SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી ૧૯૯ स्यात् 1079 तुकू [तु] वृत्ति-हिंसा-पूरणेषु. मालाप ___ यहावी, हिंसा २वी, पूर्ण ४२. व. तवीति तौति तुतः तुवन्ति तवीषि/तौषि, तुथः तुथ तवीमि तौमि तुमः । तुयात् तुयाताम् तुयुः तुयाः तुयातम् तुयात तुयाम् तुयाव तुयाम । तवीतु/तौतु तुतात्, तुताम् /तुवन्तु तुहि तुतात् तुतम् तवानि तवाव तवाम । ह्य. अतवीत् /अतौत् अतुताम् अतुवन् अतवी:/अतौः अतुतम् अतुत अतवम् अतुव अतुम । अ अतौषीत् अतौष्टाम् अतौषुः अतोषीः अतोष्टम् अतोष्ट अतौषम् अतोष्व अौष्म । तुत अरुदम् रुरुद तुतुवुः तुतुव तुतुविम । | स. रुद्यात् रुद्याताम् रुद्या: रुद्यातम् रुद्यात रुद्याम् रुद्याव रुद्याम । रादितु/रुदिताम् रुदिताम् रुदन्तु रुदिहि रुदितात् रुदितम् रुदित रोदानि रोदाव रोदाम । अरोदीत् /अरादत् अरुदिताम् अरुदन अरादीः/अरोदः अरुदितम् अरुदित अरोदम् अरुदिव अरुदिम । अरुदत् अरुदताम अरुदन् अरुदः अरुदतम् अरुदत अरुदाव अरुदाम । अरोदीत् अरादिष्टाम् अरोदिषुः अरोदी: अरादिष्टम् अरादिष्ट अरादिषम् अरादिष्व अरोदिष्म । रुराद रुरुदतुः रुरोदिथ रुरुदथुः रुरोद रुरुदिव रुरुदिम । आ. रुद्यात् रुद्यास्ताम रुद्यासुः रुद्याः रुद्यास्तम् रुद्यास्त रुद्यासम् रुद्यास्व रुद्यास्म । रोदिता रोदितारौ रोदितासि रादितास्थः रोदितास्थ रोदितास्मि रोदितास्वः रोदितास्मः । रोदिष्यति रादिष्यतः रादिष्यन्ति रोदिष्यसि रादिष्यथ: रोदिष्यथ रोदिष्यामि रोदिष्यावः रोदिष्यामः । क्रि. अरादिष्यत् अरादिष्यताम् अरादिष्यनू अरादिष्यः अरोदिष्यतम् अरादिष्यत अरोदिष्यम् अरोदिष्याव अरादिष्याम । विष्वपक् [स्वप्] शये. सू. स्वपिति स्वपिथः स्वपन्ति स्वपिषि स्वपितः स्वपिथ स्वपिमि स्वपिवः स्वपिवः स्वप्यात् स्वप्याताम् स्वप्युः स्वस्थाः स्वप्यातम् स्वप्यात रूप्याम् स्वप्याव स्वप्याम । तुवाव तुतुक्तुः तुतविथ/तुतोथ, तुतुवथुः तुताव/तुतव, तुविव आ. तूयात् तूयास्ताम् तूयाः तूयास्तम् तूयासम् तूयास्व श्व. तोता तोतारौ तोत सि तोतास्थ: तोतास्मि तोतास्वः भ. तोष्यति तोष्यतः तोष्यसि तोष्यथः तोष्यामि तोष्याव: क्रि. अतष्यत् अतोपताम् अतोष्यः अतोष्यतम् अतोष्यम् अतष्य.व रोदितार: तूयासुः तूयास्त तूयास्म तोतारः तोतास्थ तोतास्मः । तोष्यन्ति तोष्यथ तोष्यामः अतोष्यन् अतोष्यत अतोष्याम || 1087 रुदृक् [ रुद्] अश्रुविमोचने. श. व. रोदिति रुदितः रुदन्ति रादिषि रुदिथः रुदिथ रोदिमि रुदिवः रुदिमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy