SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ અભિનવ લઘુપ્રક્રિયા ★ सूत्रथ0 :- विधि निमन्त्रण आमन्त्रण अधीष्ट । [१०] यः सप्तम्याः ४/२/१२२ स प्रश्न प्राथ ने । * वृत्ति :- आत् परम्य सप्तम्या या शब्दस्य इ: वृति -: विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी | स्यात् । शिष्यो गुरुसेवी भवेत् । भवेदसौभव्यः श्राद्भत्वात् । स्यात् । भवेताम् । - संभावनादिष्वपि सप्तमी । सप्तमी ३/३/७ । . आत्। परया म्युसे।रियमियुसौ । भवेयुः । भवे: परस्मैपदिनः आत्मनेपदिनः भवेतम् भवेत । भवेयम् भवेव भवेम । । यात् याताम् युस् ईत ईयाताम् ईरन् वृत्य -: अ था ५२ २२ सप्तमी न. यास् यातम् यात ईयास् ईयाथाम् ईश्वम् | या नो इ यायले थाम् याव याम ईय ईवहि ईमहि वृत्यर्थ :- विधि :- [पामा प्रेमा | 0 शिष्या गुरुसेवी भवेत् - शिष्य गुरु सेवी याय. 0 भवेदसो भयः श्राध्धत्वा श्रापयामा भय याय ४२११. 0 (निमंत्रण :- प्रेरणा पछी मन शये | तो होप लागे. द्विसन्ध्यम्। आवश्यक कुर्यात् - उलयास બન્ને ઉદાહરણમાં મૂધાતુને ચાર પ્રત્યય લાગે | भू + शl + यात्। - 28 (५०) अ था ५२ भा१श्य: ४२. 0 आमन्त्रण - प्रेरणा छ। मनु यात् बापायी या ना इथयो - भव + ईत् सारवती' ४१५. इह आसीत - सही मेसो. 0 अधीष्ट - 0 भवेताम् = भ + याताम् = भ +अ+ इताम् = सार पूनी प्रेरणा व्रत रक्षेत - प्रतनुरक्षण रे. संप्रश्न - प्रयोग नारनी पारणाने सगत प्रश्न - भव + इताम ५४ भवेताम् मन्यु शुई व्या४२९५ मा न्याय ? प्रायन = विनती) * अनुभूति:-आतामाते आथामाथे आदिः४/२/१२१ 0 विधि परेमा सप्तमी (मने पन्यभा) याय. यो आदिः ★मनुत्ति :- इच्छाथै सप्तमी पञ्चभ्यो ५/४/२७ | વિશેષ :- થી પર કેમ કહયું ? 卐विश५ :-0 सप्तमी (विघ) नासा अद्यात् - अद् धातु व्यसनात छे. સિદ્ધહેમ વ્યા. માં પ/૪૨૧ થી ૫૪, ૨૮ સૂત્રોમાં 0 भातुना सप्तमी [विध"] ना ३५॥ (३२३२वापासूत्र युत साधनिया) વિધાન છે. (1) भवेत् - (त्री.Y. मेव.) भू धातु - (१) विधि शिषति:- (3) सम्भावनेऽलमर्थ तदर्थानुक्तौ | निमन्त्रणा...५/४/२८ थी सप्तमी, सप्तमी 3/3/७ था ५/४/२२ ठिया ४२वानी शतिनी संभावना हाती प्रत्यये। यात् पोरे भ् + यात् (२) कतय...शव् હોય અને મર અર્થના સૂચક શક્તિવાચી શબ્દને 3४/७१ था भू + शब् + यात् (3) भव् + अ + प्रयोग नहायत तमाम मांधातुने सप्तमी ना प्रत्ययो यात् (भू ना गुरु यअव ) (४) यः सप्तम्या ४/२ લાગે १२२ था भव + इत् (५) अवर्णस्ये . लू १/२/६ या भवेत् 0 अपि मासम् उपवसेत् = महिनाना उपवास १२ । 1 (2) भवेताम् (त्री.५ ६ि..) (1) भू + याताम्। ) भवेयुः (मी.पु. ५ ) (1) भू + युस्। (४) सप्तमी 3/8/७ सप्तमी मेटले विध्ययनात्रो ) थाम्युसो: ...४/२/113 थी भू + अ + इयुस्। વચન અને ત્રણે પુરુષના પ્રત્ય : [4] भवेंः [ी ५ से.१] [१] भू + यास्। પરમૈદિન मात्मनेपहिनः [२] भ + शव् + इस [0] भव + इ [४] भवेस् यात् याताम् युसू ईत ईताम् इरन् ] सेरुः २/१/७२,रः पदान्ते...यो! 1/3/५३ था भवः यास् याताम् यात ईथास्] ईयाथाम् ईध्वम् | | [5] भवेतम [.पु. ६१.] भ + यातम् याम याव याम ईय ईवहि ईमहि [6] भवेत (मी पु ५१भ + यात मा प्रत्ययो विधि निमन्त्रण... ५/४/२८ भा61 भवेयम् [५५ मेव.] [१] भ + याम् [२] भ+ साव्या भुगर विधि वगेरे अर्थाभा या५ छ [४६२] शव् + याम् (३) याम्युसोः...सू ४/२/१२३ था भू+ [५५0] शव् + इयम् (४) भवेयम् ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy