SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી २.३ - क्रि. मृष्ट वेति विद विदुः वेत्व विदथुः अवक्ष्यत् अवक्ष्यताम् अवक्ष्यन् म. माक्ष्यति माझ्यत: माक्ष्यन्ति अवक्ष्यः अवक्ष्यतम् अवक्ष्यत माझ्याशि माक्ष्य थः माक्ष्यथ अवक्ष्यम् अवक्ष्याव अवक्ष्यास । मार्ष्यामि मााव: मामिः। मार्जिष्यति मार्जिण्यत: मार्जिष्यन्ति 1097 मृजौक [ मृ] शुद्धौ- शुद्ध र. मार्जिष्यसि मार्जिष्यथः मार्जिष्यथ व माष्टि मृष्टः मृजन्ति/मार्जन्ति मार्जियामि मार्जिन्यावः मार्जिष्यामः । मार्कि मूष्ट: क्रि. अमाक्ष्यत् __ अमाक्ष्यताम् अमाक्ष्यन् मामि मृज्वः मृज्मः । अमाक्ष्य: अमाक्ष्य तम अमाक्ष्यत मृज्यात् भृज्याताम् मृज्युः अमाक्ष्यम् अमााव अमाक्ष्याम । मृज्याः मृज्यातम् मृज्यात अमार्जिष्यत् अमार्जिष्यताम् अमाजिष्यन् मृज्याम् मृज्याव मृज्याम | अमार्जिन्यः अमाजिष्यतम् अमार्जिष्यत प. माटु मृष्टात् मृष्टाम् मृजन्तु मार्जन्तु अमार्जिष्यम् अमार्जियाव अमाजिष्याम । मृद्दि .. मृष्टम् मार्जानि मार्जाव मार्जाम । | 1098 विदक् [विद् ] ज्ञाने - समा. ह्य. अमाट्'-', अभृष्टाम् अमार्जन / अमृजन् वित्तः विदन्ति अमाट'-', अमृष्टन अमृष्ट वेत्सि वित्थ: वित्थ अमाम् अमृज्व अमृज्म । विद्वः विद्मः । अमाीत् अमाष्टम् अमाक्षुः विदतु: अमाीः अमाष्टम् अमाष्ट विद अमाक्षम् अमाव अमार्म । विद्म । अमार्जीत अमार्जिष्टाम अमार्जिषुः विद्यात् विद्याताम् विद्यु: अमार्जीः अमार्जिष्टम् अमार्जिष्ट विद्याः विद्यातम् विद्यात अमाजिषम् अमार्जिष्व अमार्जिष्म । विद्याम् विद्याव विद्याम । ममार्ज ममातुः ममार्जुः वेत्तु/विक्तात् वित्ताम् विदन्तु ममृजतुः ममृजुः विद्धि , वित्तम् विक्त ममार्जिय ममाथुः ममार्ज वेदानि वेदाव वेदाम । ममृजथुः ममृज ममार्ज विटाङ्करोतु विदाइ कुरुताम् / विदाड्-कुर्वन्तु ममार्जिव ममार्जिम विदाड्-कुरुतात् ममृजिव ममृजिम । विदाइ-कुरु विदाइ कुरुतम् / विदाइ-कुरुत आ. मृज्यात् मृज्यास्ताम् मृज्यासुः विदारुतात् मृज्याः मूज्यास्तम् मृज्यास्त विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम । मृज्यासमू मृज्यास्व मृज्यास्म । अवेत-द अवित्ताम् अविदुः श्व. माल माष्टरी माटारः अवे:/अवेत्-टू अवित्तम् अविक्त मार्दासि माष्टस्थि: माष्टस्थि अवेदम् अविद् अविद्म । मास्मि माष्टस्विः माष्टस्मिः । मार्जिता मार्जितारौ मार्जितारः अ. अवेदीत् अवेदिष्टाम् अवेदिषुः मार्जितासि मार्जितास्थः मार्जितास्थ अवेदी: अवेदिष्टम् अवेदिष्ट मार्जितास्मि मार्जितास्वः मार्जितास्मः ।। भवेदिषम् अवेदिष्व अमेदिष्म । वेद विद्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy