SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०२ અભિનવ લધુપ્રક્રિયા क्र . वक्षि शास्सि वक्तम् आ. जागर्यात ___ जागर्यास्ताम् जागर्यासुः । श्व. शासिता शाशितारौ शाशितारः जागः जागस्तिम् जागयर्यास्त शासितासि शासितास्थः शाशितास्थ जागर्यासम् जागर्यास्व जागर्यास्म । शासितास्मि शासितास्वः शाशितास्मः। जागरिता जागरितारौ जागरितार: म. शासिष्यति शासिष्यतः शासिष्यन्ति जागरितासि जागरितास्थः जागरितास्थ शासिष्यसि शासिष्यथः হাবিথ जागरितास्मि जागरितास्वः जागरितास्मः । शासिष्यामि शासिवावः शासिष्यामः। भ. जागरिष्यति जागरिष्यतः সাবিনি अशामिष्यत् अशासिष्यताम् अशासिष्यन् जागरिष्यसि जागरिष्यथ: जागरिष्यथ अशासिष्यः अशासिष्यम् अशासिष्यत जागरिष्यामि जारिष्याव: जागरिष्याम: अशासिष्यम् अशासिष्याव अशासिष्याम । क्रि. अजागरिष्यत् अजागरिष्यताम् अजागरिष्यन् 1096 वचकू [वच्] भाषणे याल. अजागरिष्यः अजारारिष्यतम् अजागरिष्यत | व. वक्ति वक्तः वचन्ति अजागरिष्यम् अजागरिष्याव अजगरिष्याम । वरथः वक्थ वच्मि वच्चा वच्मः 1095 शासूक [ शास् ] अनुशिष्टौ, अनुशिष्टिर्नियोगः स. वच्यात् वच्याताम् वच्युः हुभ यायो. वच्या: वच्यातम् वच्यात ब. शास्ति शिष्टः शासति वच्याम् वच्याव वच्याम । शिष्ठः शिष्ठ ५. वक्तु/वक्तात् , वक्ताम् वचन्तु शास्मि शिष्वः शिष्मः । वन्धि/वक्तात्, वक्त शिष्यात् शिष्याताम् शिष्युः वचानि वचाव वचाम । शिष्याः शिष्यातम् शिष्यात अक्कू अवक्ताम् अवचन् शिष्याम शिष्याव शिष्याम । अवक्तम् अवक्त अवचम् अवच्च अवच्म । शास्तु/शिष्टात् , शिष्टाम् शासतु शाधि/शिष्टात् , शिष्टम शिष्ट अ.. अवोचत् अवाचताम् अवाचन् शासानि शासाव शासाम । अवचितम् अवोचत अवचम् अवोचाव अवाचाम । अशातू अशिष्टाम् अशासु उवाच अशाः/अशात् अशिष्टम् अशिष्ट ऊचुः वचिथ/उवक्थ ऊचथुः अशासम् अशिष्य अशिष्म । उवाच/उवच ऊचिव ऊचिम । अ. अशिषत् अशिषताम् अशिषन् आ. उच्यात् उच्यास्ताम् उच्यासुः अशिषः अशिषतम् अशिषत उच्याः उच्यास्तम् उच्यास्त अशिषम् अशिषाव अशिषाम । उच्यासम् उच्यास्व उच्यास्म । शशास शसासतुः वक्ता वक्तारी वक्तार: शशासिथ शशासथुः शशास वक्तासि वक्तास्थ: वक्तास्थ शशास হানিৰ शशासिम । वक्तास्मि वक्तास्वः वक्तास्मः। आ शिष्यान् शिष्यास्ताम शिष्यासुः म. वक्ष्यति वक्ष्यतः चक्ष्यन्ति शिष्याः शिष्य स्तम् शिष्यास्त वक्ष्यसि वक्ष्यथ: वक्ष्यथ হিগাসনু शिष्यास्त्र शिष्याम । | वक्ष्यामि वक्ष्याव: वक्ष्यामः अवक् प. अवानः शशासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy