SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२४ दिदेव दिदिविथ दिदेव आ दीयात् दीग्धाः दीव्यासम् प. श्र भ. क्रि. अदेविष्यत् अदेविष्यः अदेविष्यम् व. 1145 स. q. देविता देवितासि देवितास्मि 目 देविष्यति देविय देविष्यामि प. जी ति जी सि जीर्यामि जीयेत् जीये " : जीयम् जीर्याणि अजीर्यत् अनीय : अजीर्यम् अ. अजरत् अजरः अजरम् अजारीत् अजारी: अजारिषम् 33 दिदिवतुः दिदिवथुः दिदिविव जजार / जजरतु: जजरिथ / जेरिथ जजार / जजर Jain Education International दीव्वास्ताम् दीव्यास्तम् दी० स्व देवितारौ देवितास्थः देवितास्वः शृज् [नृ] जरसि, वयोहानावित्यर्थः . બુઢા થવુ. जीर्य / जीर्यतात् जीर्यतामू जी / जीर्यतम् जीव देवष्यतः देविष्यथः देविष्यावः जीवत: जीर्थथ: जीव: जीयेताम् जीये तम् जीव अदेविष्यताम् अदेविष्यन् अदेविष्यत अदेविष्यतम् अदेविष्याव अदेविष्याम | अजीत अजीर्यतम् अजीर्याव दिदिवुः दिदिव दिदिविम । अजरताम् अजरतम् अजराब अजारिष्टाम् अजारिष्टम् अजारिष्व दी० पासुः दीव्यास्त दीवारम | जेरतुः जेरथुः / जजरथुः जजरिव / जेरिव देवितारः देवितास्थ देवितास्मः । देविष्यन्ति देविष्यथ देविष्यामः । जीवन्ति जीयथ जीर्यामः । जीयेत जीये म । जीर्यन्तु जीर्यत जीर्याम | अजीर्यन् अजीर्यत अजीर्याम | अजरन् अजरत अजरम । अजारिषुः अजारिष्ट अजामि | जर / जजरुः जेर/जजर जजरिम / जेरिम | आ. जीर्यात जीर्याः जम् A. भ. स. प. जरिता जरिता सि जरितास्मि क्रि. अजरिष्यत् अजरिष्यः अजरिष्यम् ह्य. जरीता जरीता सि जरीतास्मि अ. जरिष्यति जरिष्यसि जरिष्यामि जयति जरीपास जरीष्यामि अजरीष्यत् अजरीष्यः अजरीष्यम् श्येत् श्ये: श्येयम् श्यतु / श्यतात् श्य / श्यतात् श्यानि अश्यत् अश्यः अश्यम् अशात् अशाः अशाम् जीता जीर्यास्तम् जीव For Private & Personal Use Only जरितारौ जरितास्थः रितास्वः जरी तारी जरीतास्थः जरीतास्वः जरिष्यत: जरिष्यथः जरिष्यावः जरीष्यतः जरीष्यथः जरीष्याव: 1147 शोंचू [ शो ] तक्षणे, तनुकरणे इत्यर्थः छोलवु व. श्यति श्यन्ति श्यसि श्यथ श्यामि श्यामः । અભિનવ લઘુપ્રક્રિયા जीर्यासुः जीर्यास्त श्यतः श्यथः श्याव: श्येताम् श्येतम् श्येव इयताम् श्यतम् श्याब स्म । अश्यतान् अश्यतम् अश्याव जरितारः जरितास्थ जरितास्मः । अजरिष्यताम् अजरिष्यन् अजरिष्यतम् अजरिष्यत अजरिष्याव अजरिष्याम । जरी तार: जरीतास्थ जरीतास्मः । अजरीष्यताम् अजयन् अजरिष्यतम् अजरीष्यत अजरिष्याव अजरीष्याम । अश्यताम् अशातम् अशाव जरिष्यन्ति जरिष्यथ जरिष्यामः । जरीष्यन्ति जरीष्यथ जरीष्यामः । इयेयुः श्येत श्येम | इयन्तु श्यत श्याम | अश्वन् अश्यत अश्याम । अशुः अशात अशाम | www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy