताम अमुक्षाथाम् अमुव मुमुचा मुमुवाथे मुमुच अमुचन अमुचत अमुचाम । मुमुचु. मुमुच मुमुचिम । मुख्यासुः मुच्यास्त मुच्यास्म । मोक्कार: मोक्तास्थ मोक्तास्मः । मोक्ष्यन्ति मोक्ष्यथ मोक्ष्यामः । मन् अमोक्ष्यत अमोक्ष्याम | मुञ्चन्ते मुञ्चध्वे चाहे । मुञ्चरन् मुञ्चेध्वम् मुञ्चे है । मुञ्चन्तान् मुञ्चध्वम् मुञ्चामहै | अमुञ्चन्त अमुञ्चध्वम् अमुञ्चामहि । अमुक्षत भ्रमुद्भवम्-ग्ध्वम् अमुक्ष्महि । मुमुचिरे मुमुच मुमुच । आ. मुक्षीष्ट 9. भ. व स. क्रि. अमोक्ष्यत २. ३. अ. प. मुक्षीष्ठाः मुक्षीय मोक्ता मोक्ता मोक्ता ५. मोक्षयते मोक्ष्यसे मोक्ष्ये अमोक्ष्यथः अमोक्ष्ये सिञ्चति सिञ्चसि सिञ्चामि सिखेत् सिञ्चे: सिञ्चेयम् असिञ्चत् असिञ्चः असिञ्चम् अमोक्ष्येताम् अमोक्ष्येथाम् अमो 1321 पिचीं तू [सिच्] क्षरणे. छांट. सिञ्चतः सिञ्चन्ति सिञ्चथः सिञ्चथ सिञ्चाव: सिञ्चाम: असिचत् असिचः असिचम् सिषेच सिषेचिथ सिषेच आ. सिच्यात् सिच्याः सिच्या सम् सिञ्चतु / सिञ्चतात् सिञ्चताम् सिञ्च / सिञ्चतात् सिञ्चतम् सिञ्चानि सिञ्चाव मुक्षीयास्ताम् मुक्षीयास्थाम् क्ष मोक्ता मोक्कासाथ मोक्तास्व सेक्ता सेक्तासि सेक्ताश्मि मोक्ष्येते मोक्ष्येथे मोक्ष्यावहे सिञ्चेताम् सिञ्चेतम् सिञ्चेव असिचताम् असितम् असिचाब सिषिचतुः सिषचथुः सिषिचिव क्षीरन सिच्यास्ताम् सिच्यास्तम् सिच्या स्व मुक्षी मुक्षीमहि । सेक्तारौ सेक्तास्थः सेक्तास्वः मोक्कारः मोक्ताध्वे मोक्तास्महे । मोन्ते मोक्ष्यध्ये मोक्ष्यामहे । પા असिञ्चताम् असिञ्चन् असिञ्चतम् असिञ्चत असिञ्चाव अमोक्ष्यन्त अमोक्ष्यध्वम् अमोक्ष्यामहि । सिञ्चेयुः सिञ्चेत सिञ्चेम | सिञ्चन्तु सिञ्चत सिञ्चाम । असिञ्चाम । असिचन् असिचत असिचाम । सिषिचुः सिषिच सिषिचिम । सिच्पासुः सिच्यास्त सिच्यारम | सेक्तारः सेक्तास्थ सेक्तारमः । Page #267 -------------------------------------------------------------------------- ________________ ૨૫૨ અભિનવ લધુપ્રક્રિયા भ म. सेक्ष्यति सेक्ष्यतः सेक्ष्यन्ति क्रि. असेक्ष्यत असेक्ष्येताम् असेक्ष्यन्त सेक्ष्यसि सेक्ष्यथ: सेक्ष्यथ असेक्ष्यथाः असेक्ष्येथाम् असेक्ष्यध्वम् सेक्ष्यामि सेक्ष्याव: सेक्ष्यामः । असेक्ष्ये असेक्ष्यावहि असेक्ष्यामहि । क्रि. असेश्यत् असेक्ष्यताम् असेक्ष्यन् 1323 विदूलती [विद् | लाभे. मे . असेक्ष्यः असेक्ष्यतम् असेक्ष्यत असेक्ष्याव असेक्ष्याम । व । असेक्ष्यम् विन्दति विन्दतः विन्दन्ति विन्दसि दिन्दथः विन्दथ सिञ्चते सिजोते सिञ्चन्ते विन्दामि दिन्दावः विन्दामः। सिञ्चसे सिञ्चये सिञ्चध्वे विन्दत् विन्दताम् बिन्दयुः निको सिञ्चाबहे सिञ्चामहे । विन्दतम् विन्दोत सिमवेत मिञ्चबाताम् सिञ्ोरन् रिन्दम । सिंञ्चेवाः सिञ्चेशथाम् | . विन्दतु/विन्दतात् विन्दताम् विन्दन्नु सिज्येष सिञ्चेवहि सिक्वेमहि । विन्द/ विन्दतात् न्दितम् सिञ्चताम सिञ्चेताम् सिञ्चनम् चिन्दानि चिन्दाव विन्दाम । सिचान नियेथाम मिचाध्यम घ. अविन्दन अन्दिताम् अविन्दन् सिञ्चै सिञ्चावहै सिचामहै । अविन्दः अविन्दम् अविन्दत असिञ्चत असिञ्चेताम् असिञ्चन्त अविन्दम् अनिन्दाव अविन्दाम । असिञ्चथाः असिञ्चेथाम् असिञ्चाध्वम् | अ. अविदत् अविदताम् अक्दिन असिञ्चे असिञ्चामहि असिञ्चामहि । अभिदः अविदतम् अविदत असिचेताम् असिचन्त आवदम् अमिचत अविदाव अविदामा असिचथाः असिचेथाम् असिचध्वम् | प. विवेद असिचे असिचावहिं असिचामहि । विवेदिथ विविदथुः बिविद असिक्त असिक्षाताम् असिक्षत विवेद विविदिव विविदिम असिक्थाः असिक्षाथाम् । असिग्द्व म्-इद्ववम् | आ. विद्यात् विद्यास्ताम् असिक्षि असिवहि असिक्ष्महि । विद्याः विद्यास्तम् विद्यास्त विद्यासम् सिषिचाते सिषिचिरे सिषिचे विद्यास्व विद्याम मिषिचिषे मिषिचाथे सिपिचिध्वे श्व. वेत्ता वेत्तारौ वेत्तारः मिषिचे सिषिचिवहे सिधिचिमहे । वेत्तासि वेत्तास्थः वेत्तास्मि वेत्तास्वः बेत्तास्मः आ. सिक्षी'ट सिक्षीयास्ताम् सिक्षीरन् वेत्स्यति वेत्स्य त: सिक्षी ठाः सिक्षीवास्थामू सिक्षीध्वम् वेत्स्यन्ति वेत्स्यसि वेत्स्यथः सिक्षीय सिक्षीवहि सिक्षीमहि । वेत्स्य थ वेत्स्वामि वेत्स्यावः वेत्स्यामः । सेक्ता सेक्तागै सेक्तरः क्रि. अवेत्स्यत् अवेत्स्यताम् अवेत्स्यन् सेक्त से सेक्तासाथे सेक्काध्वे - अवेत्स्यः अवेत्स्वतम् अवेत्स्यत सेक्ताहे सेक्तास्वहे सेक्तास्महे । अवेत्स्यम् अवेत्स्याव अवेत्स्याम । भ. सेक्ष्यते सेक्ष्येते सेक्ष्यन्ते "वेत्तेः किद्' [ ३. ४. ५१ ] इति परोक्षाया सेक्ष्यसे सेक्ष्येथे सेक्ष्यध्वे वाऽम् विन्दतेरपीत्योके, तन्मते विदाञ्चकार विजेद सेक्ष्क्ष्ये सेक्ष्यावहे सेक्ष्यामहे । | इत्यादि । विविदतु: विषिदुः विद्यासुः वेत्तास्थ Page #268 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી विन्दते विन्दसे विन्दे व. स. प. ह्य. अ. प. व. भ. विन्देत विन्देथाः विन्देय विन्दताम् विन्दस्व विन्द अविन्दत अविन्दथाः अविन्दे अवित्त अवित्था: आ. वित्सीष्ट वित्सीष्ठा: वित्सीय स. अवेत्सि विविदे विविदिषे विविदे वेत्ता वेत्तासे वेत्ता हे वेत्स्यते वेत्स्यसे नेत क्रि. अवेत्स्यत व. लिम्पति लिम्पसि लिम्नामि विन्देते विन्देथे विन्दाव हे लिम्पेत् लिम्पेः लिम्पेयम् विन्देयाताम् विन्देयाथाम् विन्देवहि विन्देताम् विन्देथाम् विन्दावहै विविदाते विविदाथे विविदिव अवेत्स्येताम् अत्यथाः अत्स्येथाम् अत्स्ये अत्स्यावहि अविन्देम् अविन्दन्त अविन्देथाम् अविन्दध्वम् अविन्दावहि अविन्दामहि । अत्सिताम् अवित्सत अवित्साथाम् अविद्ध्वम्-ट्वम् व्यवह अविस्महि । वेत्तारौ वेतासाथे वेत्तास्वहे विन्दन्ते विन्दध्वे विन्दामहे । नेत्स्येते वेत्स्येथे वेत्स्याव विन्देरन् विन्देध्वम् विन्देमहि । विन्दन्ताम् विन्दध्वम् विन्दा है | वित्सीयास्ताम् वित्सीरन् वित्तीयास्थाम् वित्सीध्वम् वित्सी वहि वित्तीमहि । लिम्पेताम् लिम्पेतम् लिम्पेव विविदिरे विविदिध्वे विविदमहे । 1324 लिपींत् [लिप् ] उपदेहे उपदेहो वृद्धिः श्रींप. लिम्पत: लिम्पन्ति लिम्पथः लिम्पथ लिभाव: लिम्पामः । वेक्तारः वेत्ताध्वे वेत्तास्महे | वेत्स्यन्ते वेत्स्यछो स्यामहे । अत्स्यन्त मत्स्यध्यम् अस्यामहि । लिम्पेयुः लिम्पेत लिम्पेम | प. घ. મ प. व. भ. आ. लिप्यात् लिप्या : लिप्यासम् - स. लिम्पतु / लिम्पतात् लिम्पताम् लिम्प / लिम्पतम् लिम्पानि लिम्पाव प. अलिमत् अलिम्पः अलिम्पम् घ. अलिपत् अलिप अल्पिमू लिलेप लिलेपिथ लिले क्रि. अलेप्यत् अलेख: अलेप्स्यम् लेप्स्यति लेप्यसि लेप्स्यामि लिम्पते लिम्पसे लिम्पे लिम्पेत लिम्पेथाः लिम्पेय 33 लेप्ता लेप्तारौ लेप्तासि लेप्तास्थः लेप्तास्मि लेप्तास्वः लिम्पताम् लिपस्व लिम्पै अलिम्पत अलिमथा: अलिम्पे अलिम्पताम् अलिम्पतम् अलिम्पाव अलिताम् अल्पितम् अलियाव लिलिपतु: लिलिपथुः लिलिपिव लिप्यास्ताम् लिप्यास्तम् लिप्पास्व लेप्स्यत: लेप्स्यथ: लेप्स्यावः अलेप्स्यताम् अलेस्यतम् अलेप्स्याव लिम्पेते लिम्पेथे लिम्पावहें लिम्पेयाताम् लिम्पेयाथाम् लिम्पेवहि लिम्पेताम् लिम्पेथाम् लिम्प है अलिम्पेताम् अलिम्पेथाम् अमाव ૨૫૩ लिम्पन्तु लिम्पत लिम्माम । अलिम्पन् अलिम्पत अलिम्पाम । अलिपन् अल्पित अलिपाम । लिलिपुः लिलिप लिलिपिम । लिप्यासुः लिप्यास्त लिप्यास्म । लेप्तार: लेप्तास्थ लेप्तास्मः । लेस्यन्ति लेप्स्यथ लेप्स्यामः । अलेप्यन् अलेप्स्यत अलेप्स्याम | लिम्पन्ते लिम्पको लिम्पामहे | लिम्पेरन् लिम्पेध्वम् लिम्पेमहि । लिम्नन्ताम् लिम्मध्वम् लिमामहै | अलिमन्त अलिम्पध्वम् अलाहि Page #269 -------------------------------------------------------------------------- ________________ २५४ अ. प. ४. आ. लिप्सीष्ट लिप्सीष्ठाः लिप्सीय भ. क्रि. स. प. अल्पित अलिपथा: अलिपे अलिप्त अलिप्साताम् अलिप्या: अलिप्साथाम् अलिप्सि अलिप्सावहि घ. लिलिपे लिलिपिषे लिलिपे म. लेप्ता लेप्ता से लेप्ता हे लेप्स्यते लेप्स्यसे लेप्स्ये अलेप्स्यत अप्स्यसे अस् कृन्नेत् कृन्तेः कृन्तेयम् कृन्तु / कृन्ततात् कृन्त कृन्तानि " अलिपेताम् अलिपेथाम् अलिपावहि अकृतत् अकृन्तः अकृन्तम् कर्तीत् अकर्ती: अकर्तिषम् लिलिमाते लिलिपाथे लिलिविहे लेप्तारौ लेप्तासाधे लेप्ताखहे 1325 कृतैत् [ कृत ] छेदने छे६५. वृन्ततः व. कृन्तति कृन्त 'सि कृन्तथः कुन्तामि वृन्तावः लेप्स्ये ते लेप्स्येथे लेप्यावहे अस्येताम् अलेप्स्येथाम अलेप्स्यावहि लिप्सीयास्ताम् लिप्सीरन् लिप्सीयास्थाम् लिप्सीध्वम् लिप्सीवहिं लिप्सीमहि । अलिपन्त अलिपध्वम् अलिपामहि । कृन्ते ताम् कृन्तम् वृन्तेव अलिप्सत कृन्तताम् कृन्ततम् कृन्ताव अलिन्दध्वम्-ध्वम् अलिप्सामहि । लिलिपिरे लिलिपिध्वे लिलिपिमहे | लेप्तारः लेप्ताध्वे लेप्तास्महे । लेप्स्यन्ते लेप्स्यध्वे लेप्स्यामहे । अलेप्स्यन्त अस्यध्वम् अलेप्स्यामहि । कृन्तन्ति कृन्तथ कृन्तामः । कृन्तेयुः कृन्तेत कृन्ते । वृन्तन्तु कृन्तत कृन्ताम | अकृन्तताम् अकृन्तन् व्यकृन्ततम् अकृन्तत अकृताव अकृताम । अकर्तिष्टाम् अकर्तिषुः अकर्तिष्टम् अकर्तिष्ट अकर्तव अकर्त प. आ. कृत्यात् कृत्या : व. भ. व. क्रि. अकर्तिष्यत् अकर्तिष्यः अकर्तिष्यम् स. प. चकर्त चकर्तिथ चकर्त ह्य. भ. कृत्यासम् कर्तिता कर्तितासि कर्तितास्मि कर्तिष्यति कर्त कर्तिष्यामि कस्यति कत्स्यंसि करस्यामि म्रियेत म्रियेथा: म्रियेय म्रियताम् म्रिस्व म्रियै अम्रित अम्रिनथाः अम्रिये चकृततुः चकृतथुः चकृतिव अमृत अमृथाः अमृषि कृत्यास्ताम् कृत्यास्तम् कृत्यास्त्र कर्तितारौ कर्तितास्थः कर्तितास्वः अकत् अकताम् अकर्त्स्यतः अकतम् अकरम् अकर्याव कर्तिष्यतः कर्तिष्यथः कर्तिष्यावः कर्त्स्यत: कथ: कविः अकर्तिष्यताम् अकर्तिष्यतम् अकर्तिष्याव અભિનવ લઘુપ્રક્રિયા म्रियेते म्रियेथे म्रियावहे 1333 [ मृ] प्राणत्यागे. भरी धुं. म्रियते म्रियन्ते म्रियसे म्रियध्वे म्रिये म्रियामहे | म्रियेयाताम् प्रियेयाथाम् विहि म्रियेताम् म्रियेथाम् भ्रिव है अम्रियेताम् अम्रियेथाम् अम्रियावहि चकृतुः चकृत चकृतिम | अमृषाताम् अमृषाथाम् अमृष्वहि कृत्यासुः कृत्यास्त कृत्यास्म । कर्तिताः कर्तितास्थ कर्तिताः । कर्तिष्यन्ति कर्तिष्यथ कर्तिष्यामः । कस्यन्ति कर्त्स्यत कस्यामः । अकर्तिष्यन् अकर्तिष्यत अकर्तिष्याम | कन् अकत अकस्म । म्रियेरन् म्रियेध्वम् म्रियेमहि । म्रियन्ताम् म्रियध्वम् म्रियाम है अम्रियन्त अम्रियध्वम् अम्रियामहि । अमृत अमृइदम्-द्रवम् अमृष्महि । Page #270 -------------------------------------------------------------------------- ________________ ધાતુ પાવથી ૨૫૫ ममर्थ अगिलताम् अगिलतम् भगिलाव अ. अगिलन् अगिलः अगिलम् अगारीत् अगारी: अगारिषम् अगाली अगाली अगालिषम् अगिलन् अगिलत अगिलाम अगारिषुः अगारिष्ट अगारिष्म । अगालिषुः अगालिष्ट अगालिष्म । मृषीय अगारिष्टात् अगारिष्टम् अशारिष्व अगालिष्टाम् अगालिष्टम् अगालिष्व मर्ता जगार जगरिथ जगार/जगर जगरतुः जगरथुः जगरिव जगरुः जगर जगरिम । जगल जगलिथ जगाल/जगल जगलतुः जगलथु जगलिव जगलु: जगल जगलिम । जगालव आ. गीर्यात् गीर्याः गीर्यासम् गीर्यास्ताम् गीर्यास्तम् गीर्थास्व गीर्यासुः गीर्यास्त गीर्यास्म । प. ममार मम्रतुः माः मम्रथुः मम्र ममार/ममर मम्रिव मम्रिम । आ. मृषीष्ट मृषीयास्ताम् मृषीरन् मृषीष्ठाः मृषीयास्थाम् मृषीदवम् मृषीवहि मृषीमहि । मर्तारौ मर्तारः मासि मस्थि : मर्तास्थ मास्मि मर्तास्वः मर्तास्मः । म. मरिष्यति मरिष्यतः मरिष्यन्ति मरिष्यसि मरिष्यथः मरिष्यथ मरिष्यामि मरिष्याव: मरिष्यामः । अमरिष्यत् अमरिष्यताम् अमरिष्यन् अमरिष्यः अमरिष्यतम् अमरिष्यत अमरियम अमरिष्याव अमरिष्याम । 1335 गृत् [गृ] निगरणे, निारणं - भोजनम् . मेसिन पुन व. गिरते गिरतः गिरन्ति गिरसि गिरथः गिरथ गिरामि गिराव: गिरामः । गिलति गिलतः गिलन्ति गिलसि गिलथः गिलथ गिलामि गिलावः गिलामः । गिरेत् गिरेताम् गिरेयुः गिरेः गिरेत गिरेयम गिरेव गिरेम । गिलेताम् गिलेः गिलेतम गिलेयम् गिलेव गिलेम । गिरतु/गिरतात् गिरताम् गिरन्तु गिर , गिराणि गिराव गिराम। गिलनु/गिलतात् गिलताम् गिलन्तु गिल/ गिलतम् गिलत गिलानि गिलाव गिलाम । अगिरत अगिरताम् अगिरः अगिरतम् अगिरत अगिरम् अगिराव भगिराम । गरिता गरितासि गरितास्मि मरितारः गरितास्थ गरतास्म । गरितारौ गरितास्थः गरितास्वः गरीतारौ गरीतास्थः गरीतास्व: गलितारौ गलितास्थः गलितास्वः गरीता गरीतासि गरीतास्मि गलिता गलितासि गलितास्मि गिरतम् गरीतारः गरीतास्थ गरीतास्मः । गलितारः गलिनास्थ गलितास्मः। गिलेत् गिलेयुः गिलेत गिरतम् गिरत गलीता गलीतासि गलीतास्मि गलीतारौ गलीतास्थः गलीतास्वः म. गरिष्यति गरिष्यसि गरिष्यामि गरीष्यति गरीष्यसि गरीष्यामि गरिष्यतः गरिष्यथः गरिष्याव: गरीष्यत: गरिष्यथः गरीष्याव: गलीतारः गलीतास्थ गलीतास्मः । মহিডনির गरिष्य गरिष्यामः । गरीष्यन्ति गरीष्यथ गरीष्यामः । अगिरन् Page #271 -------------------------------------------------------------------------- ________________ ૨૫૬ क्रि. अगरिष्यत् अगरिष्य: अगरिष्यः स. गलिष्यति गलिष्यत: गलिष्यसि गलिष्यथः गलिष्यामि गलिष्यावः તા गलींष्यति गलीष्यसि गलीष्यामि भ अगरीयत् अगरीयताम् अगरीष्य: अमरीष्यम् अगयित् या लिय: अगलिम् अगली पताम् अगलीष्यत् अगलीष्य: अगली पतम् अगलीयम् अग ठीध्याव 1341 ओत्रस्वौर [श्व ] छेदने ६. वृश्वतः वृश्वथः वुश्वावः वृश्वेताम् वृश्चतम् वृश्च वृश्चति वृश्वसि वृश्वामि वृश्चेत् वृश्वः चेम् वृश्व / वृश्चात् वृन वृश्वानि अनुश्चत् अनुश्चः अवृश्चम् गलीष्यतः गलीष्यथः गलीध्याव: "" अब्रवीत् अची: अगरिष्यताम् अम् अगरिष्याव अयम् अगरण्याव वृश्चनाम् वृश्चम वृश्वाव गलिष्यन्ति गलिष्यथ गलिष्यामः । अगलिष्यताम् अगविष्यन् अगलिष्यतम् अगलिश्यत अगलियाव अग लियाम । अत्रविष्टम् भवश्विषम् अत्रविष्व गलिष्यन्ति गलीभ्यथ गली नामः । अवाक्षीत् अत्राष्टाम् यत्राक्षीः अवाष्टम् अवाक्षम् भवाश्व अगरियन् अगरष्यित अगरिष्याम | अगष्यन् अगरीपत अगरीष्याम । भगवन् अगलीयत अगलीपाम । छे. वृश्चन्ति वृश्वथ वृश्चामः । वृश्वः वृ वृश्चन । अश्वम् अनुश्चन् अवृश्चतम् अवृश्चत अनुश्चात्र वृश्वन्तु वृश्चत वृश्चाम | वृश्चाम | अष्टिम् अत्रचिषुः अवशिष्ट अश्चिम | अवाक्षुः अवाष्ट अवाक्ष्म । प. भा. वृश्च्यात् वृश्च्याः वृव्यासम् व. भ. क्रि. व. वत्र* च वत्रश्चिथ वव्रश्च म. प. वश्विता वश्वितासि व श्वस्मि व्रष्टा ब्रष्टासि व्रष्टास्मि व्रश्चियति व चयसि वश्चियामि वक्ष्यति ब्रक्ष्यसि वक्ष्यामि अवक्ष्यत् अवक्ष्यः अवश्यम् अविष्यत् अश्वियः भश्वयम् पृच्छति पृच्छ से पृच्छामि पृच्छे पृच्छेः पृच्छेयम् वत्र चतुः अपृच्छन् अपृच्छ: अपृच्छ वत्र' चथुः वत्र चव वृश्व्यास्ताम् वृव्यास्तम् वृव्यास्व वश्वितारो वश्वितास्थः त्रश्वितास्त्रः व्रष्टारौ वष्टास्थ: वष्टास्वः ब्रश्चियतः अवक्ष्यताम् अक्ष्यन् अत्रयतम् अवक्ष्यत अत्रक्ष्यान अवक्ष्याम | अश्विताम् अत्र चयनू अश्वत अवशिष्याव अविष्याम । 1347 प्रछतू [ प्रच्छू ] ज्ञीप्सायाम्, ज्ञी पा- जिज्ञासा ज्ञासा ४२वी. चष्यथः वश्वियावः वक्ष्यतः ब्रक्ष्यथः ब्रह्मावः पृच्छ / पृच्छत् पृच्छाम् पृच्छ / पृच्छत् पृच्छतम् पृच्छानि पृच्छाव અભિનવ લધુપ્રક્રિયા वत्र श्चुः वव्रश्च वत्रश्चिम | पृच्छतः पृच्छवः पृच्छावः पृच्छेताम पृच्छेतम् पृच्छेत्र वृश्व्यासुः वृव्यास्त वृव्यास्म । अपृच्छताम् अपृच्छतम् अपृच्छाव वश्वितार : वश्चितास्थ वश्वितास्मः । व्रष्टारः व्रष्टास्थ वष्टास्मः प्रविष्यन्ति वा वष्यथ चपामः । वक्ष्यन्ति ब्रक्ष्यथ वक्ष्यामः । पृच्छन्ति पृच्छथ पृच्छामः । पृच्छेयुः पृच्छेत पृच्छेम | पृच्छन्तु पृच्छत पृच्छाम । अष्टच्छन् अपृच्छन अष्टच्छाम । 7 1 Page #272 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી ૨૫૭ अप्राक्षुः अप्राष्ट अप्राक्ष्म । पप्रच्छुः पप्रच्छ पप्रच्छिम । . म. अप्राक्षी अप्राष्टाम् अप्राक्षीः अप्राष्टम् अप्राक्षम् अप्राव पप्रच्छ पप्रच्छतुः पपच्छिथ/पप्रष्ठ पप्रच्छथुः पप्रच्छ पप्रच्छित्र आ. पृच्छयात् पृच्छ्यास्ताम् पृच्छ्याः पृच्छ्यास्तम् पृच्छ्यासम् पृच्छ्यास्व श्व. प्रष्टा प्रष्टारो प्रष्टासि प्रेष्टास्थः प्रष्टास्मि प्रष्टास्वः प्रक्ष्यति प्रक्ष्यत: प्रक्ष्यसि प्रक्ष्यथ; प्रक्ष्यामि प्रक्ष्याव: क्रि. अप्रक्ष्यात् अप्रक्ष्यताम् अपक्ष्यः अप्रक्ष्यतम् अप्रक्ष्यम अप्रक्ष्याव . पृच्छ्यासु; पृच्छ्यास्त पृच्छ्यास्म । प्रष्टार प्रष्टास्थ प्रष्टास्मः प्रक्ष्यन्ति সাথ प्रेक्ष्यामः । . अप्रक्ष्यन् अप्रक्ष्यात अप्रक्ष्याम । | मा. सृज्यात् सृज्यास्ताम् सृज्यासुः सृज्याः सृज्यास्तम् सृज्यास्त सृज्यासम् सृज्याम्व सृज्यास्म । स्रष्टा स्रष्टारौ स्रष्टारः स्रष्टासि स्रष्टास्थः स्रष्टास्थ स्रष्टास्मि स्रष्टास्वः स्रष्टास्मः । स्रक्ष्यति स्त्रश्यतः स्रक्ष्यन्ति स्रक्ष्यसि स्रक्ष्यथः स्रक्ष्यथ स्रक्ष्यामि स्रक्ष्याव: स्रक्ष्यामः । अस्त्रक्ष्यत् अस्त्रक्ष्यताम् अस्रक्ष्यन् अस्त्रक्ष्यः अस्त्रक्ष्यतम अस्रक्ष्यत अस्रक्ष्यम् अस्रक्ष्याव अस्रक्ष्याम । 1352 ट्रमस्जोंत् [मस्ज-मज्जु । शुद्धौ, शुद्धया स्त्रनं बुडनं च लक्ष्यते. સાન કરવું, પાણીમાં ડુબવું. मज्जति मज्जतः मज्जन्ति मज्जसि मज्जथः मज्जथ मज्जामि मज्जावः मज्जामः । स. मज्जेतू मज्जेताम् मज्जेयुः मज्जे: मज्जेत मज्जेयम् मज्जेव मज्जेम । मन्जतु/मज्जनात् मजताम् मज्जन्तु मजतम् मज्जत मज्जानि मज्जाव मज्जाम । अमज्जत् अमज्जताम् अमज्जन् अमज्जा अमज्जतम् अमज्जत अमज्जम् अमज्जाव अमज्जाम । अ. अमाड्-क्षीत् अमाइ-क्षाम् अमाड्-क्षुः अमाड्-क्षीः अमाङ्-क्षम् अमाइ-क्ष अमाड्-क्षम अमाड्-देव अमाड्-क्ष्म । ममज्ज ममज्जतु: ममज्जु ममज्जिय-इक्य ममज्जथुः ममज्ज ममज्ज ममज्जिव ममज्जिम । आ. मज्ज्यात् मज्ज्यास्ताम् मज्यासुः मज्ज्या : मज्ज्यास्तम् मज्ज्यास्त मज्ज्यासम् मज्ज्यास्व मज्ज्यास्म । मड्-क्ता मटातारौ म.क्तारः मड्.क्तासि मड्क्तास्थः मड्-तास्थ मइ.क्तास्मि मड-क्तास्वः मड्क्तस्मः। मज्जेतम् . . सृजामि सृजेः . 1349 सृजत् [ सृज् ] विसर्ग स२४. सृजति सृजतः सृजन्ति सृजास सृजथः सृजथ सृजाव; सृजामः सृजेत् सृजेताम् सृजेयुः सृजेतम् सृजेन सृजेयम् सृजेव सृजेम । १. सृजतु/सृजतात् सृजताम् सृजन्तु सृज/सृजतात् सृजतम सृजत सजानि सृजाव सृजाम । असृजत् असृजताम् असृजन् असूज असृजतम् असृजत असृजम् असृजाव असृजाम । अ. अनाक्षी अत्राष्टाम् अस्राक्षी: अनाक्षी अस्राष्ट अस्राष्ट असाक्षम् अस्राव अस्राक्षम । समर्ज ससृजन ससृजुः सर्जिथ/स्रष्ठ ससृजथुः ससूज ससृजिव ससृजिम । . ससर्ज Page #273 -------------------------------------------------------------------------- ________________ ૨૫૮ | भ. म.क्ष्यति मक्ष्यतः मक्ष्यन्ति मक्ष्यसि मङ्ख्यथः मङ्ख्यथ मक्ष्यामि मक्ष्याव: मङ्क्ष्यामः । क्रि. अम-क्ष्यत् अमङ्-क्ष्यताम् अमड्य न् अमड्-क्ष्यः अमड्-क्ष्यतम अमड्-क्ष्यत अम-क्ष्यम् अमक्ष्याव अमइक्ष्याम । स्पृशेः અભિનવ લઘુપ્રક્રિયા स्पर्टा स्पारौ स्पर्टारः स्पासि स्पष्टीस्थः स्पस्थि स्प स्मि स्पष्र्टास्वः स्पास्मः । भ. स्प्रक्ष्यति स्प्रक्ष्यतः स्प्रक्ष्यन्ति स्प्रक्ष्यसि स्प्रक्ष्यथः स्प्रक्ष्यथ स्प्रक्ष्यामि स्पक्ष्याव: स्प्रक्ष्यामः । स्पाति स्पर्शातः स्पर्शान्ति स्पासि स्पर्शाथ: स्पर्शाथ स्पयामि स्पावः स्पामः । क्रि. अस्प्रयत् अस्प्रक्ष्यताम् अस्पश्यनू अस्प्रक्ष्यः अस्प्रक्ष्यतम् अस्प्रक्ष्यत अस्प्रक्ष्यम् अस्प्रश्याव अस्पश्याम । अस्पीत् अस्पाताम् अस्पान् अस्पाः अस्पतम् अस्पात अस्पॉम् अस्पाव अस्पाम । 1415 विंशत् [विश] प्रशने म२ . व. विशति विशत: विशन्ति विशसि विशथ: विशथ विशामि विशावः विशामः विशेताम् विशेः विशेयम् विशेष विशेम । विशतु/विशतात् विशताम् विशन्तु विश/विशतात् विशतम् विशत विशानि विशाब विशाम । घ. अविशत् . अविशताम् अविशन् अविशः अविशतम् अविशत अविशम् अविशाव अविशाम । अविक्षत् अविक्षताम् अविक्षन् अविक्षः अविक्षतम अविक्षत अविक्षम् अविक्षाव अविक्षाम। विवेश विविशतुः विविशुः विवेशिथ विविशथुः विविश विवेश विविशिव विविशिम । आ. विश्यात् विश्यास्ताम् विश्यासुः विश्या: विश्यास्तम् विश्यास्त विश्वासम् विश्याव विश्यास्म । विशेत् विशेयुः विशेत 1412 स्पृशंत् [स्पृश् ] स्पर्श. म. व. स्पृशति स्पृशतः स्पृशन्ति स्पृश सि स्पृशथः स्पृशथ स्पृशामि स्पशावः स्पृशामः । स्पृशेत् स्पृशेताम स्पृशेयुः स्पृशेतम् स्पृशेत र प्रशेयम् स्पृशेव स्पृशेम । स्पृशतु/स्पृशतात् स्पृशताम् । स्पृशन्तु स्पृश " स्पृशतम् स्पृशत स्पृशामि स्पृशाव स्पशाम । अस्पृशत् अस्पृशताम् अस्पृशन् अस्पृशः अस्पृशतम् अस्पृशत अस्पशम् अस्पृशाव अस्पृशाम । अ. अस्पार्शीत् अस्पार्टाम् अस्पाक्षु: अस्गी : अस्पाष्टम् । अस्पाष्ट' अस्पाक्षम् अस्पाव अस्मार्म । अस्पाक्षीत् अस्प्राष्टाम् अस्पाक्षुः अस्पाक्षीः अस्माष्टम् अस्प्राष्ट अस्पाक्षम् अस्प्राश्व अस्माक्ष्म । अस्पृक्षत् अस्पृक्षताम् अस्पृक्षन् अस्पृक्षः अस्पूक्षतम् अस्पृक्षत अस्पृक्षम् अस्पृक्षाव अस्पृक्षाम । पस्पश' पस्पृशतु: पस्पृशुः पस्पर्शिय पस्पृशथुः पस्पश पस्पश पस्पृशिव पस्पशिम । आ. स्पृश्यात स्पृश्यास्ताम् स्पृश्यासुः स्पृश्याः स्पृश्यास्तम् स्पृश्यास्त स्पृश्शासम् स्पृश्यास्व स्पृश्यास्म । श्व. स्प्रष्टा स्प्रटारी स्पष्टारः स्टःसि स्प्रष्टास्थः स्प्रष्टास्थ स्प्रष्टास्मि स्रष्टास्वः स्प्रष्टास्मः। विशेतम् अ. Page #274 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવલી ૨૫૯ विजते स्व. वेष्टा वेष्टारौ वेष्टारः भ. एषिष्यति ... एषिष्यतः एषिष्यन्ति वेष्टासि वेष्टास्थः वेष्टास्थ एषिष्यसि एषिष्यथः एविष्यथ वेष्टास्मि वेष्टास्वः वेष्टास्मः । एषिष्यामि एषिष्यावः एषिष्यामः । वेश्यति वेक्ष्यतः वेक्ष्यन्ति क्रि. ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन् वेक्ष्यसि वेक्ष्यथ: वेक्ष्यथ ऐषिष्यः ऐषष्यतम् ऐ षष्यत वेक्ष्यामि वेक्ष्याव: वेक्ष्यामः । ऐ षष्यम ऐषिष्याव ऐणिष्याम । अवेक्ष्यत् अवेक्ष्यताम् अवेक्ष्यन् 1468 ओविति [विजू ] भय-चलनयो, अवेक्ष्यः अवेश्यतम् अवेक्ष्यत प्रायोणायमुत्पूर्व': ७२, Jr. अवेक्ष्यम् अवेश्याव अवेक्ष्याम । | व. विजेते विजन्ते विजसे विजेथे विजध्ये 1419 इपत् [इप्] इच्छायाम् -४२ . विजे विजावहे विजामहे । व. इच्छति इच्छन; स. विजेत विजे पाताम् विजेरन् इच्छसि इच्छथः इच्छथ विजेथाः विजेयाथाम् विजेध्वम् इच्छावः इच्छामः । विजेय विजेवहि विजेमहि । इच्छेत् इच्छेताम् इच्छेयुः । प. विजताम् विजेताम् विजन्ताम् इच्छे: इच्छेतम् इच्छेत विजस्व विजेथाम् विजध्वम् इच्छेपम् इच्छेव इच्छेम । विजावहै विजामहै। इच्छ7/इच्छतात् इच्छताम् इच्छन्तु अविजत अविजेताम् अविजन्त इच्छ , इच्छ तम् इच्छत अगिजथा: अभिजेथाम् अगिजाम् इच्छानि इच्छाव इच्छाम । अभिजे अभिजानाहि अगिजामहि । ऐच्छन् अविजिष्ट अविजिषाताम् अविजिषत ऐच्छ: ऐच्छत अविजिष्ठाः अविजिषाथाम् अविजिस्वम्-ध्वम् ऐच्छन् ऐच्छाव ऐच्छाम । अविजिषि अविजिष्वहि अविजिष्महि । भ. ऐषीत् ऐषिषुः विविजे विविजाते विविजिरे ऐषीः ऐषिष्टम् ऐषिष्ट विविजिषे विविजाये विविजध्वे ऐषिष्व ऐषिष्म । विविजे विविजिवहें विविजिमहे । प. इयेष विजिपीष्ट विजिषीयास्ताम् विजिषीरन् इयेषिथ ईषथुः विजिषीष्ठाः विजिषीयास्थाम् विजिषीध्वम् इयेष ईषिव ईषिम । विजिगीय विजिषीवहि विजिषीमहि । विजिता इण्यास्ताम् विजितारौ विजितारः आ. इष्यात् इष्यासुः विजितासाथे विजितासे विजिताध्वे इष्या इष्यास्तम् : इप्यास्त विजिताहे इण्यास्व विजितास्वहे विजितास्महे । इस्यासम् इण्यास्म । एष्टारौ विजिष्येते भ. विजिष्यते विजिष्यन्ते एष्टारः एष्टासि एष्टास्थः विजिष्यसे विजिष्यध्वे विजिष्येथे एष्टास्थ एष्टास्मि एष्टास्वः एष्टास्मः । विजिष्ये विजिष्यावहे विजिण्यामहे । एषिता एषितारी एषितारः क्रि. अधिजिष्यत अविजिष्येताम् अविजिष्यन्त एषिताति एपितास्थः एषितास्थ अभिजियथाः अविजियेथाम् अविजिष्यध्वम् एषितास्मि एपितास्व: एषितास्मः । । अरिजिष्ये अविजिष्यावहि अविजिष्यामहि । ऐच्छन् अ. ऐच्छताम् ऐच्छतम् ऐषिष्टाम् ऐषिप्रम् आ. एष्टा Page #275 -------------------------------------------------------------------------- ________________ जुषावहै लज्जै जुजुषे २१. અભિનવ લઘુપ્રક્રિયા 1470 ओलस्जै [ लज्ज् ] ब्रीडे. शरमायुः । स. जुषेत जुषेयाताम् जुषरेन् लज्जते लज्जेते लज्जन्ते जुषेथाः जुषेयाथाम् जुषेश्वम् लज्जसे लज्जेथे जुषेमहि । लज्जवे जुषेय जुषेवहि लज्ने लज्मावहे जुषताम् लज्जामहे । जुषेताम् जुषन्ताम् जुषस्व जुषेथाम् जुषश्वम् लज्जेत लज्जेताम् लज्जेरन् जुषामहै। लज्जेथाः लज्जेयाथाम् लज्जेध्वम् लज्जेय लज्जेवहि अजुषन्त लज्जेमहि । अजुषत अजुषेताम् अजुषथाः अजुषेथाम् अजुणध्वम् लज्जताम् लज्जेताम् लज्जन्ताम् अजुषे अजुगावहि अजुणामहि । लज्जस्व लज्जेथाम् लज्जध्वम् अजोषिष्ट अजोषिपाताम् अजोषिषत लज्जावहै लज्जामहै। अजोषिष्ठाः अजोषिषाथाम् अजोषिड्दवम्-श्वम् अलज्जत अलज्जेताम् अलज्जन्त अजोषिषि अजोषिष्वहिं अजोषिष्महि । अलज्जथा: अलज्जेथाम् अलज्जध्वम् जुजुषाते जुजुषिरे अलज्जे अलज्जावहि अलज्जामहि । जुजुणिते जुजुषाये जुजुषिध्वे अ. अलज्जिष्ट अलजिघाताम् अलज्जिषत जुजुषे जुजुषिवहे जुजुषिमहे । अलज्जष्ठाः अलज्जियाथाम् अलज्जिइत्रम्-ध्वम् | आ. जाणिष्टि जोषिषीयास्ताम् जोषिषीरनु अलज्जिणि अलज्जवहि अल जमहि । जोषिषीष्ठाः जोषिषीयास्थाम् जोगिषीध्वम् जोषिषीमहि जोषिषीय जोषिषीमहि । ललज्जे ललज्जाते ललज्जिरे ललज्जिषे ललज्जाथे ललज्जिवे जोषिता जोषितारो जोषितारः ललज्जे ललज्जिवहे ललज्जिमहे । जोणितासे जोषितासाथे जोगिताध्वे जोर्शितास्वहे जोणिताहे जोणितास्महे । आ. लज्जिगीष्ट लज्जिणीयास्ताम् लज्जितीरन् जोगिथ्यते जोणि येते जोषि यन्ते लजिगीष्ठाः लजिभीयास्थाम् लजिगीध्वम् जोषिष्यध्वे लज्जिशीय लजिनीवहि जमिथ्यसे जोणियेथे लजिधीमहि । जोषिश्ये जोषियावहे जोषि यामहे । श्व. लजिता लजिज्ञारी लजितारः अजोणिज्यत अजोषिध्येताम् अजोषिष्यन्त लजितासे लज्जितासाथे लज्जिताध्वे अजोषिष्यथा: अजोषिष्येथाम् अजोषिष्यध्वम् । लजिताहे लजितास्वहे लजितास्महे: । अजोषिष्ये अजोषिव्यावहि अजोषिष्यामहि । भ. लजिज़म्यते लज्जियेते लजिष्यन्ते लज्जिष्यसे लज्जियेथे लज्जिष्यध्वे अथ रुघादयः नविकरणा वर्णक्रमेण प्रदान्तेलज्जिष्ये लज्जियावहि लज्जियामहि । 1473 रुपी [रु ] आवरणे. आवरणं व्यापित्वम्, पित्त्वं रुधादित्वज्ञापनार्थम् . व्यापार यु. कि अलज्जियत अलज्जिष्येताम अलज्जिष्यन्त व. रुणद्धि रुन्धः/रुन्दः रुन्धति अलज्जियथाः अलज्जियेथाम् अलज्जियध्वम् रुणत्सि अलज्जिये अल जल्यावहि अलज्जियामहि । रुणमि रुन्ध्वः रुन्ध्मः । रुन्ध्याताम् 1472 जुषैते [जु] प्रीति-सेवनयोः प्रेम व स. सन्ध्यात् रुन्ध्याः रुन्ध्यातम् रुन्ध्यात सेवा १२वी. रुन्ध्याव रुन्ध्याम । जुषते जुषेते रुणझु/रुन्द्वात् रुन्ताम् रुन्धन्तु रुन्दि/ , रुन्द्धम् जुषामहे । रुगधानि रुणधाव रुणधाम । रुन्ध्याम् जुषन्ते जुषप्वे जुषसे जुषेथे जुषावहे Page #276 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવવી अरुणत् अरुन्द्वाम् अरुण: / अरुणत् अरुन्द्धम् अरुणघम् अरुन्ध्व म. अ. प. ४. आ. रुध्यात् रुध्याः रुध्यासम् भ. व. स. अरुघत् अरुधः अरुघम् अरौत्सीत् अरौत्सी: अरौत्सम् १. रुरोध रुरे।धिथ रुरोध क्रि. अत्स्यत् अरात्स्यः अरात्स्यम् ह्य. रेद्धा रेद्धासि रेद्धा स्मि रात्स्यति रात्स्यसि रात्स्यामि रुन्द्धे रुन्त्से रुन्धे रुन्धीत रुन्धीथाः रुन्धीय रुन्द्वाम् रुन्त्स्व रुणधै अरुन्द्ध अरुन्धाः अरुन्धि अरुघताम् अरुघतम् अरुधाव अद्धाम् अरौद्धम् अरौत्स्व रुरुधतुः रुरुधथुः रुरुधिव रुध्यास्ताम् रुध्यास्तम् रुध्यास्व रोद्धारौ राद्धास्थ: दास्वः रात्स्यतः रात्स्यथः रात्स्याव: अत्स्यतात् अरेत्स्यतम् अत्स्याव रुन्धाते रुन्धाथे रुन्धीयाताम् रुन्धीयाथाम् रुन्धी वहि रुन्धाताम् रुन्धाथाम् रुघाव है अरुन्द्वाताम् अरुन्धाथाम् अरुन्धहि अरुन्द्वन् अरुन्द्ध अरुन्ध्म | अरुघन् अरुघत अरुधाम । अरौत्सुः भरौद भरौत्स्म । रुरुधुः रुरुध रुरुधि । रुध्यासुः रुध्यास्त रुध्यास्म । शद्वार: राद्धास्थ राद्धास्मः । रात्स्यन्ति रात्स्यथ रात्स्यामः । अत्यन् अत्स्यत अत्स्याम | रुन्धते रुन्ध्वे रुन्ध्महे । रुन्धीरन् रुन्धीध्वम् धीमहि । रुन्धताम् रुन्ध्वम् रुधाम | अरुन्धत अरुन्द्ध्वम् भ. अरुद्ध प. . भा. रुत्सीष्ट भ. अरुद्धाः अरुत्सि स. रुरुधे रुरुधिषे रुरुधे प. મ रुत्सीष्ठाः रुत्सीय क्रि. अत्स्यत रोद्धा रेखा से वाहे रात्स्यते रात्स्यसे रात्स्ये युज्धात् युञ्ज्याः युञ्ज्याम् अरुत्साताम् अरुत्सत अरुत्साथाम् अरुत्स्वहि अरेरात्स्येताम् अरात्स्यथः अरोत्स्येथाम् अरेरात्स्ये अत्याव अयुनक् अयुनक् अयुनजम् अयुजत् अयुजः अयुजम् अयौक्षीत् अयौक्षीः अयौक्षम् रुरुधाते रुरुधा रुरुधव रुत्सीयास्ताम् रुत्सीयास्थाम् arita fe राद्वारौ रेद्धासा द्धास्व י रात्स्येते रात्स्येथे त्याव युनक्तु / युक्तात् युङग्ध / युनजानि 1476 g [ga] . msg. व. युनक्ति युनक्षि युनज्मि युडू क्त युड्रक्थः युज्वः युङ्क्ताम् युक्तम् युनजाव अयुइ·क्ताम् अयुङ्क्तम् अयुजव अरुद्ध्वम्-द्ध्वम् अस्महि । अयुजताम् अयुजतम् अयुजाव अक्ताम् अकम् अयो રા रुरुधिरे रुरुधिध्वे रुरुधमहे । रुत्सीरन् रुत्सीध्वम् रुत्सीमहि । रोद्धारा रेद्धाध्वे द्वास्महे | त्स्यन्ते त्स्यध्वे त्यामहे । अत्स्यन्त अरेरात्स्यध्वम् अरे त्यामहि । युज्याताम् युञ्ज्युः युञ्ज्यातम् युञ्ज्यात युञ्ज्याव युज्ज्याम । युञ्जन्ति युड्रक्थ युञ्ज्मः । युज्यु: युडू -क्त युनजाम । अयुजन् अयुङ्क्त अयुज्म । अयुजन् अयुजत अयुजाम । अक्षुः अयोक्त अयक्ष्म । Page #277 -------------------------------------------------------------------------- ________________ २६२ q. आ. युज्वात् युज्याः युज्यासम् योक्ता योक्ता सि योक्तास्मि श्व. भ. क्रि. अयोक्ष्यत् अयोक्ष्यः स. व. युङ्क्ते क्षे युजे प योज युयोजिथ योज घ. મ योक्ष्यति यक्ष्यसि योक्ष्यामि २. म् युञ्जीत युञ्जीथा! युञ्जीव युक्ताम् युङ्क्ष्व युनजै अयुक अयुक्थाः अयुजि अयुक्त अयुक्थाः अयुक्षि युयुजे युयुजिथ युयुजे भा. युक्षीट युक्षीष्ठाः युक्षीय युयुजतुः युयुजथुः युयुजिब युज्यास्ताम् युज्यास्तम् युज्यास्व योक्तारौ योक्तास्थः योक्तास्वः योक्ष्यतः योदयथः योक्ष्यावः यक्ष्यताम् अयोदयम् अयोक्ष्याव युञ्जते युञ्जाथे युव युयुजुः युयुज युयुजिम । युज्यासुः युज्यास्त युज्यास्म | योक्तारः योक्तास्थ योक्तास्मः । यक्ष्यन्ति योक्ष्यथ यक्ष्यामः । अयोदयन् अयोक्ष्यत अयोक्ष्याम | युयुजाते युयुजाथे युयुजिव युञ्जते युड्रग्वे महे । जीता युञ्जीयाथाम् युञ्जीध्वम् युञ्जीरन् युञ्जीह म युखानाम युञ्जनाम् युञ्जाथाम् युइग्ध्वम् जाव युनजामहै। अयुजाता अयुञ्जत अयुञ्जाथाम अयुजहि अयुइग्ध्वम् अयुमहि । अयुश्चानाम् अयुक्षत अयुक्षाथाम् अयुग्ध्वम्-ग्ड़्दवम् युव युक्ष्महि 1 युयुजिरें युयुजिध्वे महे । युक्षीस्ताम् युक्षीरन् युक्षीयास्तम् युक्षीध्वम् युक्षी हि युक्षीमहि । ४. भ. क्रि. अयोक्ष्यत अयोध्यथा: अयोक्ष्ये व स. प. घ. योक्ता योक्तासे योक्ता योक्ष्यते योक्ष्यसे योक्ष्ये २. 1478 छिपी [ छिद् ] 'धीकरणे, अद्वैधस्य पृथक्त्वे. विलांत २५, टुकुडावा, छे. छिनत्ति छिन्दन्ति छिनत्सि छिनद्मि ४. छिन्द्यात् छिन्द्या: छिन्द्याम् छिन्तु / छिन्तात् छिन्द्धि छिनदानि अ. अच्छित् अच्छिदः अच्छे चिच्छेद चिच्छेदिथ चिच्छेद आ. छियात् छिया: छियासम् छेता छेत्तासि छेतास्मि अच्छिदम् अच्छेःसत् अच्छैःसीः योक्तारौ योक्तासाथे योक्ताव " योक्ष्येते यो येथे योक्ष्याव અભિનવ લઘુપ્રક્રિયા योक्तारः योक्ताध्वे योक्तास्महे । यक्ष्ताम् अयोक्ष्येथाम् अयोक्ष्यावहि अछिनत् अच्छितः / भच्छिन्न् अच्छिन्तम् अच्छिनदम् अच्छिन्द्र छिन्तः छिन्त्थ: छिन्द्रः छिन्द्याताम् छिन्द्यातम् छिन्द्याव छिन्ताम् छिन्त छिनदाव अच्छिदताम् अच्छिदतम् योक्ष्यन्ते योक्ष्यध्वे योक्ष्यामहे । अच्छिदाव अच्छेताम् अच्छेत्तम् अच्छे स्व चिच्छिदतुः चिच्छिदथुः चिच्छिदिव अयोक्ष्यन्त अयोयध्वम् अयोक्ष्यामहि । छियास्ताम् छिद्यास्तम् छियास्व छेतारौ छेत्तास्थः छेत्तास्वः अच्छिन्ताम् अच्छिन्दन् छिन्त्थ जिन्द्म: । छिन्धुः छिन्द्यात छिन्द्याम | छिन्दन्तु छिन्त छिदाम | अच्छिन्त अच्छिन्द्म । अच्छिन् अच्छिदत अच्छदाम | अच्छेत्सुः अच्छेत अच्छेत्स्म । चिच्छिदुः चिच्छिद चिच्छिदेम छिद्यासुः छियास्त छिद्यः स्म । छेत्तारः छेत्तः स्थ छेत्तास्मः । Page #278 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી २६३ 4. छेत्स्यति छेत्स्यतः छेत्स्यन्ति । 1486 भोप [भञ्ज् ] आमद ने. Hing, छेत्स्यसि छेत्स्यथा छेत्स्य थ વાળી નાખવું, छेत्स्यामि छेत्स्यायः छेत्स्यामः। व. भनक्ति भड्क्तः भञ्जन्ति अच्छेत्स्वत् अच्छेत्स्यताम् अच्छेत्स्यनू भनक्षि भइ-क्थ: भड्-क्थ अच्छेत्स्यः अच्छेत्स्यतम् __ अच्छेत्स्यत भनज्मि भवः भर्तमः। अच्छेत्स्यम् अच्छेत्स्याव अच्छेत्स्याम । भञ्ज्या भज्याताम् भञ्ज्युः छिन्ते छिन्दाते छिन्दते भञ्ज्याः भञ्ज्यातम भञ्ज्यत छिन्त्से छिन्दाथे छिन्वे भञ्ज्याम् भञ्ज्याव भञ्ज्याम । छिन्दे छिन्द्वहे छिन्द्महे भनक्तु/भड्.क्तात् भड्-ताम् भजन्तु छिन्दीत छिन्दीयाताम् छिन्दीरन् भइ-ग्धि/ भडूक्तम् भक्त छिन्दीथाः छिन्दीयाथाम् छिन्दीध्वम् भन जानि भनजाव भनजाम । छिन्दीय छिन्दीवहि छिन्दीमहि । अभनक् अभड्क्ताम् अभञ्जन् छिन्ताम् छिन्दाताम् छिन्दन्ताम् अभनक अभड्क्त म् अभइक्त छिन्त्स्व छिन्दाथाम् छिन्द्वम् अभनजम् अभव अभज्म । छिनदै छिनदावहै छिनदामहै । अभाड्-क्षीत् अभाड्क्ताम् अभाड्-क्षुः अच्छिन्त्त अच्छिन्दाताम् अच्छिन्दत अभाइ-क्षीः अभाड्क्त म् ___ अभाड्-क्त मच्छिन्दाथाम् अच्छिन्द्वम् अभाइ-क्षम् अभाड्:क्ष्व अभाइ-क्ष्म । अच्छिन्द अच्छिन्दहि अच्छिन्महि । बभञ्ज बभजतु: बमजुः म. अच्छित्त बभञ्जः अच्छित्साताम् अच्छित्सत वभजिथ/बभइ-क्थ भञ्जथुः बभंज बभजिव बभजिम । अच्छित्थाः अच्छित्साथाम् अच्छिद्ध्वम्-दृद्ध्वम् अच्छित्सि अच्छित्स्वहि अच्छित्स्महि । आ. भज्यास्ताम् भज्यासुः भज्या : भज्यास्तम् भज्यास्त प. चिच्छिदे चिच्छिदाते चिच्छिदिरे भज्यासम मज्जास्व भज्यास्म । चिच्छिविषे चिच्छिदाथे चिच्छिदिवे चिच्छिदे चिच्छिदिवहे भक्तारौ चिच्छि दमहे ।। भक्ता भइ-क्तारः भइ-क्तासि भडूक्तास्थः भइ-क्तास्थ आ. छित्सीष्ट छित्सीयास्ताम् छित्सीरन् भइ-क्तास्मि भक्तास्वः भइ-क्तास्मः । छित्सीष्ठाः छित्सीयास्थाम् छित्सी ध्वम् भक्ष्यति भक्ष्यतः भक्ष्यन्ति छित्सीय छित्सीवहि छित्सीमहि । भक्ष्यसि भक्ष्यथ: भक्ष्यथ व. छेत्ता छेत्तारी छेत्तारः भक्ष्यामि भक्ष्याव: भक्ष्यामः । छेत्तासे छेत्तासाये छेत्तावे अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन् छेत्ताहे छेत्तास्वहे छेत्तास्महे । अभक्ष्यः अभक्ष्यतम अभश्यत छेत्स्य ते छेत्स्योते छेत्स्यन्ते अभक्ष्यम् अभक्ष्याव अभक्ष्याम । छेत्स्यसे छेत्स्येथे छेत्स्यवे 1487 भुजंप [भुज् ] पालना-ऽभ्यवहारयोः। छेत्स्ये छत्स्यावहे छेत्स्यामहे । अभ्यवहारो भोजनम. पालनj, पा. क्रि. अच्छेत्स्यत अच्छेत्स्येताम् अच्छेत्स्यन्त | व. भुनक्ति भुक्तः अच्छेत्स्यथाः अच्छेत्स्येथाम अच्छेत्स्यध्वम भुनक्षि भुक्थः भुक्थ अच्छे स्ये अच्छेत्स्यावहि अच्छेत्स्यामहि । भुनजिम भुवः भुज्मः । भज्यात् - - भुञ्जन्ति Page #279 -------------------------------------------------------------------------- ________________ ૨૬૪ स. प. 問 अ. प. श्र. भ. भुञ्ज्यात् भुञ्ज्याताम् भुञ्ज्याः भुज्यातम् भुञ्ज्याम् भुञ्ज्याव भुनक्तु / भुक्तात् भुक्ताम् भुधि / भुङ्क्ात् मुङ्क्तम् भुनजानि भुनजाव आ. भुज्यत् भुज्याः अमुनक अभुनक अभुनजम् अभौक्षीन् अभौक्षीः अक्षम् भोज स. वुभेोजिथ भेज प भेक्ष्यति मोक्ष्यसि भोक्ष्यामि क्रि. अभोक्ष्यत् व. भक् भक्षे भुजे भुज्यासम् भोक्ता भोक्तासि भोक्तास्थः भोक्तास्मि भोक्तास्वः अभोक्ष्यताम् अमोक्ष्यः अभोक्ष्यः अम् अभोक्ष्याव 9 भुञ्जीय भक्ताम् अमुक्ताम् अभुङ्क्तम् 3 अभुज्य अभोक्ताम अभोक्तम् अभौदव भुङ्क्ष्व बुभुजतुः बुभुजथुः भु भुनजे भुज्यास्ताम् मुज्यास्तम भुज्यास्व भोक्तारी त्राणादन्यत्र “भुनजः ०" [३.३.३७] इत्यात्मनेपदे भुजाते भजाये भुञ्जीत भुञ्जीयाताम भंजीथाः भाञ्जीथाम भञ्जीवहि मक्ष्यितः भोक्ष्यथः भोदयावः भज्य हे 2 भजाताम 9 मजाथाम भुञ्ज्यु: भुञ्ज्यात भुञ्ज्याम | भुञ्जन्तु भुक्त भुनजाम । ৩ भानजा है अभुञ्जन् अभुक्त अभुज्म । अभौक्षुः अभोक्त अमौक्ष्म बुभुजुः बुभुज भुज्यासुः भुज्यास्त भुज्यास्म । भोक्ताः भोक्तास्थ भोक्तास्मः मोक्ष्यन्ति भोक्ष्यथ भोक्ष्यामः । अभोक्ष्यन् अभोक्ष्यत अभोक्ष्याम | भुञ्जते भ भज्महे । भुञ्जीरन् भञ्जीध्वम् भञ्जीमहि । भञ्जताम् भरध्वम् भुनजामहै। ७ ह्य अ. 7. भा ५. भ. व. स. अभुङ्क्त अभुक्थाः अभुजि अभक्त अमक्थाः अमक्षि बुभुजे बुभुजिपे क्रि. अभोक्ष्यत 7. भक्षीष्ट भक्षीष्ठाः द्य. अक्षीय भोक्ता भोक्तासे भोक्ता हे मोक्ष्यते मोक्ष्यसे मोक्ष्ये अभोक्ष्यथाः अभोक्ष्ये अनक्ति अनक्षि अनज्मि अञ्ज्यात् अज्याः अञ्ज्याम् आनक् आनक् आनजम् अभक्षाताम् अभक्षाथाम् अमुञ्जाताम् अभुजाथाम् अभुज्ज्वहिं 9 अमवहि " અભિનવ લઘુપ્રક્રિયા अभुञ्जत अश्वम् बुभजाते चुभ जाये बुजिव भक्षीयास्ताम् भक्षीयास्थाम् भुक्षीवहिं भोक्तारौ भोक्तासा भोक्तास्वहे भोक्ष्येते मोक्ष्येथे भोक्ष्यावहे 1489अप् [ अ ] व्यक्तत्रक्षण- कान्ति-गतिपु, व्यक्ति: प्रकटता, म्रक्षणं घृतादिसेकः प्रगट २१, थी हु, गण, यु. अञ्जन्ति अभोक्ष्येताम् अमोक्ष्येथाम् अभोक्ष्यावहि अतः अक्थः अज्वः अ/क्तात् अङ्क्ताम् अधि/ अनजानि अक्तम् अनजाव भुमहि । अक्षत अमरध्वम् ग्ड़्दवम् 1 अम बुभुजिरे आताम् आतन् आव बुभमिहे । भक्षीरन् मक्षीध्वम् भक्षीमहि । भोक्तारः भोक्ताध्वे भोक्तास्महे । भोक्ष्यन्ते भोtera भोक्ष्यामहे । अभोक्ष्यन्ते अभोक्ष्यध्वम् अभोक्ष्यामहि । अज्याताम् अञ्ज्युः अञ्ज्यातम् अञ्ज्यात अञ्ज्याव अञ्ज्याम | अक्थ अमः । अञ्जन्तु अक्त अनजाम । आञ्जन् आइत आम । Page #280 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી अ. आजीत् ___ आजिष्टाम् आजिषुः । ह्य अशिनट अशिंष्टाम् अशिंषनू आञ्जीः आञ्जिष्टम् आञ्जिष्ट मशिनट अशिष्टम् अशिष्ट आञ्जिषम् आञ्जिष्व आञ्जिष्म । । अशिनषम् अशिष्व अशिष्म । आनञ्ज आनञ्जतु: आनञ्जः अशिषत् अशिषताम् अशिषनू आनञ्जिथ आनञ्जयु: आनञ्ज अशिष: अशिषतम् अशिषत आनञ्ज आनञ्जिव । आनञ्जिम । अशिषम् अशिषाव अशिषाम। आ. अज्यात् अज्यास्ताम् अज्यासुः प. शिशेष शिशिषतु: शिशिषुः अज्याः अज्यास्तम् अज्यास्त शिशेषेथ शिशिषथुः शिशिष अज्यासम अज्यास्व अज्यास्म । शिशेष शिशिषिव शिशिषिम । श्व. अजिता अजितारी अजितारः आ. शिष्यान् शिष्यास्ताम् शिष्यासुः अजितास अजितास्थः अजितास्थ शिष्याः शिष्यास्तम् शिष्यास्त अजितास्मि अजितास्वः । अजितास्मः। शिष्यासम् शिष्यास्त्र शिष्यास्म । अङ्कता अङ्कतारौ अङ्कारः शेष्टा शेष्टारौ शेष्टारः अडूकनासि अकास्थः अनास्थ शेष्टासि शेष्टास्थ: शेष्टास्थ । अङ्तास्मि अङ्तास्वः अतास्मः । शेष्टास्मि शेष्टास्वः शेष्टास्मः । भ. जयत अजध्यतः अजिष्यन्ति भ. शेक्ष्यति शेक्ष्यतः शेक्ष्यन्ति अजिष्यति अजयथः अजिष्यथ शेक्ष्यसि शेक्ष्यथः शेक्ष्यथ अजिष्यामि अजिष्यावः अजिष्यामः शेक्ष्यामि शेक्ष्याव: शेक्ष्यामः । अश्यति अश्यातः अश्यान्ति क्रि. अशेक्ष्यत् अशेक्ष्यताम् अशेश्यन् अश्यासि अक्ष्यथ: अश्यथ अशेश्यः अशेक्ष्यतम् अशेक्ष्यत अश्यामि अदयावः अक्ष्यामः । अशेश्यम् अरोझ्याव अशेश्याम । कि आजियत् गजिष्यताम् आजियन् आजिष्याः आजष्यतम् आब्जियत ___1495 तृहप् [तृह ] हिंसायाम. हिंसा ४२वी. आजिभ्यम् आजिष्याव आजष्योम । व. तृणेदि तृण्डः तृहन्ति आध्यत् आश्यताम् आक्ष्यन् तृणेक्षि तृण्डः तृण्ड आक्ष्यः आयातम् आश्यात तृणेहि तृमः । आय-श्याम् अइ.याव आइ-श्याम ।। तृह्यात् तृह्याताम् तृयुः 1432 शिलप [शि] विशेषणे, विशेषग तृह्याः तृह्यातम् तृह्यात तृह्याम् तृह्याव तृधाम । गुगनरोत्सादनम् मय शुस २५१५१२३॥. घ. शिनटि शिष्टः शिंषन्ति प. तृगेद्धातूण्डात् तृण्वाम् तृहन्तु शिंष्ठः शिनक्षि शिष्ठ तृण्डि/ , तुण्ढम् तृण्ड शिंश्वः शिनाम शिंष्मः तृणहाव तृणहानि तृणहाम । शिंष्यात् शिष्याताम् शिंष्युः अतृणेट अतृण्टाम् अतूहन् शिष्याः शिष्यातम् शिष्यात अतृणेट् ਰਾਫ अतृण्ड शिष्याम् शिंष्याव शिंष्याम । अतणहम् अतृह्म । शिनष्टु/शिष्टात् शिंष्टाम् शिंषनु अतीत् अहिष्टाम् अहिषुः शिड्ढि-ण्ढि शिष्टात् शिष्टम् शिंष्ट अतींः अतर्हिष्टम् अतर्हिष्ट शिनषाणि शिनषाव शिनपाम । । अतर्हिषम् अतर्हिष्व ... अतर्हिष्म । अतृह Page #281 -------------------------------------------------------------------------- ________________ 5}} प. आ. तृह्यात् तृह्या: तृह्या सम् 28. भ. तर्ह ततर्हिथ तत क्रि. अतर्हिष्यत् अतर्हिष्यः अर्हिष्यम् स. हिता तहितासि तहितास्मि प. तर्हिष्यत तर्हिष्यसि तर्हिष्यामि व. तनोति तनोषि तनोमि घ तनुयात् तनुयाः तनुयाम् तनु / तनयानि 33 भतनात् अतनोः अतनवम् म. अतानीत् अतानी : ततृहतुः ततृहथुः ततृहिब अथ तनादय उविकरगा वर्णक्रमेण प्रदश्येन्ते 1499 तनूयी [ तन् ] विस्तारे, यित्त्वं तनादित्व - ज्ञापनार्थम्. सा. मतानिषम् अतनीत् अत्नी: अतनिषम् गृह्यास्ताम् तृह्यास्तम् तृह्यास्व तनुयाताम् तनुयातम् तनुयाव तनाव/तनुतात् तनुताम् तुनुऩम् तनवाव हतारौ तहितास्थ: तहितास्व: तर्हिष्यतुः तर्हिष्यथः तर्हिष्यावः अतर्हिष्यताम् अतर्हिष्यतम् याव तनुतः तनुथः तन्व:/ तनुवः अतनुताम् अतनुतम् अतन्त्र- नुव अनिष्टाम् अतानिष्टम् अता नष्व अत निष्टाम् ततृहु: ततृह ततृहिम | अनिष्टम् अतनिष्व तृह्यासुः तुह्यास्त गृह्यास्म । तहितार: तहितास्थ तहितास्मः । तर्हिष्यन्ति तर्हिष्यथ तर्हिष्यामः । अतर्हिष्यन् अतर्हिष्यत अतर्हिष्याम | तन्वन्ति तनुथ तन्मः / तनुमः । तनुयुः तनुयात तनुयाम । तन्वन्तु तनुत तनवाम । अतन्वन् अतनुत अतन्म-तुम । अतानिषुः अतानिष्ट भतानिष्म । अतनिषुः अनिष्ट भतनिष्म । प. मा. तन्यात् तन्याः ४. म. ब. स. ततान तेनिथ ततो/ततन, क्रि. अतनिष्यत् अतनिष्य: प. तन्यासम् तनिता वनितासि तनितास्मि प. तनिष्यति तनिष्यसि तनिष्यामि निष्यम् तनुते तनुषें तन्वे तन्वीत तन्वीथाः तन्वीय तनुताम् तनुष्व तननै अतनुत अतनुथाः अतन्वि ते ते निषे तेने मा. रानिषीष्ट तेनतुः नथुः निव तनिषीष्ठाः तनिषीय तन्यास्ताम् तन्यास्तम् तन्यास्व तनितारौ तनितास्थ: तनितास्वः तनिष्यत: तनिष्यथः तनिष्याव: अनिष्यताम् निष्यतम् भतनिष्याव तन्बाते तन्वाये तव हे / नुव म. अतत / अतनिष्ट अतनिषाताम् અભિનવ વધુપ્રક્રિયા तेनुः तेन तेनिम | तनवियताम् तन्वीयाथाम् तन्वी वहि तन्वाताम् तन्वाथाम् तनवावहै अतन्वाताम् अतन्वाथाम् अतन्वहि / नुवहि अतन्वत अतनुध्वम् अतन्महि / नुमहिं । अतनिषत अतथा: / अनिष्ठाः अत निषाथाम् अतनिइद्रवम्-ध्वम् भतनिषि तनिष्वहि अत निष्महि । तेनाते तेनाथे ते निव तन्यासुः तन्यास्त तभ्यारम । तनितार: तनितास्थ तनितास्मः । तनिष्यन्ति तनिष्यथ तनिष्यामः । अत निष्यन् अतनिष्यत अनियाम तन्वते तनुध्वे रान्महे / नुमहे । तन्वीन् तन्वीश्वम् तन्वीमहि । तन्वताम् तनुध्वम् तवामहे । ते नरें ते निध्वे निमहे । रानिषीयास्ताम् तनिषीरन् तनिषीयास्थाम् तनिषीध्वम् तनिषीवहि तनिषीमहि । Page #282 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવી वनिता सनिवासे तनिवा व. भ. क्रि. अवनिष्यत अनिष्यथाः अनिष्ये स. प. Q. 1500 षणुग्री [ सन् ] दाने. हेवु. व. सनात सनोषि सनोमि अ. प. तनिष्यते रानिष्यसे तनिष्ये आ. म. सनुयात् सनुयाः सनुयाम् सतोतु / सनुतात् सनु / सनवानि "" असनात् अमना: असनवम् असानीत् असानी : असानिषम् असनीत् असनी: असनिषम् ससान सेनिथ सान / सन शनिवारौ नितासा वनितास्व तनिष्येते रानिष्येथे afaorat अत निष्येताम् अत निष्येथाम् अत निष्यावहि सनुतः सनुथः सनुवः / सन्त्र: सनुयाताम् सनुवातम सनुयाव सनुताम् सनुतम् सनवात्र असनुताम् असनुतम् असन्त्र -नुव असानिष्टाम् असानिष्टम् असा निष्व असनिष्टाम् असनिष्टन असनिष्व सेनतुः सेनथु: सेनिव सन्यात् सन्याः सन्यासम् सनिता सनितासि सनितास्मि सनितास्वः सन्यास्ताम सन्यास्तम् सन्यास्व सनितारौ रुनितास्थः वनितारः वनिताध्वे वनितास्महे । तनिष्यन्ते तनिष्यध्वे निष्यामहे | अवनिष्यन्त अत निष्यध्वम् अनिष्यामहि । सन्वन्ति सनुथ सनुमः/सन्मः । सनुयुः सनुयात सनुयाम सन्वन्तु सनुत सनत्राम । असन्वन् असनुत असन्म- नुम । असा निषुः असानिष्ट असानिष्म । असनिषुः असनिष्ट असनिष्म । सेनुः सेन सेनिम | सन्यासुः सन्यास्त सन्यास्म । सनिवार : सनितास्थ सनितास्मः । भ. क्रि. असनिश्यत् असनिष्य: असनिष्यम् व स. प. स्व. अ. प. सनिष्यति सनिष्यसि निष्यामि M. म. सनुते स सन्वे सन्वीत सन्त्रीथाः सन्वीय सनुतम् सनुव सनौ आ. सनिषीष्ट सनिषीष्ठाः सनिषीय असनिषे से सेनिषे से सनिता सनिवासे सनिता सनिष्यते सनिय से सनिष्ये क्रि. असनिष्यत असनिष्यथाः असनिष्ये सनिष्यतः सनिष्यथः सनि याव: असनिष्यताम् असनिष्यन् असनिष्यतम् असनिष्यत असनियाव असनिष्याम सन्वाते सन्वाये सनुत्रहे / सन्वहे सन्वीयाताम् सन्त्रीयाथाम् सन्वी वहि असनुत असभ्वाताम् असन्वत असनुथाः असन्वाथाम् असनुध्वम् areन्त्रि असन्वहि / अनुवहि असन्महि / असनुम है । असाव / असत / असनिष्ट असनिषताम् असनिषत असथाः/ असाथाः / असनिष्ठाः असनिषाथाम् असनिड्वम्-ध्वम् व्यसनिष्महि । सन्त्रताम् सन्ाथाम् सनवावहै सेना सेना सेनिवहे २१७ सनिवारौ सनतास सनिश स्व सनिष्येते सनिष्येथे नया सनिष्यन्ति सनिष्यथ नियामः । ताम् अस निष्येथाम् अस निष्यावहि सन्वते सनुध्वे सनु महे / सन्महे । सन्वीन् सन्वीवम् सन्वीमहि । सन्वताम् सनुध्वम् सवामहै । सनिषीयास्ताम् सनिधीरन सनिषीयास्तम् सनित्रीध्वम् सनीहि सीमहि । सेनिरे से निवे सेनिमहे | सनिवार : सनिताध्वे नितास्महे । सनिष्यन्ते सनिष्यध्वे निष्यामहे । असनिष्यन्त अस निष्यध्वम् अनिष्यामहि । Page #283 -------------------------------------------------------------------------- ________________ भा અભિનવ લઘુપ્રક્રિયા 1501 क्षयी [क्षण ] हिंसायाम् हिंसावी . | प. क्षणुताम् क्षण्वाताम क्षण्वताम् व. क्षणोति क्षणुष्व क्षण्वन्ति क्षण्वाथाम क्षणुतः क्षणुध्वम् क्षणवावहै क्षणाषि क्षण क्षणवामहै क्षणुथः क्षणुथ क्षणामि क्षणुवः क्षण्वः क्षणुमः/क्षण्मः । अक्षणुत अक्षण्वाताम् अक्षण्वत अक्षणुथाः क्षणुयाताम् क्षणुयुः क्षणुयात् अक्षण्वाथाम् अक्षणुध्वम् । अक्षण्वि अक्षणुबहि-वहि अक्षणुमहि-ग्महि । क्षणुयाः क्षणुयातम् क्षणुयात क्षणुयाम् क्षणुयाम । अ. अक्षत/अक्षणिष्ट अक्षषाताम् अक्षणिषत क्षणोन/शणुतात् क्षणुनाम् अक्षथा:/अक्षणिष्ठाः अक्षणिषाथाम् अक्षणिश्वम्-बम् क्षण्वन्तु क्षणु/क्षणुतात् क्षणुतम् क्षणुत अक्षणिषि अक्षणिष्वहि अक्षणिष्महि । क्षणवानि क्षणवाव क्षणवाम । चक्षणे चक्षणाते चक्षणिरे चक्षणाये चक्षणिषे चक्षणिध्वे अक्षणोत् अक्षणुताम् अक्षण्वनू अक्षणोः चक्षणे चक्षणिवहे चक्षणिमहे । अक्षणुतम् अक्षणुत अक्षणवम् अक्षणुच/अक्षण्व अक्षणुम अक्षण्म क्षणित्रीष्ट क्षणिषीयास्ताम् क्षणषीरन् अक्षणिष्टाम् क्षणिषीष्ठाः अक्षणीत अक्षणिषुः क्षणिषीयास्थाम् क्षणिषीध्वम् क्षणिषीय अक्षणी: अक्षणिष्टम् अक्षणिष्ट क्षणिषीवहि क्षणिधीमहि । अक्षणिषम् अक्षणिध्व अक्षणेष्म । क्षणिता क्षणितारौ क्षणितारः क्षणितासे क्षणितासाथे क्षणितावे ५. चक्षाण चक्षणतु: चक्षणः चक्षणिथ क्षणताहे क्षणितास्वहे क्षणितास्महे । चक्षणथुः चक्षण चक्षाण/चक्षण चक्षणिव चक्षणिन । क्षणष्यते क्षणिष्येते क्षणष्यन्ते क्षणिष्यसे क्षणिष्येथे क्षणिष्यध्वे आ. क्षण्यात् क्षण्यास्ताम् क्षण्यासुः क्षणिष्ये क्षणिष्यावहे क्षणिष्यामहे । क्षण्या : क्षण्यास्तम् क्षण्यास्त क्षण्यासम् क्षण्यास्व क्षण्यास्म । अक्षणिष्यत अक्षणष्येताम् अक्षणिष्यन्त अक्षणिष्यथाः क्षणितासै अक्षणिष्येथाम् श्व. वणता अक्षणिष्यध्वम् क्षणितारः क्षणितास्थ: अक्षणिष्ये अक्षणिष्यावहि क्षणतासि अक्षणिष्यामहि । क्षणितास्थ क्षणितास्मि क्षणितास्वः क्षणितास्मः । | "रषवर्णादू०" [२/३/६३] इति नस्य णस्तां सर्वत्र ज्ञेयम्। म. क्षणिष्यति क्षणिष्यतः . क्षणिष्यन्ति ___ अथक्रयादयः, नाविकरणा वर्णक्रमेण प्रस्तूयन्ते, वाणिष्यसि क्षणिष्यथ: क्षणिष्यथ | 1512 डुक्रींगा [क्री ] द्रव्यविनिमये, विनिमय, दाणिण्यामि क्षणिष्याव: क्षाणिष्यामः । । परिवर्त, इत्यर्थः. परी. शित्त्वां क्रयादित्वज्ञापनार्थम् क्रि. अक्षणिष्यत् अक्षाणिष्यताम् अक्षणिष्यन् व. क्रीणाति क्रीणीतः क्रीणन्ति अक्षणिष्यः अक्षणिष्यतम् अक्षाणिष्यत क्रीणासि क्रणीथः क्रीणीय अक्षणिष्यम अक्षणिष्याव अक्षणिष्याम। क्रीणामि क्रीणीमः । व. क्षणुते क्षण्वाते क्षण्वते श्रीणीयात् क्रीणीयाताम् क्रीणीयुः क्षणुषे क्षण्वाथे क्षणुवे क्रीणीयाः क्रीणीयातम् क्रीणीयात क्षण्वे क्षाणुवहे क्षण्वहे क्षणुमहे क्षण्महे । क्रीणीयाम् क्रीणीयाव क्रीणीयाम | क्षण्वीत क्षण्वीयाताम् क्षण्वीरन् । क्रीगात क्रीणीतात् क्रीगीताम् क्रीणन्तु क्षण्वीथा. क्षण्वीयाथाम् क्षण्वीध्वम् क्रीणीहि क्रीणीतम् क्रीणीत क्षण्वीय क्षण्वीवहि क्षण्वीमहि । क्रीणानि क्रीणाव क्रीणाम । म. क्रि. क्रीणीवः य राव Page #284 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવલી अक्रीणीताम् अक्रीणीतम् अक्रीणीव अक्रीणात् अक्रीणाः अक्रीणाम् अकषीत् अक्रोधी. अषम् अकोष्टाम् अष्टम् अनौष्व . म. के'ध्ये चिक्राय चिक्रियतुः चिक्रयिथ/चिक्रेय चिक्रियथुः चिक्राय/चिक्रिय चिक्रियिव भा क्रीयात् क्रीयास्ताम् क्रीयाः क्रीयास्तम् क्रीयासम् क्रीयास्व कता क्रोताग क्रेतासि क्रेतास्थः क्रेतास्मि क्रेतास्वः ऋष्यति के ष्यतः ऋष्यसि क्रोध्ययः ऋष्यामि ऋष्यावः अक्रीणन् चि क्रये चिक्रियाते चिऋथिरे अक्रीणीत चिक्रियिषे चिक्रियिाथे चिक्रियिध्वे-ट्वम् अक्रीणीम । चिक्रिये चिक्रियिवहे चिक्रियिमहे । अधुः आ. ऋषीष्ट ऋषीयास्ताम् ऋषीरन् अष्ट ऋषीष्ठाः । ऋषीयास्थाम् केषीढ़वम् अक्रम । ऋषीय कषीवाह ऋषीमहि । क्रेता क्रेतारौ चिक्रियुः क्रेतारः चिक्रिय 'तासे क्रेतासाथे क्रतावे चिक्रियिम । केताहे तास्वहे क्रेतास्महे । ऋष्येते क्रष्यते ऋष्यन्ते क्रीयासुः क्रीयास्त ऋष्यसे ऋष्येथे ऋष्यध्वे क्रीयास्म । ऋष्यावहे क्रयामहे । क्रि. अक्रष्यत अध्येताम् अक्ष्यन्त क्रेतारः अक्रष्यथाः अक्रष्येथाम् अकण्यध्वम् कतास्थ अतष्ये अकोष्यावहि अतष्यामहि । क्रतास्मः । ऋष्यन्ति 1512 मींगशू [ मी] हिंसायाम्. ICAL ७२वी. क्रोष्यथ ब. मीनाति मीनीत: मीनन्ति ऋष्यामः । मीनासि भीनीयः मीनीथ अक्रष्यन् मीनामि मीनीवः मीनीमः । अक्रष्यत मीनीयात् मीनीयाताम् मीनीयुः अक्रोष्याम । मीनीयाः मीनीयातम् मीनीयात मीनीयाम् मीनीयाव मीनीयाम । क्रीणते क्रीणीने मीनातु/मीनीतात् मीनीताम् मीनन्तु क्रीणीमहे । मीनीहि , मीनीतम् मीनीत मीनानि मीनाव मीनाम । क्रीणीरन् अमीनात् अमीनीताम् अमीनन् क्रीणीध्वम् अमीनाः अमीनीतम् अमीनीत क्रीणीमहि । अपीनाम् अमीनीव अमीनीम । क्रीणताम् अमासीत् अमासिष्टाम् अमासिसुः क्रीणीश्वम् अमासिष्टम् अमासीः अमासिष्ट क्रीणामहै । अमासिषम् अमासिष्व अमासिष्म । अक्रीणत मिम्यतुः मिम्युः अक्रीणीध्वम् ममिथ/ममाथ मिम्यथुः मिम्य अक्रीणीमहि । ममो मिम्यिव मिमियम । अऋषत आ. मीयात् मीयास्ताम् मीयासुः अक्रेड्ड्वमन्दवम् मीयाः मीयास्तम् मीयास्त अष्महि । । भीयासम् मीयास्व मीयास्म । . अक्रष्यत् अक्ष्यः अक्रष्यम् क्रीणीने क्रीणीषे क्रीण अष्यताम् अक्रष्यतम् अध्याव क्रीणाते क्रीणाथे क्रीणीवहे . म. क्रीणीत क्रीणीथाः क्रीणीय क्रीणीताम् क्रीणीष्व क्रीणीयाताम् क्रीणीयाथाम् कीणीबहि क्रीणाताम् क्रीणीथाम् क्रीणावहै . क्रीणें . ममी अक्रीणीत अक्रीणीमा: अक्रीणि अक्रीणाताम् अक्रीणाथाम् अक्रीणीवहि आ. अक्रेट अक्रेष्ठाः अऋषि अवेषाताम् अक्रेषाथाम् अकष्वहि Page #285 -------------------------------------------------------------------------- ________________ २७० भ. क्रि. ब. 8. प. ଘ भ. प. ४. मास्यति मास्यसि मास्यामि भ. अमास्यत् अमास्यः अमास्यम् मीनीते मीनीषे मीने मीनीत मीनीथा: मीनीय मिनी ताम् मीनीष्व मीन अमीनीत अमीनीथाः अमीनि अमास्त अमास्थाः अमासि भा. मासीष्ट मिम्ये मिथिषे मिम्ये मासीष्ठाः मासीय माता मातासे माताहे मास्यते मास्यसे माये क्रि. अमास्यत अमास्यथाः अमास्ये मास्यतः मास्यथः मास्यावः अमास्यताम् अमास्यन् अमास्यतम् अमास्यत अमास्याव मीनाते मीनाथे मीनी हे मीनीयाताम् मनीयाथाम् मीनी वहि मीनाताम् मीनाथाम् मीनाव है अमीनाताम् अमीनाथाम अमीनी वहि अमासाताम् अमासाथाम् अमास्वहि मिम्याते मियाथे मिम्यिवहे मासीयास्ताम् मासीयास्थाम् मासीवहि मातारौ मातासाथे मातास्वहे मास्यन्ति मास्यथ मास्यामः मास्येते मास्येथे मायाव अमास्याम । मीनते मीनीध्वे नीमहे । मीनीरन् मीनीध्वम् मीनीमहि । मीनताम् मीनीध्वम् मीना है । अमीनत अमीनी म् अमीनीमहि । अमासत अमाध्वम्-ध्वम् अमास्महि । मिथिरे मिम्यध्वे द्ववे मिमियम | मासीरन् मासीध्वम् मासीमहि । मातारः माताध्वे मातास्महे । मास्यन्ते मास्यध्वे माया | अमास्येताम् अमास्यन्त अमारयेथाम् अमास्यावहि अमास्यध्वम् अमास्यामहि । અભિનવ લઘુપ્રક્રિયા 1517 ग्रहीश [ग्रह ] उपादाने, उपादान स्वीकारः लेवु, स्वीकार. गृह्णीत: गृहीथ: गृह्णीत्रः व. स. q. ह्य अ. प. ४. भ. गृह्णाति गृह्णासि गृह्णामि व. गृह्णीयात् गृह्णीयाः गृह्णीयाम् आ. गृह्यात् गृह्याः स. गृह्णातु / गृह्णीतात् गृह्णीताम् गृहाण / गृह्णीतात् गृह्णीतम् गृहणाव अगृहूणात् अगृह्णाः अगृहूणाम् अग्रहीत् अग्रहीं: अग्रहीषम् जग्राह जग्रहिथ जाय / ग्रह गृह्यासम् ग्रहीता क्रि अग्रहीष्यत् अग्रहीष्य: अग्रहीष्यम् ग्रहीतासि ग्रहीतास्मि ग्रहीष्यति ग्रहीष्यसि ग्रहीष्यामि गृह गृहणीषे गृह गृहणीत गृहणीथा: गृह गृह्णीयाताम् गृह्णीयातम् गृह्णीयाव अग्रहणाताम् गृहूणीतम् अगृहूणीव अग्रहीष्टाम् अग्रहीष्टम् अग्रहीव जगृहतुः जगृहथुः गृहि गृह्यास्ताम् ग्रह्मास्तम् गृह्या स्व ग्रहीतारौ ग्रहस्थः ग्रहीतास्वः ग्रहीष्यतः ग्रहीष्यथः ग्रहीष्याव: अग्रहीष्यताम् अग्रहीष्यतम् अग्रहीष्याव गृहणाते गृहणा गृहणी गृह्णन्ति गृह्णीथ गृह्णीमः गृह्णीयुः गृह्णीयात गृह्णीयाम | गृह्णन्तु गृहूणीत गृहणाम । अग्रहूणन् अगृह्णीत अगृहूणीम | अग्रहीषुः अग्रहीष्ट अग्रहीष्म । जगृहु: जगृह गृहम गृह्यासुः गृह्यास्त गृह्यास्म । ग्रहीतारः ग्रहितास्थ ग्रहीतास्म । ग्रहीष्यन्ति ग्रहीष्यथ ग्रहीष्यामः । अग्रहीष्यन् अग्रहीष्यत ग्रहीयाम | गृहणते गृहणी गृहणीमहे | गृहणीन गृहणीयाताम् गृहणीयाथाम् गृहणीह गृह गृहणीध्वम् Page #286 -------------------------------------------------------------------------- ________________ ધાતુ પાવલી ग्रहण प. गृहीताम् - गृह्णाताम गृहणताम् गृहणीष्व गृहूणाथाम् गृहणीध्वम् गृहणीवहै गृहणीमहै । अगृहणीत अगृहणाताम् अगृहगत अगृीथाः अगृह्णाथाम् अगृहणीध्वम् अगृहिण भगृहणीवहि अगहणीमहीं । म. अग्रहीष्ट अग्रही याताम् अग्रहीषन अग्रहीष्ठाः अग्रहीषाथाम् अग्रहीइदवम्-दवम्-ध्वम् | अग्रहीषि अग्रहीष्वहि अग्रहीष्महि । ६. जगृहे अगृहिरे जगृहिले जगृहिंदवे-ध्वे जगृहे जगृहिवहे जगृहिमहे । । अपुनन् अपुनीत अपुनीम । अपाविषु: अगविष्ट आविष्म । पुपुयुः पुपुत्र जगृहाते जगृहाये अपुनात् अपुनाः अपुननाम अपावीन् अपावीः अपाविषम् पुपाव पुपविथ पुपाव/पुपव पूणत् पूयाः पूयासम् पविता पवितासि पवितास्मि पविष्यात पविष्यसि पविष्यामि अपविष्यत् अपविष्यः अपविष्यम् अपुनीताम् अपुनीतम् अपुनीव अपाविष्टाम् अगाविष्टम् अपाविध पुपुक्तः पुपुक्थुः पुपुवित्र पूयास्ताम् पूधास्तम् पूयास्व पवितारी पवितास्थः पवितास्वः पविष्यतः पविष्यथः पविष्याव: अपविष्यताम् अपविष्यतम् आविष्याव पुपुविम । पूयासुः पूयास्त पूयास्म । पवितार: पवितास्थ पवितास्मः । पविष्यन्ति आ. ग्रहीषीष्ट व ग्रहीषीष्ठाः ग्रहीषीय ग्रहीता ग्रहीतासे ग्रहीताहे भA.. पविष्यथ ग्रहीषीयास्ताम् ग्रहीषीरन् ग्रहीषीयास्थाम् ग्रहीषीदवम्-स्वम् ग्रहीषीरहि ग्रहीषीमहि । ग्रहीतारौ ग्रहीतार: ग्रहीतासाथे ग्रहीताध्वे महीतास्वहे ग्रहीतास्महे । ग्रहीष्येते ग्रहीष्यन्ते ग्रहीष्येथे ग्रहीष्यध्वे ग्रहीष्यावहे ग्रहीष्यामहे । ग्रहीयताम् अग्रहीष्यन्त अग्रही येथाम् अग्रहीष्यध्वम् अग्रहीष्यावहि अग्रहीष्यामहि । पविष्यामः । अपविष्यन् अपविष्यत अपविष्णम । पुनते ग्रहीष्यते ग्रहीष्यसे ग्रहीष्ये क्रि. अग्रहीष्यत अग्रहीष्यथाः अग्रहीष्ये पुनीते पुनीषे पुनाते पुनाये पुनीध्वे स. पुनीत पुनै अथ क्रयाद्यन्तर्गणः प्वादिः वादे स्वः [४/२/१०५] __ इति हस्वप्रयोजनः प्रदाते. 1518 पूगा [पू] पवने, पवनं शुद्धिः. शुद्ध ४२. व. पुनाति पुनीतः पुनन्ति पुनासि पुनीयः पुनीय पुनीवः पुनीमः । पुनीयात् पुनीयाताम् पुनीयुः पुनीशः पुनीयातम् पुनीयात पुनीयाम् पुनीयाव पुनीयाम । पुनातु/पुनीतात् पुनीताम् पुनन्तु पुनीहि , पुनीतम् पुनानि पुनाव पुनाम । पुनीवहे पुनीमहे । पुनीयाताम् पुनीरन् पुनीथाः पुनीयाथाम पुनीध्वम् पुनीय पुनीवहि पुनीमहि । पुनीताम पुनाताम् पुनताम् पुनीष्व पुनाथाम् पुनीश्वम् पुनावहै पुनामहै । अपुनीत अपुनाताम् अपुनत अपुनीथाः अपुनाथाम् अपुनीध्वम् अपुनि अपुनीवहि अपुनीमहि । अपविष्ट अपविषाताम् अरविषत अपविष्ठाः अपविषाथाम् अविवम्-द्रवम्-ध्वम् अपविषि अपविष्वहि अपविष्महि । पुपुराते पुपुवाथे पुपुविवे-ध्वे पुषविवहे पुषविमहे । पुनामि अ. पुपुवे पुपुविरे पुनीत पपविषे पपवे ७७१ Page #287 -------------------------------------------------------------------------- ________________ २७२ धाता आ. पविषीष्ट पविषीयास्ताम् पविषीरन् पविषीष्ठाः पविषीयास्थाम् पविषीदवम्-चम् पविषीय पविधीवहि पविषीमहि । पविता पवितारौ पवितारः पवितासे पवितासाथ पवितावे पविताहे पवितास्वहे पवितास्महे । पविष्यते पविष्येते पविष्टन्ते पविष्यसे पविष्येथे पविष्यश्वे पविण्ये पविष्यावहे पविष्यामहे । कि. अपविष्यत अपविण्येताम् अपविष्यन्त अपविष्यथाः अपविष्येथाम अपविध्यध्वम् अपत्रिष्ये अपविष्यावहि अपविष्यामहि । 1520 धूगशू [५] कम्पने. ध्रु . घोतासि धातास्मि धविष्यति धविष्यसि धविण्यामि धोष्यति धोष्यसि धोष्यामि अधविष्यत् अधविष्यः अधविष्यम् अघोष्यत् अधोष्यः अधोष्यम धुनीते અભિનવ લઘુપ્રક્રિયા धोतारो धोतारः धोतास्थ: धोतास्थ धोतास्वः धोतास्मः । धविष्यतः धविष्यन्ति धविष्यथ: धविष्यथ घरिष्याव: धविष्यामः । धोध्यतः धोध्यन्ति धोष्यथ: धोन्यथ धोष्याव: धोष्यामः । अधविष्यताम् अधविष्यन् अधविष्यतम् अधविष्यत अधविष्याव अधविष्याम । अधोध्यताम् अधोयन अधोष्यतम अधोष्यत अधोष्याव अधोष्याम । धुनाते क्रि. व. घars धुनाति धुनासि धुनामि धुनीत: धुनीथः धुनीव धुनन्ति धुनीथ धुनीषे धुने धुनते धुनीवे धुनाथे घुनीबहे धुनीरन् धुनीयात् धुनीयाताम् धुनीयाः धुनी यात धुनीयाम धुनीयाव धुनातु/धुनीतात् धुनीताम् धुनीह/धुनीतात धुनीतम् धुनानि धुनाव अधुनात् अधुनीताम् अधुनाः अधुनीतम् अधुनाम् अधुनीव अधावीत् अधाविष्टाम् अधावी: अधाविष्टम् अधाविषम् अधाविश्व धुनीन: धुनीयुः धुनी गत धुनीयाम । धुनन्तु । धुनीत धुनाम । अधुनन् अधुनीत अधुनीम । अधाविषुः अधाविष्ट अधाविष्म । अ. धुनीमहे । धुनीत धुनी याताम् धुनीथाः धुनीयाथाम् धुनीध्वम् धुनीय धुनीवहि धुनीमहि । धुनीताम् धुनाताम् धुनताम धुनीष्ण धुनाथाम् धुनीध्वम् धुनागहै घनामहै । अधुनीत अधुनाताम् अधुनत अधुनीथाः अधुनाथाम् अधुनीधनम् अधुनि अधुनीवाह अधुनीमहि । . अधनिष्ट अधनिषाताम् अघनिषत अधनिष्ठाः अधनिषाथाम् अधवि दगम-दाम-दाम् अधनिषि अघधिकाहि अधनिष्महि । अधोषाताम् अधोषत अधोष्टाः अयोगाथाम् अघोड्दवम् ध्वम् अघोषि अधोयहि अधोष्महि । दुधुगिरे दुधुनाथे दुधुनिध्वे-दवे दुधुनिरहे दुधुनिमहे । धविषीष्ट धविषीयास्ताम धविषीरनू धविषीष्ठाः धविषीयास्थाम् धविषीदवा-स्वम् धविषीय धविषीवहि घविधीमहि । दुधाव दुषवतुः अधोष्ट भा दुधुलाते दुधविथ दुधाव/दुधव धूयात् धूया: धूयासम् धविता धरितानि धवितास्मि दुधुवथुः दुधुविव धूयास्ताम् धूधास्तम् धूयास्त्र धवितारौ धवितास्थः धवितास्वः दुधुविम। धूयासुः धूयास्त धूयास्म । धवितारः दुधुनिषे दुधुवे आ धवितास्थ धवितास्मः । Page #288 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવતી घोषीष्ट धोषीष्ठाः धोषीय X ४. भ. व स. प. क्रि.. अधविष्यत अधविष्यथाः अधविष्ये छ धविता घवितासे धरिताहे अ. धोता धातासे धोताहे भविष्यते धविष्यसे धविष्ये घोष्यते घोष्यसे धोये अघोष्यत अघोष्यथाः अघोष्ये 1521 स्तृणाति स्तृणासि स्तृणामि स्तृणीयातू स्तृणीया: स्तृणीयाम् अस्तृणात् व्यस्तृणाः अस्तृणाम् घीयास्ताम् धीरन् घोषीयास्थाम् धाषीवहि अस्तारीत् अस्तारी: अस्तारिषप् धवितारौ धवितासा धवितास्वहे धोतारौ धातासाथे वाताव वधविष्येते धविष्येथे धविष्यावहे घोष्येते घोष्यथे घोष्यावहे अधविष्येताम् अधविष्येथाम् धविष्यावह अधोयेताम् अघोष्येथाम् अघोष्यावहि स्तृणातु / स्तृणीतात् स्तृणीताम् स्तृणीहि / स्तृणीतात् स्तृणीतम् स्तृणानि स्तृणाव अस्तृणीताम् अस्तृणीतम् अस्तृणीव स्तृगश [ स्तृ आच्छादने ढ. स्तृणीतः स्तृणन्ति स्तृणीथ स्तृणीमः स्तृणीथः स्तृणीव: म् धीमहि । घवितारः धविताध्वे धवितास्महे । धोतार: धाताध्वे धोतास्महे धविष्यन्ते धविष्यध्वे धविष्यामहे । घोष्यन्ते घोष्यध्वे घोष्यामहे । अधविष्यन्त अधविष्यध्वम् अधविष्यामहि । धन् अघोष्यध्वम् अधोग्यामहिं । स्तृणीयाताम् स्तृणीयुः स्तृणीयातम् स्तृणीयात स्तृणीयाव स्तृणीयाम | स्तृणन्तु स्तृणीत स्तृणाम । अस्तृणन् अस्तृणीत अस्तृणीम | अस्रष्टाम् अस्तारिषुः अस्तारिष्टम् अस्तारिष्ट अस्तारिष्व अस्तारिष्म | प. आ. स्तीर्यात् स्तीर्था: ५. भ. क्रि. ब. स. प. ह्य तस्तार तस्तरिथ तस्तार / तस्तर अ. तीर्थासम् स्तरिता स्तरितासि स्ततिस्मि स्तरीता स्तरीतासि स्तरीतास्मि स्तरिष्यति स्तरिष्यसि स्तरिष्यामि स्तरीष्यति स्तरीष्यसि स्तरीष्यामि अस्तरिष्यत् अस्तरिष्यः अस्तरिष्यम् अस्तरीष्यत् अस्तरीष्य: अस्तरीष्यम स्तृणीते स्तृणीषे तृणे स्तृणीत स्तृणीथाः स्तृणीय स्तृणीताम् स्तृणीष्व स्तृणै अस्तृणीत अस्तृणीथा: अस्तृणि अस्तरिष्ट अस्तरिष्ठाः अस्तरिषि तस्तरतुः तस्तरथुः तस्तरिव स्तर्यास्ताम् तिर्यास्तम् स्तीर्याव स्तरितारौ स्तरितास्थः स्तरितास्वः स्तरीतारौ स्तरीतास्थः स्तरीतास्वः स्तरिष्यत: स्तरिष्यथः स्तरिष्याव: स्तरीष्यतः स्तरीष्यथः स्तरीष्यावः अस्तरिष्यताम् अस्तरिष्यतम् अस्तरिष्याव अस्तरीष्यताम् अस्तरीष्यतम् अस्तरीष्याव स्तृणाते तृणा स्तृणीव हे स्तृणीयाताम् तृणीयाथाम् तृणीवहि स्तृणा ताम् स्तृणाथाम् स्तृणाव है अस्तृणाताम् अस्तृणाथाम् अस्तृणीवहि अस्तरिषाताम् २७३ तस्तर: तस्तर तस्तरिम | स्तीर्यासुः स्तीर्यास्त स्तीर्यास्म । स्तरितार: स्तरितास्थ स्तरितास्मः । स्तरीतार: स्तरीतास्थ स्तरीतास्मः । स्तरिष्यन्ति स्तरिष्यथ स्तरिष्यामः । स्तरीष्यन्ति स्तरीष्यथ स्तष्याम | अस्तरिष्यन् अस्तरिष्यत अस्तरिष्याम । अस्तरीष्यन् अस्तरीष्यत अस्तरीष्याम | तृण स्तृणीध्वे सृणीमहे । स्तृणीरन् स्तृणीध्वम् स्तृणीमहि । स्तृणताम् स्तृणध्वम् तृणामहे । अस्तृणत अस्तृणीध्वम् अस्तृणीमहि । अस्तरिषत अस्तरिषाथाम् अस्तरिद्भवम्-द्ववम्-ध्वम् अस्तरिवह अस्तरिष्महि । Page #289 -------------------------------------------------------------------------- ________________ २७४ प. भा. . भ. व्यस्तरीष्ट अस्तरीषाताम् अस्तरीषत अस्तरीष्ठाः अस्तरीषाथाम् अस्तरीड्दवम् दवम्-ध्वम् अस्तरीष्वहि अस्तरीष्महि । अस्तरीषि अस्तीर्षाताम् अस्तीर्णत अस्तीर्षाथाम् अस्तीई'द्रवम्-द्रवम् अस्ती हि अस्तीर्ष्महि । तस्तराते तस्तरा तस्तरिव अस्तीष्ट' मस्तीष्ठः अस्तीर्ष 'तस्तरे तस्तरिषे तस्तरे स्तरिषीष्ट स्तरिषीष्ठाः स्तरिषीय स्तीर्षीष्ट स्तीर्षीष्ठाः स्तीर्षीय स्तरिता स्वरिता से स्तरिताहे स्तरीता स्तरीतासे स्तरीताहे स्तरिष्यते स्तरिष्यसे स्तरिष्ये स्तरीष्यते स्तरीष्य से स्तरीष्ये क्रि. अस्तरिष्यत स्तरिषीयास्ताम् स्तरिषीरन् स्तरिषीयास्थाम् स्तरिषीढ़वम्-ध्वम् तरीहि । स्तरिषीवहि स्तीर्षीयास्ताम् स्तीर्धीरन् स्तीर्षीयास्थाम् स्तीर्षीद्ववम् ह स्तीर्षीमहि । स्तरितारौ स्तरितासाथे स्तरितास्वहे स्तरीतारौ स्तरीतासाथे arat स्तरिष्येते स्तरिष्येथे स्तरिष्यावहे तस्तरिरे तस्तदिवे ध्वे तस्तरिम | स्तरीष्येते स्तष्येथे स्तरीयाव स्तरितार: स्तरिताध्वे स्तरितास्महे । स्तरीतारः स्तरीताध्वे स्तरीतास्महे | अस्तरीष्येताम् अस्तरीष्यन्त अस्तरीष्यथाः अस्तरीष्येथा॑म् अस्तरीण्यध्वम् अस्तरिष्ये अस्तरिष्यावहि व्यस्तरिष्यामहि । स्तरीष्यत अस्तरीष्यथाः अस्तरीष्ये वृणीय : वृणीव: स्तरिष्यन्ते स्तरिष्यध्वे स्तरिष्यामहे स्तरीष्यन्ते स्तरीष्यध्वे स्तरष्यामहे । स्तरीयेताम् स्तरीष्यन्त अस्तरीष्येथाम् अस्तरीष्यध्वम् अस्तरीष्यावहि अस्तरीष्यामहि । २५. 1523 वृगश् [ॣ ] वरणे स्वीअर, व वृणाति वृणीत: वृणासि वृणामि वृति वृणीथ वृणीमः । स. प. ह्य अ. प. ४. वृणीयात् वृणीया: वृणीयाम् वृणातु / वृणीतात् वृणीहि / वृणीतात् वृणानि भ. अवृणात् अवृणा: अवृणाम् अवारीत् अबारी: अवारिषम् भावूत् दूर्भः वूर्यासम् वरिता वरितासि वरितास्मि वरीता वासि वरीतास्मि ववार ववरिथ ववार / वर वरिष्यति वरिष्यसि वरिष्यामि वरीष्यति वष्यसि यामि क्रि. अगरिष्यत् अरिष्य: अरिष्यम् अरीष्यत् अवरीष्यः अयम् व. वृणीते वृणीषे वृणे वृणीयाताम् वृ वृणीयाव वृणीताम् वृणीतम् वृणाव अवृणीताम् वृणीतम् अवृणीव वारिष्टाम् अवारिष्टम् अत्रारिष्व ववरतुः ववरथुः Rafta दूर्यास्ताम् वूर्णस्तम् स्व वरितारौ वरितास्थः वरितास्व: वरीतारौ वरीतास्थः वरीतास्वः અભિનવ લઘુપ્રક્રિયા वृणीषुः वृणीयात वृणीयाम | वरिष्यत: वरिष्यथः वरिष्यावः वरीष्यतः वरीष्यथः वरीष्याव: वृणाते वुणाये वृणीव वृणन्तु वृणीत वृणुाम | अवृणन् अवृणीत अवृणीम | अवारिषुः अवारिष्ट अमारिष्म । ववरु: ववर ववरिम बूर्यासुः वूस्त वूम वरितार: वरितास्थ वरितास्मः । तार: वरीतास्थ वरीतास्मः । वरिष्यन्ति वरिष्यथ वरिष्यामः । बरीष्यन्ति Patter वरीष्यामः । अवरिष्यताम् अरिष्यतम् अरिष्याव अरिष्याम अवरीष्यताम् अवरीष्यन् अवष्यतम् अवरीयत अगरीष्याव अरिष्यन् अरिष्यत अरीष्याम | वृणते वृणीध घृणीमहे | Page #290 -------------------------------------------------------------------------- ________________ ધાતુ રુપાવશી वृणीत वृणीथा: वृणीय वृणीताम् प. 6. घ. भ. प. अवरीष्ठाः अवरीषि भवूट' अ अबूषि ववरे वरिषे aat मा. वरिषीष्ट 明 वृण अवृणीत अवृणीथाः अवृणि भ. अरिष्ट अवरिष्ठाः अरिष अवरीष्ट रिषीष्ठाः वरिषीय बूट वर्षष्ठा: बूर्षीय नरिता वरितासे चरिताहे वरीता जनता से बतादे वरिष्यते नरिष्यसे वरिष्ये वरीयते गरीष्यसे गरीष्ये वृणीयाताम् वृणीरन् वृणीयाथाम् वृणीध्वम् वृणीहि वृणीमह वृणाताम् वृणाथाम् है अवृणाताम् अवृणाथाम् अवृणीवहि पवूर्षाताम् अबूर्वाश्राम् अह अवरिषाताम् araरिषत अरिषाथाम् अरिदाम-दाम्-ध्छाम् अवरिवहि अवरिष्महि । अवरीषाताम अगरीषत अरीषाथाम् अदवम् दवम्-ध्वम् अहि अवरीष्महि । अबूर्षत यस्ता वर्षीयास्थाम् हि वरिवारो वृणताम् वृणीध्वम् वगते aaरिरे aaराथे ववरिध्वे द्रवे व विहे aafरमहे । रिषीयास्ताम् वरिषीरन वरिषीयास्थाम् वरिषीढ़ाम्-नम् रिधीमहि । रितासाथे चरितास्वहे गरीतारौ चरीतासाथे वरीता हे वरिष्येते वर येथे वरियान हे अवृणत अवृणीध्वम् अवृणीमहि । गरीष्येते वरीष्येथे गरीष्याव हे अवूड द्रवम्-दवम् अह । बूर्षीन् चूर्षीढ़गम् वरिवार; वरिताध्वे रितास्महे । गरीवारः बरीताध्वे रीतास्महे । वरिष्यन्ते ६. रिष्यध्वे वरिष्यामहे । वरीयन्ते य वरीष्यामहे । क्रि. अवरिष्यत् araरिष्यथाः अवरिष्ये स. प. घ. भ. 1524 ज्यां [य] ] हानौ वयोहानावित्येके डीन थधुं घ. जिना ति जिनीत: जिना सि जिनीथ: जिनामि जिनीव: प. श्व. अवरीष्यत अवरष्यथाः अवरीष्ये भ. क्रि. जिनी यात् जिनीया: जिनीयाम् अजिनात् अजिनाः अजिनाम् आ. जीयात् जीया: जीवासन अज्यासीत् अज्यासी: अज्यासिषम् जिनातु /जिनीतात् जिनीताम् जिनीहि जिनीराम् जिनानि जिनाव ज्याता ज्यावासि ज्यातास्मि ज्यास्यति ज्यास्यसि ज्यास्यामि अवरिष्यताम् अवरिष्यन्त अवरिष्येथाम् अवरिष्यध्वम् अवरिष्यावहि अवरिष्यामहि । अज्यास्यत् अज्यास्यः अव्यास्यम् अवता अवरीष्येथाम् अवरीष्यन्त अवरोष्यध्वम् अवध्यावहि अवष्यामहि । जिज्यौ जिज्यतु: जिज्यिथ / जिज्याथ जिज्यथुः जिज्यौ जिज्यिव जिनीयाताम् जिनीयातम् जिनीयाव अजिनीताम् अजिनीतम् अजिनीव ज्यासिष्टाम् अभ्यासिष्टन अज्यासिव जीयास्ताम् जीयास्तम् जीयास्व ज्यातारी ज्यातास्थः ज्यातास्त्रः २७५ ज्यास्यतः ज्यास्यथः ज्यास्यावः अज्यास्यताम् अज्यास्यतम् अज्यास्याम जिनन्ति जिनीथ जिनीमः जिनीयुः जिनीयात जिनीयाम | जिनन्तु जिनीत जिनाम | भनिन् अदिनीत अजिनीम | अज्या सिधुः भज्यासिष्ट अज्याष्म जिज्युः जिज्य जिज्यिम । जीवसुः जीयास्त जीयास्म | ज्यातार: ज्यातास्थ ज्यातास्मः । ज्यास्यन्ति ज्यास्यथ ज्यास्यामः । अज्यास्यन् अज्यास्यत अज्यास्याम | Page #291 -------------------------------------------------------------------------- ________________ અભિનવ લધુપ્રક્રિયા स. . जानन्ति जानीथ जानीमः । बन्नीयुः बध्नीयात बध्नीयाम । जानीयुः जानीयात जानीयाम । बघ्नन्तु बनीत बनाम । घ. 1540 ज्ञाश् [ज्ञा ] अवबोधने. जानाति जानीत: जानासि जानीय: जानामि जानीव: जानीयात् जानीयाताम् जानीया: जानीयातम् जानीयाम् जानीयाव जानातु/जानीतात् जानीताम् जानीहि/ , जानीतम् जानानि नानाव अजानात् अजानीताम् अजानाः अजानीतम् अजानाम् अजानीव म. अज्ञासीत् अज्ञासिष्टाम् अज्ञासी: अज्ञासिष्टम् अज्ञासिषम् अज्ञासिव बध्नीयात् बध्नीयाताम् बनीयाः बन्नीयातम् बध्नीयाम बनीथाव बध्नातु/बनीतात् बध्नीताम् बध्नतु/ बघ्नीतम् बध्नानि बध्नाव अवघ्नात् अबधनीताम् अबध्नाः अबध्नीतम् अबध्नाम् अवनीव अभान्त्सीत् अबान्द्वान अभान्सीः अबान्द्धम अभान्सम् अभन्स्वः बबन्ध बबन्धतुः बबन्द्ध बबिन्धथ बबन्धथुः बबन्ध बबन्धिव जानन्तु जानीत जानाम । अजानन् अजानीत अजानीम। अज्ञासिषुः अज्ञासिष्ट अज्ञासिष्म । अबध्नन् अबध्नीत अवध्नीम। अभान्त्सुः अबान्द्ध अभानमः । अ. बबन्धुः बबन्ध बबन्धिम । आ. जज्ञो बध्यात् बध्या: बध्यास जज्ञतु: जज्ञथुः जज्ञिव बध्यासुः बध्यास्त बध्यास्म । जतिथ/जज्ञाथ जज्ञ जज्ञम । बध्यास्ताम् बध्यास्तम बध्यास्व बन्द्धारी बन्द्धास्थः बन्द्रावः जज्ञो श्व. झायास्ताम् ज्ञायास्तम् ज्ञायास्व ज्ञेयास्ताम् ज्ञेयास्तम् ज्ञेयास्व ज्ञातारौ ज्ञातास्थः बन्द्धा बन्द्भासि बद्धास्मि भन्स्यति भन्स्यसि भन्स्यामि ज्ञायासुः ज्ञायास्त ज्ञायास्म । ज्ञेयासुः ज्ञेयास्त ज्ञेयास्म । ज्ञातारः ज्ञातास्थ बन्द्धार: बन्द्वास्थ बन्द्धारमः भन्स्यन्ति भन्स्य थ भन्स्यामः । आ. ज्ञायात् ज्ञायाः झायासम् ज्ञेयाद जेयाः ज्ञेयानम् ज्ञाता ज्ञातासि ज्ञातास्मि ज्ञास्यति ज्ञास्यसि झास्यामि अज्ञास्यत् अज्ञास्यः अज्ञास्यम् भन्स्यतः भन्स्य थ: भन्स्थावः क्रि. अभन्स्यत् अभन्स्यः अभन्स्यम् अभन्स्यताम् अभन्स्य तम् अभन्स्याव अभन्स्यन् अभन्स्य त अभन्तस्याम । ज्ञातास्वः ज्ञास्यतः ज्ञास्यथ: ज्ञास्यावा अज्ञास्यताम् अज्ञास्यतम् अज्ञास्थाव ज्ञातास्मः। ज्ञास्यन्ति झास्यथ ज्ञास्यामः । अज्ञास्यन् अज्ञास्यत अज्ञास्याम । 1558 अशश् [अश] भोजने. पा. अश्नाति अश्नीतः अन्नन्ति अश्नासि अग्नीथः अग्नीथ अनामि अनीव: अनीमः । अश्नीयात् अग्नीयाताम् अश्नीयुः अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयाम् अश्नीयाव अश्नीयाम । अश्नातु/अनीतात् अनीताम् अननु अशान/ , अनीतम् अनीत अश्नानि अश्नाव अश्नाम । 1552 बन्धंश [बन्ध ] बन्धने मां . बध्नाति बधनीत: बध्नन्ति बध्नासि बनीथः बन्नीथ बध्नामि बध्नीवः बध्नीमः । Page #292 -------------------------------------------------------------------------- ________________ ધાતુ રૂપાવટી ह्य मुमुष ममुषिव आश्नात् आश्माः आश्नाम् आशीत् आशी: आशिषम् भाश आशिष आश आनन् आ नीत आनीम। आशिषुः आशिष्ट आशिष्म । मध्यासुः आश्नीताम् आनीतम् आश्नीव आशिष्टाम आशिष्टम् आशिष्व आशतुः आशथुः आशिव मध्याः मध्यास्ताम् मध्यास्तम् मध्यासम् भाशुः आश आशिम । म. भा. अश्यात् अश्यास्ताम् अश्यासुः अश्या. अश्यास्तम् अश्यास्त अश्यासम् अश्यास्व अश्यास्म । अशिता अशिंतारी अशितार: अशितासि अशितास्थः अशितास्थ अशितामि अशितास्वः अशिताम: अशिष्यति अशिष्यतः अशिष्यन्ति अशिष्यसि अशिष्यथ: अशिष्यथ अशिष्यामि अशिष्याव: अशिष्यामः । अशिष्यत् अशिष्यताम् अशिष्यन् अशिष्यः अशिष्यतम् अशिष्यत 1563 मुषश् [मुष्] सोये यारी वी. व. मुष्णाति मुष्णीतः मुष्णनित मुष्णामि मुष्णीय: मुष्णीय मुष्णामि मुष्णीव: मुष्णींमः । स. मुष्णीयात् मुष्णीयाताम् मुष्णीयुः मुष्णीयाः मुष्णीयातम् मुष्णीयात मुष्णीयाम् मुष्णीयाव मुष्णीयाम । मुमोष मुमुषतु: मुमुषुः मुमोषिय मुमुषथुः मुमोष मुमषिम । मा. मुख्यात् मध्यास्त मुष्यास्व मुष्यास्म । मोषिता मोषितारौ मोषितारः मोषितासि मो पतास्वः मोषितास्थ मोषितास्मि मोषितास्वः मोषितास्मः । मोषिष्यति मोषिष्यतः मोषिष्यन्ति मोषिष्यसि मोषिष्यथ: मोषिष्यथ मोषिष्यामि मेषिष्याव: मोषिष्यामः । कि. अमेोषिष्यत् अमोषिष्यताम् अमोषिष्यन् अमाषिष्यः अमोषिष्यतम् अमोषिष्यत अमाषिष्यम अमो षष्याव अमेषिष्याम । अथ णितश्वरादयो वर्णक्रमेण प्रस्तयन्ते 1566 चुरण [चुर] स्तेये. यावी . चारयति चोरयतः चोरयन्ति चारयसि चोरयथ: चोरयथ चारयामि चरियावः चोरयामः । चारयेत् चेरयेताम् चारयेयुः चारयः चारयेतम चारयेत चारयेयम चोरयेव चारयेम । चारयतु/चरयतात् चोरयताम् चारयन्तु चोरय/ चोरयतम् चोरयत चोरथाणि चोरयाव चोरयाम । अचोरयत् अचोरयताम् अचोरयन् अचोरथः अचोरयतम् अचोरयत अचोरयम् अचोरयार अचोरयाम । अचूचुरत् अचूचुरताम् अचूचुरन् अचूचुरः अचूचुरतम् अचूचुरत अचूचुरम् अचूचुराव अचूचुराम । चोरयाञ्चकार चोरयाञ्चक्रतुः चोरयाञ्चक: चोरयाञ्चकर्थ चोरयाञ्चक्रथुः चोरयाञ्चक्र चोरयाञ्चकार/चकर चोरयाञ्चकृव चोरयाञ्चकम । चोरयाम्बभूव चोरयाम्बभूवतुः चोरगाम्बभूवुः चोरयाम्बभूविथ चोरयाम्बभूत्रथुः चोरयाम्बभूव चोरगाम्बभूव चोरगाम्बभूविव चोरयाम्बभूविम। मुष्णन्तु मुष्णीत मुष्णाम। मुष्णातु/मुष्णीतात् मुष्णीताम् मुषाण, मुष्णीतम् मुष्णानि मुष्णाव अमुष्णात् अमुष्णीताम् अमुष्णाः अमुष्णीतम् अमुष्णाम् अमुष्णीव अमोषीत् अमोषिष्टाम अमोषी: अमोषिष्टम् अमोषिषम् अमोषिष्व अमुष्णन् अमुग्णीत अमुष्णीम । अमोषिषुः अमोषिष्ट अमोषिष्म । अ. Page #293 -------------------------------------------------------------------------- ________________ चोर्याः २७८ અભિનવ લઘુપ્રક્રિયા चारयामास चारयामासतुः चारयामासुः | 1646 कृतण् [ कृत् ] संशब्दने, संशब्दनं ख्यातिः चोरयामासिथ चारयामासथः . चारयामास કીર્તિ ફેલાવવી चारयामास चारयामासिव चारयामासिम। | व. कीर्तय- ति, तः, न्तिः, सि, थः, थ, आ. चोर्यात चोर्यास्ताम् चार्यासुः मि, वः, मः। चोर्यास्तम् चोर्यास्त स. कीर्तयो त् , ताम् , यु: :, तम् , त, चोर्यासम् चोर्यास्व चोर्यास्म । यम्, य, म । चोरयिता चोरयितारौ चोरयितारः कीर्तय- तु/तात् , ताम् , न्तु,-/तात् , तम् ,, चोरयितासि चोरयितास्थः चोरयितास्थ नि, वि, म, चोरयितास्मि चोरथितास्वः चोरथितास्मः । छ अकीय त् , ताम् , नू, , तम् , त, भ. चोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति म, विमा चोरयिष्यसि चोरविष्यथ: चोरयिष्यथ म. अचीकृत- त् , ताम् ,न् , :, तम्, त, चोरथिष्यामि चोरयिष्यावः चोरयिष्यामः । अचिकीर्त म् ,वामा क्रि. अचोरयिष्यत् अचोरयिक ताम् अचोरविष्यन् | प. कीर्तया- ञ्चकार, चक्रतुः ञ्चक्रुः अबोरयिष्यः अचोरयिष्यतम् । अचोरशिष्यत ञ्चकर्थ, चक्रथुः, चक्र, अचोरयिष्यम् अचोरयिष्याव अचोरयिष्याम । ञ्चकार,/ञ्चकर, ञ्चकृव, ञ्चकुम । 1645 चितुणू [चिन्तु ] स्मृत्याम् या ४२. म्बभूव, मास, इत्यादि । आ. कीर्त्या- त् , स्ताम् , सुः, स्तन, स्त, व. चिन्तय ति, तः, न्ति, सि, थः, थ, सम् , स्व, स्म, मि वः, मः। श्व. कीर्तयिता- -रो, रः, स. चितन्यो सि, स्थः, स्थ, त, ताम् , युः, :, तम् , त, स्मि, स्व, स्म । यम् , व म। भ. कीर्तयिष्य- ति, त:,न्ति, सि, थः, थ, प. चिन्तय- तु/तात् , ताम् , तु, - तात् , मि, वः, मः । तम, त, नि, वि, म । अचिन्तय कि अकर्तयिष्य त्, ताम् , न्, तम त, त् , ताम्, न , :, तम् ; त, म.व, म । न , व, म । चिचिन्त त् , ताम् , न् , तम् , त, 1875 गणणू [गण ) संख्याने. गण म , वि, म । व. गणय ति, ता, ति, सि, यः, थ, प. चिन्तया- उचकार, ञ्चक्रतुः, ञ्चक्रुः,' मि, विमः। ञ्चकर्थ, ञ्चक्रथुः, चक्र म. गणये- त् , ताम. युः, :, तम् , त, ञ्चकार/ञ्चकर, ञ्चकृव,ञ्चकूम यम्, ब, म । म्बभूव, मास, इत्यादि । ३. गणय- तु/तात् , ताम् , न्तु. - तात् ,तम् त, आ. चिन्त्या- त् , स्ताम् , सुः, :, स्तम् , स्त, निन। सम ,स्व, स्म। घ गणय- त् , ताम् , न् , :, तम, त, श्व. चिन्तयिता- -,गै, रः, सि, स्थ, स्थ, म,वाम । स्मि, स्व, स्मः। अ. "अजीगण- त् , ताम् , न् , :, तम , त, भ. चिन्तयिष्य- ति, तः, न्ति, सि, यः, थ, म, वाम । मि, वः, मः। क्र. अचिन्तयिष्य- त् , ताम् ,न्, तम्, त, | *ई च गगः सून सामी पद्यानी मा अजगगन तान न् . म्, वि, म || | मेरे ५५ याय. Page #294 -------------------------------------------------------------------------- ________________ अया ધાતુ રૂપાવવી २७९ प. गणा- ञ्चकार, उचक्रतु', उचः । स. योजये- त् , ताम् . यु:, :, तम्, त, ञ्चकर्थ, चक्रथुः, ञ्चक्र, यम् , व, म । ञ्चकार/ञ्चकर, ञ्चकृव, उचकृम ।। ५. योजय- तु/तात् , ताम् , तु. म्बभूव. मास, इत्यादि । -/तात् , तम् , त, नि, वि, म । आ. गण्या- त्, साम, सु:, :, स्तम्, स्त, | छ. अयोजय- त् , ताम् ,न , :, तम् , त, सम् ,स्व, स्म । म्, वि, मि । म. गणयिता- -- रौ, रः, सि, स्थः, स्थ, | अ. अयू यु-ज त् , ताम् , न् , :, तम् , त, स्मि, स्वः, स्मः । म्,वि मि । गणयिष्य- ति, तः,न्ति, सि, था, य, जीतू , जिष्टाम् , जिषुः, मि, वः, मा जीः,जिष्टम् ,जिष्ट;जिषम् , जिष्व, जिष्म । कि. अगणयिष्य- त् , ताम,न्, :, तम् , त, प. योजया- ञ्चकार, ञ्चक्रतुः, ञ्चाः, म, वि,मि । ञ्चक्रा, चक्रथुः ञ्चक्र, ___1881 कथण् [कथ्] वाक्यप्रबन्धे हे ञ्चकार/ञ्चकर, उचकृत, ञ्चकुम । व. कथय- ति, तः, न्ति, सि, थ., थ. म्बभूव, मास, इत्यादि । मि, वः,मः। युयोज युयुजतुः युयुजुः स. कथये- त् , ताम , यु:, :, तम् , त, युयोजिय युयुजः युयुज यम व, म,। युयोज युयुजिव युयुजिम । प. कथय.. तु/तात , ताम् , तु योज्या- त् , स्ताम् ,सुः, :, स्तम्, स्त, - तात् . तम, त, नि, वि, म । सम् ,स्व, स्म । अकथय- तु, ताम् ,न , :, तम् , त, योजयिता- - रौ, रः, सि, स्थः, स्थ, म्,विम । स्मि, स्व. स्मः । म. अचकथ- त् , ताम् , न् .:, तम् , त, भ. योजयिष्य- ति, तः, न्ति, सि, यः, थ, म् ,वि, मि। मि, वः, मः । कथया- उचकार, चक्रतुः, ञ्चकुः, ञ्चकर्थ, चक्रथुः, ञ्चक क्रि. अयोजयिष्य- त् , ताम् , न् , :, तम् , त, ञ्चकार/ञ्चकर, उचकृव, ञ्चकृम । म् , वि, म । म्बभूव, मास, इत्यादि । इह युजादीनां नियतो णिज्विकल्पश्चुरादीनां आ कथ्या- त् स्ताम् , सुः, :, स्तम् , स्त. तु यथादर्शन णिजनित्य इत्युक्तमेव । सम , स्व, स्मः। कथयिता- - गै, र:, सि, स्थः. स्थ 1982 षहणू [ सह् ] मर्षणे सहन ४२. स्मि, स्वः, स्मा, व. साहय- ति, तः, न्ति, सि, य:, थ, भ. कथयिष्य- ति, तः,न्ति, सि, स्थः, स्थ, सह मि, वः, मः । मि वः. मः । B. सांहये- न, ताम् , युः, :, तम, त, क्रि. अकथयिष्य त् , ताम् , न् .:, तम् , त, यम् , व, म। म.वि.मि । साह्य- तु/तात् , ताम, तु. 1942 युजण् [ युज् ] सम्पर्च ने मिश्रण ३२. सह -तात् , तम्,त, नि, विमि । व योजय- तित:,न्ति, सि. थः, थ, असाहय 1, ताम, न् , :, तम , मि वः,मः । असह- म्, वि, म, Page #295 -------------------------------------------------------------------------- ________________ २८० अ. प. आ 8. स. Q. अमीषह छ. अस भ साहया भ. साहयिष्य सहिष्य प ससाह सेहिथ सहास / ससह साह्या सह्या साहयितासहिता हीतू, हिष्टाम्, हिषु: ही, हिष्टम्, हिष्ट, हिषम्,हिष्व, हम । क्रि. असाहयिष्या - त्, ताम्, न्, असहिष्य म्, वाम । कण्डूय अकण्डूय अकण्डू तू, ताम्, न्, , तमू, त म्, वाम कण्डूया ञ्चकार, ञ्चक्रतुः, ञ्चकुः ञ्चकर्थ, ञ्चक्रथुः, ञ्चक्र, ञ्चकार / ञ्चकर, ञ्चकृत्र, वकृम म्बभूव, मास, इत्यादि । अथ " धातोः कण्डवादेर्यक" [३/४/८] इति सूत्रसूचिताः कण्डूप्रभृतयः सौत्रा उच्यन्ते 1992 कण्डूग् [ कण्डू ] गात्रविघर्षणे वाजवु. व. कण्डूय ति, तः, न्ति, सि, थः, थ, मि वः, मः । कण्डूये सेहतुः सेहथुः सेहिव तू स्ताम् सुः सम्, स्व, स्म । रौ, रः, स्मि, स्वः, स्मः, ति, तः, न्ति, शमिवः, मः । सेहु: सेह सेहिम । स्तम, स्त, सि, स्थः, स्थ, त्, ताम, नू, म, वि, मि, सि, थः, थ, तु / तात्, ताम्; न्तु, - / तात्, तमू, त, , तम् त, त्, ताम्, यु:,, तम्, त, थम् व, म । नि, वाम :, तम् त, यीत्, यिष्टाम्, विषुः, य:, विष्टम् यिष्ट, विषम्, यिष्व, यिष्म । ञ्चकार, ञ्चक्रतुः, ञ्चक्रुः ञ्चकर्थ, ञ्चक्रथुः, ञ्चक्र ञ्चकार / ञ्चकर, ञ्चकृषञ्चकृम । म्भू, मास, इत्यादि । मा. कण्डूया 4. 17. व. स. ५. क्रि. अकण्डूयिष्य त्, ताम्, न्, माव, मि । प. कण्डूयिता - ४. म. कण्डू - अण्डूयिष्य- ति, तः, न्ति, सि, थ, थ, मि वःमः । कण्डूये कण्डू अकण्डू अ. अकण्डूथि - अण्डूया मा कण्डूयिपी અભિનવ લઘુપ્રક્રિયા त्, स्ताम, सु:,, स्तम्, स्त, सम, वाम रो, रः, सि. खः, स्थ स्मि, स्वः स्मः । यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि यामहि । कण्डूति - कण्डूयि - - त, याताम्, रनू, थाः, याथाम्, ध्वम् य, वहि, महि । क्रि. अकण्डूथि यताम्, येताम् यन्ताम् यस्व, येथाम, यध्वम् यै यावहे यामहे । :, तम् त, यते, येते, यन्ते यसे, येथे, यध्वे ये, यावहे, यामहे । ष्ट, षाताम् षत, ष्ठाः षाथाम् इदवम्-त्रम दवम् षि वहि ष्महि । क्रे, ञ्चक्राते, किरे ञ्चकृषे, ञ्चक्राथे, ञ्चकृदवे, ञ्चक्रे, ञ्चकृहे, ञ्चकृमहे । म्बभूव, मास, इत्यादि । ष्ट यास्ताम् रन् ष्ठा, यास्थाम्, द्रवम्-ध्वम् य, वहि, महि रौ, रः, से, साथ, वे, हे, स्व, स्महे । ष्यते ष्येते, ध्यन्ते ध्यसे, "येथे, ध्यध्वे च्ये ष्यावहे, ध्यामहे । ष्यत, ष्येताम् व्यन्त, यथा, ष्येथाम् व्यध्वम्, ष्ये, व्यावहि ष्यामहि । Page #296 -------------------------------------------------------------------------- ________________ ઠવ્ય સહાય ૨૮૧ GGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGG અભિનવ હેમા લઘુપ્રક્રિયા (ભાગ ૧ થી ૪) સમગ્રના બાઈન્ડીંગ માટેના રેકઝીનના દાતા ભાનુકુમાર મગનલાલ દોશી T] ]]] ]]S||BJESSES |Gas || |TET|Gas | | | | |_|GGS || HIT GGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGG પ્રમુખશ્રી શ્રી વિશાશ્રીમાળી તપગચ્છ જૈન સંધ – જામનગર ચેમ્બર ઓફ કોમર્સ– જામનગર : GGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGGO Page #297 -------------------------------------------------------------------------- ________________ ૨૮૨ અભિનવ લધુપ્રક્રિયા છે . ૪૪૪૪૪wwxxxxxxxxxxxxx૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪૪ ######## પરાશિટ –(૩) સંદર્ભસૂર્ય *XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX | (સમગ્ર ગ્રન્થમાં ઉપયોગમાં લીધેલ) સુ દબંગ્રન્થનું નામ સ//વિ નામ ( ૧ સિધહેમ શબ્દાનુશાસન – લઘુવૃત્તિ સં પૂ. આ વિજયદક્ષસૂરિજી મ. સા. , અવચૂરિ સ/વિ . મુનિશ્રી જિનેન્દ્રવિજયજી મ. રહસ્યવૃત્તિ સં શ્રેયસ્કરમંડળ પાઠશાળા મહેસાણા આનંદ બેનિટીકા સંવિ પૂ. આ. ચંદ્રસાગરસૂરિજી મ. સા. બૃહત્તિ ન્યાયસમુદાર ના ૧ સં પૂ. મુ. વજન વિજયજી મ. સા. ૧૨ - 9 મમવૃત્તિ અવસૂરિ ભા ૧ સં ,, ૫ ક્ષમા વિજયજી મ. સા. . ભા ર સ , ,, રાજશેખર વિજયજી મ. સા. બહવૃત્તિ ન્યાયસમુદ્ધાર પ્રતાકાર સં પૂ આ વિજયનેમિસૂરિજી મ. સા. 5, ન્યાસયુકત પ્રથમોધ્યાય સં .. વિજયેલાવણ્યસૂરિજી મ. સા - દ્વિતીયોધ્યાય , તૃતી પાદ ૧ સં , તૃતી. પાદ ૨૩ સં ,, પંચમોષાય એ ૧૫ બૃહત હેમપ્રભા વ્યાકરણ વિજયનેમિસુરિજી ૧૬ , સિધ્ધપ્રભા ,, કે , આનંદસાગર સૂરિજી મ. સા. ૧૭ , ચંદ્રપ્રભા ક કે , પૂ ઉપા. મેઘવિજયજી મ. સા. ૧૮ મંગલ દીપિકા ક પૂ મુનિશ્રી ધર્મવિજયજી મ. સા. હૈમપ્રકાશ મહાવ્યાકરણ પૂર્વાધ કે , મહ. વિનયવિજયજી ગણિ. ઉત્તરાધ” સિધહેમ સરસ્વતી પદ્યાનુબદ્ધ ક, આ ધર્મધુરંધરસૂરિજી મ. સા. , દીપિકા પ્રમશ ભા. ૧ ક મહિમા પ્રભસૂરિજી મ. સા. ૨૩ 5, 9 ક ભા. ૨ હેમસબ્દાનુશાસન સુધા ભા ૧ કવિ , સુશીલસુરિજી મ. સા. ૨૫ લઘુવૃત્તિ ભાષાન્તર ભા, ૧ અધ્યાય ૧થી૪ કવિ પંડિત બેચરદાસજી ,, ,, ભા ૨ ,, પથીક કવિ ,, શબ્દાનુશાસન ક ૫ મલયગિરિજી મ. સા. ન્યાયસંગ્રહ ક , હેમહંસ ગણિજી વિવેચન યુક્ત સં/વિ , આ. વિજય લાવણ્યસુરિજી મ. સા. આવું ચેરસ કરેલ સદભ ગન્યને ઉપગ આ ભાગમાં થયેલ નથી. 0 મુખ્યત્વે રચયિતા કલિકાલ સર્વજ્ઞ આયાય હેમચંદ્રસૂરિજી હોવાથી તેમને નામ લેખ ર્યો નથી 0 સ = સંપાદક છે કે = કર્તા 0 વિ = વિવેચક Page #298 -------------------------------------------------------------------------- ________________ સોંદર્ભ સૂચિ ક્રમ ૩૦ બૃહત્ હેમ પ્રક્રિયા ૩૧ કૈં સમાસ સુમેાધિકા ૩૨ | સમાસ ચક્ર લઘુ પુસ્તિકા ૩૩ : ઉદિ ગણુ વિવૃતિ ૩૪ ૩ અભિધાન ચિત મણી નામમાંત્રા ક્રિયારત્ન સમુચ્ય ૩૫ » ૐ ૐ ૩૮ ૩૯૬ ૫૩ ૫૪ સંદર્ભ ગન્યનું નામ ૫૫ ૫૬ ૫૭ ૫૮ ૧૯ ધતુરનાર ભાગ ૧ તરી રૂપે ભાગ ૨ પ્રેરક રૂપે ભાગ ૩ ઇચ્છાદક રૂપે ;; ૪૦ ૪૧. ૪૨ સા ૪૩ ૪૪ ૪૫ ૪૬ ૪૭ ૪૮ ૪૯ ૫૦ વાક્ય પ્રકાશ ૫૧ હૈમ લિંગાનુયાસન પર 31 , ' " ભાગ ૪ યજ્ઞન્ત રૂપે ભાગ પ યન્નુમન્ત રૂપે ', ભાગ ૬ નામ ધાતુઓ ભાગ છ ભાવે દમ’ણી રૂપે ભાગ ૮ આત્મને-પરમૈ પ્રક્રિયા ' ,, ધાતુકારાયણમ્ ધાતુપારાયણુ-કર્ણાવાદિ પ્રકાશ હૈમ (વિભ્રમ સ્યાદય પ્રકાશ સાદ્યન્ત રત્નાકર સ્યાદિ શબ્દ સમુચ્ચય ,, સંસ્કૃત શબ્દ રૂપાલી સંસ્કૃત ધાતુક્રાશ જેમ સંસ્કૃત પ્રવેશિકા-પ્રથમા-મધ્યમાં ઉત્તમા ગુજરાતી વ્યાકરણ ધેા ૮-૯-૧૦ સ ંસ્કૃત પાઠય પુસ્તક ધો ૮ ૯ ૧૦ તત્ત્વ પ્રકાશિકા મહાણુ વ ન્યાસ કૃપ્રત્યયાનાં મહાયન્ત્રમ્ સ/વિ સ/કવિ ગિરજાશંકર મચાશ કર શાસ્ત્રી પાખરાજ્ય પડિત સ સ દ . と と . સ સ * と સ સં/વિ . સ સ 31 પૂ આ વિજય હેમચંદ્રસૂરિજી મ. "" '' ', 33 39 دو "" નામ ,, ,, પૂ. મુનિચ'દ્રવિજયજી મ. '' ور "" ગુણરત્ન સૂરિજી મ. વિજય લાવણ્ય સૂરિજી મ. و" આ વિજય દક્ષસુરિજી મ. ગુણચન્દ્રાચાર્ય જી . લાવણ્ય સુરિજી મ. દક્ષજી મ. અમરચંદ્રસુરિજી મ. ઉદયધ વિર ગણિ ક્ષમાભદ્ર સુરિજી લાવણ્ય સુજી મ. મેાતીસાગરજી મ. સા. અમૃતલાલ સલેાત પહિત શિવલાલજી પાઠ્ય પુસ્તક મંડળ ગુજરાત ',, 35 ,, ' 19 * ૨૮: સ પડિત ભગવાનદાસ · પુ. આ. વિજયલાવણ્યમુરિ Page #299 -------------------------------------------------------------------------- ________________ ૨૮૪ સાયકો * ઉપદેશક - પૂ. મુનિરાજ શ્રી સુધર્મસાગરજી મ. સા. * જામનગર શહેરના વિવિઘ ઉપાશ્રયો તથા મંડળો શ્રી વિશાશ્રીમાળી તપગચ્છ જૈન સંધ - જામનગર શ્રી ઓશવાળ છે. મુર્તિ, જૈન સંઘ | મુનિરાજશ્રી સુધર્મસાગરજી મ. સા. પોપટલાલ ધારશીભાઈ જૈન બેડ માં હ. નગીનભાઈ શ્રી શાન્તિ ભુવન જૈન દહેરાસર- ઉપાશ્રય | પૂ. આ. દેવશ્રી જિનેન્દ્રસૂરિજી મ. સા. શ્રી મોરારબાગ શ્રાવિકા ઉપાશ્રય-ગાન ખાતું) પૂ. સાથ્વીથી લાવણ્યશ્રીજી મોતીચંદ હેમરાજ ધર્મશાળા - કુલબાઇના | , નિરૂપતાશ્રીજી તથા ડેલા ઉપાશ્રય – જ્ઞાન ખાતું ! ,, , નિલપદ્માશ્રી શ્રી જૈન દર્શક ઉપાસક સંઘ પૂ. મુનિરાજશ્રી દીપરત્નસાગરજી મ. સા. , અચલગચ્છ શ્રાવિકા જૈન ઉપાશ્રય સાવીશ્રી વસંતશ્રીજી વિશા ઓશવાળ અચલગચ્છ જૈન સંઘ | સ્વ. પૂમુનિશ્રી લધીસાગરજી • સ્થાનકવાસી જૈન સંઘ પૂ જનકમુનિજી મ. સા. છગનલાલ જાદવજી દોશી સ્થા. જૈન ઉપાશ્રય - મહામતિ શ્રી ધનકુંવરબાઈ સ્વામી શ્રી ડેલી ફળી મિત્ર–મંડળ | શ્રી વિતરાગ મિત્ર મંડળ , ઘંટાકર્ણ મહાવીર યાત્રા મંડળ ક, પાર્શ્વ મિત્ર મંડળ - પાર્શ્વ મહિલા મંડળ વિચક્ષણ મહિલા મંડળ છે, શાંતિજિન મહિલા મંડળ શ્રી વિશાશ્રીમાળી તપગચ્છ જૈન સંઘ ટ્રસ્ટી મંડળ – જામનગરના દ્રવ્ય સહાયક શ્રી ભાનુકુમાર મગનલાલ દોશી – પ્રમુખશ્રી જેન્તીલાલ લક્ષ્મીચંદ મહેતા – ઉપપ્રમુખ | સુખલાલ અમૃતલાલ મહેતા – સેક્રેટરી દોશી પિપાલાલ હીરાચંદ હ. ઇ-દુભાઇ હ. અરૂણભાઈ તથા ગુણવંતભાઇ મહેતા પરસોતમ મુળજી હ. જયસુખભાઇ અફીણી નવલચંદ ખેંગારભાઈ મહેતા જી. બી. (વિક્રમ) મહેતા હરકીશન પોપટલાલ સુતરીયા રમણીકલાલ સવજીભાઇ (અશોક) વિરા રતિલાલ ચુનિલાલ વિજય ભણશાલી હઠીસંગે ટોકરશી હ. ચંદ્રકાંત (ભરત મહેતા ભોગીલાલ મણીલાલ પાટલીયા મણીલાલ ઝવેરચંદ મહેતા બુદ્ધિલાલ રણછોડ (શાંતિલાલ ) તપસ્વિની વનિતાબેનના સ્મરણાર્થે સમરતબેન ફુલચંદ ફેફરીયા – જેવંતલાલ – સંઘવી સેવંતીલાલ વિઠલજી વોરા ભગવાનજી મુલજી ખજુરીયા હરખલાલ નારણજી વોરા લક્ષ્મીચંદ ખેતશી - હ. ચુનિલાલ પાટલીયા હરસુખરાય મગનલાલ વોરા જયસુખલાલ હેમતલાલ દેશી છોટાલાલ બેચરદાસ – (દારેસલામ) પારેખ છગનલાલ કરશનજી – હ, વજુભાઈ. હ, હરસુખલાલ મણીલાલ Page #300 -------------------------------------------------------------------------- ________________ દ્રવ્ય સહાયક ૨૮૫ જઇએ *** ******* *** * * * ******* ******* *** *** ૪૪ses clothscowbobobobbotbsp chooses whostessocessociateshootectoboosebeachboobsubsessoconsoooooooooooooooooooooox - જામનગર શહેરના ભાઈ બહેનો તરફથી આવેલ સહાય રે કોલાબેન પ્રભુલાલ શેઠની સ્મૃતિમાં. હ. ભાનુભાઈ દોશી તબેલી ત્રિભોવનદાસ તેજપાલ હ. હેમતભાઈ વોરા દુર્લભજી કાલીદાસ પાટલીયા અરૂણાબેન શદયદ્ર ૧ સુશ્રાવક હ. વિનુભાઇ વેરા .. ઉર્મિલાબેન સુભાષચંદ્ર મહેતા ગુલાબરાય જેસંગલાલ હ. રજવંતીબેન મહેતા નરભેરામ વનછ હ. ઇન્દુભાઇ શેઠ કાંતિલાલ પ્રજારામ ,, શૈલેપ છોટાલાલ કંડલીયા ચુનીલાલ લધુભાઇ શાહ ધારશીભાઈ ચત્રભુજ મહેતા બુદ્ધિલાલ રણછોડ હ. રમેશભાઇ ૧ સુશ્રાવક હ. સવિતાબેન સુતરીયા કમળાબેન છબીલદાસ હ. હસુભાઈ સુતરીયા મનસુખલાલ છગનલાલ પરાગ ગુલાબચંદ શાહ નિપૂણાબેન મહેતા પ્રીતમલાલ હરજીવનદાસ વસ વૃજલાલ વિઠલજી હ. કાંતાબેન ઝવેરી સુમતિલાલ મેહનલાલ હ. રંજનબેન ચંદુલાલ માધવજી સોલાણું ફુલચંદ ચાંપશી ચંદુલાલ રામજી મહેતા મહેતા પોપટલાલ હેમચદ હ. અમૃતભાઈ મહેતા પ્રભુલાલ રામજી હ. જલુબેન ,, હિરલ અશોકકુમાર નગીનદાસ વિઠલજી વસા ક૯૫ના એસ, માધાણી સ્વ. ઝમબેનના મરણાર્થે હ. શાંતાબેન સ્વ. રાખી એચ. વોરા દલાલ બી પીનચંદ્ર ભગવાનજી રતિલાલ અમૃતલાલ મહેતા સુતરીયા શશીકાંત છગનલાલ ઠક્કર કાંતિલાલ લક્ષ્મીચંદ મહેતા ગોવિદલાલ જેસંગભાઈ હ. જગદીશ , તારાબહેન કાંતિલાલ વિશે લાલચંદ કપુરચંદ , દિનેશચંદ્ર કાંતિલાલ ચંદ્રપ્રભાબેનની સ્મૃતિમાં હ. પંકજ દોશી ,, દિવ્યાબહેન દિનેશચંદ્ર પિચારા હસમુખભાઈ - સેજલ દિનેશચંદ્ર સોલાણી વિનોદરાય , શ્રેયાંશ દિનેશચંદ્ર સમીરકુમાર શાહ સોલાણું હંસાબહેન અનીલકુમાર કામદાર નવલચંદ અમચંદ હ, મુક્તાબેન દોશી ઇલાબહેન અરૂણકુમાર મહેતા ચંદુલાલ લક્ષ્મીચંદ વોરા જેવંતલાલ કપુરચંદ , રતિલાલ માવજી એક સુશ્રાવક – હ, દિનેશભાઈ હિમતલાલ ઝવેરચંદ વોરા કેશવલાલ સોમચંદ્ર હ. જયાબેન મહે: જયંતિલાલ ઝીણાભાઈ હ. ડો. અમિત | સુતરીયા છબીલદાસ રણછોડભાઇ ભણશાલી મનસુખલાલ છગનલાલ હાથીભાઈ વસરામશેઠ હ. રાજીવકુમાર ઠક્કર જીવરાજ જગજીવન મહેતા ભવસુખલાલ લક્ષ્મીચંદ કુંડલીયા ચીમનલાલ લધુભાઈ એક સુશ્રાવક – હ. ભાવિક દોશી મકીમ ક૯યાણજી અમરશી હ. શાંતાબેન | શેઠ નેણશી રવજી હ. વસંતભાઈ Page #301 -------------------------------------------------------------------------- ________________ २८३ અભિનવ લઘુપ્રક્રિયા દલાલ ડોસાલાલ હંસરાજ જયાબેન ચુનીભાઇ ખીરરાસવાળા એક સુશ્રાવિકા – હુ. તારાબેન કે. એચમહેતા રૂક્ષ્મણીબેન ચમનલાલ મહેતા પ્રભુદાસ વિઠલજી વિશે લક્ષ્મીદાસ મનમોહનદાસ મકીમ નટવરલાલ સોમચંદ મહેતા આણંદજી શામજીના પુત્રવધુ — | પારેખ હીરાભાઈ જીવરાજ વિજ્યાબેનના સ્મરણાર્થે હ. જેતિભાઈ સંઘવી મનસુખભાઇ વિઠલજી હ. ભરતકુમાર ૫ પ્રધાનવિજયજી મ.સા. ના ૬૮ ઉપવાસ | કઈ રતિભાઇ કરશનજી હ. ચમનલાલ નિમિતે ઝવેરી મનસુખલાલ ચુનીલાલહ કિધારા ૧ શ્રાવિકા હ. મંજુબેન સુખડીયા ઓધવજીભાઇ તથા લાભકુંવર... | ઠકકર મનસુખભાઈ ગલાલચંદ બેનના વષતપ નિમિતે | આર. એમ. દોશી સુતરીયા રણછોડ નેમચંદ...હ. છેલભાઈ એફ. એમ. દોશી ઝવેરી જયંતિલાલ છગનલાલના સ્મરણાર્થે કે. ડી. કોઠારી હ. વિજ્યાબેન વી. એન. શાહ મનસુખભાઇ કંડલીયાના સ્મરણાર્થે એચ. એન. મહેતા હ. સતીષભાઇ કુડલીયા | ડી. કે. સુતરીયા કંચનબેન મનસુખભાઈ કુંડલીયા હ. ભાનુબેન મહેતા રતિલાલ પોપટલાલ હ. વિનુભાઈ મગનલાલ મલકચંદ સંઘવી ઇ જમનાદાસ રામક મનહરલાલ જગજીવન ઝવેરી સુતરીયા રમણીકલાલ છગનલાલ શેઠ આણંદલાલ પ્રજારામ હ. વનિતાબહેન કંઇ બાબુલાલ જેઠાલાલ હ. વિજ્યાબેન એ. કે. ગુલગુલીયા મહેતા કલચંદ ખેતશી કંડલીયા ધીરજલાલ ચુનીલાલ તરફથી – ૧ સુશ્રાવક હ. કમળાબેન ચિ. રશ્મિના લગ્ન પ્રસંગે કદાઈ મનસુખભાઈ રતિલાકના સ્મરણાર્થે પૂ. સાધ્વી શ્રી રાજેન્દ્રીજીની ૫૦૦ ઓળીની | વોરા ઈન્દ્રલાલ મણીભાઈ પૂર્ણાહુતિ નિમિતે શાહ માણેકલાલ પોપટલાલ પારેખ દિનેશચંદ્ર મગનભાઇ મહેતા ચુનીલાલ વિઠલજી હ. કંચનબેન | શેઠ પદમશી રવજી હ. જવાહર સુતરીયા પ્રાણલાલ છગનલાલ વકીલ પ્રવિણભાઈ એસ. દોઢિયા મહેતા વિજ્યાબેન રંગીલદાસ મહેન્દ્ર એમ. સંઘવી છે, ચંચીબેન જયંતિલાલ પ્રવિણભાઈ દોશી રસિકભાઈ દીપચંદ સી. એ. શાહ ભણશાલી મગનભાઇ હીરાચંદ હ હેમતભાઇ, દમયંતિબેન રતિભાઈ સંઘવી દોશી મનસુખભાઇ પાનાચંદ શેઠ મંજુલાબેન રમેશચંદ્ર મકીબ પ્રભુલાલ છગનલાલ તથા મુકિતદૂતગ્રાહક| સ્વ. મકીમ (મેતા) જેસંગભાઇ ગોપાલજી ન ૫૩૯ તથા કીમ શ્રદ્ધા જયેન્દ્રકુમાર હ, પ્રવિણચાઇ મહેતા પોપટભાઇ સોમચંદ » છ હાહીબેન જેસંગભાઇ શાહ માણેકલાલ પોપટલાલ મકમ મેતા પ્રવિણચંદ્ર જેસંગલાલા ૧ સુશ્રાવક હ. ગુણવંતભાઇ. શીલાબેન પ્રવિણચંદ્ર વસા પ્રભુદાસ પ્રાગજી હ. ધીરજબેન વેરા શાંતિભાઈ ખેંગારભાઈ હ. કીરીટકુમાર ધમેન્દ્ર ' ; ; પ્રણા કમલકુમાર કમલા Page #302 -------------------------------------------------------------------------- ________________ તથા દવ્ય સહાયકે २८७ મહેતા જયંતિભાઇ પોપટભાઈ સ્વ. મુકતાબેન ઝવેરચંદ બાબુભાઇ ત્રિભોવનદાસ , સંતોકબેન ઝવેરચંદ કે પ્રભુભાઈ લક્ષ્મીચંદ , ઝવેરચંદ ખીમજી સોલાણ હરકીશન પિપટલાલ - શાન્તાબેન મણીલાલ પૂ. આચાર્યાર્દ મનરાજના ઉપદેશથી આવેલ સહાય દ્રવ્ય સહાયક ગામ - પ્રેરક ઉપદેશક આદિશ્વર મહારાજ જૈન દેરાસરા એન્ડ ચેરિટેબલ ટ્રસ્ટ - મુંબઈ પૂ આ. દેવ મેરૂમભસૂરિજી એક સદગૃહસ્થ હ. ફૂલચંદ બોરડીયા , અમરીષભાઈ, અનોપચંદભાઈ તથા હર્ષદભાઈ ઘાટકોપર મા . ૫. ઈક્રસેનોવૈજયજી મ.સા. હીરજી લાલજી મારુ. C/o, કચ્છી વિશા ઓશાવળ જૈન સંઘ થાણા) અચલા ગચ્છાધિપતિ પૂ આ. ગુણસાગરસૂરિજી સહસ્ત્રફણા પાર્શ્વનાથ જૈનદેરાસર ઉપાશ્રય દ્રસ્ટ મુંબઈ પાટી) પૂ. આ. દેવશ્રી વિજય ભુવનભાનુરિક ખાનપુર જૈન સંઘ અમદાવાદ છે ક ખ = રૂચકચંદ્રસૂરિજી શ્રી વાડીલાલ સારાભાઇ દ્રસ્ટ પ્રાર્થના સમાજ શ્રી વે. મૂર્તિ જૈન સંઘ ઇચલકરંજી , , , મિત્રાનંદસરિજી ચિતામણી પાર્શ્વનાથ જૈન સંઘ-પાડીવ by , , , પ્રદ્યોતન , નેમિનાથ જૈન તીર્થ ફાલના ચુનીલાલ ડાહ્યાલાલ કિશુમુ-આફ્રિકા , ,, ,, વિનયચંદ્ર સૂરિજી મ. સા. નગીનદાસ ચુનીલાલ જામનગર » અ » અભયદેવ ,, , કાંતિલાલ ડાયાભાઈ મશરૂવાળા પાટણપૂ. પંન્યાસજી અભયસાગરજી ગણિ. શ્રી બાબુસુબાહુ શ્રમણ વૈયાવચ્ચ દ્રસ્ટ – | » અભ્યયસાગરજી પૂ. પં. શ્રી નવરન અમદાવાદ સાગરજી તથા પૂ. મુન મુક્તિરનસાગરજી શ્રી વે. મૂર્તિ. જોન સંઘ પાદરલી| પંન્યાય હેમપ્રભવિજય ગણિ. ભારત ઓટો સર્વિસ ખેડા | ક , નવસાગરજી તથા તેમના શ્રીગોડીજી પાર્શ્વનાથ ટેમ્પલ ટ્રસ્ટ - પૂના | શિખ્ય પૂ. મુનિ શ્રી ચંદ્રકીર્તિસાગરજી મ.સા. શાંતિલાલ ડી. શાહ ખંભાત) પૂ. પંન્યાસ શ્રી ચંદ્રશેન વિજયજી , વિશાશ્રીમાળી જૈન સંઘ બોરસદ ,, ગણિવર્ય શ્રી જીતેન્દ્ર સાગરજી તથા મુનિ શ્રી પુન્યપાલા સાગરજી જયનગર મૂર્તિ છે. જૈન સંઘ વાપી, | પૂ. મુનિ શ્રી રતનભૂષણ વિજયજી તથા » » કુલભૂષણ વિજયજી શ્રી ; , , , સેમશેખર સાગરજી તથા » અ યશેખરસાગરજી ઝીંઝુવાડા) , મુનચંદ્ર વિજયજી શ્રી વિશા.. મૂર્તિ. જૈન સંઘ જોરાવરનગર ,, ,, પુણ્યવિજયજી ” " " , સુશીલ | પાસ” અભયદે રિજી મ. સ. Page #303 -------------------------------------------------------------------------- ________________ નીમચ પૂ. સાળીશ્રી યારૂન્નતા શ્રીજી ૨૮૮ અભિનવ લઘુપ્રક્રિયા શ્રી વિશા ઓશ. જૈન મહાજન-નાની ખાખર પૂ. મુનિશ્રી ભુવનચંદ્રજી આદિનાથ ભગવાન ભડાર પેઠી થાણરાવ એક સ૬ ગૃહસ્થ ચંદ્રયશ વિજય ૧ સુશ્રાવક પાટણ | પૂ. મુનિશ્રી ચંદ્રવિજયજી શ્રી ઝવેરચંદ પ્રતાપચંદ સુપાર્શ્વનાથ જન સંથી , રવીન્દ્રસાગરજી મ. સા. વાલકેશ્વર મુંબઇ જિતેષકુમાર નગીનદાસ જામનગર 5 5 અભયરત્ન વિજયજી શ્રી . મુર્તિ. સંઘ ધનબાદ | ભદ્રબાહુ વિજયજી ચાણસ્મા જૈન સંઘ ચાણસ્મા,પૂ ભક્તિસૂરજના સમુદાયના પૂ. આ. વિજય સુબોધસૂરિજીના શિષ્ય પૂ શાંતિચંદ્રવિજ્યજી મ. પૂ. સાધ્વીજી મ. સા. ના ઉપદેશથી આવેલ સહાય મા ભીડભંજન પાર્શ્વનાથ જૈન છે. મૂર્તિ. સંઘ શ્રી જૈન વે પાર્શ્વનાથ પ્રભુ પેઢી રોડ શ્રી આરાધના ભુવન ભીવંડી જૈન સંઘ પૂ. સાધ્વીશ્રી ગુણદયાશ્રીજીના શિષ્યા ભીવંડી (થાણા) » , સુનયજ્ઞશ્રીજી ૧. સુશ્રાવિકા શિવાના ગુણદયાશ્રીજી તથા મને ગુતાશ્રીજી શ્રી જૈન વે. મૂર્તિ. સંઘ વેરાવળ ગુણાદયાશ્રીજી તથા કપલતાશ્રીજી , મ છૂ દીપચંદની ધર્મશાળા જ્ઞાન ખાતું સુરત મૃગેન્દ્રશ્રીજી મણીયારના ઉપાશ્રયનું કે રાધનપુર નિરંજનાશ્રીજી નિત્યાનંદશ્રીજી જન છે. મૂર્તિ. સંઘ પ્રતાપગઢ આત્માનંદશ્રીજી ૧. સુશ્રાવક પ્રમોદશ્રીજીના શિષ્યા સુમિત્રાશ્રીજી શેઠ નંદલાલ ગોવિંદજી ઔરંગાબાદ પ્રશમનાશ્રીજી ચીમનલાલ મોહનલાલ મહુવા શશી પ્રભાશ્રીજી પ્રભુલાલ ગોસલજી ચલા સૂર્યપ્રભાશ્રીજીના શિષ્યા પ્રભંજનાશ્રીજી મંજુબેન તથા સુશીલાબેન પાલીતાણા નિરૂજાબીજી તથા મોક્ષજ્ઞાશ્રીજી ૧. સુશ્રાવિકા , તથા જયજ્ઞામીજી. ગુણુબેન વિનોદચંદ્ર મુંબઈ રાજપશાશ્રીજી વોરા ઉપેન્દ્રકુમાર સેવંતિલાલ અમદાવાદ ૧. સુશ્રાવક મલયાશ્રીજી વોરા જાસુબેન રમણલાલ સંઘવી અમેશકુમાર રાજેન્દ્રકુમાર વિજાપુર Page #304 -------------------------------------------------------------------------- ________________ ૨૮૯ દ્રવ્ય સહાયક સરસપુર જન સંઘ અમદાવાદ ચંદુલાલ દલસુખભાઇ મણીયાર જૈન ઉપાશ્રયના બહેનો રાજકેટ પૂ. સાધવીશ્રી લલિતપ્રભાશ્રીજી પ્રવિણાશ્રીજી , , સુયશાશ્રીજીના શિષ્યા પૂ. સા. , શ્રી ક૯૫ધર્મોથી, વયેતાશ્રી, પુષ્પદંતાણી ,, શુભ કરાશ્રીજી પૂર્ણપ્રાશ્રીજી મોરબી અમદાવાદ જન સંઘ - જ્ઞાન ખાતું શાહ કંચનબેન જયંતિલાલ શાંતાબેન ભોગીલાલ વોલેટવાળા એક સુશ્રાવિકા બહેન ' રતનબેન વિજયકુમાર શેઠ બાલાપુર (૧) મીઠાભાઈ કલયાણચંદ પેઢી કપડવંજ (૨) વૃજલાલ હરિલાલ બહેનોનો ઉપાશ્રય કિર્તિકુમાર વાડીલાલ શાહ કપડવંજ મહેન્દ્રકુમાર ધૂળાલાલ શ્રીમતી અરૂણાબેન હરી જામનગર મહુછતાશ્રીજી માÉવતાશ્રીજી પુપતાશ્રીજી કવિયત્રીજી તથા ભવ્યાન દબીજી ભવ્યાનથી બહેનેનું જ્ઞાન ખાતું – જૈન સંઘ રાજગઢ સૂર્યાબહેન બાબુલાલ ઉણ અનપૂર્ણાશ્રીજી અનંત દરિતાથીજી ક૯૫ શ્રીજી વિદ્યુતપ્રભાશ્રીજી અમીરસાશ્રીજી જયશ્રીજી લાવણ્યબાજી સમયયશાશ્રીજી સ્વ. છબલબેન ચુનીલાલ કિસમુ-આફ્રિકા મંજુબેન નગીનદાસ જામનગર (૧) રશ્મિબહેન જિતેશકુમાર જામનગર (૨) પ્રતિક જિતેશકુમાર બિન્દુબહેન પ્રદીપકુમાર લંડન નીતાબહેન રીલેષકુમાર મુંબઈ બિન્દશ નગીનદાસ જામનગર શાહ શરદકુમાર ભોગીલાલ અમદાવાદ પરીખ સંજયકુમાર શશીકાન્ત મહેતા મનસુખલાલ લક્ષ્મીચંદ , ઝવેરી હીરાકુંવરબેન મનસુખલાલ જામનગર હિતજ્ઞાશ્રીજી કનકપ્રભાશ્રીજી શુભદયાશ્રીજી મૃદુતાશ્રીજી અમીવર્ષાશ્રીજીના ૮૫ મી ઓળીના પારણા નિમિત્ત મોક્ષાનશ્રીજી હેતશ્રીજી (જામનગરવાળા) ના પ્રષિા પૂ સાધ્વી શ્રી લાવણ્યશ્રીજી ચંદ્રાનનશ્રીજી ગુણજ્ઞાશ્રીજી દિવ્યયશાશ્રીજી મેરૂશીલાથીજી અફીણી કાંતિલાલ માણેકચંદ રંભાબેન , , કલાવ તિ કાંતિલાલ , નયનાબેન બી પીનકુમાર વિરા પ્રભુલાલ હરખચંt મહેતા ધર્મેદ્ર લધુભાઇના સ્મરણાર્થે હ. ભારતીબહેન સુતારાથીજી Page #305 -------------------------------------------------------------------------- ________________ ૨૯૦ ઢાશી માહનલાલ પ્રાગજી હું. મહેન્દ્ર જામનમર પૂ. સાધ્વીજી જયપ્રભાશ્રીજી પુન્યપ્રભાશ્રીજી ભાવિતરનાશ્રીજી કરવપ્રજ્ઞાશ્રીજી કલ્પપ્રજ્ઞાશ્રીજી પ્રભુલાલ આણુ છ મહેતા વારા માનકુવર હેમતલાલ મધુકાન્ત 99 33 લાલ લાલજી રામજી હું. બાબુભાઇ મહેતા લધુભાઈ માણેકચંદ એન્ડ સન્સ શાહ માણેકલાલ પાપટલાલ વારા દીપકકુમાર જેવ તલાલ વારીયા શિવકુંવરબેન મેાહનલાલ હું. દલપતભાઈ ઉર્મીલા આર. શાહ કીરીટભાઇ બી. શાહ સરાજ કે. શાહુ વસતાબેન જે. શાહ રાજેશ આર. પારેખ નવીનભાઈ જે. શાહ અનાચક્રં ચત્રભુજ પ્રતાપરાય જગજીવન વાવાળા વ્રજલાલ મેાતી વેરા મણીલાલ અભેસ, મેતા પ્રાણલાલ તારાચંદ શાહ ભાલચન્દ્ર શાંતિલાલ શાહ પ્રભુદાસ ઝવેરચંદ સુખડીયા હીરાચંદ ભીમજી મેતા ગેા ધનદાસ માહુનલાલ વસા શાંતિલાલ છગનલાલ શાહ નટવરલાલ લક્ષ્મી સઘવી રમણીકલાલ પાપઢશાલ શાહુ શાંતિલાલ ધીરજલાલ શાહ હરસુખભાઇ પ્રાણજીવન વારા 33 બીપીનચંદ્ર ડી. શાહ વસંતલાલ તારાચ જેચંદભાઇ લાઠીયા " 27 ا 33 23 33 ,, ખીમાણા ઊંઝા ખીમાણા ઊંઝા 31 13 " 22 23 3 17 17 33 99 31 33 37 95 17 "2 33 35 33 "" 21 33 23 ', 31 33 33 '''' ** 33 39 ધેારાજી તપગચ્છ જૈન સંઘ પ્રેરણા :- સ્વ. પૂ. હેમશ્રીજીના પ્રશિષ્પા પૂ. સાધ્વીશ્રી પુન્ય પ્રભાથીજી તથા અમીરસામીજી "S 31 પુન્યવ નાશ્રીજી અમીસાશ્રીજી પ્રવિણશ્રીજીના શિષ્યા રાજેન્દ્રીજી મહાસતીજી મધુભાઇ સ્વામી મંજુલાભાઇ સ્વામી સદ્ગુણાશ્રીજી સુન્નસાથીજી હિતાયામાજી શીલદર્શનામીજી સંયમગુણાશ્રીજી નિર્મલાનાશ્રીજી ભગવાનજી પાપટલાલ વારા ચીમનલાલ તારાચંદ શાહ અભિનવ લઘુપ્રક્રિયા ચંદુલાલ તેમચંદ વારા તલકચંદ ઝવેચં વારા મગનલાલ અવિચળ પઢવા પ્રેરણા :– પૂ. સાધ્વીશ્રી અમીરસાશ્રીજી તથા હરામીજી શામળજી ફુલચંદ વસા –વંથલીયાળા ન્યાલચંદ્ર પસાતમ જેય ભાઈચંદ વસા કેશરીય નદલાલ શાહુ જશવંતરાય જલાલ શાહ જન્મકબેન ાલાલ દેસાઇ પ્રભાબેન મહાસુખલાલ વકીશ વ્રજકુંવરબેન ફુલચંદ શાહુ જેન્તીલાલ પાપઢાલ નવનીતભાઇ શાહુ ભૂપતભાઈ શાહ Page #306 -------------------------------------------------------------------------- ________________ દ્રવ્ય સહાયક ૨૯૧ પૂ. મુનિરાજશ્રી દીપરજ સાગરજીની પ્રેરણાથી આવેલ સહાય શ્રી ચંદ્રપ્રભુ જૈન દેરા ટ્રસ્ટ સંઘના શોભનાબેન મહેશકુમાર અમદાવાદ આરાધકે મુંબઇ | પરીખ લાલભાઈ લલ્લુભાઈ પારેખ વેલજીભાઈ ખીમજીભાઈ આરાધક સુશ્રાવક મહુવા હ. છગનભાઈ ઠક્કર નવલબેન લક્ષમીચંદ જામનગર કિરણ પ્રવિણચંદ્ર સંઘવી હરિલાલ દીપચંદ ઉપાબેન રમેશચંદ્ર { ૧. સુશ્રાવક હ. વિનોદરાય પ્રભાબેન ડાહ્યાલાલ મહેતા શશીકા છગનલાલ ભાવનગર દિલીપકુમાર કાંતિલાલ મહેતા 5 | સુષમા દેઢિયા નખત્રાણ જામનગર સિવાયના અન્ય ગામોના સહાયક પૂ. મનિંરાજ શ્રી સુધર્મસાગરજી નો પ્રેરણાથી નાનપુરા જન સંઘ સુત શાહ સંજયકુમાર જયંતિલાલ ૧૩નાર જય તિલાલ નવસારા હરિપુરા • • ગિરીશભાઈ ધનજીભાઇ નાગડા શિરપુર આદીશ્વર ભગવાન જૈન દેરાસર ટ્રસ્ટ કઠોર | એસ. કે. મહેતા-હંસાબેનની શ્રી વે. મૂર્તિ, જન સંઘ શેગાંવ ગાનપંચમીની આરાધના નિમિત્તે રાજકોટ ભાયાણી ચંદુલાલ નવલચંદ શ્રી મુનિસુવ્રત સ્વામિ જૈન બહેનોનું જ્ઞાન ખાતું હ. શાંતિભાઈ મહાર | દેરાસર પેઢી ભરૂચ શ્રી તપગચ્છ જૈન સંઘ શેઠ ગોવિંદજી ડોસાભાઈ હ. જશુભાઇ અલીયાબાડા | હ. અશોકભાઈ ઔરંગાબાદ મહેતા મુકુંદ કે. શ્રી . મૂર્તિ. જૈન સંઘ સુલતાનપુર મેહનલાલ જીવજૂદાસ બુલઢાણ | છોટાલાલ વનમાળીદાસ જેફેવરબેન નથુભાઇ ભાણવડ | દયાળજીભાઈ જામવણથલી પ્રેમચંદ કચરાભાઇ શ્રી વાસુ પૂજ્ય સ્વામિ ન * જયંતિલાલ ડાહ્યાભાઇ દેરાસર સંઘ આરંભડા મહેતા જેસંગલાલ પાનાચંદ મહેન્દ્ર પી. સેલાણી વાંકાનેર દિનેશચંદ્ર તારાચંદ માંગરોળ સિદ્ધ ક્ષેત્ર મોટી ટોળી પાલીતાણા રસિકલાલ અમીલાલ પારેખ ૧ સહસ્થ હ. દિનેશભાઇ રાજકોટ સંઘવી પ્રવિણકુમાર અમૃતલાલ રાજકેટ | શાહ ઉમેદલાલ મનજી. સાંગલી હેમીબેન સાકરચંદ ભાવનગર | શ્રી આરાધના ધામ હ. જયંતિભાઈ સિંહણ સી. જે. મહેતા ચીનુભાઇ પી. શાહ પ્રમીલાબેનના જયાબેન સી. મહેતા માસક્ષમણ નિમિત્ત લુણાવાડા સંજયભાઇ સી. ,, રામચંદ ગોવિંદજી-સુશીલાબેન તથા હેમાબહેન એસ. , સીમાના ૧૬ ઉપવાસ નિમિત્તે અમરાવતી , અલ્પા એસ, | નટવરલાલ રાષચંદ ઉપલેટા નરેનકુમાર સુપડા સા બાલાપુર | ચંદ્રકાન્ત શામજી રાણપુર રવિન્દ્રકુમાર મીઠુલાલ | અમૃતલાલ મોતીલાલ લલિતકુમાર વ્રજલાલ જેતપુર Page #307 -------------------------------------------------------------------------- ________________ ૨૯૨ અભિનવ પ્રષિ - અમદાવાદના સહાયકો શ્રી ખુશાલભુવન જૈન સંઘ હ મહેન્દ્રભાઇ શાહ ચંદુલાલ ફુલચંદ શ્રી વિશ્વનંદિકર જન સંઘ , મણીબેન ચંદુલાલ બચુભાઈ ભગુભાઇ હ. મહેન્દ્રભાઇ , અમુલખ .. સી. કે. શાહ હ, અજિતભાઇ , સુવર્ણાબેન અમુલખભાઈ પન્નાલાલ જમનાદાસ સુતરીયા , ડીમ્પલના સ્મરણાર્થે હ. તેજલ દક્ષાબેન રમણલાલે ઘીયા પિપટલાલ રવચંદ કમલેશકુમાર લાલજી દેશી છોટાલાલ નરશીદાસ ચંદ્રકાંત શાંતિલાલ ખડાયતા લવારની પોળ જૈન ઉપાશ્રય હ. જવાનમલજી પદમશી કેવળદાસ મહેતા મુંબઈના સહાયકો રમણલાલ છગનલાલ હ. જસવંતીબેન | કંચનબેન શાંતિલાલ હ. અમરીશભાઈ ઝવેરી રમેશચંદ્ર શાંતિલાલ તથા પ્રફુલ્લાબેન ,, સુચનાબેન ચુનીલાલ વિઠલજી હ. કંચનબેન સુવર્ણાબેન અમરકુમાર હર્ષદરાય જીવણલાલ શ્રોફ રતિલાલ મગનલાલ પણું સુરેશચંદ્ર ગુલાબચંદ - અજીતકુમાર રતિલાલ શાહ મહેશકુમાર જયંતિલાલ ઝવેરી ધીરજલાલ મગનલાલ શાહ નિરંજન હરિલાલ મહાવીરનગર છે. મૂર્તિ. જૈન સંઘ બાબુભાઇ કાંતિલાલ ભાઇચંદ કામદાર નેમચંદ તથા ધીરજલાલ જગજીવનદાસ દલસુખભાઈ ચત્રભુજ ટોલીયા ધીરજબેન નાગરદાસ | ડાહીબેન મનસુખલાલ વોરા નિસ્પૃહી તપસ્વી પૂ૫. સુશીલસાગરજીના જીવનની આરાધનાની અનુમોદનાથે મહુવાના સહાયકો દેશી નત્તમદાસ ગીરધરલાલ બાબુલાલ દેવચંદ ગાંધી લીલાવંતીબેન નરેમદાસ ચારૂબેન મહેકમાર વસંતરાય નરોત્તમદાસ કેયુર મહેન્દ્રકુમાર મહેન્દ્રકુમાર નામદાસ સેનલ મહેન્દ્રકુમાર નાગરદાસ દેવચંદ ગાંધી મનસુખલાલ દેવચંદ ગાંધી વસંતરાય ડાહ્યાભાઇ દોશી રૂપલ મહેન્દ્રકુમાર અરવિંદભાઇ દોડાવાળા પારસ કલોથ સ્ટોર્સ શાહ દલીચંદ હીરાચંદ વાસા નાનચંદ લક્ષમીચંદ જયંતિલાલ ભાયચંદ છગનલાલ કમળશી દોશી હર્ષદરાય દીર્વરનાથ હિંમતલાલ પ્રીતમલાલ ઓસવાળ શ્રી વર્ધમાન ગ્રુપ ચુનીલાલ હંસરાજ દોશી | આરાધક સુશ્રાવિકાઓ Page #308 -------------------------------------------------------------------------- ________________ વ્ય સહાયમ પોરબંદરના સહાયકો શાહ નિર્મળાબેન મનસુખલાલ બળેજા પાનાય મંડળ ડાયાણી જમનાદાસ જગજીવન ૧ મુઆવિા હું. જયુભાઈ સુખડીયા મોહનલાલ ધરમશી ભાણીબેન વીરચંદ ૧ સમાવિકા હું. ભાણીબેન શાહ નિર્મલાબેન ચંદુલાલ ,, ગોંડલના શ્રી તપગચ્છ જૈન સઘ કાંતિલાલ દેવકરણ દાશી હું. મજુલાબેન એચ. કે. વારા જટાશંકર માનસંગ દામડીયા ચટિક, બેન હર્ષ ઠરાય વારા નગીનદાસ નીમચંદ સંઘવી જીગીષા હર્ષદરાય વેરા નીલેશ જયંતિલાલ દલીચડ 1મેહર મહેતા મુક્તાબેન નવલચ, કોઠારી શાહુ તરલાબેન પ્રવિણચંદ્ર કલાર્મન હરકીશનદાસ ,, 15 યુએન ભાગીલાલ પ્રભાત મડીકલ સ્ટાર કોઠારી તેજસ નટવરલાલ પ્રેમિલાબેન સાંતાબેન કારીયા ધીરજલાલ વનમાળીદાસ સહાયકો જસુભાઈ કોઠારી ચંદુભાઇ કોઠારી ટાલાલ મહાસુખભાઈ શેઠ નગીનભાઈ ગાડા કાંતિભાઈ મારારા કાંતિભાઈ મહેતા જયંતિલાલ જસરાજ માહા મણીયાર જયંતિલાલ ભગવાનજી સઘવી હેમતલાલ પાનાચંદ્ર રૂા. પાંચ કે તેથી વધુ .. દ્રવ્ય સહાય કરનારની નામાવલી સમાપ્ત Su ------------------ શ્રી ગોઠાજી મહારાજ જૈન ટેમ્પલ એન્ડ ચેરિટીઝ જ્ઞાનખાતું – પાયધુની - (૧) ચિંતામણી પાર્શ્વનાથ સસ્થાન હ. શેઠ વિજયકુમાર ગિરધારીલાલ (૨) ડેા, અરવિંદલાલ ટી. શાહ - ૨૯૩ ]] In મેરા ઃ- પૂ. સાધ્વીશ્રી પુષ્પદંતાશ્રીજી ગામ બાલાપુર In મુંબઇ . In In (૩) જવાહરલાલ હરીલાલ શાહ (૪) ગ’.ભા. સરસ્વતીબેન સેાનપાલ શાહ હ. શાંતિલાલ Page #309 -------------------------------------------------------------------------- ________________ માત્ર ચાર વર્ષના દીક્ષા પર્યાયમાં આ ગ્રન્થ અનુવાદ અને સંપાદન કરનાર 4. पू. मुनिरान श्री हीपरत्नसागर (M.Com. M.Ed.) ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यते मम तु कोऽपि समानधर्मा कालो ह्ययं निरवधि र्विपुला च पृथ्वी ॥ 004 ++% संतोऽप्यसंतोऽपि कृर्ति परस्य श्रुत्वा शिरः स्वपरिधूनयन्ति । पूर्वेऽत्र चित्रादपरे त्वरूच्या कथं त्विद चर्मदृशो विदन्ति ॥ Page #310 -------------------------------------------------------------------------- ________________ સમ્યક ચારિત્ર | નિર્મલ બંધ Gii અદ્ય નિર્ણય C218301 SHOT આવાઝ ય પ્રકાષ્ટીંગ PATALIA SCAEEN