________________
ધાતુ રુપાવથી
ह्य.
{ अ. अविषत् अविष:
अविषम्
q.
व.
मा. विष्यात्
विष्याः
विषयासम्
भ.
व.
8.
अवेवेद-ड्र
red-s
अवेविषम्
9.
क्रि. अवेक्ष्यत्
अवेक्ष्याः
अवेक्ष्यम्
61
विवेष
विवेषिथ
विशेष
अ
वेष्टा
वेष्टासि
नेष्टास्मि
वेक्ष्यति
क्ष्यसि
बेक्ष्यामि
नेविष्टे
वेगिक्षे
निषे
विषीत
बेनिषीथाः
नेणिषीय
विष्टाम्
विक्षन
विषै
अवेष्टि
अविष्ठाः
अवेविषि
अविक्षत
अविक्षथाः
अविक्षि
Jain Education International
अष्टिम्
अष्टिम्
rafora
अविषताम्
अविषतम्
अविषाव
विविषतुः
विविषथुः
विविपित्र
विषयास्ताम्
विषयास्तम्
विष्यास्व
वेष्टारौ
वेष्टास्थ:
वेष्टास्वः
क्ष्यतः
वेदयथः
वेक्ष्यावः
अक्ष्यताम्
अवेक्ष्यतम्
अवेक्ष्याव
विषा
नेविषाये
विहे
विषाताम्
विषाथाम्
विषावहै
rafविषुः
अवेविष्ट
अविष्म ।
अविषन्
अविषत
अविषाम |
अविक्षाताम्
अविक्षाथाम्
अविक्षावहि
विविषुः
विविष
विविधम ।
विषयासुः
विषयास्त
विष्यात्म |
वेष्टारः
वेष्टास्थ
नेष्टास्मः ।
वेक्ष्यन्ति
नेक्ष्यथ
ठोक्ष्याम ।
अन्
अबेक्ष्यत
अवेक्ष्या |
विष
विषीयाताम्
त्रिषीरन्
विषीयाथाम् गेविषीध्वम्
विहि
विषीमहि ।
दिवे
विष्महे ।
पिताम्
चेगिड्दवम्
विषामहै।
अविषाताम् अविषत
अवेविषाथाम्
अवेष्विहि
अम्ि
अविष्महि ।
अविक्षन्त
अविक्षध्वम्
अविक्षामहि ।
प.
आ. विक्षीष्ट
विक्षीष्ठाः
विक्षीय
व.
भ.
क्रि. अवेक्ष्यत
व.
विविषे
विविषिषे
विविषे
स.
प.
वेष्टा
वेष्टासे
ह्य.
वेष्टा हे
नेक्ष्यते
नेक्ष्यसे
वेश्ये
अ.
अवेक्ष्यथाः
अवेक्ष्ये
दीव्यति
दीव्यसि
दीव्यामि
दीव्येत्
दीव्ये:
दीव्येयम्
अवेक्ष्यन्त
अवेक्ष्यध्वम्
अवेक्ष्यामहि ।
। इत्युभयपदिनः । वृत् ह्रादयः समाप्ता इत्यर्थः ।
55
अदीव्यत्
अदीव्यः
अदीव्यम्
विविषाते
विविषाये
विविधिव हे
विक्षीयास्ताम् विक्षीयाथाम्
विक्षीवहि
For Private & Personal Use Only
वेष्टारौ
वेष्टासा
नेष्टास्वहे
क्ष्येते
येथे
वेश्याव
1144 दिवच् [ दिव् ] क्रीडा-जयेच्छा-पणि-धुतिस्तुति-गतिषु जयेच्छा विजिगीषा, पणिर्व्यवहारः क्रयादिः, डीडा अरवी, तमानी २२वी, व्यापार उरवो, प्रकाश, मा ४२, ४.
दीव्यत / दीव्यतात्
दीव्य /
दीव्यानि
"
अदेवीत्
अदेवीः
भदेविषम्
अथ दिवादिः ।
अवेक्ष्येताम्
अवेक्ष्येथाम्
arataraहि
फफफफफफफ
दीव्यतः
दीव्यथः
दीव्यावः
दीव्येताम्
दीव्ये म्
दीव्येव
दीव्यताम्
दीव्यतम्
दीव्याव
अदीव्यताम्
अदीव्यतमू
अदीव्याव
२२३
विविषिरे
विविषिध्वे
विविषिमहे ।
अदेविष्टाम्
भदेविष्टम्
अदेविष्व
विक्षीरन्
विक्षीध्वम्
विक्षीमहि ।
वेष्टारः
वेष्टा
वेष्टास्महे ।
नेक्ष्यन्ते
वेक्ष्यवे
क्ष्यामहे ।
दीव्यन्ति
दीव्यथ
दीव्यामः ।
दीव्येयुः
दीव्येत
दीव्येम |
दीव्यन्तु
दीव्यत
दीव्याम |
अदीव्यन्
अदीव्यत
अदीव्याम |
अदेविषुः
अदेविष्ट
अदेविष्म ।
www.jainelibrary.org