SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ અભિનવ લધુપ્રક્રિયા भ. सीव्रन्तु विध्यावः विध्येत आ. कुथ्यात् कुश्यास्ताम् कुथ्यासुः कुथ्याः कुथ्थास्तम् कुथ्यास्त कुथ्थासम कुथ्यास्व कुथ्यास्म । कोथिता कोथिनारौ कोथितार: कोथितासि कोथितास्थः कोथितास्थ कोथितास्मि कोथितास्वः कोथितास्मः । को थेयाति कोथिष्यतः कोथियन्ति कोथिष्यसि कोथिष्यथ: कोथिष्टय कोथिष्ट मि कोथिष्यावः कोथिष्यामः । क्रि. अकोथियात् अकोथिष्यताम् अकोथिष्टन् अकोथिष्याः अकोथिष्यतम् अकोथिष्यत अकोथिष्याम् अकोथिष्याव अकोथिष्माम । 2257 व्यथंच [व्यध् ] ताडने. ताना रवी. व विध्याति विध्यात: विध्यन्ति विध्यासि विध्याथः विध्याथ विध्यामि विध्यामः । विध्येत् विध्येताम् विध्येयुः विध्येः विध्यतम् विध्येयम् विध्येम । विष्यातु/विध्यातात् विध्याताम् विध्यन्नु विध्या/ , विध्यतम् विध्यानि विध्याव विध्याम । अविध्यात् अविध्याताम् अविध्यन् अविध्य. अविध्यतम् अविध्यत अविध्यम् अविध्याव अविध्याम । अ. अध्यात्सीत् अव्याद्धाम् अव्यात्सुः अव्यात्सी: अव्याद्धम् अव्याद्ध अवयात्सम् अध्यात्स्व अन्यात्स्म । विव्याध विविधतुः विविधुः विव्याधिथ विविधथु: विविध विव्याध/विव्याध विविधिक विविधिम । आ. विध्यात् विध्यास्ताम् विष्यासुः विध्यास्तम् विध्यास्त विध्यासम् विध्यास्व विध्यास्म । व्यादा व्याद्धारी व्यद्धारः व्याद्भासि व्यद्धास्थः व्याद्धास्थ व्याद्धासि व्याद्धास्वः रद्धास्मः । विध्येव व्यत्स्यति पत्स्य त; व्यत्स्यन्ति व्यत्स्यसि व्यात्स्टाथ: व्यात्स्यथ व्यात्स्यामि व्यत्स्याव: व्यत्स्यामः । अव्यत्स्यत् अन्यात्स्यताम् अन्यत्स्यन् अव्यत्स्याः अव्यात्स्यतम् अध्यात्स्यत अन्यत्स्यम् अव्यात्स्याव अव्यात्स्याम् 1164 पिवून् [सिव् ] उतौ, उतिर्वानम् , तन्तुसन्तान इत्यर्थ: ५५ सीव्यति सीव्यतः सीव्यन्ति सीव्यसि सीव्यथः सीव्यथ सीच्यामि सीव्यावः सीव्यामः । म. सीव्यन् सीव्येताम् सीव्येयुः सं.व्यः सीब्येतम् सीव्येत सीव्येयम् सीव्येव सीब्येम । सीव्यातु/सीव्यतात् सीव्याताम् सीव्य/सीव्यतात् सीव्यतम् सीन्यत सीव्यानि सीव्याव सीन्याम । असीव्यत् असीव्याताम् असीव्यन् असीव्याः असीव्यतम् असीव्यात असीव्यम् असीव्याव असीव्याम । अ. असेवीत असेविष्टाम् असेविषुः असेवीः असेविष्टम् असेविष्ट असेविषम् असेविष्व असेविष्म । सिषेव सिषिवतुः सिषिवुः सिषेविय सिषिवथुः सिषिव सिषेव सिषिविव सिषिविम । आ. सीव्यात् सीव्यास्ताम् सीव्यासुः सीव्याः सीव्यास्तम् सीव्यास्त सीव्यासम् सीव्यास्व सीव्यास्म । सेविता सेवितारो सेवितारः सेवितासि सेवितास्थः सेवितास्थ सेवितास्मि सेवितास्वः सेवितास्मः । भ. सेविष्यति सेविष्यतः सेविष्यन्ति सेविष्यसि सेविष्यथः सेविष्यथ सेविष्यामि सेविष्याव: सेविष्यामः । क्रि. असेविष्यत् असेविष्यताम् असेविष्यन् असेविष्यः असेविष्यतम् असेविष्यत" असेविपरम् असेविषयाव असेविष्याम । विध्यत विध्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy