SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०. અભિનવ લઘુપ્રક્રિયા श्वस्याः स्वपितु स्वपतातू स्वपिताम् स्वपन्तु अ. अश्वासीत् अवासिष्टाम् अश्वासिषुः स्वपिहि , स्वपितम् स्वपित अश्वासीः अधासिष्टम् अश्वासिष्ट स्वपानि स्वपाव स्वपाम । अश्वासिषम् अप्रवासिष्व अश्वासिम । अस्वपत् अरबपिताम् अस्वपन् अश्वसीत् अश्यसिष्टाम् अवसिपुः अस्वपीः अस्वपः अस्वपितम् अस्वस्ति अश्वसी: अश्वसिष्ट अस्वयम अस्वपिव अस्वपिम । अश्वसिपम् अवसिष्व अश्वसिष्म । अ. अस्वाप्सीत् अस्वापताम् अस्वाप्सुः शश्वास शश्चमनुः शधः अस्वाप्सीः अस्वाप्तम् अस्वाप्त शश्वासिथ शश्वस्थुः शश्वत अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म । शवस/शबास शवसिव सिम । सुम्बाप सुपुपतु: सुषपुः आ. वस्यात् अवस्थास्ताम श्वस्थासुः सुम्वयि सुष्वप्थ सुषुपथु सुष्वप वस्थास्तम् स्यास्त सुष्वाप मुवप सुपिव सुपुरिम । स्थासम वसाव स्यास्म । आ. सुप्यात् सुप्पास्ताम् सुप्शः | श्व. वसिताबसितारी असितारः सुप्याः सुप्यास्तम् सुप्यास्त वसितासि मिलारथः सितास्थ सुप्यासम् सुपास्व सुप्यास्म । प्तिास्मि सितावः वसितास्मः । श्व. स्वप्ता स्वप्तारी भ. श्वसिष्यति वाध्यतः अलिष्यन्ति स्वप्तासि स्वप्तास्थ. स्वप्तास्थ असिष्यसि अशिष्यथ: वसिष्यथ स्वप्तास्मि स्वप्तास्वः स्वप्तास्मः । वसिष्यानि असिष्यावः वसिष्यामः । भ. स्वास्थति स्वप्न्यतः स्वप्स्यन्ति क्रि. असिष्यत् अश्यसिप्यताम् अश्वसिष्यन् स्वप्स्यसि स्वप्स्यथः स्वप्स्यथ अवसिष्यः अवसिष्यतम् अश्वसिष्यत स्वप्स्यामि स्वस्थावः स्वस्थामः । अश्वरिष्यम् अवसिष्याव अवसिष्याम । अस्वफ्यत् अस्वप्स्यताम् अस्वप्स्यन् अस्वस्य: अस्वफ्यम् अस्वप्स्यत 1091 जक्षक [जा] भ-क्षहसनयोः, अय रुप्पञ्चकर अस्वस्यम् अस्वप्रयाव अस्वस्याम ।। पञ्चमो जश्राञ्चकस्य स्माद्य इत्युभयकार्यभाक्. 1090 श्वसक[स] प्राणने, प्राणनं-जीवनम् मानु, सयु य, वासले. व. जक्षिति जक्षितः श्वसिति स्वसितः श्वसन्ति जक्षिषि আখি ; जक्षिथ वसिपि श्वसिथः श्वसिथ जक्षिमि जशिवः जक्षिमः । श्वसिमि वसिवः श्वसिमः। जश्यात् जाताम् जश्युः अवस्थात् स्याताम् प्रवस्युः जक्ष्याः जक्ष्यातम् जस्यात श्वस्थाः श्यस्यात्म अवस्थात जाम ভয়াৰ जश्याम । श्वस्याम् स्याम । श्वसित श्वसितात् श्वसताम् श्वसन्तु ভরি/ষ্টির লনি जातु श्वसिनि , श्वसितम् श्वचित जबिहि , जक्षितम् । जक्षित श्वसनि जागि श्वनाथ श्वसाम । जनाव जक्षाम। अश्वस्तू अश्वसीत् अश्वसिताम् अश्वसन अजा/अजक्षीतू अजशिताम् अजक्षुः अश्वसः अश्वसीः अश्वसितम् अश्वसित . अजम:/अजक्षीः अनभितम् अजक्षित अश्वसम् अश्वसिव अश्वसिम । अजक्षम् अजशिव अजक्षिम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy