SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી २२५ अशासिषुः अशासिष्ट अशासिष्भ । अशासीत् अशासिष्टाम् अशासीः अशासिष्टम् अशासिषम् अशासिष्व शशतु: शशिथ/शशाथ शशथुः शशी शशिव शशी शशुः शश शशिम । आ शायात् शायाः शायासम् शायासुः शायास्त शायास्म । शापास्ताम् शायास्तम् शायास्व शातारौ शातास्थः शातास्व. शातारः शाता शातासि शातास्मि शास्यति शास्यसि शास्यामि शास्वतः शास्यथः शास्याव: शातास्थ शातास्मः। शास्यन्ति शास्यथ शास्यामः । अशास्यन् अशास्यत अशास्याम । अशास्यत् अशास्यः अशास्यम् अशास्यताम् अशास्यतम् अशास्त्राव आ. नृत्यात् नृत्यास्ताम् नृत्यासु नृत्याः नृत्यास्तम् नृत्यास्त नृत्यासम् नृत्याव नृत्यास्म । नर्तिता नर्तितारी नर्तितारः नर्तितासि नतितास्थः नतितास्थ नर्तितास्मि नतितास्वः नतितास्मः । नयते नत्स्व त: नयन्ति नय॑सि नय॑थः नत्स्यथ नामि नाव: नामः । नतिष्यति नतियतः नतिष्यन्ति नतिष्यसि नर्तियाथः नतिष्यथ नतिध्यामि नतिष्याव: नतिष्यामः । अनत्य॑ त् अनय॑ताम् अनय॑न् अनत्स्यः अनत्यय॑तम् अनयंत अनय॑म् अनाव अनाम । अनतिष्यत् अनतिष्यताम् अनतिष्यन् अनतिष्यः अनतिष्यतम् अनतिष्यत अनतिष्यम् अनतिष्याव अनतिष्याम । 1153 कुथचू [ कुथू J पूतिभावे, पूतिभाव। दुर्गन्धः क्लोदः. 10 . व. कुथ्यति कुथ्यतः कुथ्यसि कुथ्यथः कुथ्यथ कुथ्याव कुथ्याम । कुथ्येत् कुथ्येताम् कुथ्येयुः कुथ्यः कुथ्येतम् कुथ्येत कुथ्येयम् कुथ्येव कुथ्येम । प. कुथ्यतु कु यतात् कुथ्यताम् कुथ्यन्तु कुथ्यः , कुथ्यतम् कुथ्यत कुथ्यानि कुथ्याव कुश्याम । अकुथ्यत् अकुथ्यताम् अकुथ्यन् अकुथ्यः अकुथ्यतम् अकुथ्यत अकुथ्यम् अकुथ्याव अकुथ्याम । अकाथी अकाथि टाम अकाथिषुः अकोथीः अकाथिष्टत् अकाथिष्ट अकोथिषम् अकाथिष्व अकोथिष्म । चुकाथ चुकुथतुः चुकुथुः चुकाथिथ चुकुथथुः चुकुथ चुकाथ चुकुथिम । कुथ्यन्ति कुथ्यामि 1152 नृौच [ नृत्] नर्तने, नर्तन-नाटयम् नाय नृत्यति नृत्यत: नृत्यन्ति नृत्यसि नृत्यथः नृत्यथ नृत्यामि नृत्यावः नृत्यामः । नृत्येत् नृत्येताम् नृत्येयु नृत्यः नृत्येतम् नृत्येत नृत्येयम नृत्येव नृत्येम । नृत्यतु नृत्यतात् नृत्यताम् नृत्यन्तु नृत्य/नृत्यतात् नृत्यतम् नृत्यत नृत्यानि नृत्याव नृत्याम । अनृत्यत् अनृत्यताम् अनृत्यन् अनृत्यः अनृत्यतम् अनृत्यत अनृत्यम् अनृत्याव अनृत्याम । अनीत् अनतिष्टाम् अनर्तिषुः अनीः अनतिष्टम् अनर्निष्ट अनतिषम् अनर्तिध्व अनतिष्म । ननृततुः नन्तुः ननर्तिय ननृतथुः ननृत ननर्त ननृत्व ननृतिम । भ. अ ननर्त चुकुथिव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy