SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી अ. अजक्षीत् अजक्षी: अजक्षिषम् प. आ श्व. भ. स. प. जजक्ष जजक्षिथ जजच क्रि. अजक्षिष्पत् अजक्षिष्यः अजयम् ह्य जक्ष्यात् जक्ष्याः अ. जक्ष्यासम् जक्षिता जक्षिता सि जक्षितास्मि जक्षिष्यति जक्षिष्यसि जक्षिष्यामि दरिद्रियात् दरिद्रिया: दरियाम् अजक्षिष्टाम् अजक्षिष्टम् अक्षिष्व जजक्षतुः जजक्षथुः जजचिव Jain Education International जक्ष्यास्ताम् जक्ष्यास्तम् जक्ष्याव जक्षितारौ जक्षितास्थः जक्षितास्वः " जक्षिष्यतः जक्षिष्यथः जक्षिष्यावः 1092 दरिद्रा [ दरिद्रा] दुर्गतौं - हरिद्र थपु. व. दरिद्राति दरिद्रासि दरिद्राभि दरिद्रितः दरिद्रिथ: दरिद्रिवः दरिद्रयाताम् दरिद्रयातम् दरिद्रियाव दरिद्रातु / दरिद्रतान् दरिद्रिताम् दरिद्रेहि / दरिद्रितम् दद्राणि दरिद्रात्र अदरिद्रान् अदरिद्राः अदरिद्राम् अजक्षिषुः अजक्षिष्ट अजक्षिष्म । जजक्षुः जजक्ष जजक्षिम । अजक्षिष्यताम् अजक्षिष्यन् अजक्षिष्यतम् अजक्षिष्यत अक्षिण्याव अजक्षिष्याम | जक्ष्यासुः जक्ष्यास्त जक्ष्यास्म । अदरिद्रिताम् अदरिद्रतम् जक्षितार: जक्षितास्थ जक्षितास्मः । जक्षिष्यन्ति जक्षिष्यथ जक्षिष्यामः । दरिद्रितु दरिद्रित दरिद्राम | अदरिद्रु: अदरिद्रित अदरिद्रीत् अदरिद्री: अदरिद्रिव अदरिद्रिम | अदरिद्रिष्टाम् अदरिद्रिषु: अदरिद्रिष्टम् अदरिद्रिष्ट अदरिद्रिम् अदरिदिन अदरिद्रिष्म । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः अदरिद्रासी : अदरिद्रासिष्टम् अदरिद्रासिष्ट अदरिद्रासिषम् अदरिद्रासिव अदरिद्रासिष्म । दरिद्रति दरिद्रिथ दरिद्रिमः । दरिद्रियुः दरिद्रियात दरिद्रियाम । प. ददौ दरिद्रिथ दो आ. दरिद्र्यात् दरिद्र्याः श्व. भ क्रि. स. प. घ. अ. दरिद्राञ्चकार दरिद्राञ्चक दरिद्रञ्चतु दरिद्राञ्चक्रुः दरिद्राञ्चक्रथुः दरिद्राञ्चक्र दरिखिाञ्चकार / चकर, दरिद्राञ्चकृत्र दरिद्राञ्चक्रम प. दरियासम् दरियास्व दरिद्रता दरिद्रनगरौ दरिद्रिनासि दरिद्रितास्थः दरिद्रतास्मि दरिद्रतास्वः दरिद्रिष्यति दरिद्रिष्यतः दरिद्रिष्यसि दरिद्रिष्यामि जागृयान् जागृया: 1093 जागृक् [ जागृ ] निद्राक्षये - भगवु. जागति व. जाग्रति जागर्षि जागृथ जागर्मि जागृमः दरिद्राम्बभूव । दरिद्रामास । ददरिद्रतुः ददरिद्रः ददरिद्र दरिद्र । दरिद्र्यासुः दरिद्र्यास्त दरिद्र्यास्म । दरिद्रितार: ददथुः दरिद्रित्र दरिद्र्यास्ताम् दरिद्र्यास्तम् 17 अजागरम् अजागरीन् अजागरी: अजागरिषम् For Private & Personal Use Only दरिद्रिष्यथः दरिद्रिष्यावः अदरिद्रिष्यताम् अदरिद्रिष्यन् अदरिद्रष्यत् अदरिद्रिष्यः अदरिद्रिष्यतम् अदरिद्रिष्यत अदरिद्विष्यम् अरिद्रिष्याव अदरिद्रिष्याम | जागृपाम् जागृयान जागर्तु / जागृतात् जागृताम् जागृहि / जागृतम् जागराणि जागराव अजागः अजाग: जागृतः जागृथः जागृव: २०१ जागृयाताम् जागृयातम् दरिद्रितास्थ दरिद्रितास्मः । जाग्रतु जागृत जागराम । अजागरुः अजागृत अजागृम । अजागरिषुः अजारिष्ट अजागरिष्म । जजागार जजागरतुः जजागरुः जजागर जजागरिथ जजागरथुः जजागार/ जजागर जजागरिव जागराञ्चकार । जागरामास । जागराम्बभूव । जजागरिम | अजागृताम् अजागृतम् दरिद्रिष्यन्ति दरिद्रिष्यथ दरिद्रिष्यामः । अजागूव अजागरिष्टाम् अजागरिष्टम् अजागरिष्व जागृयुः जागृयात जागृयाम । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy