SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ य: ५२२ पहिनः (1) जिजि + ण - द्विधातु परीक्षा ४/५/१ 0 जिगाय | जिगय नी साधान :(२) जिगि + णवू - जेर्गिः सन् ४/५/३५ जि + णः - ५.५ मे. '(3) जिगै+ अ - नामिनो...४/३/५१ (१) जिजि + णा - द्विर्धातु परीक्षा ४/1/1 (४) जिगाय - एदतोयाय् - १/२/२३ (२) जिगि + ग - जेर्गि सन्-पराक्षयोः ४/१/३५ जिगयिथ / जिगेय भी. ५. से.. (3) जिग + ण - णिद्वान्त्या ४/3/५८ नामिनोऽकलिहले (1) जि + थव् (४) जिगायू + अ - ओदौंतावा। (२) जिगि+ 2 -- B२ भुरम (3) जिगे + ण - विक्ष्ये णित् न यायत (3) जिगि + इ + थ - सृजिशि...४,४,७८ (४) जिगयू + अ - एदौतोयाय १/२/२६ ५- इट् न वागेत जिगि + थी रहे. nશેષવૃત્ત :- સાધનિકા (४) जिगे+इथ पक्षे जिगे+थ-नामिना...४/3/1 0 जिग्यिव + जि+व - ५५ द्विव. (५) निगयिय ५२ जिगेथ. (1) जिगि + व - ७५२ भुस जिग्य - भी. पु . 4. - जि+अ (२) जिगि + इ + व - स्क्रसृवृ...४/४/41 (1) जिगि + अ - 8५२ भुरण (3) जिग्र + ई + व - योऽनेक...२/1/18 (२) जिग्य - योऽनेकस्वरस्य २/२/४९ (४) जिग्थिव [७१3] या शतवृति भुगम-७माशी दीघनिच्च ४/३/१०८ થી ની દીર્ધ ૮ શ્વસ્વની, (१७) णिद्वान्त्यो णवू ४/3/५८ 0 जि + ता - गुण यता जेता (एक स्वरातू ४/४/५६ । ★सुत्रथ० :- गिद् वा अन्त्यः णव् થી હું આગમન થયું. *वृत्ति :- पराक्षाया अन्त्यो णा गिद्वा स्यात् । स्मृ चिन्तायाम-यितन ४२, २५२९५ ४२ (१) all जिगाय/जिगय -18 (न्त धातु) (1) क्तभाना-स्मरति-ते जिग्यिव, जिग्यम ६ । दीघच्चीति दीघे जीयात | यात्र भर रेसेस (२)सप्तमी-स्मरेत वगेरे जीयास्त म जीयासुः ७। जेता ८। जेस्यति ९ ।। | (५) स्मृ अघतनाना ३५॥ अजेष्यत् १० । स्मृ + दि (त्) - स्मृ + सिच् + त् स्म चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु/ (स: सिजस्ते ४/1/34) - स्मृ + स्+ ई + तू सरतात ३ । अस्मरस ४ । अस्मपीत् , अस्माष्टाम् , I (सिचि परस्मै ४/8/४४) स्मा२ + ष् + ईत् - अस्माष:। अस्मार्षाः, अस्माष्टम, अस्माष्ट' । (अड्यातो - ४/४/२९) अस्मार्षीत् अस्मार्षम, अस्मार्च, अस्मार्म | सारीत। अस्माष्टम् वगेरे ३॥ याय. 卐वृत्यथ :- ५शक्षा विना अन्त्य [७१४] ५५. मे.प. णा वि१६ णित्याय छे. (विक्ष्ये वृधि पामे ७.) जिगाय पक्षे जिगय ने णित् छ तेभ (१४) ऋतोऽत् ४/१/3८ गामे तो (नामिनो...४/3/8121) यि यतां गिनुं सूत्र20 :- ऋत. अर गै य/ जिगाय मने. ले णित् नाय । गिने गुण★ति :-- द्वित्वेसति पूर्वस्य ऋताऽत्र । सस्मार । य गे यता जिगय मने. 卐वृत्यर्थ :- दिप या पछी पूq'ना ऋ रना अ यायछे म स्मृ धातु - द्विप यता रभस्म प्र विशेष :-0 परीक्षा त्री.मे.व. मा ण। थशे. (द्वित्वे व्यंजनस्य...४/१/४४) सृस्मृ यु. भा ની પ્રાપ્તિ જે નિત્ય હતી તે આ સત્રથી ૫ પુ. એ વ.] सूत्र बागी ऋन अ - सस्मृ + णा वृद्धि यतi .. માં વિક૯પે થઈ. सस्मा२ + अ = सस्मार थशे. 0 अन्त्य भयु? स पाच = तशीय प्यु - मीत्री... सन्त्यमा *मनुवृति:- पूर्व स्या स्व स्वरे...४/1/3७ या पूर्वस्य (५.५) नसी. । ऊ विशेष :- 0 २५'८ [७१५] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy