SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अ. ૨૨૨ અભિનવ લઘુપ્રક્રિયા 1141 णिज्रकी [निज] शौचे च, चकारात् पोषणे. | स. नेनिजीत नेनिजीयाम् नेनिजीरन નિર્મળ કરવું, પિષણ કરવું. नेनिजीथाः नेनिजीयाथाम् नेनिजीध्वम् नेनेक्ति ननिक्तः नेनिजति नेनिजीय नेनिजीवहि नेनिजीमहि । नेनेक्षि नेनिक्थ: नेनिक्थ नेनिक्ताम् नेनिजाताम् नेनिजताम् नेनेजिम नेनिज्वः नेनिज्मः । नेनिदेव नेनिजाथाम् नेनिग्ध्वम् नेमिज्यात् नेनिज्याताम् नेनिज्युः नेनिजै नेनि जावहै नेनिजामहै । ने नेज्याः नेनिज्यातम् नेनियात अनेनिक्त अनेनिजाताम् अनेनिजत नेनिज्याम् नेनिज्यात्र नेनिज्याम । अनेनिक्थाः अनेनिजाथाम् अनेनिग्ध्वम् नक्त नेनेक्तात् नेरिक्ताम् नेनिजतु अनेनिजि अनेनिज्वहि अनेनिज्महि । नेनिधि , नेनिक्तम् ने निक्त अनिक्त अनिशाताम् अनिक्षत नेनितानि नेनिजाव निजाम । अनिक्थाः अनिवाथाम् अनिरध्वम्-ग्दवम् अनेनेक्-ग अनेनिक्ताम् अनेनिः अनिक्षि अनिदेवहि अनिदमहि । अनेनेक्-ग अननिक्तम् अनेनिक्त निनिजे नि नजाते निनिजिरे अनेनिजम् अगेनिज्व अनेनिज्म । निनिजिषे निनिजाथे निनिजिध्वे अनिजत् अनिजताम् अनिजन् निनिजे निनिजिरहे निनिजिमहे । अनिजः अनिजतम् अनिजत आ. निक्षीष्ट निक्षीयास्ताम् निक्षीरन अनिजम् अनिजाव अनिजाम । निक्षीष्ठाः निक्षीधास्थाम् निक्षीध्वम् अक्षीत् अनैक्ताम् अनैक्षुः निक्षीय निक्षीवहि निक्षीमहि । अनैक्षी अनैक्तम् श्व. नेकतारी नेकतारः अनक्षम् अनेश्व अनैक्ष्म । नेवासे नक्तासाथे नेताध्ये निनेज निनिजतुः निनिजुः नेक्ताहे नेतास्त्र नेक्तास्महे । निनेजिथ निनिजथुः निनिज म. नेक्ष्यते नेक्ष्येते नेदयन्ते निनेज निनिजिव निनिजिम । नेक्ष्यसे नेक्ष्येथे नेक्ष्यध्वे आ निज्यात् निज्यास्ताम् निज्यासुः नेक्ष्यावहे क्ष्यामहे । निज्या: निज्यास्तम् निज्यास्त क्रि. अनेदयत अनेक्ष्येताम् अनेक्ष्यन्त निज्यासम् निज्यास्त्र निज्यास्म । अनेक्ष्यथाः अनेक्ष्येथाम् अनेक्ष्यध्वम् नेक्ता नेतारी नेतारः अनेक्ष्ये अनेक्ष्यावहि अनेक्ष्यामहि । नेक्तासि नेक्तास्थः नेतास्थ नेतास्मि मेक्तास्वः नेतास्मः । 1143 विष्ल की [विष् ] व्याप्तौ. व्यापार २९ व. नेश्यन्ति वेवेष्टि वेविष्टः भ. नेक्ष्यति वेविषति नेक्ष्यतः नेश्यय: नेश्यसि नेक्ष्यथ विष्ठः वेक्षि नेश्यावः वेष्मि नेक्ष्यामि वेविष्मः नेक्ष्यामः । वेविष्यात् अनेश्यताम् वेविष्युः अनेश्यत् वेविष्याताम् अनेश्यन् अनेक्ष्यतम् अनेश्वः अनेश्यत वेविष्यातम् वेविष्यात अनेश्याम । वेविष्याव वेविष्याम् अनेक्ष्याव अनेक्ष्यम् वेषिष्याम । नेनिके नेनिजाते ने नेजते वेवेष्टु विविष्टातू, वेविष्टाम् नेनिक्षे नेनिजाथे नेनिग्को वेविड्ढि वेविष्टात् वे विष्टम् वेविष्ट नेनिज्वहे नेनिज्महे । वेविषाणि वेविषाव वेविषाम । अनेक्त नेक्ता वेविष्ठ वेविष्वः ( वेविष्याः वेविषतु निजे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy