SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવલી २२७ - स्यति 1171 सैच [त्रस्] भये, भी त्रस्यतः त्रस्यन्ति त्रस्यसि त्रस्यथः त्रस्यथ स्यामि त्रस्यावः त्रस्याम: । त्रसति त्रसतः सन्ति त्रससि त्रसथः त्रसथ सामि सावः सामः । त्रस्येत् त्रस्येताम् त्रस्येयुः त्रस्यः स्येतम् वन्येत त्रस्येयम् त्रस्येव स्येम । सेत् सेताम् सेयुः त्रसेतम् सेयम् त्रसेम । त्रस्यत/त्रस्येतात् त्रस्यताम् त्रस्यन्नु त्रस्य त्रस्थतात् त्रस्यतम् त्रस्यत त्रस्यामि त्रस्याव त्रस्याम । त्रसतु/त्रसतात् त्रसताम् त्रस/त्रसतात् त्रसतम् सत सानि साव त्रसाम । त्रसे: त्रसेत पुष्यतः पुण्यवः पुष्यय त्रसेव पुष्यामि पुष्येत् पुष्ये: पुष्येव श्व. त्रसिता त्रमितारौ त्रसितारः त्रसितासि त्रसितास्थः त्रसितास्थ त्रसितास्मि त्रसितास्वः त्रसितास्मि । भ. सिष्यति त्रसिष्यत. त्रसिध्यन्ति त्रसिष्यसि त्रसिष्यथः त्रसिष्यथ असिष्यामि त्रसिष्याव: त्रसिध्यामः । अत्रसिष्यत् अवसिष्यताम् अत्रसिष्यम् अवसिष्यः अत्रसिष्यतम् अत्रसिष्यत अत्रसिष्यम् ___अवसिष्याव अत्रसिष्याम । 1175 पुषंच् [पुष्] पुष्टी, अकर्मकोऽयम्. पुष्ट ५j व पुष्यति पुष्यन्ति पुष्यसि पुष्याव: पुष्यामः । स. पुष्येताम् पुष्येयुः पुष्येतम् पुष्येत पुष्येयम् पुष्येम । पुष्यतु/पुण्यतात् पुष्यताम् पुष्यन्तु पुष्य/ पुष्यतम् पुण्यत पुण्याणि पुष्याव पुष्याम । अपुष्यत् अपुष्यताम् अपुष्यन् अपुष्यः अपुष्यतम् अपुष्यत भपुष्यम् अपुष्याव अपुष्याम । अपुषत् अपुषताम् अपुषन् अपुषः अपुषतम् अपुषत अपुषम् अपुषाव अपुषाम । पुपोष पुपुषतुः पुपोषिय पुपुषथुः पुपुष पुपुषिव षुपुषिम । पुष्यात् पुष्यास्ताम् पुष्यासुः पुष्याः पुष्यास्तम् पुष्यास्त पुष्यासम् पुष्याव पुष्याम। पोष्टा पोष्टारो पेष्टारः पोष्टाति पेष्टिास्थः पोष्टास्थ पोष्टास्मि पोष्टास्व: पोष्टास्मः । म. पोक्ष्यति पक्ष्यितः पोष्यन्ति पाक्यसि पाक्ष्यथ: पोक्यथ पोक्ष्यामि पोक्यावः पोश्यामः । अत्रस्यत् अत्रस्यः अगस्यम् अनस्यताम् अत्रास्यतम् अगस्याव अनस्यन् अगस्थत अस्याम । अत्रसन् अत्रसः अत्रसम् अनसताम अत्रसतम् अत्रसाव अत्रसन् अत्रसत अत्रसाम । पुपोष अत्रासीत् अत्रासिष्टाम् अत्रासिषुः अत्रासी: अत्रासिष्टम् __ अत्रासिष्ट अत्रासिषम् अत्रासिष्व अत्रासिष्म । अत्रसीत् अत्रसिष्टाम् __ अत्रसिषुः अत्रसी: अत्रसिष्टम् अत्रसिष्ट अत्रसिषम् अवसिष्व अत्रसिष्म तत्रास त्रेसतुः/तत्रसतुः त्रेसुः/तासुः प्रेसिथ तत्रासिथ त्रेसथुः/तासथुः त्रेस/तास तत्रास तत्रस त्रेसिव/तत्रासिव सिम/तत्रासिम । आ. त्रस्यात् त्रस्यास्ताम् त्रस्यासुः तस्याः त्रस्यास्तम् त्रस्यास्त अस्यासम् स्थास्व अस्यास्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy